Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 35 - phalaśrutiḥ

atha vakṣye viśeṣeṇa kriyāyogaśritaṃ phalam |
yastu devālayaṃ dāruśilālohavilekhanaiḥ || 1 ||
[Analyze grammar]

kārayenmṛṇmayaṃ vāpi tasyānantaphalaṃ smṛtam |
ahanyahani yajñena yajato yanmahatphalam || 2 ||
[Analyze grammar]

prāpnoti tatphalaṃ viṣṇoryaḥ kārayati mandiram |
kulānāṃ śatamāgāmi samatītaṃ tathā śatam || 3 ||
[Analyze grammar]

tārayedbhagavadgehamiti buddhiṃ karoti yaḥ |
saptajanmakṛtaṃ pāpamalpaṃ vā yadi vā bahu || 4 ||
[Analyze grammar]

viṣṇorālayavinyāsaprāraṃbhādeva naśyati |
saptalokamayo viṣṇustasya yaḥkurute gṛham || 5 ||
[Analyze grammar]

pratiṣṭhāṃ samapāpnoti sa narassāptalaukikīm |
praśastadeśe bhūbhāge yo naro bhavanaṃ hareḥ || 6 ||
[Analyze grammar]

kārayatyakṣayān lokān sa varaḥ pratipadyate |
iṣṭakācayavinyāso yāvadvarṣāṇi tiṣṭhati || 7 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi tatkartādivi modate |
pratimāṃ lakṣaṇavatīṃ yaḥ kārayati mānavaḥ || 8 ||
[Analyze grammar]

kesavasya sa tallokamakṣayaṃ pratipadyate |
ṣaṣṭiṃ varṣasahasrāṇāṃ sahasrāṇi sa mogate || 9 ||
[Analyze grammar]

svargaukasāṃ nivāseṣu pratyekamarisūdanaḥ |
tataḥ prayāti vaikuṇṭhaṃ nissamābhyadhikaṃ mahaḥ || 10 ||
[Analyze grammar]

pratīṣṭhāpya harerarcāṃ supraśaste niveśane |
puruṣaḥ kṛtakṛtyatvānnainaṃ śvo maraṇaṃ tapet || 11 ||
[Analyze grammar]

ye bhaviṣyanti ye'tītā ākalpāḥ puruṣāḥ kule |
tāṃstārayati saṃsthāpya devasya pratiyāṃ hareḥ || 12 ||
[Analyze grammar]

berapūjā tviyaṃ proktā pūjānāmuttamottamā |
atīte yajamāne'pi ciramasyā avasthite || 13 ||
[Analyze grammar]

anuśastāḥ kila purā yameva yamakiṅkarāḥ |
pāśadhaṇḍadharāḥ krūrāḥ prajāsaṃyamanodyatāḥ || 14 ||
[Analyze grammar]

viharadhvaṃ yathānyāyyaṃ niyogo me'nupālyatām |
nājñābhaṅgaṃ kariṣyanti bhavatāṃ jantavaḥ kvacit || 15 ||
[Analyze grammar]

kevalaṃ ye jagannāthamanastaṃ samupāśritāḥ |
bhavadbhiḥ parihartavyāsteṣāṃ nāstyatra saṃsthitiḥ || 16 ||
[Analyze grammar]

ye tu bhāgavatā loke taccittāstatparāyaṇāḥ |
pūjayanti sadā viṣṇuṃ te vastyājyāḥ sudūrataḥ || 17 ||
[Analyze grammar]

yastiṣṭhanyassvapanbhuñjanuttiṣṭhan skhaliteṣu ca |
saṃkīrtayati govindaṃ sa vastyājyassudūrataḥ || 18 ||
[Analyze grammar]

nityanaimittikairdevaṃ ye yajante janārdanam |
nāvalokyā bhavadbhiste tattejo hanti vau gatim || 19 ||
[Analyze grammar]

ye dhūpapuṣpavāsobhirbhūṣaṇaiścāpi durlabhaiḥ |
arcayanti na te grāhyānarāḥ kṛṣṇāśrayoddhatāḥ || 20 ||
[Analyze grammar]

upalepanakartārassammārjanakarāśca ye |
kṛṣṇālaye parityājyāsteṣāṃ tripūruṣaṃ kulam || 21 ||
[Analyze grammar]

yena cāyatanaṃ viṣṇoḥ kāritaṃ tatkulodbhavam |
puṃsāṃ kulaṃ nāvalokyaṃ bhavadbhirduṣṭacakṣuṣā || 22 ||
[Analyze grammar]

yenārcā bhagavadbhaktyā vāsudevasya kāritā |
narāyutaṃ tatkulajaṃ bhavatāṃ śāsanātigam || 23 ||
[Analyze grammar]

bhavatāṃ bhramatāmatra viṣṇusaṃśrayamudrayā |
vinājñābhaṅgakṛnnaiva bhaviṣyati naraḥkvacit || 24 ||
[Analyze grammar]

yajñā narāṇāṃ pāpaughakṣālanāḥ sarvakāmadāḥ |
tathaivejyā jagaddhātussarvayajñamayo hariḥ || 25 ||
[Analyze grammar]

sthāpitaṃ pratimā viṣṇossamyaksaṃpūjya mānavaḥ |
yaṃ yaṃ kāmayate kāmaṃ taṃ tamāpnotyasaṃśayam || 26 ||
[Analyze grammar]

yathā hi jvalano vahnistamohānintadarthinām |
śītahānintadanyeṣāṃ svedaṃ svedābhilāṣiṇām || 27 ||
[Analyze grammar]

karoti kṣudhitānāṃ ca bhojyāṃ pākakriyāṃ śikhī |
tathaiva kāmānbhūteśassadadāti yathepsitam || 28 ||
[Analyze grammar]

kalpadrumādivahareryadiṣṭaṃ tadavāpyate |
yassadāyatane viṣṇoḥ kurute mārjanakriyām || 29 ||
[Analyze grammar]

sapāṃsubhumyair dehasya sarvaṃ pāpaṃ vyapohāti |
yāvantaḥ pāṃsukaṇikā mārjyante keśavālaye || 30 ||
[Analyze grammar]

varṣāṇi divi tāvante vasatyastamalo naraḥ |
ahanyahani yatpāpaṃ kurute viṣayī naraḥ || 31 ||
[Analyze grammar]

yo bāhyābhyantaraṃ veśma mārjayetkeśavālaye |
sabāhyābhyantaraṃ tasya kāyo niṣkalmaṣo bhavet || 32 ||
[Analyze grammar]

gocarmamātraṃ sammṛjya hanti tatkeśavālaye |
sabāhyābhyantaraṃ yacca mārjayedacyutālaye || 33 ||
[Analyze grammar]

sabāhyābhyantaraṃ tasya kāyaṃ niṣkalmaṣaṃ viduḥ |
udakābhyukṣaṇaṃ viṣṇoryaḥ karoti satā gṛhe || 34 ||
[Analyze grammar]

so'pigacchati yatrāste bhagavānyādasāṃ patiḥ |
mṛdā dhātuvikārairvā varṇakairgomayena vā || 35 ||
[Analyze grammar]

viṣṇorāyatane nityaṃ yaḥ karotyanu lepanam |
pravāte vāti guṇavadvarṣāsvatimanoharam || 36 ||
[Analyze grammar]

svanuliptaṃ śūbhākāraṃ svakṛhaṃ labhate naraḥ |
pūrṇadhānyahiraṇyādimaṇimuktāphalojjvalam || 37 ||
[Analyze grammar]

pratyāsannajalopetaṃ gṛhaṃ prāpnoti śobhanam |
sāmantasvajanānāṃ ca sarveṣāmuttamottamam || 38 ||
[Analyze grammar]

tadāpnoti gṛhaṃ ramyamupalepanakṛnnaraḥ |
yenānulipte tiṣṭanti viṣṇvāyatanabhūtale || 39 ||
[Analyze grammar]

brāhmaṇāḥkṣatriyā vaiśyāśśūdrassādhvyastriyastathā |
tasya puṇyaphalaṃ vaktuṃ nālaṃ devāssahānugāḥ || 40 ||
[Analyze grammar]

apsarogaṇasaṃkīrṇaṃ muktāhālaśatojjvalam |
śreṣṭhaṃ sarvavimānānāṃ svargadhiṣṇyamavāpnuyāt || 41 ||
[Analyze grammar]

yāvanta stithayo liptā divyābdāṃstāvato naraḥ |
tasminvimāne sa narastsrī vā tiṣṭhati śobhane || 42 ||
[Analyze grammar]

sraggandhavastrasaṃyuktaḥ sarvabhūṣaṇabhūṣitaḥ |
gandharvāpsarasāṃ saṃghaiḥ pūjyamānassa tiṣṭhati || 43 ||
[Analyze grammar]

liptā ca yāvatā hastā viṣṇorāyatane mahī |
tāvadyojanavistīrṇasvargasthānādhipo bhavet || 44 ||
[Analyze grammar]

pūjyamānassuragaṇaiśśītoṣṇādivivarjitaḥ |
manojñagātro viprendraistiṣṭhatyābhūtasaṃplavam || 45 ||
[Analyze grammar]

tatkṣayādiha cāgatya viśiṣṭe jāyate kule |
atyutkṛṣṭagṛhaṃ prāpya martyaloke'bhivāñchitam || 46 ||
[Analyze grammar]

natatra tāvaddāridṣaṃ nopasargona vākaliḥ |
na tāvanmṛtaniṣkrāntiryāvajjīvanti sākṣiṇaḥ || 47 ||
[Analyze grammar]

viṣṇussamastabhūtāni sasarjaitāni yāni vai |
teṣāṃ madhye jagaddhāturatīveṣṭā vasuṃdharā || 48 ||
[Analyze grammar]

kṛte sammārjane tasyāstathā caivānulepane |
prayāti paramaṃ toṣaṃ viṣṇurbhūrvaiṣṇavīyataḥ || 49 ||
[Analyze grammar]

upoṣito naro nārī yaḥkarotyanulepanam |
na tasyajāyate bhaṅgo gārhasthye tu kadā ca na || 50 ||
[Analyze grammar]

yā ca nārī karotyevaṃ yathāvadanulepanam |
nāpnoti sāpi vaidhavyaṃ gṛhabhaṅgaṃ kadā ca na || 51 ||
[Analyze grammar]

sarvābharaṇasaṃpūrṇassarvopaskaradhānyavān |
gomahiṣyādisaṃbhāgaṃ gṛhamāpnoti mānava || 52 ||
[Analyze grammar]

tasmādabhīpsatā samyaggārhasthyaṃ tadakhaṇḍitam |
viṣṇorāyatane kāryaṃ sahasai vopalepanam || 53 ||
[Analyze grammar]

yaścānulepanaṃ kuryādviṣṇorāyatane naraḥ |
so'pi lokaṃ samāsādya modatevai śatakratoḥ || 54 ||
[Analyze grammar]

puṣpaprakīrṇamatyarthaṃ sugandhaṃ keśavālaye |
upalipte naro datvā na durgatimavāpnuyāt || 55 ||
[Analyze grammar]

snānapānāṃbhasāṃ viṣṇoḥ pradānāttatsalokabhāk |
snānīyadravyadānena nīrogaḥ prītya modate || 56 ||
[Analyze grammar]

kṣaumādidānādāpnoti paraloke mahatsukham |
ālepanadravyadānātkāmānāpnoti śāśvatān || 57 ||
[Analyze grammar]

elākarpūratāṃbūlītailādi sparśanātpukhī |
paratreha ca loke syāddīrghakālamasaṃśayaḥ || 58 ||
[Analyze grammar]

sarvayajñamayo viṣṇurgavyānāṃ paramassmṛtaḥ |
jāyate yeṣu lokeṣu pulakassaṃgamomahān || 59 ||
[Analyze grammar]

yeṣu kṣīravahā nadyo hradāḥ pāyasakardamāḥ |
tān lokānpuruṣā yāntikṣīrasnānakarā hareḥ || 60 ||
[Analyze grammar]

āhgādaṃ nirvṛtiṃ svāsthyamārogyaṃ cārurūpatā |
saptajanmānyavāpnoti kṣīrasnānakaro hareḥ || 61 ||
[Analyze grammar]

dadhyādīnāṃ vikārāṇāṃ kṣīratassaṃbhavo yathā |
tathaivāśeṣakāmānāṃ kṣīrasnāpanato hareḥ || 62 ||
[Analyze grammar]

yathā ca vimalaṃ kṣīraṃ yathā nirvṛtikārakam |
tathāsya nirmalaṃ jñānaṃ bhavatyatiphalapradam || 63 ||
[Analyze grammar]

grahānukūlatāṃ puṣṭiṃ priyaṃ cāpyakhile jane |
karoti bhagavānviṣṇuḥkṣīrasnāpanatoṣitaḥ || 64 ||
[Analyze grammar]

sarvo'syasnigdhatāmeti dṛṣṭimātprātprasīdati |
yassnāpayati devasya ghṛtena pratimāṃ hareḥ || 65 ||
[Analyze grammar]

indraprasthe dvijāgṣāṇāṃ sa dadāti gavāṃ śatam |
gavāṃ śatasya viprāṇāṃ na dattasya bhavetphalam || 66 ||
[Analyze grammar]

ghṛtaprasthena tadviṣṇorlabhetsnānopayoginām |
purā rājarṣibhiḥ prāptā saptadvīpā vasundharā || 67 ||
[Analyze grammar]

ghṛtāḍhakena govinda pratimāsnāpanātkila |
pratimāsaṃ sitāṣṭamyāṃ ghṛtena jagataḥ patim || 68 ||
[Analyze grammar]

snāpayitvā samastebhyaḥ pāpebhyo'pi pramucyate |
dvādaśyāṃ paurṇamāsyāṃ ca gavyena haviṣā hareḥ || 69 ||
[Analyze grammar]

snāpanaṃ devadevasya mahāpātakanāśanam |
jñānato'jñānato vāpi yatpāpaṃ kurute naraḥ || 70 ||
[Analyze grammar]

tatkṣālayati saṃdhyāyāṃ ghṛtena snāpayan harim |
ghṛtakṣīreṇa deveśe snāpite madhusūdane || 71 ||
[Analyze grammar]

sa gatvāvaiṣṇavaṃ dhāma modate saha sūribhiḥ |
srajaṃ baddhvā sumanasāṃ yaḥ prayacchati viṣṇave || 72 ||
[Analyze grammar]

sa bhuktvā vipulānbhogānnākapṛṣṭhe virājate |
cāmaravyajana chatradānātsvārājyamaśnu te || 73 ||
[Analyze grammar]

dānādābharaṇādīnāṃ tejasvī divimodate |
dānācca navaratnāvāṃ devasālokyamaśnute || 74 ||
[Analyze grammar]

ādarśanapradānena dṛśyassarvairbhaviṣyati |
gandhadravya pradānena sugandhirdāyate bhṛvet || 75 ||
[Analyze grammar]

dhūpadravyapradānena svasthānaṃ svargiṇāṃ bhavet |
upānahau pāduke ca vāhanaṃ yānameva ca || 76 ||
[Analyze grammar]

dadāti yo saṃdayitvā maṇikāñcanacitritam |
sa vimānaṃ tu dutprāpaṃ prāpno tyeva na saṃśayaḥ || 77 ||
[Analyze grammar]

alaṅkṛtaṃ bhadrapīṭhaṃ prayacchan sarvakāmabhāk |
vinatānandanasthānaṃ dhvajamutpādya darśayan || 78 ||
[Analyze grammar]

sāmīpyaṃ sahasā viṣṇoryāti sadyo sa saṃśayaḥ |
dhvajaṃ ca vādyamutpādya viṣṇusātkurute tu yaḥ || 79 ||
[Analyze grammar]

sa divyadundubhi prāyaṃsthānaṃ prāpya virājate |
dāsīdāsaṃ tathātmāna mātmīyaṃ ca prayacchali || 80 ||
[Analyze grammar]

vāsudevāya dāsyena muktiḥ karatalesthitā |
nṛttabhedairgītabhedaistathā vādyairanekathā || 81 ||
[Analyze grammar]

śrotavyairapi dṛśyaiśca devadevasya sannidhau |
āsīnamupacāraistairye samārādhayantite || 82 ||
[Analyze grammar]

pretya divyeṣu lokeṣu pūjyantetairna saṃśayaḥ |
dīpaṃ prayacchati naro viṣṇorāyatane hi yaḥ || 83 ||
[Analyze grammar]

sadakṣiṇasya yajñasya phalaṃ prāpnotyasaṃśayaḥ |
āhorātramanirvāṇaṃ dīpamāropayennaraḥ || 84 ||
[Analyze grammar]

sarvapāpa viśuddhātmā viṣṇuloke mahīyate |
dinedine japannāma keśaveti samāhitaḥ || 85 ||
[Analyze grammar]

sakṛddadātiyovipraḥpradīpaṃ keśavālaye |
jātismaratvaṃ prajñāṃ ca prākāśyaṃ sarvavantuṣu || 86 ||
[Analyze grammar]

avyāhatendriyatvaṃ ca samāpnoti na saṃśayaḥ |
sarvakālaṃ ca cakṣuṣmānmedhāvī dīpado naraḥ || 87 ||
[Analyze grammar]

jāyate narakaṃ cāpi tamassaṃjñaṃ na paśyati |
suvarṇamaṇimuktāḍhyaṃ manojñamatiśobhanam || 88 ||
[Analyze grammar]

dīpamālākulaṃ divyaṃ vimānamadhirohati |
tasmādāyatane viṣṇordadyāddīpaṃ prayatnataḥ || 89 ||
[Analyze grammar]

tāṃścadatvānnahīnaste na ca tailaviyojanam |
kurvīta dīpahartāca mūkū'ndho jāyate jaḍaḥ || 90 ||
[Analyze grammar]

andhetamasi duṣpāre narake patitān kila |
vikrośamānānmanujānvakṣyanti yamakiṅkarāḥ || 91 ||
[Analyze grammar]

vilāpairala matrevaṃ kiṃvo vilapite phalam |
tathā pramādibhiḥ pūrvamātmātyantamupekṣitaḥ || 92 ||
[Analyze grammar]

purvamālocitaṃ naitatkathamante bhaviṣyati |
idānīṃ yātanā bhaugāḥkiṃ vilāpaḥ kariṣyati || 93 ||
[Analyze grammar]

dehoditāni svalpāni viṣayāścātikarṣakāḥ |
etatkona vijānāti yena yūyaṃ pramādinaḥ || 94 ||
[Analyze grammar]

janturjanmasahasrebhyo hyekasminmānuṣo yadi |
tatrāpyativimāḍhatvātkiṃbhogānabhidhāvati || 95 ||
[Analyze grammar]

ko'tibhāro harernāmni jihvayā parikīrtite |
varṇite tulyamūletu yadagnirlabhyate sukham || 96 ||
[Analyze grammar]

ato'dhikarolābhaḥ kovaścitai'bhavattathā |
yenāyateṣu hasteṣu svātantṣesati dīpakaḥ || 97 ||
[Analyze grammar]

mahāphalo viṣṇugṛhe na datto narakāpahāḥ |
na vo vilapite kiṃ cididānīṃ dṛśyate phalam || 98 ||
[Analyze grammar]

asvātantṣe vilapatāṃ svātantṣe tu pramādinām |
avaśyaṃpātinaḥ prāṇā bhoktājīvopyaharniśam || 99 ||
[Analyze grammar]

dattaṃ calabhate bhoktuṃ kāmayanviṣayāṃstadā |
etatsvātantṣavadbhirvo yuktamāsītparīkṣitum || 100 ||
[Analyze grammar]

idānīṃ kiṃ vilāpena sahadhvaṃ yadupāgatam |
yadyetadanabhīṣṭaṃ vo yadduḥkhaṃ samupasthitam || 101 ||
[Analyze grammar]

yadbhūyo'pi matiḥ pāpe na kartavyā kathaṃ ca na |
pāpakarmaṇinirvṛtte'pyajñānādaghanāśanam || 102 ||
[Analyze grammar]

kartavyamapyavicchinnaṃ smaradbhirmadhusūdanam |
vimānamatividyoti sarvaratnamayaṃ divi || 103 ||
[Analyze grammar]

samāpnoti naro datvā pradīpaṃ keśavālaye |
haviṣāṃ pāyasādīnāṃ haraye ca nivedanāt || 104 ||
[Analyze grammar]

sukhaikarasapūrṇatmā rājate viṣṇusannidhau |
bhakṣyapānīyabhojyānāmanyeṣāmapi dānataḥ || 105 ||
[Analyze grammar]

śvetadvīpe tatsamīpe vasanti sukhinassadā |
bahunātra kimuktena vāsudevārthamādarāt || 106 ||
[Analyze grammar]

dadāti vastudānaṃ yasthsānaṃ prāpnoti cepsitam |
karmaṇāṃ mārjanādīnāṃ phalabhogādanantaram || 107 ||
[Analyze grammar]

karmaśeṣaiḥ punarjanma karmānuguṇayoniṣu |
utkṛṣṭāsvena bhoktāro labhante sukhinassadā || 108 ||
[Analyze grammar]

ārāmāṇāṃ taṭākānāṃ prapāṇāṃ ca pravartanāt |
viṣṇorālayasāmīpye tatphalaṃ kena varṇyate || 109 ||
[Analyze grammar]

supradarśā balavatī citrā dhātuvibhūṣitā |
upetā sarvabhūtaiśca śreṣṭhā bhūmirihocyate || 110 ||
[Analyze grammar]

tasyāḥ kṣetraviśeṣāśca taṭākānāṃ ca bandhanam |
audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ || 111 ||
[Analyze grammar]

taṭākānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ |
triṣu lokeṣu sarvatra pūjanīyaḥ pratāpavān || 112 ||
[Analyze grammar]

atha vā mitrasadanaṃ maitraṃ mitravivardhanam |
kīrtisaṃjananaṃ śreṣṭhaṃ taṭākānāṃ niveśanam || 113 ||
[Analyze grammar]

dharmasyārthasya kāmasya phalamāhurmanīṣiṇaḥ |
taṭākaṃ sukṛtaṃ deśekṣetramekaṃ mahāśrayam || 114 ||
[Analyze grammar]

caturvidhānāṃ bhūtānāṃ taṭākamupalakṣayet |
taṭākāni ca sarvāṇi diśanti śriyamuttamām || 115 ||
[Analyze grammar]

devā manuṣyā gandharvāḥ pitaro yakṣarākṣasāḥ |
sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam || 116 ||
[Analyze grammar]

tasmāttāṃstu pravakṣyāmi taṭāke ye guṇāssmṛtāḥ |
yā ca tatra phalāvāptirṛṣibhissamudāhṛtā || 117 ||
[Analyze grammar]

varṣākāle taṭāke tu salilaṃ yasya tiṣṭhati |
agnihotraphalaṃ tasya phalamāhurmanīṣiṇaḥ || 118 ||
[Analyze grammar]

śaratkā le tu salilaṃ taṭāke yasya tiṣṭhati |
gosahasrasya saṃpretya labhate phalamuttamam || 119 ||
[Analyze grammar]

hemantakāle salilaṃ taṭāke yasya tiṣṭhati |
sa vai bahusuvarṇasya yajñasya labhate phalam || 120 ||
[Analyze grammar]

yasya vai śaiśire kāle taṭāke salilaṃ bhavet |
tasyāgniṣṭomayajñasya bhalamūhurmanīṣiṇaḥ || 121 ||
[Analyze grammar]

taṭākaṃ sukṛtaṃ yasya vasantetaṃ mahāśrayam |
atirātrasya yajñasya phalaṃ sa samupāśnute || 122 ||
[Analyze grammar]

nidāghakāle pānīyaṃ taṭāke yasya tiṣṭhati |
vājimedhapalaṃ tasya phalaṃ vai munayo viduḥ || 123 ||
[Analyze grammar]

sa kulaṃ tārayetsarvaṃ yasya khāte jalāśaye |
gāvaḥ pibanti salilaṃ sādhavaśca narāssadā || 124 ||
[Analyze grammar]

taṭāke yasya gāvastu pibanti tṛṣitā jalam |
mṛgapakṣimanuṣyāśya so'śvamedhaphalaṃ labhet || 125 ||
[Analyze grammar]

yatpibanti jalaṃ tatra styāyante viśramantica |
taṭākadasya tatsarvaṃ pretyānantyāya kalpate || 126 ||
[Analyze grammar]

durlabhaṃ salilaṃ ceha viśeṣeṇa paratra vai |
pānīyasya pradānena prītirbhavati śāśvatī || 127 ||
[Analyze grammar]

taṭāke yasya pānīyaṃ pānīyāya jagatpateḥ |
tasya puṇyaphalaṃ vaktuṃ nālaṃ devāssahānu gāḥ || 128 ||
[Analyze grammar]

taṭāke yasya pānīye sāyaṃ prātardvijātayaḥ |
snātvā kurvanti karmāṇi tasya nākesthitirbhavet || 129 ||
[Analyze grammar]

taṭāke yasya devasya snāpanaṃ cādhivāsanam |
tasya lokā bhavantyeva pāvanāḥ kṣativarjitāḥ || 130 ||
[Analyze grammar]

sarvadānairgurutaraṃ sarvadānairviśiṣyate |
pānīyāvāsadānaṃ tu devasyāgre praśasyate || 131 ||
[Analyze grammar]

atha vakṣye viśeṣeṇa vṛkṣāṇāmavaropaṇam |
sthānarāṇāṃ ca bhūtānāṃ jātayaṣṣaṭ prakīrtitāḥ || 132 ||
[Analyze grammar]

vṛkṣagulpala tāvallyastvakcārāstṛṇajātayaḥ |
etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime || 133 ||
[Analyze grammar]

kīrtiśca mānave loke pretya caiva phalaṃ śubham |
labhate nāma loke ca pitṛbhiśca mahīyate || 134 ||
[Analyze grammar]

devalokagatasyāpi nāmatasya na naśyati |
atīte'nāgate cobhepitṛvaṃ śe'nyatastathā || 135 ||
[Analyze grammar]

tārayedvṛkṣarūpī ca tasmādvṛkṣāṃśca ropayet |
tasya putrā bhavantyete pādapā nātra saṃśayaḥ || 136 ||
[Analyze grammar]

paralokagatassvargaṃ lokāṃścāpnoti so'vyayān |
puṣpaissuragaṇānvṛkṣāḥ phalaiścāpi tathā pitṛn || 137 ||
[Analyze grammar]

cāyayā cātithīṃścāpi pūjayanti mahīruhāḥ |
kinnaroragarakṣāṃsi devagandharvamānavāḥ || 138 ||
[Analyze grammar]

tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān |
puṣpitāḥ phalavantaśca tarpayantīha mānavān || 139 ||
[Analyze grammar]

vṛkṣadaṃ putravadvṛkṣāstārayanti paratra tu |
patraṃ phalaṃ vā puṣpaṃ vā yasyārāme'varopite || 140 ||
[Analyze grammar]

acyutasya padaṃ prāptaṃ lokāstasyācyutā dhruvam |
patraiḥphalairvāpuṣpairvā prīyate bhagavān hariḥ || 141 ||
[Analyze grammar]

tasmāttaṭāre tadvṛkṣā ropyāśśreyorthinā sadā |
putravatparipālyāśca putrāstedharmatassmṛtāḥ || 142 ||
[Analyze grammar]

taṭākakṛdvṛkṣaropī iṣṭayajñaśca yo naraḥ |
ete svarge mahīyante ye cānye satyavādinaḥ || 143 ||
[Analyze grammar]

tasmāttaṭākān kurvīta ārāmāṃścaiva ropayet |
yajecca vividhairyajñaissatyaṃ ca satataṃ vadet || 144 ||
[Analyze grammar]

gobhūhiraṇyadānāni kṛtvācāryāya viṣṇave |
arcakāya viśeṣeṇa svargatassukhamedhate || 145 ||
[Analyze grammar]

atidānaṃ tu sarveṣāṃ bhūmidānamihocyate |
acalā hyakṣayo bhūmissarvān kāmānprayacchati || 146 ||
[Analyze grammar]

yastudadyādbhūmidānaṃ devanāmnārcakāyahi |
tasyaihikaṃ bhavetpuṇyaṃ tathā pāratrikaṃ bahu || 147 ||
[Analyze grammar]

yastu dadyātsvanāmnaiva pūjakāya vasuṃdharām |
tasya kāmāḥ prarohanti sarvamaihikamaśnute || 148 ||
[Analyze grammar]

devakāryāya vaidadyādyo devāya vasundharām |
devanāmnaiva tasya syātkevalāmuṣmikaṃ phalam || 149 ||
[Analyze grammar]

brahmārpaṇadhiyā yastu guptaṃ dāsyati kiṃ cana |
devāya devakāryāya brāhmaṇāyādhikāriṇe || 150 ||
[Analyze grammar]

yāvajjīvati taddānaṃ svargetasya sthitirbhavet |
yaṃ yaṃ kāmaṃ tu manasi kṛtvā yadyacca yor'payet || 151 ||
[Analyze grammar]

taṃ tameva phalaṃ labdhvākartāsammodate ciram |
kimalabhyaṃ bhagavati prasanne śrīniketane || 152 ||
[Analyze grammar]

ācāryāyārpitā bhūmiratyantaphaladāyinī |
tator'cakārpitā dadyādanantaṃ phalamucyate || 153 ||
[Analyze grammar]

padārthināmathānveṣāṃ tathānyavibhavasya ca |
sarvameva bhaveddattaṃ vasudhāṃ yaḥ prayacchati || 154 ||
[Analyze grammar]

phālakṛṣṭāṃ mahīṃ dadyātsabījāṃ sasyamālinīm |
yāvatsūryakarā loke tāvatsvarge mahīyate || 155 ||
[Analyze grammar]

phālakṛṣṭāṃ mahīṃ dadyātsabījāṃ sasyamālinīm |
yāvatsūryakarā loke tāvatsvarge mahīyate || 156 ||
[Analyze grammar]

yaścāpi kurute pāpaṃ puruṣovṛttikarśitaḥ |
api gokarṇamātreṇa bhūmidānena śuddhyati || 157 ||
[Analyze grammar]

saptahastena vā samyaktriṃśaddaṇḍena vardhanam |
sa śatānyeva gokarṇamiti vedavido vidaḥ || 158 ||
[Analyze grammar]

jitendrayāya guṇine pūjakāya tapasvine |
dadyānmahīṃ bhadettasya phalamakṣayamacyutam || 159 ||
[Analyze grammar]

yathāpsu patitassadyastailabinduḥ prarohati |
evaṃ bhūmikṛtaṃ dānaṃ sasye sasye prarohati || 160 ||
[Analyze grammar]

yathā bījāni rohanti prakīrṇāni mahītale |
evaṃ kāmāḥprarohanti bhūmidānasamārjitāḥ || 161 ||
[Analyze grammar]

yathā gaurbharate vatsaṃ kṣīriṇī kṣīramutsṛjet |
evaṃ dattāciraṃ kālaṃ bhūmirbharati bhūmidam || 162 ||
[Analyze grammar]

ikṣubhissatatāṃ bhūmiṃ yavagodhūmaśādvalaiḥ |
yo dadāti naraśreṣṭhassa na pracyavate divaḥ || 163 ||
[Analyze grammar]

śubhaṃ bhadrāsanaṃ chatraṃ varāśca varayoṣitaḥ |
bhūmidānasya cihnāni phalametanna saṃśayaḥ || 164 ||
[Analyze grammar]

āditya vasavo viṣṇurbrahmā somo hutāśanaḥ |
śūlapāṇiśca bhagavānabhinandanti bhūmidam || 165 ||
[Analyze grammar]

sauvarṇachatrahakmyāṇi vasordhārāśca kāmadāḥ |
gandharvāpsaraso yatra tatra tiṣṭhanti bhūmidāḥ || 166 ||
[Analyze grammar]

iyameva purā bhūmiḥ pālitā bahubhignṛpaiḥ |
anyaiśca bahubhirdattā rājabhissatyasaṃgaraiḥ || 167 ||
[Analyze grammar]

yasya yasya yadā bhūmi stasya tasya tadā phalam |
bhūmiṃ yaḥ pratigṛhṇāti yaśca bhūmiṃ prayacchati || 168 ||
[Analyze grammar]

tāvubhau puṇyakarmāṇau niyatau svargagāminau |
dānapālanayormadhye dānācchreyo'nupālanam || 169 ||
[Analyze grammar]

dānātsvargamavāpnoti pālanādacyutaṃ padam |
svadattāddviguṇaṃ puṇyaṃ paradattānupālanam || 170 ||
[Analyze grammar]

bhūmidassvargamāruhya śāsvatīredhate samāḥ |
punaśca janma saṃpāpya bhavedbhūmi patirdhruvam || 171 ||
[Analyze grammar]

yathā bhūmissadā devī dātāraṃ kurute patim |
evaṃ sadakṣiṇā dattākurute gaurjanādhipam || 172 ||
[Analyze grammar]

api pāpakṛtaṃ prāpya pratigṛhṇāti bhūmidam |
mahīṃ dadatpavitrassyātpuṇyā ca jagatī yataḥ || 173 ||
[Analyze grammar]

nāmaiva priyadatteti guhyāmetatsanātanam |
tadasyāssatataṃ prītyaikīrtanīyā prayacchatā || 174 ||
[Analyze grammar]

tapoyajñāśritaṃ śīlamalobhassatyavāditā |
gurudaivatapūjā ca nātikrāmati bhūmidam || 175 ||
[Analyze grammar]

bharturniśśreyase yuktā styaktātmādoraṇe hatāḥ |
brahmalokagatāssanto nātikrāmantibhūmidam || 176 ||
[Analyze grammar]

yathā janitrī kṣīreṇa puṣṇāti svasutaṃ mudā |
evaṃ sarvaguṇairbhūmirdātāramanupuṣyati || 177 ||
[Analyze grammar]

agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ |
na tatphalamavāpnoti yaddatvā vasudhāṃ punaḥ || 178 ||
[Analyze grammar]

mṛtyorhi kiṅkarā daṇḍā hyagnitāpāssudāruṇāḥ |
ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidam || 179 ||
[Analyze grammar]

pītaraḥ pitṛlokasthā devaloke divaukasaḥ |
santarpayanti dātāraṃ bhūmeḥ prabhavatāṃnaraḥ || 180 ||
[Analyze grammar]

ādityā iva dīpyante tejasā di mānavāḥ |
ye prayacchanti vasudhāṃ haraye lokasākṣiṇe || 181 ||
[Analyze grammar]

kṛśāya kṛśabhṛtyāya vṛttiṃ kṣīṇāya sīdate |
devāgrer'pyatu viprāya suśrīrbhavati mānavaḥ || 182 ||
[Analyze grammar]

āsphoṭayanti pitaraḥ pranṛtya ni pitāmahāḥ |
bhūmido naḥ kule jātassavassantārayiṣyati || 183 ||
[Analyze grammar]

sa naḥ kulasya puruṣassano bandhussano guruḥ |
sa dātā sa ca vikrānto yo dadāti vasuṃdharām || 184 ||
[Analyze grammar]

lokāṃstu sṛjatā pūrvaṃ gāvassṛṣṭāssvayaṃbhuvā |
vṛddhyarthaṃ sarvabhūtānāṃ tasmāttā mātarassmṛtāḥ || 185 ||
[Analyze grammar]

tāstudatvā saurabheyīssvargeloke mahīyate |
dhenuṃ datvā suvratāṃ ca sopadhānāṃ payasvinīm || 186 ||
[Analyze grammar]

savatsāṃ kapilāṃ divyāmācāryāyārcakāya ca |
devadevasya tuṣṭyarthaṃ devāya brāhmaṇāya vā || 187 ||
[Analyze grammar]

na tasya śakyate vaktuṃ phalaṃ varṣaśatairapi |
yāvanti dhenvālomāni vatsāyāśca viśeṣataḥ || 188 ||
[Analyze grammar]

tāvadvarṣa sahasrāṇi kāmānduhyeta sā varā |
prayacchate yaḥkapilāṃ savatsāṃ kāṃsyajohanām || 189 ||
[Analyze grammar]

svarṇaśruṅgīṃ raupyakhurāṃ taistairdravyaguṇaiḥ punaḥ |
sā gauḥ kāmadughā bhūtvā dātāramupasarpati || 190 ||
[Analyze grammar]

gosahasraṃ tu yo dadyātsarvaratnairalaṅkṛtam |
parāṃ vṛddhiṃśriyaṃ prāpya svargaloke mahīyate || 191 ||
[Analyze grammar]

daśa cobhayataḥpretya mātā mahapitāmahāḥ |
gacchetsukṛtināṃ lokān gāvo datvā yathāvidhi || 192 ||
[Analyze grammar]

dāyādyalabdhairyogādyairgāvassampādya yodadet |
tasyāpi cākṣayā lokā bhavantīha paratra ca || 193 ||
[Analyze grammar]

yo vā dyūte dhanaṃ jitvāgāvaḥkrītvā prayacchati |
sa gacchedvirajān lokān gopradānaphalārjitān || 194 ||
[Analyze grammar]

pratigṛhyatu yo dadyādgāvaśśuddhena cetasā |
sa gatvā durlabhaṃ sthānamamaraissaha modate || 195 ||
[Analyze grammar]

yaścātmavikrayaṃ kṛtvā gāvo dadyādyadhāvidhi |
sa gatvā virajān lokān sukhaṃ vasati devavat || 196 ||
[Analyze grammar]

saṃgrāme yastanuṃ tyaktvā tvaktvā gāvaḥprayacchati |
dehavikraya mūlyāstā śśāśvatāḥ kāmadohanāḥ || 197 ||
[Analyze grammar]

jīrṇāṃ caivopabhukrāñca jaradgāṃ śīlavarjitām, |
tamaḥ praviśate datvā dvijaṃ kleśena yojayet || 198 ||
[Analyze grammar]

dānayogyā bhavesnaiva kṛśā duṣṭā palāyinī |
yuñjyātlkeśaistu yo vipraṃ datvaināṃ tadvṛdhā bhavet || 199 ||
[Analyze grammar]

yuvānaṃ balinaṃ śyāmaṃ halena saha yūthapam |
gopatiṃ haraye dadyādbhūriśruṅgamalaṅkṛtam || 200 ||
[Analyze grammar]

brāhmaṇānāṃ gavāṃ caiva kulamekaṃ dvidhā kṛtam |
ekatra mantrā stiṣṭhanti havirekatra tiṣṭhati || 201 ||
[Analyze grammar]

upagamya tu yo dadyādgāvaśśuddhena cetasā |
yāvantitāsāṃ romāṇi tāvatsvarge mahīyate || 202 ||
[Analyze grammar]

pravakṣyāmi gavāṃlokā yādṛśāyatra saṃsthitāḥ |
manojñā ramaṇīyāśca sarvakāmaduhāssadā || 203 ||
[Analyze grammar]

puṇyāḥpāpaharāśceva gavāṃ lokā na saṃśayaḥ |
atyantasukhinastatra sarvapāpavivarjitāḥ || 204 ||
[Analyze grammar]

pramodante mahāsthsāne narā vigatakalmaṣāḥ |
tulyaprabhāvā devaiste modante psarasāṃ gaṇaiḥ || 205 ||
[Analyze grammar]

gandharvairupagīyante gośaraṇyā na saṃśayaḥ |
brāhmaṇāssādhuvṛttāśca dayāvanto'nukaṃpakāḥ || 206 ||
[Analyze grammar]

ghṛṇinaśśubhakartāro modantedaivataissaha |
yathaiva salile matsyassalilena sahoṣya te || 207 ||
[Analyze grammar]

gobhiḥ pāpakṛtaṃ karma dṛḍhameva vyapohyate |
mātarassarvabhūtānāṃ prajānāṃ rakṣaṇe kṛtāḥ || 208 ||
[Analyze grammar]

brahmāṇā lokasāreṇa gāvaḥpāpabhayāpahāḥ |
tānu dattāsu loke'smin kiṃ na dattaṃ bhavediha || 209 ||
[Analyze grammar]

deveśāya viśeṣeṇa tatkriyāya tathā punaḥ |
pratipādyāssadā gāno bhūtiṃ sbhārāmabhīpsubhiḥ || 210 ||
[Analyze grammar]

suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā |
etatpavitraṃ paramametatsvastyayanaṃ mahat || 211 ||
[Analyze grammar]

daśapūrvānparānvaṃśyānātmānaṃ ca viśeṣataḥ |
apipāpaśataṃ kṛtvā dattaṃ vipriṣu tārayet || 212 ||
[Analyze grammar]

suvarṇaṃ ye prayacchanti narāśśuddheva cetasā |
devatāste prayacchanti samastamiti naśśrutam || 213 ||
[Analyze grammar]

agnirhi devatāssarvāssuvarṇaṃ ca hutāśanaḥ |
tasmātsuvarṇaṃ dadatā dattāssarvāśca devatāḥ || 214 ||
[Analyze grammar]

agnyabhāve ca kurvanti vahnisthāne ca kāñcanam |
sarvadevapramāṇajñā vedaśrutinidarśanāt || 215 ||
[Analyze grammar]

yastvenaṃ jvalayedagnimādityodayanaṃ prati |
dadyādvai devamuddiśya sarvānkāmānavāpnuyāt || 216 ||
[Analyze grammar]

suvarṇadassarvaloke kāmāniṣṭānavāpnute |
virajāṃbarasaṃvītaḥ pariyāti tatastataḥ || 217 ||
[Analyze grammar]

vimānenārkavarṇena bhāsvareṇa virājatā |
apsarogaṇasaṃkīrṇo bhāsvarastena tejasā || 218 ||
[Analyze grammar]

haṃsabarhiṇayuktena kāmagena narottamaḥ |
divyagandhavahassvarge parigacchannitastataḥ || 219 ||
[Analyze grammar]

tasmātsvaśaktyā dātavyaṃ kāñcanaṃ mānavairbhuvi |
vimānenārkavarṇena sa yāti svargamuttamam || 220 ||
[Analyze grammar]

na hyataḥ paramaṃ loke sadyaḥ pāpavināśanam |
brahmakośasya śuddhasya suvarṇaṃ yaḥ prayacchati || 221 ||
[Analyze grammar]

bahūnyabdasahasrāṇi svargeloke mahīyate |
iti saṃkṣepataḥ proktaṃ svarṇadānaphalaṃ mayā || 222 ||
[Analyze grammar]

atha vakṣye viśeṣeṇa phalamannasya dāpanāt |
viṣṇave ca śriyai bhūmyai sarvadevebhya eva ca || 223 ||
[Analyze grammar]

tanni vedita śeṣasya dānāccārthibhya ādarāt |
na śakyate phalaṃ tasya vaktuṃ varṣaśatairapi || 224 ||
[Analyze grammar]

tathāpi gīyate yattu vistārātparamarṣibhiḥ |
saṃkṣepataḥ pravakṣyāmi annadānārjitaṃ phalam || 225 ||
[Analyze grammar]

prasādamamṛtaṃ brūyādannaṃ devaniveditam |
tīrthaṃ cāmṛtamityeva devapādodakaṃ vadet || 226 ||
[Analyze grammar]

annameva praśaṃsanti devā ṛṣigaṇāstathā |
lokatantraṃ hi saṃjñāśca sarvamanne pratiṣṭhitam || 227 ||
[Analyze grammar]

annena sadṛśaṃ dānaṃ na bhūto na bhaviṣyati |
tasmādannaṃ viśeṣeṇa dātumicchanti mānavāḥ || 228 ||
[Analyze grammar]

annamūrjaskaraṃ loke prāṇāścānne pratiṣṭhitāḥ |
annena dhāryate sarvaṃ viśvaṃ jagadidaṃ mahat || 229 ||
[Analyze grammar]

annādgṛhasthā lokesminbhikṣavastāpasāstathā |
annādbhavanti vai prāṇāḥ pratyakṣaṃ nātra saṃśayaḥ || 230 ||
[Analyze grammar]

kuṭuṃbaṃ pīḍayitvā tu brāhmaṇāya mahātmane |
dātavyaṃ bhikṣave cānnamātmano bhūtimicchatā || 231 ||
[Analyze grammar]

brāhmaṇāyābhirūpāya yo dadyādannamarthine |
vidadhāti nidhiṃ śreṣṭhaṃ pāralaukikamātmanaḥ || 232 ||
[Analyze grammar]

śrāntamadhvani vartantaṃ vṛddhamarhamupasthitam |
arcayedbhūtimanvicchan gṛhastho gṛhamāgatam || 233 ||
[Analyze grammar]

krodhamutpatitaṃ hitvā suśīlo vītamatsaraḥ |
annadaḥ prāpnute bhū yo bhuvi ceha ca yatsukham || 234 ||
[Analyze grammar]

nāvamanyedabhigataṃ na praṇudyātkathaṃ cana |
api śvapāke śuni vā na dānaṃ vipraṇaśyati || 235 ||
[Analyze grammar]

yo dadyādaparikliṣṭamanna madhvani vartate |
śāntāyādṛṣṭapūrvāya samahaddharmamāpnuyāt || 236 ||
[Analyze grammar]

pitṝndevānṛṣīnviprānatithīṃśca viśeṣataḥ |
yo naraḥprīṇayatyannaistasya puṇyaphalaṃ mahat || 237 ||
[Analyze grammar]

kṛtvātipātakaṃ karmayo dadyādanna marthine |
brāhmaṇāya viśeṣeṇa na sa pāpena muhyate || 238 ||
[Analyze grammar]

brāhmaṇeṣvakṣayaṃ nāmnāṃ śūdre mahatbhalam |
annadāmapi śūdre ca brāhmaṇasya viśiṣyate || 239 ||
[Analyze grammar]

na pṛcchedgotracaraṇaṃ svādhyāyaṃ deśamena ca |
bhikṣito brāhmaṇeneha dadyādannaṃ prayācitaḥ || 240 ||
[Analyze grammar]

annadasyānnavṛkṣāśca sarvakāmaphalapradāḥ |
bhavanti ceha nāmutranṛpaternātrasaṃśayaḥ || 241 ||
[Analyze grammar]

āśaṃsate hi pitarassuvṛṣṭimiva karṣakāḥ |
asmākamapi putro vā pautro vānnaṃ pradāsyati || 242 ||
[Analyze grammar]

brāhmaṇohi mahadbhūtaṃ svayaṃ dehīti yācate |
akāmovā sakāmo vā datvā puṇyamavāpnuyāt || 243 ||
[Analyze grammar]

brāhmaṇassarvabhūtānāmatidhiḥ prasṛtāgrabhuk |
viprā yamadhigacchanti bhikṣamāṇā gṛhaṃ sadā || 244 ||
[Analyze grammar]

satkṛtācca nivartante tadatīva pravarthate |
mahābhoge kule pretya janma cāpnoti nityaśaḥ || 245 ||
[Analyze grammar]

datvātvannaṃ naro loke yathāsthānamanuttamam |
nityaṃ mṛṣṭānnadāyī tu svarge vasati satkṛtaḥ || 246 ||
[Analyze grammar]

annaṃ prāṇā narāṇāṃhi sarvamanne pratiṣṭhitam |
annadaḥ paśumānputrī dhanavānbhogavānapi || 247 ||
[Analyze grammar]

prāṇavāṃścāpi bhavati rūpavāṃśca tathā bhavet |
annadaḥprāṇado loke sarvadaḥ procyate tu saḥ || 248 ||
[Analyze grammar]

annaṃ hidatvātithaye brāhmaṇāya yathāvidhi |
pradātā sukhamāpnoti daivataiścāpi pūjyate || 249 ||
[Analyze grammar]

brāhmaṇo hi mahadbhūtaṃ kṣetrabhūtamihocyate |
upyate yatra tadbījaṃ taddhi puṇyaphalaṃ mahat || 250 ||
[Analyze grammar]

pratyakṣaprītijananaṃ bhokturdāturbhavatyuta |
sarvāṇyanyāni dānāni parokṣaphalavantyuta || 251 ||
[Analyze grammar]

annāddhi prasavaṃ yānti ratirannāddhi jāyate |
dhakmārthāvannato vidyāt roganāśastathānnataḥ || 252 ||
[Analyze grammar]

annaṃ hyadbhutamityāha purā kalpe prajāpatiḥ |
annaṃ bhuvaṃ divaṃ khaṃ ca sarvamanne pratiṣṭhitam || 253 ||
[Analyze grammar]

anna praṇāśe bhidyante śarīre pañca dhātavaḥ |
balaṃ balavato'pīha praṇaśyatyannahānitaḥ || 254 ||
[Analyze grammar]

āvāhāśca vivāhāśca yajñāścānnakṛte tathā |
nivartante viśeṣeṇa brahma cātra pradīyate || 255 ||
[Analyze grammar]

annatassarvametaddhi yatkiñcitsthāṇu jaṅgamam |
triṣulokeṣu dharmārthamannaṃ deyaṃ tato budhaiḥ || 256 ||
[Analyze grammar]

annadasya manuṣyasya balamojo yaśāṃsi ca |
āyuśca vardhate tadvatteṣu lokeṣu niścitam || 257 ||
[Analyze grammar]

meghādūrdhvaṃ sannidhatteprāṇānāṃ pavanaḥ patiḥ |
yacca meghagataṃ vāri śakro varṣati harṣitaḥ || 258 ||
[Analyze grammar]

ādatte ca rasānbhaumānādityassvagabhastibhiḥ |
vāyurādityataptāṃśca rasāndevaḥpravarṣati || 259 ||
[Analyze grammar]

tadyathā meghato vāri patitaṃ bhavati kṣitau |
tadā vasumatī devī snigdhā bhavati bhāvitā || 260 ||
[Analyze grammar]

tatassasyāni rohanti yena vartayate jagat |
māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ || 261 ||
[Analyze grammar]

saṃbhavanti tataśśukrātprāṇinaḥ pṛdhivītale |
agniṣṭomau hi tacchrakraṃ sṛjataḥ puṣyataśca ha || 262 ||
[Analyze grammar]

evamannāddhi sūryaśca pavanaśśukramevaca |
eka eva smṛto rāśistato bhūtāni jaṅgire || 263 ||
[Analyze grammar]

prāṇāndadāti bhūtānāṃ tejaśca satataprabham |
gṛhamabhyāgatāyātha yo dadyādannamarthine || 264 ||
[Analyze grammar]

annadānāddhi yelokāstāṃśruṇudhvaṃ samāhitāḥ |
bhavanāni prakāśante divi teṣāṃ mahātmanām || 265 ||
[Analyze grammar]

tārāsaṃsthānarūpāṇi nānā staṃbhānvitāni ca |
candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca || 266 ||
[Analyze grammar]

taruṇādityavarṇāni sthāvarāṇi carāṇica |
anekaśatabhaumāni sāṃtarjalacarāṇi ca || 267 ||
[Analyze grammar]

vaiḍūryārkaprakāśāni raukmarūpyamayāni ca |
sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ || 268 ||
[Analyze grammar]

vāpyo vīthyaḥ sabhāḥ kūpādīrghi kāścaiva sarvaśaḥ |
ghoṣavantyatha yānāni muktānyatha sahasraśaḥ || 269 ||
[Analyze grammar]

bhakṣyabhojyamayāśśailā vāsāṃsyābharaṇāni ca |
kṣīraṃ sravanti saritastathā caivānna parvatāḥ || 270 ||
[Analyze grammar]

prāsādāḥ pāṇḍurābhrābhāśśayyāśca kanakojjvalāḥ |
tānyannadāḥ prapadyante tasmādannaṃ dadetsadā || 271 ||
[Analyze grammar]

dadyādadyātsadaivānnaṃ viṣṇave viniveditam |
haviḥpātrādi sauvarṇaṃ rājataṃ tāmrameva vā || 272 ||
[Analyze grammar]

kāṃsyaṃ vāpyatha yo dadyādarghya pātrādikānapi |
kalaśān karakān kuṃbhānanyāṃścaiva paricchadān || 273 ||
[Analyze grammar]

śaktilobhamakṛtvaiva tasya puṇyaphalaṃ mahat |
sauvarṇānyevayo dadyātsārūpyaṃ labhate phalam || 274 ||
[Analyze grammar]

rājatānyatha yodadyātsāmīpyaṃ phalamāpnuyāt |
dadyāttāmrāṇi kāṃsyāni sārokyaṃ padameti saḥ || 275 ||
[Analyze grammar]

dhvacānvicitrānyo dadyānnānāvarṇa samāyutān |
sarveṣāmuttamo bhūtvā kulaketurbhaviṣyati || 276 ||
[Analyze grammar]

śvetaṃ vitānaṃ raktaṃ vā kṛṣṇaṃ pītaṃ ca śyāmalam |
dukūlenātha paṭṭena tantunānyena vā kṛtam || 277 ||
[Analyze grammar]

yo dadyāddevadevasya sa gacchedvaiṣṇavaṃ padam |
sopadhānāṃ satalpāṃ ca khaṭvāṃ dadyācca yohareḥ || 278 ||
[Analyze grammar]

kuberalokamāsādya tatra sammodate ciram |
ātapatraṃ tathā haimaṃ muktādāmavibhūṣitam || 279 ||
[Analyze grammar]

haimadaṇḍayutaṃ dadyādindralokaṃ sa gacchati |
rājyakāmī tu rājā syātsārvabhaumo'pi jāyate || 280 ||
[Analyze grammar]

mayūracchatradānāttu vāruṇaṃ lokamāpnuyāt |
cāmaraṃ hemadaṇḍaṃ ca vyajanaṃ ratnabhūṣitam || 281 ||
[Analyze grammar]

kevalaṃ hemadaṇḍaṃ vā bhaktyā śaktyā ca saṃyutam |
arpayeddharaye yastu devaloke mahīyate || 282 ||
[Analyze grammar]

mayūravyajanaṃ tadvadrukmadaṇḍaṃ ca śaktitaḥ |
bhaktyaiva yo harerdadyādvāyuloke mahīyate || 283 ||
[Analyze grammar]

vimānaṃ haivasaṃcchannaṃ viṣṇoryaḥ kārayennaraḥ |
aśakyaṃ tatphalaṃ vaktuṃ sarvairapi surāsuraiḥ || 284 ||
[Analyze grammar]

sauvarmaṃ viṣṇurūpantu yo bhaktyaiva tu kārayet |
tasyāpi yatphalaṃ sarvamanantamiti naśśrutam || 285 ||
[Analyze grammar]

maṇḍapaṃ vā prapāṃ vātha ratnamuktopaśobhitam |
hemalaṃba samāyuktaṃ haimastaṃbhapariṣkṛtam || 286 ||
[Analyze grammar]

kalpayedviṣṇusālokyaṃ prāpnotyamaradurlabham |
haimaṃ siṃhāsanaṃ śreṣṭhaṃ yo bhaktyaivār'payeddhareḥ || 287 ||
[Analyze grammar]

siṃhāsanaṃ samāsthāya māhendrīṃ saṃpadaṃ vrajet |
haimīryāśśibikāścaiva raṅgādīnyaśca kārayet || 288 ||
[Analyze grammar]

haimaṃ yānaṃ tathāruhya viṣṇulokaṃ sa gacchati |
aśaktodāravānvātharaṅgādīn śibikāstathā || 289 ||
[Analyze grammar]

siṃhāsanaṃ vā yo dadyātsomalokaṃ sa gacchati |
yaśca kāṃsyamayīṃ ghaṇṭāṃhṛdyadhvaniyutāṃ dadet || 290 ||
[Analyze grammar]

hṛdyavāksusvaro hṛdyo vāgmī sa tu bhavennaraḥ |
śaṅkhabheryādidānena śakraloke sa pūjyate || 291 ||
[Analyze grammar]

nṛttageyādibhirvādyairghoṣaṇaṃ kārayettu yaḥ |
nartayedapsarobhirvā gāndharvaṃ lokamāpnuyāt || 292 ||
[Analyze grammar]

vīṇāveṇuvinādaiśca śaktyā yaḥ pūjayeddharim |
bhuktvātramahadaiśvaryaṃ vaiṣṇavaṃ padamāpnuyāt || 293 ||
[Analyze grammar]

yadyaddravyaṃ mudā yukto dadyāttu haraye naraḥ |
tadagre pūjakebhyaśca gurave ca viśeṣataḥ || 294 ||
[Analyze grammar]

tatprītyai cetarebhyaśca brāhmaṇebhyo vidhānataḥ |
samṛddhiṃ tasya tasyaiva dravyasyāpnotyasaṃśayam || 295 ||
[Analyze grammar]

yaṃ kāmayitvā dadyādyattatsarvaṃ sa labhennaraḥ |
yadyatkarma tadarthaṃ syātparicaryā ca tasya yā || 296 ||
[Analyze grammar]

tasyopacāraṃ yatkarma karoti śraddhayā tu yaḥ |
sarvayajñaphalaṃ prāpya nāmīpyaṃ padamāpnu yāt || 297 ||
[Analyze grammar]

tasmādatra pratiṣṭhāpya devadevasya mandiram |
śaktilobhamakṛtvaiva vibhavānāñcabhaktitaḥ || 298 ||
[Analyze grammar]

bahudhā bahulāṃ vṛttiṃ kalpayeccettaduttamam |
athār'cane phalaṃ vakṣye viśeṣeṇa madhudviṣaḥ || 299 ||
[Analyze grammar]

bhaktyāpradakṣiṇaṃ kurvannityaṃ viṣṇvālaye naraḥ |
sāyaṃ prātaśca deveśaṃ namasyannatha cintayan || 300 ||
[Analyze grammar]

yaḥ pramāmaṃ muhuḥ kuryātsa tu yajñaphalaṃ labhet |
upacāraviśeṣāṇādvakṣyate phalam || 301 ||
[Analyze grammar]

dhyānamāvāhanaṃ kṛtvā sarvān kāmānavāpnuyāt |
aṣṭāṅgayogamārgeṇa manasā bhāvayan harim || 302 ||
[Analyze grammar]

saṃcintya manasā pūrvaṃ pūtakāyo mahāmanāḥ |
yaḥ kuryātpūjanaṃ viṣṇostatra devo vaseddhruvam || 303 ||
[Analyze grammar]

arcakasya tapoyogātpūjāyā ścātiśāyanāt |
ābhirūpyācca biṃbasya sannidheḥ procyate hareḥ || 304 ||
[Analyze grammar]

āsanaṃ haraye datvā pratiṣṭhāṃ labhate ciram |
svāgatenānumānena yaḥ pūjayati mādhavam || 305 ||
[Analyze grammar]

sarvairanumato bhūtvā svāgataṃ so'bhipadyate |
pādyamācamanīyaṃ ca samarpya haraye naraḥ || 306 ||
[Analyze grammar]

bāhyamābhyantaraṃ yattu pāpaṃ tena vimucyate |
nityaṃ puṣpāṇi puṇyāni bhaktyā yastu samarcayet || 307 ||
[Analyze grammar]

sūryakoṭinibhaṃ divyaṃ vimānamadhiruhyasaḥ |
viṣṇulokaṃ gatassatyaṃ viṣṇuvanmodate ciram || 308 ||
[Analyze grammar]

deveśaṃ puṣpamālādyairalaṅkuryācca yo budhaḥ |
tasyānantaphalaṃ prokta mananto bhagavān hariḥ || 309 ||
[Analyze grammar]

caṃpakāśokapunnāga jātīmalayapaṅkajam |
samarpya devadevāya śubhānāmāśrayo bhavet || 310 ||
[Analyze grammar]

damanośīralāmajjā ketakyutpalamarpayet |
maṅgalaṃ tasya niśchidraṃ bhavedeva na saṃśayaḥ || 311 ||
[Analyze grammar]

tulasīmarpayedvidvānpādayorbhaktito hareḥ |
sa cāna ntaphalaṃ prāpya modate viṣṇusannedhau || 312 ||
[Analyze grammar]

sugandhipuṣpadānena sugandhirjāyate naraḥ |
bahupuṣpapradānena bahudhā tuṣyate hariḥ || 313 ||
[Analyze grammar]

bahujātisumānāṃ ca dānena prīyate sa vai |
pādayorarpaṇādviṣṇoḥ puṣpāṇāṃ saṃcayaṃ sakṛt || 314 ||
[Analyze grammar]

padepade cāśvamedhaphalaṃ prāpnotyasaṃśayam |
tulasīṃ mūrthni devasya samarpya madhuvidviṣaḥ || 315 ||
[Analyze grammar]

naraḥ pāpādvimucyeta karmaṇā nopalipyate |
sarvāṅgeṣvarpayanpuṣpaṃ sarvagasya naro hareḥ || 316 ||
[Analyze grammar]

sarvadā sarvalokeṣu kāmacoro bhaviṣyati |
alaṅkṛtya phalairdevaṃ puṣpārpaṇaphalaṃ labhet || 317 ||
[Analyze grammar]

saṃgandhacandanadravyaṃ karpūrādiyutaṃ tathā |
yathārhamarpayedaṅgeślakṣṇaṃ sarvāṅgasundaram || 318 ||
[Analyze grammar]

sa naro viṣṇusālokyaṃ prayātyamaradurlabham |
svayamevāhṛtaiḥ puṣpaiḥ pūjayedyastu mādhavam || 319 ||
[Analyze grammar]

sa sarvān samavāpnoti puṣpārpaṇaphalādikān |
sarveṣāmapi puṣpāṇāṃ tulasī prītidā hareḥ || 320 ||
[Analyze grammar]

tulasīdalamādāya yatra gacchati pūjakaḥ |
anugacchati taṃ devo yathā gorvatsalā bhṛśam || 321 ||
[Analyze grammar]

pratyahaṃ pūjayedyastu tulasyā garuḍadhvajam |
janmamṛtyujarāvyādhimukto muktimavāpnuyāt || 322 ||
[Analyze grammar]

maṇikāñcanapuṣpāṇi muktāvaidūryakāni ca |
tulasīdaladānasya kalāṃ nār'hanti ṣoḍaśīm || 323 ||
[Analyze grammar]

sumañjarīdalairyuktaiḥ komalaistulasīdalaiḥ |
ye kurvanti hareḥ pūjāṃ te kṛtārthāḥ kalau yuge || 324 ||
[Analyze grammar]

śuṣkaṃ paryuṣitaṃ vār'draṃ kāṣṭhaṃ vā tulasīdalam |
arcane vāsudevasya lakṣakoṭiguṇaṃ bhavet || 325 ||
[Analyze grammar]

tulasīgrahaṇaṃ śastaṃ viṣṇorarcanahetave |
varjyaṃ paryuṣitaṃ puṣpaṃ na varjyaṃ tulasīdalam || 326 ||
[Analyze grammar]

varjyaṃ paryuṣitaṃ toyaṃ na varjyaṃ jāhnavījalam |
anyatparyuṣitaṃ varjyaṃ na varjyaṃ padmapuṣpakam || 327 ||
[Analyze grammar]

śuṣkaiḥ paryuṣitairvāpi kāṣṭhamūlamṛdādibhiḥ |
arcanādvāsudevasya mukto bhavati pūruṣaḥ || 328 ||
[Analyze grammar]

puṣkarādyāni tīrthāni gaṅgādyāssaritastathā |
devā divisthitā ye vaitiṣṭhanti tulasīdale || 329 ||
[Analyze grammar]

tāvadgarjanti puṣpāṇi mālatyādīni garvataḥ |
yāvanna prāpyate puṇyā tulasī viṣṇuvallabhā || 330 ||
[Analyze grammar]

sakṛdabhyarcya govindaṃ tulasyā caiva mānavaḥ |
muktibhāgī nirātaṅkaṃ kṛṣṇasyānucaro bhavet || 331 ||
[Analyze grammar]

nākṣatairarcayedviṣṇuṃ na śaṃbhuṃ śaṅkhavāriṇā |
nārcayeddūrvayā durgāṃ na tulasyā surāntaram || 332 ||
[Analyze grammar]

dalālābhe tulasyāstu patrairārādhayeddharim |
patrālābhe śiphābhirvā śiphābhāve śiphālavaiḥ || 333 ||
[Analyze grammar]

lavālābhe mṛdā tatra bhaktimānarcayeddharim |
harerabhyarcanāyāṃ ca tulasī sādhanaṃ param || 334 ||
[Analyze grammar]

alābhe tulasī ca tannāmagrahaṇaṃ param |
bhagavānaravindākṣassantuṣyati sahasradhā || 335 ||
[Analyze grammar]

na padmairnāpi kalhārairna hemakusumairapi |
tathā tuṣyati govindo yathaina tulasīdalaiḥ || 336 ||
[Analyze grammar]

saṃgṛhya tulasīṃ bhaktyā sarvāniṣṭa |
tulasyaiva hareḥ pūjāṃ ye kurvanti sadā bhuvi || 337 ||
[Analyze grammar]

tasmāttulasyā sadṛśaṃ sa ca bhūtaṃ na bhāvi ca |
tulasīkānanāmodavāpitā yatra mārutāḥ || 338 ||
[Analyze grammar]

na tatra dharaṇībhāge caranti yamakiṅkarāḥ |
tulasī tulasī'tyevaṃ nāmānyāvartayantiye || 339 ||
[Analyze grammar]

te viṣṇulokamāsādya paśyanti madhusūdanam |
darśanācchravaṇātsvarśātsmaraṇātkīrtanādapi || 340 ||
[Analyze grammar]

punāti tulasī puṇyā daśapūrvāndaśāvarān |
tulasīkānanaṃ yatra yatra vā harikīrtanam || 341 ||
[Analyze grammar]

tatraivāste hariśśrīmān śaṅkhacakragadāyudhaḥ |
yaḥ pūjayetphalairviṣṇuṃ nupakvairamṛtopamaiḥ || 342 ||
[Analyze grammar]

puṇyavṛkṣasamudbhūtaistatphalaṃ kena varṇyate |
candanāgurukoṣṭhvādyairbhūpamāghrāpayeccayaḥ || 343 ||
[Analyze grammar]

sūryalokaṃ sa gatvaiva yāti viṣṇoḥ paraṃ padam |
ghṛtena kāpilenaiva dṛḍhavartiyutaṃ tu yaḥ || 344 ||
[Analyze grammar]

darśayeddevadevasya dīpaṃ dṛṣṭimanoharam |
so'ndhaṃ naiva praviśati narakaṃ narapuṅgavaḥ || 345 ||
[Analyze grammar]

yastu tailena saṃdīptaṃ darśayeddīpamujjvalam |
vimānamatividyoti yātyāruhya tamaḥparam || 346 ||
[Analyze grammar]

karbūradīpaṃ yo bhaktyā darśayeddharaye naraḥ |
tasya pāpāni naśyanti nirlepassa bhaviṣyati || 347 ||
[Analyze grammar]

vidhinār'ghyaṃ harerdadyādaṣṭhāṅgaṃ bhaktito naraḥ |
candralokaṃ sa gatvaiva yāti viṣṇoḥ paraṃ padam || 348 ||
[Analyze grammar]

sugandhi śubhamutpūtaṃ snānatoyaṃ ca yo dadet |
deveśasya viśeṣaṇa sa bhavedvītakalmaṣaḥ || 349 ||
[Analyze grammar]

tataśca vāruṇaṃ lokaṃ prāpya tatraiva modate |
plotavastrottarīyāṇi viśuddhāni mṛdūni ca || 350 ||
[Analyze grammar]

devadevasya datvā tu saumyaṃ lokamavāpnuyāt |
kārpāsamatha ca kṣaumaṃ kauśeyaṃ rāṅkavaṃ tathā || 351 ||
[Analyze grammar]

yathāśakti samarpyaiva phalaṃ cānantamaśnute |
kārpāsādrāṅgavaṃ tasmātkau śeyaṃ kṣaumamityapi || 352 ||
[Analyze grammar]

praśastaṃ kathitaṃ vastraṃ yathā śaktyanurūpataḥ |
sauvarṇābharaṇānyatra muktāmaṇikṛtāni vā || 353 ||
[Analyze grammar]

arpayeddevadevasya bhavedbhūmipatissa hi |
jāṃbūnadaṃ śātakuṃbhaṃ hāṭakaṃ vaiṇavaṃ tathā || 354 ||
[Analyze grammar]

śruṅgī ca śuktijaṃ caiva jātarūpamataḥ param |
rasaviddhaṃ tathā proktamākarodgatamityapi || 355 ||
[Analyze grammar]

proktaṃ bahuvidhaṃ hema pūrvātpūrvātparaṃ param |
pratyuptāni viśeṣeṇa ratnairnāvāvidhairhareḥ || 356 ||
[Analyze grammar]

bhūṣaṇānyarpayedbhaktyā mitrāṇyasya navagrahāḥ |
rājaśriyaṃ ca bhuktvā nte viṣṇulokaṃ sa gacchati || 357 ||
[Analyze grammar]

upavītaṃ tu yo dadyātsauvarṇaistantubhiḥ kṛtām |
dvijottamassyādvijñānī brahmalokamavāpnuyāt || 358 ||
[Analyze grammar]

sālagrāmaiśca bahubhirnirmitāṃ mālikāṃ tu yaḥ |
arpayeddevadevasya sa viṣṇoryāti sannidhim || 359 ||
[Analyze grammar]

lakṣmīḥ priyatamā viṣṇossā hi nityānapāyinī |
svasaṃkālpānuviddhā ca śaktissarvātmikā parā || 360 ||
[Analyze grammar]

prakṛtermūlabhūtā ca svāminī jagatāṃ satām |
lakṣmīpratikṛtiṃ kṛtvā maṇimuktādibhirmunā || 361 ||
[Analyze grammar]

ābadhya mālikāyāṃ yo deveśāya samarpayet |
tasya prasannau jāyete daṃpatī jagataḥ patī || 362 ||
[Analyze grammar]

mātrāṃ ca devadesya datvā haste viśeṣataḥ |
sarvān kāmānavāpnoti carāṃśastarpito hareḥ || 363 ||
[Analyze grammar]

madhuparkaṃ harerdadyādbhaktyā prītikaraṃ hareḥ |
virajāṃ'barasaṃvītaśśaśāṅkadhavalo mudā || 364 ||
[Analyze grammar]

candralokādhipo bhūtvā yāyādviṣṇupadaṃ mahat |
havirni vedya devasya pratiṣṭhāphalamaśnute || 365 ||
[Analyze grammar]

prabhūtaṃ vinivedyaiva jīrṇoddhāraphalaṃ tathā |
pāyasaṃ vinidedyaiva harerbhaktyā viśeṣataḥ || 366 ||
[Analyze grammar]

payohradaiśca pitarastṛptimāyānti tasyatu |
kṛsaraṃ vinivedyaiva devasya mudito naraḥ || 367 ||
[Analyze grammar]

akṣayaṃ pratipadyeta svagṛhe'nnaṃ ciraṃ ciram |
gaulyaṃ nivedya devasya prāpnoti guḍaparvatān || 368 ||
[Analyze grammar]

mudgānnasya pradānena mudgarāśiṃ samāpnuyāt |
yavodanasya donena nīrogo bhavati dhruvam || 369 ||
[Analyze grammar]

śuddhānnasya pradānena triśuddhā bhavati prajā |
apūpādipradānena manasvī jāyate naraḥ || 370 ||
[Analyze grammar]

upadaṃśādidānena nopadaṃśo bhaviṣyati |
sugandhi svādu śuddhaṃ ca pānīyaṃ yo harerdadet || 371 ||
[Analyze grammar]

havirdānaphalasyārdhaṃ phalaṃ samyaksamaśnute |
kadalyā nārikelasya cūtasya panasasya ca || 372 ||
[Analyze grammar]

phalāni ca nupakvāni bhaktyā śuddhāni yo dadet |
havirdānāccaturbhāgaṃ phalaṃ so'pi samāpnuyāt || 373 ||
[Analyze grammar]

karpūrailālavaṅgaiśca tathā jātīphalādibhiḥ |
mātuluṅgaphalaiśśuddhaissupakvaiśca yutaṃ tathā || 374 ||
[Analyze grammar]

tāṃbūlaṃ kramukairyuktaṃ mukhavāsaṃ ca yo dadet |
sarvaiśvaryamavāpnoti viṣṇulokaṃ ca gacchati || 375 ||
[Analyze grammar]

vidhinā balimārādhya kārayedyaḥ pradakṣiṇam |
balaṃ balavatāṃ labdhvā viṣṇulokaṃ sa gacchati || 376 ||
[Analyze grammar]

baliṃ seveta yo bhaktyā so'pi yajñaphalaṃ labhet |
devasya maṇḍapaṃ kuryādgandhapuṣpaiḥ prapāntuvā || 377 ||
[Analyze grammar]

sarvaiśvaryamavāpyaiva nityapuṣpaphalaṃ vrajet |
viṣṇoḥ kathāstu saṃkīrtyastotraiḥ stutvā ca vaiṣṇavaiḥ || 378 ||
[Analyze grammar]

śrutvābhaktyā hariṃ dhyāyanviṣṇuloke mahīyate |
saumyānpuṇyānimānviṣṇoścaturo'pyarcanāvidhīn || 379 ||
[Analyze grammar]

śrāvayedyo budho bhaktyā tathā yaśśruṇuyādapi |
sarvapāpavinirmuktā vaiṣṇavaṃ padamāpnuyuḥ || 380 ||
[Analyze grammar]

athotsavādikaraṇe phalaṃ vakṣye madhudviṣaḥ |
sakāmānāṃ phalaṃ kāmyamakāmānāṃ paraṃ padam || 381 ||
[Analyze grammar]

utsavaṃ tu pravakṣyanti devadevārcanāṃ surāḥ |
utsāha utsavaḥ prokto manuṣyāṇāṃ viśeṣetaḥ || 382 ||
[Analyze grammar]

udityutkṛṣṭaśabdo'yaṃ savo yajña udāhṛtaḥ |
tasmāduttamayajñatvādutsavaḥ paribhāṣyate || 383 ||
[Analyze grammar]

vājimedhāstayāgānāṃ tasmāddevotsavo varaḥ |
utsavaṃ devadevasya yaḥ kuryātsvakulaṃ svakam || 384 ||
[Analyze grammar]

uttārayan svayaṃ viṣṇossa yāti paramaṃ padam |
savāduttāraṇaṃ yasmādutsavaḥ parikīrtyate || 385 ||
[Analyze grammar]

sa yajño vo narānyuṣmānuttārayati niścayam |
iti vedā vadantīti sa utsava udīrya te || 386 ||
[Analyze grammar]

vājīmedhasahasreṇa yajato yatphalaṃ bhavet |
yaścotsavena yajate tayostulyaṃ phalaṃ nmṛtam || 387 ||
[Analyze grammar]

yāgānāmapi sarveṣāṃ phalamutsavakarmaṇā |
devasyāśnuvate sarvaṃ ye yajante saṃśayaḥ || 388 ||
[Analyze grammar]

savānutkramate yasmāttasmādutsava uchyate |
upakurvanti ye martyā devasyotsavakarmaṇi || 389 ||
[Analyze grammar]

karmāṇā manasā vācā te'pi yānti phalaṃ bahu |
grāme vā ragare va'pi pattane vā mahotsavaḥ || 390 ||
[Analyze grammar]

yatra pravartate viṣṇossaṃpadassanti tatra vai |
yatra deśe janapade rāṣṭre vā pyutsavo hareḥ || 391 ||
[Analyze grammar]

nāpamṛtyubhayaṃ tatra naināvagrahasaṃbhavaḥ |
naiva corādyupahatirna tāpatrayasaṃgatiḥ || 392 ||
[Analyze grammar]

dharmaścatuṣpādvarteta kalau tatrādimo yugaḥ |
dhārmikaśca bhavedrājā prajā dharmaparāyaṇāḥ || 393 ||
[Analyze grammar]

bhavanti sukhinassarve sarvaduḥkhavivarjitāḥ |
mahotsave vartamāne yadarthibhyaḥ pradīyate || 394 ||
[Analyze grammar]

pānīyamannaṃ vastraṃ vā tatsahasraguṇaṃ bhavet |
puṣpamulaphalairijyā devasyābharaṇādikaiḥ || 395 ||
[Analyze grammar]

kriyamāṇā yathāśakti nityānantyāya kalpate |
sevante tatra ye devamaharniśamatandritāḥ || 396 ||
[Analyze grammar]

teṣāṃ puṇyaphalaṃ vaktuṃ nālaṃ devāssahāsurāḥ |
ālepanaṃ mārjanaṃ ca rajaḥ praśamanaṃ tathā || 397 ||
[Analyze grammar]

vāribhīrdīpikāropaṃ kṣvelanāsphoṭanādikam |
kurvantiye brāhmalokaṃ prayāntyamaradurlabham || 398 ||
[Analyze grammar]

yānaṃ vahanti ye viprāste yānti brahmaṇaḥ padam |
rathaṃ vahanti ye cāśvāste'pi yāntisurālayam || 399 ||
[Analyze grammar]

chatrādidhāriṇaścāpi modante divi mānavāḥ |
ācāryāścārcakāścaiva tathaiva paricārakāḥ || 400 ||
[Analyze grammar]

utsave'dhikṛtā viṣṇoḥ prāpnuvanti yathepsitam |
ṛco yajūṃṣi sāmāni ye tatrādhīyate janāḥ || 401 ||
[Analyze grammar]

te pare vyomni devasya pārśve vartanti nisspṛhāḥ |
sarvaśāntikaraṃ sarvaduḥkhotsādanamuttamam || 402 ||
[Analyze grammar]

rājño rāṣṭrasya sukhadamāyurārogya vardhanam |
prajānāṃ vāsudevasya kalyāṇārādhanaṃ mahat || 403 ||
[Analyze grammar]

imaṃ devādayassarve viṣṇorutsavamuttamam |
kṛtvā śāśvatikaṃ sthānaṃ prāpnuvantyatidurlabham || 404 ||
[Analyze grammar]

atha vakṣye viśeṣeṇa mahāsnapanajaṃ phalam |
yena dravyeṇa deveśaṃ snāpayedyastubhaktitaḥ || 405 ||
[Analyze grammar]

taddravyaṃ varthate tasya naśyaṃ tyevāśubhāni tu |
rājño rāṣṭrasya taddravyaṃ samṛddhyaiva bhaviṣyati || 406 ||
[Analyze grammar]

aśubhāni vinaśyanti śūbhāni prabhavanti ca |
nirmāti yaḥprapāṃ viṣṇordevasya nnapanāya vai || 407 ||
[Analyze grammar]

tasya nirmīyate gehassvarge svarganivāsibhiḥ |
mṛdbhissaṃsnāpanādbhūmissarvasasyānvitā bhavet || 408 ||
[Analyze grammar]

nagaiḥ pradakṣiṇādeva gotrasya sthitirāpyate |
dhānyaissaṃsnāpanādviṣṇordhānyānāṃ vṛddhirāpyate || 409 ||
[Analyze grammar]

aṅkurairarcanādviṣṇoḥ prajāvṛddhirbhaviṣyati |
maṅgalaiḥ pūjanātsarvamaṅgalāni bhavanti vai || 410 ||
[Analyze grammar]

snāpanātpañcabhirgavyaiḥ pāpaṃ saśyati sarvadhā |
ghṛtena snāpanādbhuyātsāmādhyayanajaṃ phalam || 411 ||
[Analyze grammar]

kṣīreṇa snāpayedviṣṇuṃ gāśca kṣīravatīriyāt |
madhunā snāpayedviṣṇuṃ madhusyandi bhavedvacaḥ || 412 ||
[Analyze grammar]

dadhnā saṃsnāpayeddevamacchaṃ tasya bhavedyaśaḥ |
gandhodasnāpanādviṣṇossarvasaṃpadvṛtobhavet || 413 ||
[Analyze grammar]

snāpayedakṣatodaistu prajā tasyākṣatā bhavet |
phalodakasnāpanena śubhānīyātphalāni tu || 414 ||
[Analyze grammar]

snāpanāttu kuśodena brahmavarcasamāpnuyāt |
ratnodakasnāpanena maṇiratnādi vardhayet || 415 ||
[Analyze grammar]

japyodakasya snānena sarvajāpaphalaṃ labhet |
bhavantyoṣadhayassarvāssarvauṣadhyudakāplavāt || 416 ||
[Analyze grammar]

puṇyapuṣpārcanenaiva puṇyavān jāyate naraḥ |
cūrṇaiśśrīveṣṭakādīnīmarpaṇādvṛddhirāyuṣaḥ || 417 ||
[Analyze grammar]

udvartanātkaṣāyeṇa cūrṇenāvāpyate ruciḥ |
tīrthodasnāpanenaiva tīrthayātrāphalaṃ bhavet || 418 ||
[Analyze grammar]

vanauṣadhībhissaṃsparśādbhavennityamarogatā |
hāridracūrṇasnānena prīto bhavati cācyutaḥ || 419 ||
[Analyze grammar]

mārjanātsarvagandhaiśca śrīrbhavatyacalā calā |
mārjanānmūlagandhaiśca kulamedheta nityaśaḥ || 420 ||
[Analyze grammar]

dhātubhiścāpyalaṅkārāddhātuvṛddhirbhaviṣyati |
anyairanuktairvā yastudravyaiḥ snāpanakarmaṇi || 421 ||
[Analyze grammar]

upatiṣṭhejjagadyoniṃ phalaṃ prāpnoti vistṛtam |
yastu kuryājjaladroṇīṃ snānapīṭhaṃ ca śārṅgiṇaḥ || 422 ||
[Analyze grammar]

sa sarvaiḥ pūjyayānantu pīṭhe cātyunna te vaset |
evaṃ yassnapanaṃ viṣṇoḥ kārayecchaktito naraḥ || 423 ||
[Analyze grammar]

yathoktānīha labdhvaivaphalāni suciraṃ bhuvi |
ante vimāsamāruhya haimaṃ devaiḥ parīvṛtaḥ || 424 ||
[Analyze grammar]

kinnarairapsarobhiśca nṛttairgeyaiśca tarpitaḥ |
yakṣairvṛto'tha gandharvaistsūyāmāno mudānvitaḥ || 425 ||
[Analyze grammar]

sarvalokātparaṃ puṇyaṃ vaikuṇṭhaṃ lokamāpnuyāt |
devadevasya viṣṇostu snapanaṃ bhaktimāṃstu yaḥ || 426 ||
[Analyze grammar]

seveta so'pi pāpmabhyo mucyate nātra saṃśayaḥ |
snāpanāntetu deveśasyotsavaṃ yaśca kārayet || 427 ||
[Analyze grammar]

prajāvṛddhiṃ śriyaṃ sphārāṃ samāpnoti viśeṣataḥ |
utsavaṃ sevateyastu so'pi yajñaphalaṃ labhet || 428 ||
[Analyze grammar]

viṣṇupañcadine yastu deveśaṃ snāpayetprabhum |
tasya syānmahatī saṃpatpaśuputrādi sammitā || 429 ||
[Analyze grammar]

grahaṇe viṣuve tadvatsaṃkramādiṣu caivahi |
anyeṣvapi ca puṇyeṣu kāryeṣu jagataḥ prabhum || 430 ||
[Analyze grammar]

snāpayedyaśca seveta phalamāpnoti so'pi saḥ |
yaḥ kuryādvaiṣṇavaṃ dhāma bhaktiśraddhāsamanvitaḥ || 431 ||
[Analyze grammar]

khaṇḍite sphaṭite dhāmni dūṣite ca sūdhādibhiḥ |
samādadhyātpunardhāma sa lokaṃ yāti vaiṣṇavaṃ || 432 ||
[Analyze grammar]

corairapahṛte biṃbeyaḥ kuryātpratimāṃ punaḥ |
sthāpayedbhakti yuktaśca sa yāti paramāṃ gatim || 433 ||
[Analyze grammar]

pramādātpatite biṃbe sphuṭate dūṣite'tha vā |
yaḥ sandhāya punaḥ kuryātpritiṣṭhāṃ pūrvavanmudā || 434 ||
[Analyze grammar]

tasya taṣyati deveśo varamiṣṭaṃ pradāsyati |
śīrṇe jīrṇe tathā bhinne bhūṣaṇādau viśeṣataḥ || 435 ||
[Analyze grammar]

navīkṛtyār'payedyastu tasya pāpaṃ praṇaśyati |
yānāni rathaṅgādīnyālokya śithilāni vai || 436 ||
[Analyze grammar]

samīkṛtya tu yodadyāttāni bhaktyā harennaraḥ |
tasya kāyakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 437 ||
[Analyze grammar]

yastu vīkṣya harerarcāṃ patamānāmanādarāt |
nardhayeddhanadānena tasya lokā madhudviṣaḥ || 438 ||
[Analyze grammar]

sīdatāṃ vṛttihīnānāṃ devasyāghre padārthinām |
yo dadyāducitāṃ vṛttiṃ sa yamaṃ nopasarpati || 439 ||
[Analyze grammar]

yastu devotsavādīni kārayedbhaktisaṃyutaḥ |
luptaprāyāṇi tasyā'pi bhavetphalamana ntakam || 440 ||
[Analyze grammar]

yaḥ kuryāddevatāgāre luptakāryāṇi sattamaḥ |
na tasya kṛtakṛtyatvādamātyā yamakiṅkarāḥ || 441 ||
[Analyze grammar]

devārdhe brāhmaṇasyār'the yastyajettanumuttamām |
tasya vāso bhavetsvarge cāvadidrāśca turdhaśa || 442 ||
[Analyze grammar]

devārthe brāhmaṇasyār'dhe sarvasvaṃ svantyajettu yaḥ |
tasya tuṣyati deveśassa tu svārājyamaśnu te || 443 ||
[Analyze grammar]

prāyaścittanimittāni saṃbhūtānitu dhāmani |
dṛṣṭvā ca śraddhayā yuktoyo devamupatiṣṭhate || 444 ||
[Analyze grammar]

tasya tuṣyati deveśaḥ pra hṛṣṭassaṃprasīdati |
prāyaścittānyaśeṣāṇi pāpaughadhvaṃsanāya vai || 445 ||
[Analyze grammar]

nirdiṣṭāni purākalpe brahmaṇā parameṣṭhinā |
lokānugrahaletorvai pavṛtto gururatvaraḥ || 446 ||
[Analyze grammar]

narāṇāṃ sīdatāṃ dṛṣṭvā cittavṛttīssudurmalāḥ |
prāyaścittavidhānaṃ tu provāca jagatāṃ hitaḥ || 447 ||
[Analyze grammar]

na kaścinnācaretkarma śāstroktaṃ sakalaṃ kramāt |
tasmātsarvaprayatnena prāyaścittaṃ samācaret || 448 ||
[Analyze grammar]

prāyaścittaṃ tu kṛtvaiva ya uktāmācaretkriyām |
tasya syāddviguṇaṃ puṇyaṃ matassyādanupālanam || 449 ||
[Analyze grammar]

bhaktiśraddhānvito yastu kuryādvā kārayetkramāt |
deveśasya pratiṣṭhādi prāyaścittānta satkriyāḥ || 450 ||
[Analyze grammar]

tasya puṇyaphalaṃ vaktuṃ na śakyaṃ tridaśairapi |
iha loke'khilān kāmānanubhūya sukhaṃ cirāt || 451 ||
[Analyze grammar]

dehantejāyate sadyaśśaṅkhacakragadādharaḥ |
śrīvatsāṃkaścaturbāhuśśyāmalāṅgassu sundaraḥ || 452 ||
[Analyze grammar]

gagane garuḍārūḍhassarva devanamaskṛtaḥ |
adityamaṇḍalaṃ bhitvā gatvā śubhrāṃśumaṇḍalam || 453 ||
[Analyze grammar]

tato'vatīrya nikhilān lokānapi yathākramam |
satyasthaṃ satyarokasthaṃ jagataḥ prabhavāpyayam || 454 ||
[Analyze grammar]

tathāśeṣaviśeṣaṃ ca nityānandaṃ nirañjanam |
sudhārasasamāsvādatulitaṃ nityatṛptidam || 455 ||
[Analyze grammar]

śāśvataṃ tatparañjyotiḥ praviśennātra saṃśayaḥ |
atha vakṣye viśeṣeṇa kriyālope ca yatphalam || 456 ||
[Analyze grammar]

nirmātumālayaṃ yastu saṃkalpya matimānnaraḥ |
pareṇedbodhito bhūyastasmā darthānni vartate || 457 ||
[Analyze grammar]

tāvubhau narakaṃ pretya bhavetāṃ duḥkhabhāginau |
kartā kārayitā caiva prerakaścānumodakaḥ || 458 ||
[Analyze grammar]

sukṛte duṣkṛte caiva vadanti samabhāginaḥ |
nirmātumicchayā dhāma devasya madhuvidviṣaḥ || 459 ||
[Analyze grammar]

svayaṃ nivartate yastu tasya syānmahatī vipat |
saṃkalpya devatāgāraṃ nirmātuṃ yo viśeṣataḥ || 460 ||
[Analyze grammar]

ācāryaṃ vṛṇuyānno cettasya kāryaṃ praṇaśyati |
ācāryassatataṃ goptā ācāryastu pitā smṛtaḥ || 461 ||
[Analyze grammar]

ācāryassarvameveti yo manyeta sa manyate |
ārabhya gehanirmāṇaṃ devasya jagataḥ pateḥ || 462 ||
[Analyze grammar]

asamāpya tu yo mūḍho nivarte pravilobhataḥ |
tasya saṃpadvināśassyātkruddho bhavati cāvyayaḥ || 463 ||
[Analyze grammar]

pravṛttāyāṃ pratiṣṭhāyāṃ yena kenāpi hetunā |
yaḥ kuryādantarāyaṃ tu tasya puṇyaṃ vinaśyati || 464 ||
[Analyze grammar]

yena vighnastadā bhūyāttaṃ hatvāpi na doṣabhāk |
yastu śāstroditaṃ karma kurvantaṃ ca padārthinam || 465 ||
[Analyze grammar]

śilpinaṃ vivadenmūḍhastasya nāstiphalaṃ kvacit |
vivadeta ya ucchāstramācāryeṇa padārthinā || 466 ||
[Analyze grammar]

tasyāśubhāni bhūyāṃsi bhaveyurnātra saṃśayaḥ |
adhvare vartamāne tu saṃbhārān śāstracoditān || 467 ||
[Analyze grammar]

yo na dadyātsa pāpīyānnāpnuyātkarmajaṃ phalam |
pratiṣṭhāpya harerbiṃbaṃ yo na satkurute gurum || 468 ||
[Analyze grammar]

anyānpadārthinaścāpi sa kiñcinnāpnuyātphalam |
pratiṣṭhānte tathā nityamavicchinnaṃ tu pūjitum || 469 ||
[Analyze grammar]

arcakaṃ vṛṇuyānno cedyajamāno vinaśyati |
arcakaṃ ca tathācāryamanyāṃścāpi padārthinaḥ || 470 ||
[Analyze grammar]

kālāvadhiṃ viniścitya yaḥ karmasu niyojayet |
sa bhavedbrahmahā caiva dhanaṃ tasya vilupyati || 471 ||
[Analyze grammar]

dāyarhāṃ kāyedvrattimarcakasya na cedyadi |
yajamāno vipadyeta devāvāso naśiṣyati || 472 ||
[Analyze grammar]

ācāryamarcakaṃ kuryātsvasthānādyo'varopitam |
anyaṃ vā yojayettatra tāvubhau vinaśiṣyataḥ || 473 ||
[Analyze grammar]

āpadyapi ca kaṣṭhāyāṃ na kadāpyanyamarcakam |
pūrvāvaropaṇādeva niyuñjyāttu kathaṃ cana || 474 ||
[Analyze grammar]

ādyārcakasya vaṃśetu jāyante ye mahāśayāḥ |
sarve ca kramaśaḥ pūjāṃ kartumarhanti te yataḥ || 475 ||
[Analyze grammar]

pitryaṃ bhavati devasya dāyādyaṃ pūjanaṃ svataḥ |
tasmāttadvaṃśajān hitvā yadyanyaiḥ kāritār'canā || 476 ||
[Analyze grammar]

brahmahatyābhavettasya tatbūjā niṣphalā bhavet |
yastudadyādarcakāya bhṛtyarthaṃ ke valaṃ dhanam || 477 ||
[Analyze grammar]

anyadvāpyasthiraṃ vastu na haristena tuṣyati |
lobhānmohādathājñānādya ādatter'cako dhanam || 478 ||
[Analyze grammar]

vetanārdhaṃ tathā dadyādyajamāno vimūḍhadhīḥ |
ubhautaunarakaṃ yāto yādaccandra divākaram || 479 ||
[Analyze grammar]

vittārthaṃ pūjayedyastu niyamyāpyavadhiṃ harim |
savaidevalako nāma sarvakarma bahirkṛtaḥ || 480 ||
[Analyze grammar]

adatvā vasudhāmagre pūjanārtha mathārcake |
nirmāti brāhmaṇaṃ bhūyo yajamānastu devalam || 481 ||
[Analyze grammar]

nahyasmātpātakaṃ kiñci dbrāhmaṇāyā'parādhyati |
alabdhvādevatāgāranirmāṇasadṛśaṃ phalam || 482 ||
[Analyze grammar]

brahmaghnatvamanuprāpya vinaśyati na saṃśayaḥ |
hartā hārayitā bhūmerdattasya danuśāsinaḥ || 483 ||
[Analyze grammar]

tatkiṅkarāṇāmanyeṣāṃ yo mūḍhassa tamovṛtaḥ |
saṃbaddho vāruṇaiḥ pāśaiḥ kṛṣyamāṇassamantataḥ || 484 ||
[Analyze grammar]

duḥkhito narake bhūyastiryagyoniṣu jāyate |
svadattāṃ varadattāṃ vā yo hareta vasundharām || 485 ||
[Analyze grammar]

ṣaṣṭirvarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ |
svadattāddviguṇaṃ puṇyaṃ paradattānu pālanam || 486 ||
[Analyze grammar]

paradattāpahāreṇa svadattaṃ niṣpalaṃ bhavet |
anyāyena hṛtā bhūmiranyāyenaina hāritā || 487 ||
[Analyze grammar]

harato hārakasyāpi dahatyāsaptamaṃ kulam |
pañca kanyānṛte hanti daśa hanti gavānṛte || 488 ||
[Analyze grammar]

śatamaśvānṛte hanti sahasraṃ puruṣānṛte |
hanti jātānajātāṃśca hiraṇyār'dhe'nṛtaṃ vadan || 489 ||
[Analyze grammar]

sarvaṃ bhūmyanṛte hanti no brūyādanṛtaṃ kvacit |
vindhyāṭavīṣvatoyāsu śuṣkakojaravāsinaḥ || 490 ||
[Analyze grammar]

kṛṣṇasarpāḥ prajāyante devabrahmasvahāriṇaḥ |
taṭākānāṃ sahasreṇa hayamedhaśatena ca || 491 ||
[Analyze grammar]

gavāṃ koṭipradānena bhūmihartāna śuddhyati |
brahmasvaṃ brahmahatyā ca daridrasya ca yaddhanam || 492 ||
[Analyze grammar]

gurumitradhanaṃ caiva svargasthamapi pātayet |
brahmasve no matiṃ kuryātprāṇaiḥ kaṇṭhagatairapi || 493 ||
[Analyze grammar]

agnidagdhāḥ prarohānti brahmadagdho na rohati |
na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate || 494 ||
[Analyze grammar]

viṣamekākinaṃ hanti brahmasvaṃ putrapautrakam |
brahmasvaṃ praṇayādbhuktaṃ dahatyāsaptamaṃ kulam || 495 ||
[Analyze grammar]

vikrameṇa tu bhoktṝṇāṃ daśapūrvāndaśāvarān |
lohacūrṇāṃśca cūrṇāṃśca viṣaṃ vā jarayetpumān || 496 ||
[Analyze grammar]

brahmasvaṃ triṣu lokeṣu kaḥpumān jarayiṣyati |
devasvaṃ brāhmaṇasvaṃ ca lobheno pahinasti yaḥ || 497 ||
[Analyze grammar]

sa pāpāttu pareloke gṛdhrocchiṣṭena jīvati |
devadravyavināśena brahmasvaharaṇena ca || 498 ||
[Analyze grammar]

kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca |
sahasrasammitā dhenuranaḍvāndaśadhenavaḥ || 499 ||
[Analyze grammar]

daśāvaḍvatsamaṃ yānaṃ daśayānasamo hayaḥ |
daśavājisamā kanyā bhūmidānena sā samā || 500 ||
[Analyze grammar]

ṣaṣṭirvarṣa sahasrāṇi svarge tiṣṭhati bhūmidhaḥ |
ācchettācānumantā ca tānyena narake vaset || 501 ||
[Analyze grammar]

patantyaśrūṇi rudatāṃ dīnānāmavasīdatām |
brāhmaṇānāṃ hṛte kṣetre hanyādāsaptamaṃ kulam || 502 ||
[Analyze grammar]

sādhubhyo bhūmimākṣipya na bhūmiṃ vindatekvacit |
dadaddhi bhūmiṃ sādhubhyo vindate phūmimuttamām || 503 ||
[Analyze grammar]

arcakaḥ praṇidhiryasmāddeveśasya jagatpateḥ |
sa devo brāhmaṇassādhurmahadbhūtaṃ pracakṣate || 504 ||
[Analyze grammar]

tasmāttadarpitāṃ vṛttiṃ naiva śaṅketa buddhimān |
tadarcakārpitāṃ bhūmiṃ yo hareta yateta vā || 505 ||
[Analyze grammar]

kiṃ punastasya vaktavyaṃ na bhavettasya niṣkṛtiḥ |
na vācā śakyate vaktuṃ gatistasya durātmanaḥ || 506 ||
[Analyze grammar]

mriyeta sadya evāsau jāyate'tha punaḥ punaḥ |
na tasya śaraṇaṃ kvāpi labhyate pāpakarmaṇaḥ || 507 ||
[Analyze grammar]

devasye'pi matiṃ kuryātprahmasvaṃ na haretkvacit |
prāsādamaṇḍapādīnāṃ bhoktāraḥ kaiṭabhadviṣaḥ || 508 ||
[Analyze grammar]

temūḍhamatayaḥ pretya narakeṣu niratyayāḥ |
vasanti bhūyo jāyante nīcayoniṣu ca dhruvam || 509 ||
[Analyze grammar]

bhūṣaṇacchatravastrādihartā yo durmatirnaraḥ |
gale nigalitaḥ pāśaiḥ kṛṣyate nirayeṣu saḥ || 510 ||
[Analyze grammar]

vāhanāni ca yānāni vaiṣṇavāni harantiye |
mohādvasanti te dīrgha maṅgāranarakodare || 511 ||
[Analyze grammar]

pretya bhūyo'pi jāyante gardabhoṣṭrādiyoniṣu |
candanādīni vastūni puṣpāṇi surabhīṇyapi || 512 ||
[Analyze grammar]

vrajanti svāni viṣṇoste vrajante yāmyayātanām |
anubhūya punarbhūyo jāyante gandhamūṣikāḥ || 513 ||
[Analyze grammar]

upānatpādukāpīṭhavāhanāni harantiye |
uṣitvā narakeṣvete jāyante phaṇināṃ kule || 514 ||
[Analyze grammar]

gobhūhiraṇyavastrādi dhanaṃ viṣṇoḥ parigraham |
āhṛtya ye'nubhuñjante narakeṣu duratyayāḥ || 515 ||
[Analyze grammar]

uṣitvā pretya bhūyo'pi jāyante śvādiyoniṣu |
sarveṣu narakeṣvevaṃ devabrahmasvahāriṇaḥ || 516 ||
[Analyze grammar]

nasanti mūḍhamatayo yāmyaduḥkheṣu yātanāḥ |
vāsudevapratikṛterbhedanacchedanādiṣu || 517 ||
[Analyze grammar]

vikrīḍādīniyānyeṣu yatante pāpacetasaḥ |
ete yānti kramātsarvāsnarakānbhṛśadāruṇān || 518 ||
[Analyze grammar]

anyeṣvapyapacāreṣu sthūlasūkṣmeṣu mānavāḥ |
kṛtinaḥ pretya narake pacyante duḥkhabhāginaḥ || 519 ||
[Analyze grammar]

athanityārcanāyāṃ vai deveśasya viśeṣataḥ |
upacārādihāno tu pāpasyedaṃ phalaṃ bhavet || 520 ||
[Analyze grammar]

āsanasya vihīne tu dharmanāśo bhaviṣyati |
svāgate buddhināśassyānmūkatvamanumānake || 521 ||
[Analyze grammar]

vihīne pādukāyāstu paṅgutvaṃ saṃbhavatyuta |
pādyahīne mahānrogaḥ kleśaścāpi bhaviṣyati || 522 ||
[Analyze grammar]

danta dhāvanahīne ca duṣṭadanto'bhijāyate |
tāṃbūlahīne vidveṣaṃ kuṣṭaṃ tailavihīnake || 523 ||
[Analyze grammar]

keśasaṃśodhane hīne galarogo bhaviṣyati |
snānadravyavihīne ca snānahīne tathaiva ca || 524 ||
[Analyze grammar]

rājayakṣmā bhavedrogaḥ pāpiṣṭhaśca sudāruṇaḥ |
plotahīne vātarogo vastrahīne jalodaraḥ || 525 ||
[Analyze grammar]

saṃvyānahīne hṛdrogo yajñasūtravihīnake |
agnidāhabhayaṃ caiva mandāgnitvaṃ ca jāyate || 526 ||
[Analyze grammar]

gandhahīne ca kuṣṭhassyādbhūṣāhīne mahadbhayam |
puṣpahīne tvalābhassyāttathā ca kaphasaṃbhavaḥ || 527 ||
[Analyze grammar]

śūdrāhṛtaiḥ krayakrītairarcanaṃ niṣphalaṃ sumaiḥ |
araṇyādvāgṛhādvāpi vikrītānyāpaṇāntarāt || 528 ||
[Analyze grammar]

ayācitāni puṣpāṇi labdhānyarhāṇi nār'cane |
tathā paryuṣitairyāpi jantubhirdūṣitairapi || 529 ||
[Analyze grammar]

mlānairaspṛśyasaṃspṛṣṭairdurgandhaiḥ pādalaṅghitaiḥ |
pratilomāntyajānītairarcanaṃ tvaphalaṃ bhavet || 530 ||
[Analyze grammar]

uttamaṃ svārjitaṃ puṣpaṃ madhyamaṃ vanyamucyate |
adhamaṃ tu krayakrītaṃ pārakyamadhamādhamam || 531 ||
[Analyze grammar]

hastānītaṃ paṭānītaṃ svayaṃ patitameva vā |
anyārāmodbhavaṃ puṣpaṃ nār'payediti ke cana || 532 ||
[Analyze grammar]

ārahare ca śukre ca manvādiṣu yugādiṣu |
nāharettulasīpatraṃ madhyāhnātparatastathā || 533 ||
[Analyze grammar]

saṃkrāntyāṃ pakṣayorante dvādaśyorniśi saṃdhyayoḥ |
tulasīṃ ye vicinvanti te kṛntanti hareśśiraḥ || 534 ||
[Analyze grammar]

bhṛgvarkāṃgārake vāre dvādaśyāṃ pañcaparvasu |
nāharettulasīpatraṃ nandāyāṃ śravaṇe'pi ca || 535 ||
[Analyze grammar]

keśakīṭāpaviddhāni śīrṇaparyuṣitāni ca |
bhugnapatraṃ na ca grāhyaṃ kṛmiduṣṭaṃ ca nāharet || 536 ||
[Analyze grammar]

varjayedūrṇanābhena vāsitaṃ yadi śobhanam |
sthalajaṃ noddharetpuṣpaṃ chedayejjalajaṃ na tu || 537 ||
[Analyze grammar]

niṣiddhairduḥkhadairdevaṃ nār'cayeta kadā cana |
na śuṣkaiḥpūjayeddevaṃ kunumairna mahīgataiḥ || 538 ||
[Analyze grammar]

na viśīrṇataraiśśiṣṭairnāśubhairnāvikāsibhiḥ |
pūtigandhograndhāni hyugragandhāni varjayet || 539 ||
[Analyze grammar]

snānaṃ kṛtvā tu ye ke citpuṣpaṃ gṛhṇanti vaidvijāḥ |
devatāstanna gṛhṇantitanna gṛhṇanti mānavāḥ || 540 ||
[Analyze grammar]

pitarastanna gṛhṇanti bhasmībhavati kāṣṭhavat |
snānaṃ kṛtvātu madhyāhne puṣpāṇi na samāharet || 541 ||
[Analyze grammar]

tebhyaḥkruddho'kṣayaṃ duḥkhaṃ krodhādviṣṇuḥ prayacchati |
anyadevār'thasandiṣṭaiḥ pūjayedyo hariṃ prabhum || 542 ||
[Analyze grammar]

sa tu tenaiva pāpena maṇḍūko jāyate naraḥ |
tatassa narakaṃ yāti yāvadābhūtasaṃplavam || 543 ||
[Analyze grammar]

kusumānāṃ nivedyānāṃ gandhamāghrāti yo naraḥ |
sa pūti gandhasaṃyuktaḥ kuṣṭhī caiva prajāyate || 544 ||
[Analyze grammar]

janmadvayaṃ tu vai mūḍhaśśūdratāṃ yāti mānavaḥ |
asūtragrathitaṃ puṣpamasnehāktaṃ tathodanam || 545 ||
[Analyze grammar]

avālukāyutaṃ toyaṃ sarvaṃ paryuṣitaṃ bhavet |
etaistu pūjanātsadyo niṣphalāssakalāḥ kriyāḥ || 546 ||
[Analyze grammar]

ādarśanavihīne tu kāmilā ca bhaviṣyati |
bādhiryaṃ dhūpahīne ca dīpahīne'ndhatāmiyāt || 547 ||
[Analyze grammar]

arghyahīne tu devasya kulaṃ bhavati ninditam |
madhuparkavihīne ca madhumeho bhaviṣyati || 548 ||
[Analyze grammar]

mātrādānavihīne tu sarvanāśo bhaviṣyati |
rakṣānīrājane hīne rāṅgasair āvṛtirbhavet || 549 ||
[Analyze grammar]

vedādhyayanahīne tu karmalopo bhaveddhruvam |
havirnivedane hīne durbhikṣaṃ bhavati dhruvam || 550 ||
[Analyze grammar]

upadaṃśavihīne ca dāridṣaṃ grāmavāsinām |
nālikeraphale hīne hīne kṣīrādike tathā || 551 ||
[Analyze grammar]

vināśassarvasasyānāṃ durbhikṣaṃ ca bhavedhdhruvam |
hīne bhakṣyādike caiva vividhe haviṣī prabho || 552 ||
[Analyze grammar]

tadgrāmayajamānasya viśeṣeṇāśubhaṃ bhavet |
viniyogakramasyātrahīne pūjaiva naśyati || 553 ||
[Analyze grammar]

kāle yavanikāhīne kartā caiva vinaśyati |
dvārapūjāvihīne tu taska rādipraveśanam || 554 ||
[Analyze grammar]

dvārapālakapūjāyo hīne caurādyupadravaḥ |
śāntasya pūjane hīne tathā caivānapāyinām || 555 ||
[Analyze grammar]

rājño rāṣṭrasya sarvasya vināśassyānna saṃśayaḥ |
yajamānasya tatrāpi pararājādyupadravaḥ || 556 ||
[Analyze grammar]

pāparogādipīḍā ca bhaviṣyati tathā punaḥ, |
sarpavṛścikalūtādyairhāniścaiva bhavedbahu || 557 ||
[Analyze grammar]

puṣpanyāser'canehīne nyūne vā mantravarjite, |
tadgrāmavāsināṃ caiva rājadveṣo bhaviṣyati || 558 ||
[Analyze grammar]

bhūtapīṭhasya pārśve vā dakṣiṇe vā viśeṣataḥ, |
bhūtādināgaparyantaṃ balyarcanavihīnake || 559 ||
[Analyze grammar]

śākinyādigrahāssarve praviśanti na saṃśayaḥ |
śrīdevyā arcane hīne saṃpadāṃ tu bhavetkṣayaḥ || 560 ||
[Analyze grammar]

hariṇyarcanahīne ca sthānanāśo bhaviṣyati, |
agnipūjāvihīne tu nyūne vā mantravarjite || 561 ||
[Analyze grammar]

nivedanājyahīne vā saṃbhavedvarṇasaṃkaraḥ, |
varṇāśramādihāniśca brāhmaṇānāṃ vipadbhavet || 562 ||
[Analyze grammar]

pānīyahīne devasya bhavettatra tvavagrahaḥ, |
mukhavāsavihīne tu janavidveṣaṇaṃ bhavet || 563 ||
[Analyze grammar]

balidravyavihīne tu nyūne mantravivarjite |
balakṣayo janānāṃ syātpitṝṇāṃ patanaṃ bhavet || 564 ||
[Analyze grammar]

puṣpāṃjalivihīne tu rājakopā bhaviṣyati, |
praṇāmastutihīne tu sadyo mṛtyurbhaviṣyati, || 565 ||
[Analyze grammar]

dhyānahīne kulaṃ hanti nyāsahīne vipadbhavet |
prāṇāyāmavihīne tu paracakrabhayaṃ bhavet || 566 ||
[Analyze grammar]

śaucācāravihīne tu paśuputrādināśanam |
biṃbanyāsavihīne tu kalatraṃ tasya naśyati || 567 ||
[Analyze grammar]

pradakṣiṇavihīne tu pātakī jāyate naraḥ |
nityamarcāvasānetu pūjakācāryayormude || 568 ||
[Analyze grammar]

dakṣiṇādānahīne tu sā pūjā niṣphalā bhavet |
rāṣṭrasya yajamānasya rājñaścāpi bhavedbhayam || 569 ||
[Analyze grammar]

hīne tu pācakādīnāṃ dakṣiṇādānakarmaṇi |
paśuvāhananāśaśca tadgrāme saṃbhavennṛṇām || 570 ||
[Analyze grammar]

prātaḥ pūjāvihīne tu tadgrāme'vagraho bhavet |
brāhmaṇānāṃ kriyāhānissarvakarmavināśanam || 571 ||
[Analyze grammar]

madhyāhnapūjāhīne tu rāṣṭrakṣobho bhaviṣyati |
sāyaṅkālār'cane hīne tadgrāmayajamānayoḥ || 572 ||
[Analyze grammar]

arthahāniḥ prajāhānirbhaviṣyati na saṃśayaḥ |
upasaṃdhyārcane hīne karmalopo bhaviṣyati || 573 ||
[Analyze grammar]

viṣṇupañcadine caiva hīne snāner'cane tathā |
utsave ca viśeṣaṇa yajamānabhayaṃ bhavet || 574 ||
[Analyze grammar]

māsapūjāvihīnetu bhrātṛdveṣo bhaviṣyati |
viṣude cāyane caiva hīne tatroktakarmaṇi || 575 ||
[Analyze grammar]

grāmasya yajamānasya yaśohānirbhaviṣyati |
snapanokte tathānyasmindivase snānavarjite || 576 ||
[Analyze grammar]

akāle ca kṛte vāpi bhavetkṣāmabhayaṃ tathā |
nityotsavavihīne tu nirānando bhavejjanaḥ || 577 ||
[Analyze grammar]

anyasminnarcanadravye vihīne doṣa āpatet |
nimitte yadi saṃprāpte snāpayeccenna mādhavam || 578 ||
[Analyze grammar]

tasya pāpaphalaṃ naktuṃ na kenāpi hi śakyate |
rājño rāṣṭrasya ca bhavetsarvatrātyāhitaṃ dhruvam || 579 ||
[Analyze grammar]

gṛhanāśaḥ prapāhīne hīnāyāṃ cāpyalaṅkṛtau |
mṛtsuhīnānu nāśassyātsasyānāṃ tu na saṃśayaḥ || 580 ||
[Analyze grammar]

parvateṣu vihīneṣu sthairyaṃ tasya vilupyate |
dhānyeṣu tu vihīneṣu dyānyanāśo bhavettathā || 581 ||
[Analyze grammar]

aṅkurāṇāmabhāve tu prajāhāniśca saṃbhavet |
maṅgaleṣvatha hīneṣu tasya bhūyādamaṅgalam || 582 ||
[Analyze grammar]

pañcagavyavihīne tu gohatyā samavāpyate |
ghṛtahīne buddhināśo'nāyuṣyaṃ kṣīrahīnake || 583 ||
[Analyze grammar]

madhuhīne mahānvyādhirdadhihīne tu saṃjvaraḥ |
kṣīrahīne bhavettasya malinā kīrtireva hi || 584 ||
[Analyze grammar]

gandhodakavihīne tu durgandho jāyate bhṛśam |
akṣatodakahīne tu kṣatistasya prajāyate || 585 ||
[Analyze grammar]

phalodakavihīne tu viphalaṃ tasya jīvitam |
kuśodakavihīne ca naidheta brahmavarcasam || 586 ||
[Analyze grammar]

ratnodakavihīne ca dhanadhyānya vināśanam |
abhāve cauṣadhīnāntu vyādhipīḍā bhaviṣyati || 587 ||
[Analyze grammar]

upasnānavihīne tu malinaṃ jāyate kulam |
uṣṇāṃbhasāmabhove tu bhaveduṣṇaśarīratā || 588 ||
[Analyze grammar]

puṇyapuṣpavihine tu pāpīyān jāyate naraḥ |
jātīphalādicūrṇasya cābhāve tu vipadbhavet || 589 ||
[Analyze grammar]

kaṣāyacūrṇahīne tu kāntihīno bhavennaraḥ |
vanauṣadhīnāṃ cālābhe rogī bhavati niścayaḥ || 590 ||
[Analyze grammar]

hāridracūrṇahīne tu gataśrīrjāyate naraḥ |
mūlagandhavihīne tu vārdhakyaṃ bhavati dhravam || 591 ||
[Analyze grammar]

dhātūnāmapyabhāvetu sirdhāturjāyate naraḥ |
plotavastrottarīyāṇāṃ bhūṣaṇānāṃ vihīnake || 592 ||
[Analyze grammar]

karmanāśo bhavedeva na tuṣṭati ramāpatiḥ |
ācāryasyartvijāṃ tadvadanyeṣāṃ ca padārthinām || 593 ||
[Analyze grammar]

dakṣiṇādānahīne ca sarvanāśo bhaviṣyati |
hīne haviṣi devasya niṣphalaṃ snapanaṃ bhavet || 594 ||
[Analyze grammar]

snapanāntotsave hīne na devaḥparituṣyati |
śithilaṃ bhagavadgehaṃ dṛṣṭyā śrutvā ca yonaraḥ || 595 ||
[Analyze grammar]

tatkriyā lopitā vāpi sa bhaveddevahā dhruvam |
tadgrāmavāsinassarve rājā cānyodhanī punaḥ || 596 ||
[Analyze grammar]

śīghraṃ sarvaṃ samīkṛtya pūrvavatpunarācaret |
anyathā yadi kuryācchedrājarāṣṭraṃ vinaśyati || 597 ||
[Analyze grammar]

dharmasetumimaṃ vindyātsarvasādhāraṇaṃ naraḥ |
pālanīyassadā so'yaṃ jagatāṃ yatra saṃsthitiḥ || 598 ||
[Analyze grammar]

prāyaścittanimittetu saṃprāpte yastu mūḍhadhīḥ |
akṛtvā niṣkṛtiṃ kuryātkārayetkarma cottaram || 599 ||
[Analyze grammar]

lobhānmohadathājñānādanādṛtya ca śāsanam |
bhagavacchāsanadrohī sa bhavetpātakī janaḥ || 600 ||
[Analyze grammar]

pramādināṃ manuṣyāṇāṃ skhalanaṃ niyataṃ yataḥ |
niṣkṛtirvihitā pūrvairnatāmaticaretkvacit || 601 ||
[Analyze grammar]

brahmādyairapi yaddevairaśakyaṃ pūjanaṃ hareḥ |
taduktā niṣkṛtiḥ pūrvairnatāmatipatetkvacit || 602 ||
[Analyze grammar]

nimitte yastvakṛtvaiva prāyaścittaṃ yathocitam |
nnityaṃ naimittikaṃ kāmyaṃ kuryāttadakṛtaṃ bhavet || 603 ||
[Analyze grammar]

tasmānnimitte saṃprāpte niṣkṛtiṃ sadya ācaret |
iti saṃkṣepataḥ proktaṃ kriyāyogāśritaṃ phalam || 604 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita phalaśrutiḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: