Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 27 - prāyaścittam

ācāryasyartvijāṃ caiva pūjakasya viśeṣataḥ |
yathoktavaraṇe hīne śāntiṃ kuryādyathāvidhi || 1 ||
[Analyze grammar]

abjāgnau tu mahāśāntiṃ daśavāraṃ hunettataḥ |
yathoktaṃ varaṇaṃ kṛtvā paścātkarma samācaret || 2 ||
[Analyze grammar]

aṅkurārpaṇakāle tu brahmādīnāmathār'cane |
havirnivedane vāpi hīne śāntiṃ samācaret || 3 ||
[Analyze grammar]

taddaivatyaṃ vaiṣṇavaṃ ca hutvābhyarcya nivedayet |
aṅkurārpaṇahīne tu vaiṣṇavaṃ viṣṇusūktakam || 4 ||
[Analyze grammar]

puruṣasūktaṃ ca brāhmaṃ ca vyāhṛtīśca hunettathā |
punarapyaṅkurān kṛtvā paścātkāryaṃ samācaret || 5 ||
[Analyze grammar]

kṛtvāṃkurārpaṇaṃ paścānnācaretkarma cettataḥ |
rājarāṣṭravināśassyānmahāśāntiṃ samācaret || 6 ||
[Analyze grammar]

kṣama'sveti praṇamyaiva punaraṅkuṃmācaret |
akṣyunmeṣāttu pūrvaṃ cetpīṭhasaṃghātakarmaṇi || 7 ||
[Analyze grammar]

alābhe caiva ratnānāṃ vaiṣṇavaṃ viṣṇusūktakam |
sūktaṃ tu pauruṣaṃ brāhmaṃ saumyaṃ caiva tu vyāhṛtiḥ || 8 ||
[Analyze grammar]

hutvā suvarṇaṃ bahuśa stattatthsāne vinikṣipet |
akṣyunmeṣaṇakāle tu gavādīnāmasaṃbhave || 9 ||
[Analyze grammar]

darśanadravyarūpāṇāṃ yathālābhaṃ pragṛhya ca |
tattaddravyādhidaivatyaṃ vaiṣṇavaṃ juhuyātkramāt || 10 ||
[Analyze grammar]

tattaddravyaṃ ca saṃpādya vidhivaddarśayetpunaḥ |
akṣyunmeṣaṇahīne vā rāhusaurodaye'tha vā || 11 ||
[Analyze grammar]

andhakecaiva nakṣatre kṛte caivākṣimocane |
sarvanāśo bhavettasmādvaiṣṇavaṃ viṣṇusūktakam || 12 ||
[Analyze grammar]

navagrahādimantrāśca hutvākṣyunmīlanaṃ caret |
pañcagavyādiṣu dravyeṣvadhivāse vivarjite || 13 ||
[Analyze grammar]

hutvā vaiṣṇavamārṣañca viṣṇusūktaṃ tathaiva ca |
jalādhivāsaṃ triyahamekāhaṃ vāpi kālayet || 14 ||
[Analyze grammar]

yajñālaye mahāvedyāṃ kṛtāyāmapramāṇataḥ |
anyadeśakṛtāyāṃ vā vihīnāyāṃ ca śobhanaiḥ || 15 ||
[Analyze grammar]

tattaddeśādhidaivatyaṃ vaiṣṇavaṃ viṣṇusūktakam |
śrībhūdaivatyaṃ ca hutvaiva yathoktaṃ punarācaret || 16 ||
[Analyze grammar]

dhruvaberākṣimokṣānte yadi beraṃ na śodhayet |
viparīte'pi vā hutvā vaiṣṇavaṃ viṣṇusūktakam || 17 ||
[Analyze grammar]

puruṣasūktaṃ raudramārṣaṃ vāruṇaṃ ca punaścaret |
agnikuṇḍānyavidhinā kṛtānyālakṣya satvaram || 18 ||
[Analyze grammar]

brāhmaṃ saumyamathāgneyaṃ vidhinā kārayettataḥ |
apramāṇeṣu kūrcādiṣvājyapātra sruvādiṣu || 19 ||
[Analyze grammar]

mindāhutī ca sāvitraṃ vyāhṛtīśca hunedbadhaḥ |
pañcāgniṣu yathāsthānaṃ prokṣaṇollekhane kṛte || 20 ||
[Analyze grammar]

mathitāgnāvalābhe tu prāpya cācāryamandiram |
atha vā śrotriyāgārādāhṛtyāgniṃ samācaret || 21 ||
[Analyze grammar]

nidhāya gārhapatyegnimāghāraṃ juhuyādbudhaḥ |
vaiṣṇavaṃ bhūmidaivatyamāgneyaṃ ca hunetkramāt || 22 ||
[Analyze grammar]

tamagniṃ vardhayitvātu dakṣiṇāgnau praṇīya ca |
tata āhavanīyāgnāvāvasadhye tataḥ param || 23 ||
[Analyze grammar]

sabhye padmānale caivaṃ kramātpraṇayanaṃ caret |
viparīte praṇayane tattanmantravivarjite || 24 ||
[Analyze grammar]

vaiṣṇavaṃ pāvakaṃ brāhmaṃsaumyaṃ hutvā punaścaret |
tattadagniṣu cāghārātpūrvaṃ teṣāmathāntarā || 25 ||
[Analyze grammar]

nagacchedyadi gacchettu tattaddikpāladaivatam |
vaiṣṇavaṃ pāvakaṃ ceti prāyaścittaṃ hunaitkramāt || 26 ||
[Analyze grammar]

utpanne mathitāgnau tu śānte tatra pramādataḥ |
ādau praṇayanādarvāgathavāgniṣu sarvaśaḥ śāntiṃ yathoditāṃ kuryādagni sūktaṃ sahasraśaḥ |
taṇḍulairekajātīyairdviprasthaiḥ pācayeccaruṃ gavyaṃ ca navanītaṃ ca laukikānalasaṃskṛtam || 27 ||
[Analyze grammar]

saṃskārakāle saṃskuryāttadagniṃ mantravattadā |
ājyasthālyāmatha carau makṣikādiḥ patedyadi || 28 ||
[Analyze grammar]

tadvyapohyānyadādāya prājāpatyaṃ ca pāvakam |
vaiṣṇavaṃ ca hunedājye tvalabdhe nūtane pūnaḥ || 29 ||
[Analyze grammar]

vyapohya doṣaṃ taṃ darbhairuddīpyotpūya cācaret |
āghārite'gnau naṣṭe tu ayaṃ te yoni'muccaran || 30 ||
[Analyze grammar]

āropayecca samidhaṃ tadbhasmani yathārhataḥ |
udbuddhya'sveti nikṣipya vidhinā laukike'nale || 31 ||
[Analyze grammar]

vicchinnaṃ mindāhutī ca vaiṣṇavaṃ vyāhṛtipūrvakam |
paristarādidravyāṇāṃ dāhe bhede'tha nāśane || 32 ||
[Analyze grammar]

punastattacca saṃyojya mahāvyāhṛtipūrvakam |
āgneyaṃ mindāhutī ca vaiṣṇavaṃ ca hunedbudhaḥ || 33 ||
[Analyze grammar]

pātre'nukte sruvaṃ pātraṃ gṛhṇīyāddhomakarmaṇi |
havirviśeṣe'nu ktetu ghṛtaṃ vā saghṛtaṃ caru || 34 ||
[Analyze grammar]

dravye pramāṇahīne tu kāpilena ghṛtena vai |
vaiṣṇavaṃ viṃśatirhutvā paścātkāryaṃ samācaret || 35 ||
[Analyze grammar]

prāyaścittānale'nukte chullyāṃ nityānale'pi vā |
kriyāhīne viparyāse mantrāṇāṃ saṃkare'pi vā || 36 ||
[Analyze grammar]

vaiṣṇavaṃ vyāhṛtīścaiva vyāhṛtyantaṃ hunetkramāt |
puṇyāhahīne puṇyāhamantrāndvādaśaśo japet || 37 ||
[Analyze grammar]

vāstuhomavihīne tu tanmantrāndaśaśo hunet |
prāyaścittaviśeṣe yadyanukte vaiṣṇavaṃ tataḥ || 38 ||
[Analyze grammar]

viṣṇusūktaṃ pauruṣaṃ ca sūktaṃ hutvā samācaret |
ratnapratinidhī rukmaṃ dhātūnāṃ pāradaṃ tathā || 39 ||
[Analyze grammar]

bījānāṃ ca yavāḥ proktāḥ pūrvālābhe parassmataḥ |
ratnānāṃ praṇidhiṃ gṛhya vaiṣṇavaṃ viṣṇusūktakam || 40 ||
[Analyze grammar]

digdaivatyaṃ vaiṣṇavaṃ ca dhātūnāmatha tatparam |
bījānāṃ praṇidhiṃ gṛhya vāyavyaṃ vaiṣṇavaṃ tathā || 41 ||
[Analyze grammar]

hune dviṃśativāraṃ tu pratyekaṃ doṣaśāntaye |
vastrelakṣaṇahīne vā yukte chedādinā tataḥ || 42 ||
[Analyze grammar]

tattyaktvānyaṃ samāhṛtya śrīdaivatyaṃ ca vaiṣṇavam |
aṇḍajādidvalabdheṣu vastraṃ pratyekamāharet || 43 ||
[Analyze grammar]

vaiṣṇavaṃ śrībhūdaivatyaṃ hutvā kāryaṃ samācaret |
pramāṇahīneṣu punastoraṇādiṣu cātvaraḥ || 44 ||
[Analyze grammar]

pṛthagdvārādhidaivatyaṃ juhuyādviṃśatiṃ budhaḥ |
darbharajjvāṃ vihīnāyāṃ hunaidārṣaṃ ca vaiṣṇavam, || 45 ||
[Analyze grammar]

kuṃbhe pramāṇahīne vā doṣayukte'pi vā tathā |
vastrābhyāṃ varṇacihnaiśca hīne nātravaseddhariḥ || 46 ||
[Analyze grammar]

yatnena tāni nikṣipya vaiṣṇavaṃ viṣṇusūktakam |
puruṣasūktaṃ brāhmaṃ ca munimantrāṃśca pāvakam || 47 ||
[Analyze grammar]

juhuyāddaśakṛtvantu viprāṇāṃ bhojanaṃ caret |
ācāryadakṣiṇāndadyātsaphalaṃ bhavati dhruvam || 48 ||
[Analyze grammar]

bhinne tu sādhite kuṃbhe vaiṣṇapaṃ viṣṇusūktakam |
puruṣasūktaṃ brāhmamaindramāgneyaṃ cārṣameva ca || 49 ||
[Analyze grammar]

hutvā viṃśatikṛtvantu dadyādācāryadakṣiṇām |
brāhmaṇānbhojayitvaiva saṃpūjyaiva ca vaiṣmavān || 50 ||
[Analyze grammar]

anyatkuṃbhaṃ samāhṛtya pūrvavatsādhayedbudhaḥ |
spṛṣṭe tu sāthite kuṃbhe patitaiḥ kukkuṭādibhiḥ || 51 ||
[Analyze grammar]

tadvyapohyāryadādāya pūrvavatsādhayettathā |
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 52 ||
[Analyze grammar]

brāhmaṃ sauramathāgneyamaṣṭādhikaśataṃ yajet |
ācāryadakṣiṇāṃ dadyādvaiṣṇavānpūjayedvidhiḥ || 53 ||
[Analyze grammar]

sparśaduṣṭe tathā bere snapanaṃ śāstrataścaret |
pūrvoktāṃ niṣkṛtiṃ kṛtvā paścātkāryaṃ samācaret || 54 ||
[Analyze grammar]

nruvādīnāmalābhetu sruveṇaiva huneddhaviḥ |
śvakukkuṭādyaissaṃspṛṣṭe kuṇḍe taṃ taṃ vyapohya ca || 55 ||
[Analyze grammar]

kuṇḍaṃ tu pūrvavatkṛtvā kṛtvāghāraṃ yathāvidhi |
āgneyaṃ vaiṣṇavaṃ pañcavāruṇaṃ mūlahomakam || 56 ||
[Analyze grammar]

śataśo juhuyātkuryādbrāhmaṇānāṃ ca bhojanam |
alābhe samidhāṃ kṛhya pālāśīrvaṭasaṃbhavāḥ || 57 ||
[Analyze grammar]

āgneyaṃ vaiṣṇavaṃ brāhmaṃ hutvākāryaṃ samācaret |
darbhān kuśānvā samidho māsātītānpragṛhya ca || 58 ||
[Analyze grammar]

vāruṇaṃ vaiṣṇavaṃ brāhmaṃ saumyamāgneyameva ca |
ādityaṃ juhuyāccaiva doṣa śāntirbhavettathā || 59 ||
[Analyze grammar]

dadhi kṣīraṃ gṛhītaṃ cedājaṃ māhiṣameva vā |
vaiṣṇavaṃ brāhmamāgneyaṃ sauraṃ ca vyāhṛtīrhunet || 60 ||
[Analyze grammar]

anuktadeśādānītā mṛdo vā vālukāstathā |
agnikuṇḍārthamāhṛtya vāruṇaṃ vaiṣṇave hunet || 61 ||
[Analyze grammar]

ārdraṃ sadhūmaṃ durgandhaṃ lepayuktaṃ sakaṇṭakam |
jantuyuktaṃ kṣipedvahnāvindhanaṃ tatparityajet || 62 ||
[Analyze grammar]

anyatprakṣipya cāgneyaṃ vaiṣṇavaṃ vyāhṛtīrhunet |
vastrādidravye darbheṣu prapāyāṃ kūṭa eva vā || 63 ||
[Analyze grammar]

dagdhāyāmagninā brāhmaṃ vaiṣṇavaṃ saurameva ca |
āgneyaṃ vaiṣṇavamiti pratyekaṃ daśaśo hunet || 64 ||
[Analyze grammar]

kalaśanyāsaracanāviparyāne tu vaiṣṇavam |
paṅktīśadaivatyaṃ ca hunettataśśāstravadācaret || 65 ||
[Analyze grammar]

snapane tu viparyāne berasya juhuyādbudhaḥ |
pañcavāruṇamantrāṃśca vaiṣṇavaṃ ca yathāvidhi || 66 ||
[Analyze grammar]

śayane cedviparyāso vaiṣṇavaṃ śrīmahīmanūn |
kalaśasnānaśayane pratyekaṃ daśaśo hunet || 67 ||
[Analyze grammar]

hīne vā viparīte vā tatra hautrapraśaṃsane |
brāhmaṃ munīndramantrāṃścahunetpāriṣadāmapi || 68 ||
[Analyze grammar]

avāhanādāvarcāyāṃ viparīte vivarjite |
vaiṣṇavaṃ viṣṇusūktaṃ ca brāhmaṃ raundraṃ huneddaśa || 69 ||
[Analyze grammar]

sarveṣāmuktahomānāṃ viparīte vivarjite |
padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣam || 70 ||
[Analyze grammar]

śayānamuddhareddevamakāle cāpyamantrakam |
hutvā śrībhūmidaivatyaṃ catuṣkṛtvantu śāyayet || 71 ||
[Analyze grammar]

hīne cādhyayane sārasvatamaṣṭādhikaṃ śatam |
prāyaścittaṃ ca hutvaiva yathāśāstraṃ samācaret || 72 ||
[Analyze grammar]

yathālābhaṃ ca gṛhṇīyādalābhe ṣoḍaśartvijām |
tantreṇa kārayetsarvameṣa śāstravidhissmṛtaḥ || 73 ||
[Analyze grammar]

pratiṣṭhāyāmutsavevā tathānyacchubhakarmaṇi |
kurvatāṃ tu puraścaryāmācāryasya rtvijāṃ tathā || 74 ||
[Analyze grammar]

āsnānāddīkṣitānāṃ tu nāśaucaḥparikīrtitaḥ |
mohādanuṣṭhitāśaucāḥpatantinarake'śucau || 75 ||
[Analyze grammar]

gṛhṇīyā tsaṃskṛtāṃstānvā punaranyānathāpi vā |
ācārya sthsāpakādīṃstu bhartsanādikamācaran || 76 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca |
brāhmaṃ sārasvataṃ hutvā tānanujñāpya cācaret || 77 ||
[Analyze grammar]

ācāryadakṣiṇākāle'tīte hutvā tu vaiṣṇavam |
munimantrañca juhuyātpṛthagaṣṭottaraṃ śatam || 78 ||
[Analyze grammar]

yathoktadakṣiṇāṃ dadyādarthalobhaṃ na kārayet |
brāhmaṇānāmannadāne vihīne śāntimācaret || 79 ||
[Analyze grammar]

triyahaṃ tu mahāśānti staddoṣavinivāriṇī |
hantyalpadakṣiṇo yāgaḥ phalaṃ dadyātsadakṣiṇaḥ || 80 ||
[Analyze grammar]

yajñasya dakṣiṇā jīvastasmādyatnena pālayet |
iyaṃ tātkālikījñeyā bhūmimagre pradāpayet || 81 ||
[Analyze grammar]

arcakasyārcanārdhaṃ ca kuṭuṃbārthaṃ viśeṣataḥ |
bhūmibhogamakalpyaiva mahāśāntiṃ samācaret || 82 ||
[Analyze grammar]

asaṃkalpitavṛttistu devāvāso na vardhate |
arcakaḥ praṇidhiryasmādrājño rāṣṭrasya kalpate || 83 ||
[Analyze grammar]

tasmātsamāhitaḥ kuryādyathā pūjā na lupyate |
āpadyapi ca kaṣṭāyāṃ pūjāmetāṃ na lopayet || 84 ||
[Analyze grammar]

yadaiva lupyate pūjā yena kenāpi hetunā |
agrer'cakamiyāddoṣa ārdrameṣo'parādhyati || 85 ||
[Analyze grammar]

tasmāddāyena bhūmyādi sthiradānena sādaram |
rūḍhādhikāra evāgre pravartetār'caner'cakaḥ || 86 ||
[Analyze grammar]

yasmādarcanahīne tu rājarāṣṭrādisaṃkṣayaḥ |
tadgrāmavāsinastasmādrājā rāṣṭragatā api || 87 ||
[Analyze grammar]

bhagavatpūjanāheto rupakuryuḥ prayatnataḥ |
ārdrāparādho bhavati yasmāddoṣeṣu pūjakaḥ || 88 ||
[Analyze grammar]

taṃ vṛttikarśitaṃ dṛṣyvā rājā ca grāmavāsinaḥ |
sukhitaṃ taṃ tathā kuryuryathā devastathārcakaḥ || 89 ||
[Analyze grammar]

datvṛttimadhikāṃ cāpina śaṅkeyurasūyavaḥ |
yathārhamupayuñjīran svaśaktiṃ tatsukhāya vai || 90 ||
[Analyze grammar]

pratiṣṭhānte tu vidhivadarcake tvaprakalpite |
āsurī sā bhavedarcā kartā naivāpnu yātphalam || 91 ||
[Analyze grammar]

devena sārthamuddiṣṭaṃ yatkulaṃ pūjakasya tu |
tadatikramya pūjāṃ tu kārayeditareṇa cet || 92 ||
[Analyze grammar]

rauravaṃ narakaṃ yāti kartā kārayitā ca yaḥ |
tasmā tsarvaprayatnena śāstroktaṃ paripālayet || 93 ||
[Analyze grammar]

śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikam |
na hi pratīkṣate mṛtyuḥ kartavyo dharmasaṃgrahaḥ || 94 ||
[Analyze grammar]

na tya ktavibhavo jātu bhavecca vibhave sati |
yathāśakti prakurvīta vibhavāṃśca na lobhayet || 95 ||
[Analyze grammar]

alābhe kautukādīnāṃ suvarṇaṃ nyasya vaiṣmavam |
viṣṇusūktaṃ nṛsuktaṃ ca vāyavyaṃ digadhīśvaram || 96 ||
[Analyze grammar]

sabhye'ntahomahīne tu vaiṣṇavaṃ pāvakaṃ tathā |
vyāhṛtīśca hunedvidvāndaśakṛtvassamāhitaḥ || 97 ||
[Analyze grammar]

agnigrahaṇahīne tu hutvā pūrvoktaniṣkṛtim |
śrotriyāvasathādagnimāhṛtyāghāravūrvakam || 98 ||
[Analyze grammar]

nityahomaṃ ca juhuyāttataḥ prabhṛti cācaret |
dhruvādāvāhayedyasmātkautukādi caturṣvapi || 99 ||
[Analyze grammar]

pramādātkuṃbhatīrthena teṣāmāvāhane kṛte |
iṣetve'tyādinā snāpya śīghraṃ śuddhena vāriṇā || 100 ||
[Analyze grammar]

anumānya ca deveśaṃ vaiṣṇavaṃ viṣṇusūktakam |
juhuyātpauruṣaṃsūktaṃ dhruvādāvāhayetpunaḥ || 101 ||
[Analyze grammar]

athanityārcanāyāntu prāyaścittaṃ pravakṣyate |
sūryodayācca madhyāhnātpūrva mastamayādapi || 102 ||
[Analyze grammar]

kavāṭodghāṭane hīne nityāgnau vā mahānane |
vaiṣṇavaṃ dhātrādidaivatyaṃ hutvā dauvārikaṃ tathā || 103 ||
[Analyze grammar]

śīghramudghāṭayeddvāraṃ devadevaṃ praṇamya ca |
amantrakamathānyairvā kavāṭodghāṭane kṛte || 104 ||
[Analyze grammar]

pūrvoktaṃ juhuyācchāntiṃ japeddvādaśasūktakam |
mārjanādiṣu hīneṣu nirmālyecāpyaśodhite || 105 ||
[Analyze grammar]

vaiṣṇavaṃ vāruṇaṃ hutvā vāyavyaṃ śāntameva ca |
yathāvatkārayetsarvaṃ mantreṇaiva punarguruḥ || 106 ||
[Analyze grammar]

dravyapratinidhistoyamalābhe tena cācaret |
devasya snapane hīne vaiṣṇave vāruṇaṃ hunet || 107 ||
[Analyze grammar]

apo hi'ṣṭhādibhirmantraissnāvayenniṣkṛtirbhavet |
paśnānnityaṃ prakurvīta snānaṃ nityārcanoditam || 108 ||
[Analyze grammar]

aśaktausnāpane prokṣyaṃ mantreṇa kuśavāribhiḥ |
vastrādīṃśca vyapohyaiva dhautavastraṃ samarpayet || 109 ||
[Analyze grammar]

nityaṃ snānamaśakyaṃ cedviṣṇupañcadineṣu vai |
snāpayeddevadeveśamiti kecidvadantihi || 110 ||
[Analyze grammar]

dhruvapīṭhetu nirmālyaṃ saṃśodhya punareva ca |
puṣpanyāsaṃ prakurvīta dhruve nityārcanaṃ bhavet || 111 ||
[Analyze grammar]

puṣpanyāsaṃ vinākuryātkautukasyārcanaṃ yadi |
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tadhaiva ca || 112 ||
[Analyze grammar]

hutvā ca viṣṇugāyatrīṃ puṣbanyāsaṃ kramāccaret |
saṃbandhakūrcahīnetu vaiṣṇavaṃ munimantrakam || 113 ||
[Analyze grammar]

hutvāsannyasya kūrcaṃ tu paścātkāryaṃ samācaret |
dhātrādyarcanahīne tu taddaivatyaṃ savaiṣṇavam || 114 ||
[Analyze grammar]

hutvārcayeddhātṛmukhāntathā pariṣadaḥ kramāt |
upacāraviparyāse kṣama'nveti praṇamya ca || 115 ||
[Analyze grammar]

anumānyārcayeddevaṃ hīne caiva tu vigrahe |
taddevatāmanuṃ japtvā vaiṣṇavaṃ ca viśeṣataḥ || 116 ||
[Analyze grammar]

punastadupacārādi pūjaye tsarvavigrahaiḥ |
uktadravye ṣvalabdheṣu puṣpaṃ toyamathākṣatam || 117 ||
[Analyze grammar]

gṛhītvā caiva tatsarvaṃ dhyātvā devaṃ samarcayet |
arcākāle'nyakālaṃ vā smaye vā mūṣikādibhiḥ || 118 ||
[Analyze grammar]

marutā vāpi vicchinnamajasraṃ dīpamādarāt |
dviguṇaṃ tu samuddīpya sauraṃ raudraṃ ca pāvakam || 119 ||
[Analyze grammar]

vaiṣṇavaṃ ca tathāhutvā punararcanamācaret |
tatkāle sarvadīpānāṃ nāśe doṣo mahattaraḥ || 120 ||
[Analyze grammar]

devaṃ śuddhodakaissnāpya kuśodairabhiṣicya ca |
pūrvoktāṃ niṣkṛtiṃ hutvā dviguṇaṃ tu nidevayet || 121 ||
[Analyze grammar]

bahudīpeṣucaikasminnaṣṭe tenana duṣyati |
mantrāṇāṃ skhalane mūrtyāpraṇavena sahācaret || 122 ||
[Analyze grammar]

arcākāle yavanikāhīne caiva prajāpatim |
vaiṣṇapaṃ caiva hutvā tu paṭaṃ kṛtvār'cayetpunaḥ || 123 ||
[Analyze grammar]

vedadūṣaka pāṣaṇḍa pāparogānvitairjanaiḥ |
pratilomādibhirlmecchairantyajātibhireva ca || 124 ||
[Analyze grammar]

tatkāle darśane hutvā vaiṣṇavaṃ brāhmameva ca |
raudraṃ ca pāvakaṃ hutvā vyāhṛtīśca tator'cayet || 125 ||
[Analyze grammar]

yadi cāvaraṇādbāhye pañcāśaddaṇḍakāntare |
manuṣyāṇāṃ mṛtissyāttaduddhṛtyaivārcayeddharim || 126 ||
[Analyze grammar]

naivārcanaṃ havirdānaṃ tataḥ pūrvaṃ samācaret |
dhruvakautukayoḥ kuryātpuṣpanyāsāvasānakam || 127 ||
[Analyze grammar]

paścātkālātyaye śāntiṃ hutvā dviguṇamarcayet |
ekakālārcane hīne dvitīye dviguṇaṃ caret || 128 ||
[Analyze grammar]

tṛtīye triguṇaṃ kuryādekāher'cāvivarjite |
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣa sūktaṃ tathaiva ca || 129 ||
[Analyze grammar]

hunecchrībhūmidaivatyaṃ dvyahe tu dviguṇaṃ bhavet |
tṣahe triguṇamevantu dvādaśāhāntamācaret || 130 ||
[Analyze grammar]

atīte dvādaśāhetu saṃdhāyaupāsanānale |
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 131 ||
[Analyze grammar]

ālaye pariṣaddeva mantrān hutvā ca śaktitaḥ |
kalaśaissnāpya deveśamabhyarcya havirarpayet || 132 ||
[Analyze grammar]

māsaṃ hīner'cane kuryādālayābhimukhe guruḥ |
sabhyāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣam || 133 ||
[Analyze grammar]

hutvā śrībhūmidaivatyaṃ sarvadaivatyameva ca |
kalaśairaṣṭabhiśca tvāriṃśadbhissnāpayeddharim || 134 ||
[Analyze grammar]

viśeṣeṇa havirdadyāddvitīyedviguṇaṃ tathā |
tṛtīye triguṇaṃ caivaṃ vatsarānantu vardhayet || 135 ||
[Analyze grammar]

atīte vatsare caivaṃ padmāgnau saptavāsaram |
mahāśāntiṃ tu hutvaiva kṛtvā vaiṣṇavapūjanam || 136 ||
[Analyze grammar]

brāhmaṇānbhojayitvaiva śatāṣṭakalaśaiḥ punaḥ |
saṃsnāpya devadeveśaṃ punasthsāpana mācaret || 137 ||
[Analyze grammar]

akṣyunneṣādhivāsau tu punasthsāpanakarmaṇi |
hitvānyatsakalaṃ karma pūrvavattu samācaret || 138 ||
[Analyze grammar]

havirhīne janāssarvetadgrāmasthāssamīpagāḥ |
pīḍitāḥ kṣutpipāsādyairbhaveyurvyādhitā api || 139 ||
[Analyze grammar]

tasmādatiprayatnena havissamya ṅnivedayet |
hīne haviṣyeka kāle dvitīye dviguṇaṃ bhavet || 140 ||
[Analyze grammar]

tṛtīye triguṇaṃ kuryādekasmindivase gate |
vaiṣṇavaṃ śrīmahīmantrānmūrti homaṃ tathā hunet || 141 ||
[Analyze grammar]

devaṃ śuddhodakaissnāpya prabhūtaṃ tu nivedayet |
sopadaṃśamapakvaṃ ca śītaṃ paryuṣitaṃ tathā || 142 ||
[Analyze grammar]

pātrāntareṣvanikṣiptaṃ sāvaśeṣaṃ ca laṅghitam |
vivṛtaṃ srāvitaṃ caiva vikṛtaṃ dṛṣṭi dūṣitam || 143 ||
[Analyze grammar]

aprokṣitamathāspṛṣṭa magṛhītamamudritam |
havirnivedayeccettu vaiṣṇavaṃ śrīmahīmanūn || 144 ||
[Analyze grammar]

āgneyaṃ vāruṇaṃ caiva vāyavyaṃ daśaśo hunet |
dviguṇaṃ tu punaḥkṛtvā prabhūtaṃ tu nivedayet || 145 ||
[Analyze grammar]

nivedya cāśumispṛṣṭaṃ devaṃ saṃsnāpya mantrataḥ |
vaiṣṇavaṃ viṣṇugāyatrīṃ trayastriṃśatkramāddhunet || 146 ||
[Analyze grammar]

juhuyādvidhināśāntiṃ prokṣaṇairapi prokṣayet |
puṇyāhaṃ vācayitvaiva dviguṇaṃ cārcanaṃ haviḥ || 147 ||
[Analyze grammar]

vrīhyaṅgāratuṣairyukteśarkarādivimiśrite |
nivedite tu haviṣi mantreṇāṣṭākṣareṇa tu || 148 ||
[Analyze grammar]

vaiṣṇapyā caiva gāyatṣā mantraissaṃstūya vaiṣṇavaiḥ |
kṣama'svetyanumānyaiva praṇamayaiva ca yācayet || 149 ||
[Analyze grammar]

makṣikādyairjantubhiśca keśādyairapi dūṣite |
nivedite tu haviṣi śuddhodaissnāvyavai harim || 150 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca śrībhūdaivatyameva ca |
aṣṭottaraśataṃ hutvā dviguṇaṃ tu nivedayet || 151 ||
[Analyze grammar]

mahāhaviṣi caitaintu saṃyukte tatra dūṣitam |
puruṣāśanamātraṃ tu vyapohya tadanantaram || 152 ||
[Analyze grammar]

bhasmāṃbhasākuśai rāpo hiraṇya pavamāna'kaiḥ |
prokṣya devaṃ susaṃprārdhya tadgṛhītvā nivedayet || 153 ||
[Analyze grammar]

pūrvamarkodayātpakva mupadaṃśamatho haviḥ |
koṣṇaṃ cedarpayetprātararcanāntena doṣabhāk || 154 ||
[Analyze grammar]

pūrva mastamayātpakvaṃ tathā sāyaṃ nivedayet |
asaṃskṛtaṃ tu tāṃbūlaṃ lepakeśānvitaṃ tathā || 155 ||
[Analyze grammar]

jantuspṛṣṭaṃ nivedyaiva vaiṣṇavaṃśrīmahīmanun |
hutvā saṃskṛtya tāṃbūlaṃ punaranyannivedayet || 156 ||
[Analyze grammar]

arcanāṃgeṣu cānyeṣu padārtheṣvevameva hi |
dūṣiteṣvadha hīneṣu tasya tasyādhidaivatam || 157 ||
[Analyze grammar]

mantraṃ sa vaiṣṇavaṃ hutvā punaranyaissamarcayet |
alābhe caiva sarveṣāṃ puṣpaṃ toyaṃ pragṛhyaca || 158 ||
[Analyze grammar]

saṃkalpyaiva pratinidhiṃ tattatsmṛtvā samarcayet |
nityahome vihīnetu vaiṣṇavaṃ daśaśo hunet || 159 ||
[Analyze grammar]

yathoktahomaṃ dviguṇamācarettadanantaram |
agnisaṃrakṣaṇe'śaktā vayante yo'nimuccaran || 160 ||
[Analyze grammar]

samidhyāropayetkuṇḍātpaścātsaṃsthāpya laukike |
nyasya copāvaro'hetipratyahaṃ juhuyātkramāt || 161 ||
[Analyze grammar]

surarṣimanujānāṃ tu balaṃ yasmātpṛvardhate |
tasmādbalissamākhyātastadarthaṃ pratyahaṃ harim || 162 ||
[Analyze grammar]

uktadravyeṣu cāvāhya triṣu kāleṣu deśikaḥ |
abhyarcya bhrāmayedevamaśaktaḥ kartumuttamam || 163 ||
[Analyze grammar]

yathoktapātre nikṣipya balidkavyantu kevalam |
tasyopari yathoktaṃ tu baliberaṃ ca vinyaset || 164 ||
[Analyze grammar]

śirasā dhārayanpātraṃ trirdvirvā sakṛdeva vā |
dene tataḥ parīyācca devāgāraṃ pradakṣiṇam || 165 ||
[Analyze grammar]

atha hitvā balidravyaṃ śibikādau gaje'thavā |
aropya yāne vidhivatkārayecca pradakṣiṇam || 166 ||
[Analyze grammar]

prātarbhramaṇahīne tu vaiṣmavaṃ saurasaumyakam |
prājāpatyaṃ ca juhuyāddhīne coktapradakṣiṇe || 167 ||
[Analyze grammar]

vaiṣṇavaṃ gāruḍaṃ hutvā balibhramaṇamācaret |
hīne prātarbalau kuryānmadhyāhne dviguṇaṃ balim || 168 ||
[Analyze grammar]

tathā hīne ca madhyāhne rātrau triguṇamācaret |
ekāhe tu balau hīne nityāgnau vā mahānane || 169 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca |
digdaivatyaṃ ca hutvā tu pradakṣiṇanuthācaret || 170 ||
[Analyze grammar]

devālaṅkārahīne tu śrīdaivatyaṃ yajedbudhaḥ |
chatrapiñchādyalābhe tu vāruṇaṃ juhuyāttathā || 171 ||
[Analyze grammar]

alābhe cāmarādīnāṃ vāyavyaṃ caiva hūyate |
dīpālābhe pāvakaṃ ca vyāhṛtyantaṃ yajettrayam || 172 ||
[Analyze grammar]

dvyahe tu dviguṇaṃ kurvāttṣahe triguṇameva ca |
dvādaśāhāntamevaṃ syāddvādaśāhe gate tataḥ || 173 ||
[Analyze grammar]

aupāsanāgnimādhāya vaiṣṇavaṃ viṣṇusūktakam |
puruṣasūktaṃ ca śrībhūmidaivatyaṃ brāhma meva ca || 174 ||
[Analyze grammar]

raudraṃ digdevatāmantraṃ hutvaiva bhramaṇaṃ caret |
māne'tīte tu padmāgnau vaiṣṇavaṃ viṣṇusūktam || 175 ||
[Analyze grammar]

nṛsūktaṃ pāramātmīkamīṅkārādīṃ stadālaye |
pariṣaddevamantrāṃśca hutvā bhramaṇamācaret || 176 ||
[Analyze grammar]

dvimāse dviguṇaṃ kuryāttrimāse triguṇaṃ caret |
vardhaye dvatsarāntaṃ cāpyatīte vatsare punaḥ || 177 ||
[Analyze grammar]

sabhyaṃ saṃsādhya devābhimukhe vā dakṣiṇe nalam |
vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca || 178 ||
[Analyze grammar]

śrībhūmyoścaiva daivatyaṃ sarvadaivatyameva ca |
hutvā cāryaṃ ca saṃpūjya balyuddharaṇamācaret || 179 ||
[Analyze grammar]

patite'nnabalau bhūmyāṃ bhinne jīrṇe ca pūrvavat |
balimāpādya hutvā ca vaiṣṇavaṃ gāruḍaṃ tathā || 180 ||
[Analyze grammar]

prājāpatyaṃ tu vidhinā tataḥ kuryātpradakṣiṇam |
balyuddharaṇakāle tu vighnaścedāpatettadā || 181 ||
[Analyze grammar]

sauraṃ saumyaṃ vaiṣṇavaṃ ca hutvā punarathācaret |
pātrālābhe haviḥpātraṃ hunaidādāya vaiṣṇavam || 182 ||
[Analyze grammar]

pramāṇahīne'nnabalau vaiṣṇavaṃ ca prajāpatim |
juhuyāddoṣaduṣṭe tu havirniṣkṛtimācaret || 183 ||
[Analyze grammar]

āvāhanaṃ vinā cānnabalau tu bhramaṇekṛte |
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 184 ||
[Analyze grammar]

hutvā śrībhūmidaivatyaṃ vidhinā bhramaṇaṃ caret |
balyagrakhaṇḍe vidhinā śāntāya tvanivedite || 185 ||
[Analyze grammar]

vaiṣṇavaṃ mūrtimantraṃ ca hutvaiva daśaśaḥ kramāt |
nivedya viṣvakcenāya pradāya mukhavāsanam || 186 ||
[Analyze grammar]

punaśca balyuddharaṇaṃ vidhinā kārayettataḥ |
akṛte balidāne tu prāśya pādodakaṃ hareḥ || 187 ||
[Analyze grammar]

prasādaṃ cāpi saṃprāśya punardviguṇamarcayet |
pravṛttāyāṃ tu pūjāyāṃ havirdānāntameva ca || 188 ||
[Analyze grammar]

tīrthaprasādadānaṃ vā pādukāgrahaṇaṃ tathā |
naśastamanyathā kṛtvā śāntihomaṃ samācaret || 189 ||
[Analyze grammar]

pūjānte pūjakātpūrvamanyastīrthādikaṃ pibet |
prasādaṃ vāpi gṛhṇīyāttatpūjā niṣphalā bhavet || 190 ||
[Analyze grammar]

mahāśāntiṃ tathā hutvā punaḥpūjāṃ samācaret |
tīrthaṃ puṣpaṃ tataḥ kṣīraṃ gandhaṃ ca tadanantaram || 191 ||
[Analyze grammar]

sarvāṇvapi havīṃṣyatra nāgavallīdalānyapi |
yadyanniveditaṃ deve dadyādagrer'cakāya ca || 192 ||
[Analyze grammar]

arcakastu harissākṣāccararūpo yatassmṛtaḥ |
nitye karmaṇi sarvatra pūjakaṃ pūrvamarcayet || 193 ||
[Analyze grammar]

ācārya marcakaṃ vātha tathā naimittiker'cayet |
yadyavaikhānaso vipraḥ kadāpi harimandire || 194 ||
[Analyze grammar]

samicchedagrasanmānaṃ taddevasya vimānanam |
yajamāno vipannassyādrājarāṣṭraṃ vinaśyati || 195 ||
[Analyze grammar]

ajñānādatha vā mohādācale danyathāyadi |
dviguṇaṃ tu samabhyarcya cānyaddviguṇa mācaret || 196 ||
[Analyze grammar]

aśucirvāpyanācāraḥ sadāvaikhānasa śśuciḥ |
pitā mṛṣyati putrāṇāṃ viśaṅkaṃ doṣasaṃcayam || 197 ||
[Analyze grammar]

pitā hi bhagavānviṣṇuputrāssyuḥ pūjakā hareḥ |
tasmātteṣu na kupyeta dīrghamāyurjijīviṣuḥ || 198 ||
[Analyze grammar]

ataḥparaṃ pravakṣyāmi niṣkṛtiṃ snapanāśritām |
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snapanaṃ bhavet || 199 ||
[Analyze grammar]

viṣuve cāyanadvandve snapanaṃ nityamucyate |
candra sūryoparoge yannaimittikamiti smṛtam || 200 ||
[Analyze grammar]

śeṣeṣu snapanaṃ yattatkāmyaṃ tu parikīrtitam |
nityasnāpanahīne tu vaiṣṇavaṃ viṣṇusūktakam || 201 ||
[Analyze grammar]

puruṣasūktaṃ vāruṇaṃ ca daśakṛtvo hunetpunaḥ |
snapanaṃ vidhivatkuryānni tyasnapana niṣkṛtiḥ || 202 ||
[Analyze grammar]

grahaṇe snapane hīne pūrvavanniṣkṛtiṃ caret |
kāmye ca pūrvavatkṛtvā śuddhodairabhiṣecayet || 203 ||
[Analyze grammar]

anyathā cenmahādoṣo yajamāno vinaśyati |
ālayātpurataścaiva uttare vā manorame || 204 ||
[Analyze grammar]

uttamaṃ snapanāgāramaiśānyāṃ madhyamaṃ bhavet |
paścime dakṣiṇe caivamadhamaṃ saṃprakīrtitam || 205 ||
[Analyze grammar]

āgneyyādiṣu koṇeṣu snapane vaiṣṇavaṃ tathā |
viṣṇusūktaṃ nṛsūktaṃ ca digīśānāṃ manuṃ hunet || 206 ||
[Analyze grammar]

snapanaṃ kārayetpaścādeṣā vyatyaya niṣkṛtiḥ |
saṃdhyākāletu saṃprāpte nimittasnapane tathā || 207 ||
[Analyze grammar]

naimittikaṃ samāpyaiva nityapūjaṃ samācaret |
anyathā vaiṣṇavaṃ mantraṃ śatavāraṃ japetsudhīḥ || 208 ||
[Analyze grammar]

pūrvarātrau pratisare hīne ca śayane tathā |
vaiṣṇavaṃ śrīmahīmantrān hutvā saudarśanaṃ tathā || 209 ||
[Analyze grammar]

śayyādhivāsanaṃ hitvā bandhayetkautukaṃ punaḥ |
emabere kautuke tu kartavye śayanaṃ vinā || 210 ||
[Analyze grammar]

baddhvā pratisaraṃ sadyassnapanaṃ samyagācaret |
kṛte'ṃkurārpaṇe hīne snapane vaiṣṇapaṃ tathā || 211 ||
[Analyze grammar]

saumyaṃ śrībhūmidaivatyaṃ vaighnaṃ hutvābhiṣecayet |
vināṃkurārpaṇaṃ cātha snāpayediti kecana || 212 ||
[Analyze grammar]

pramāṇahīne'dhike vā paṅktau snānāvaṭe'pi ca |
vaiṣṇavaṃ bhūmidaivatyaṃ paṅktīśasya manuṃ yajet || 213 ||
[Analyze grammar]

hīne śāntādyarcane ca vaiṣṇavaṃ śāntameva ca |
paṅktīśasyārcane hīne tanmantraṃ ca jayādīkān || 214 ||
[Analyze grammar]

indrādyarcanahīne tu tanmantraṃ vaiṣṇavaṃ hunet |
kalaśeṣvapramāṇeṣu vaiṣṇavaṃ vāyudaivatam || 215 ||
[Analyze grammar]

āgneyaṃ juhuyānmṛtsu hīnāsvatra ca vaiṣṇavam |
bhūdaivatyaṃ ca juhuyānmṛtsu sarvāsvayaṃ vidhiḥ || 216 ||
[Analyze grammar]

parvateṣyapramāṇeṣu vaiṣṇavaṃ pāvakaṃ hunet |
dhānyeṣu vaiṣṇavaṃ caiva vāyavyaṃ ca hunedbudhaḥ || 217 ||
[Analyze grammar]

aṅkureṣu vihīneṣu vaiṣṇavaṃ gāruḍaṃ tathā |
juhuyādvyāhṛtīścaiva yathārhaṃ saṃbharetpunaḥ || 218 ||
[Analyze grammar]

varṇahīneṣvamāneṣu maṅgaleṣu tu vaiṣṇavam |
aindraṃ ca juhuyātkuryādyathārhaṃ saṃbharedapi || 219 ||
[Analyze grammar]

pañcagavye mantrahīne vihīne yogakarmaṇi |
juhuyādvaiṣṇavaṃ raudraṃ mantreṇaiva suyojayet || 220 ||
[Analyze grammar]

uktapramāṇahīneṣu pañcagavyādiṣu kramāt |
pradhāneṣu jalaiḥpūrva dravyādhipamanuṃ tathā || 221 ||
[Analyze grammar]

vaiṣṇavenaiva mantreṇa saha hutvā samācaret |
prāśanaṃ prokṣaṃ vāpi śāstre'sminyatra codyate || 222 ||
[Analyze grammar]

ayameva vidhirjñeyaḥ pañcagavyasya sarvataḥ |
sādhite kalaśebhinne tvanyamādāya pūrvavat || 223 ||
[Analyze grammar]

āpūryābhyarcya daśaśo vaiṣṇavaṃ juhuyāttataḥ |
kalaśānāṃ viparyāme taddhṛtenaiva cāplute || 224 ||
[Analyze grammar]

vaiṣṇavaṃ dravyadaivatyaṃ hutvā saṃśodhya tatpunaḥ |
śuddhodaissnāpayeccaiva yathāvacca punarnyaset || 225 ||
[Analyze grammar]

kṛte tu kalaśanyāse śvakākādibhireva vā |
aspṛśyairvāpi saṃsparśe saṃsādhyānyattu pūrvavat || 226 ||
[Analyze grammar]

śāntiṃ vaiṣṇavamantrāṃśca hutvā kāryaṃ samācaret |
kṛmikīṭādipatane tattaddravyaṃ parityajet || 227 ||
[Analyze grammar]

anyadādāya juhuyādvaiṣṇavaṃ dravyadaivatam |
ratnālābhe vaiṣṇavaṃ tu hutvā svarṇaṃ tu nikṣipet || 228 ||
[Analyze grammar]

vastrālābhe vaiṣṇavaṃ ca śrīdaivatyaṃ ca hāvayet |
yathoktasnapane hīne kathaṃ citsnapanaṃ caret || 229 ||
[Analyze grammar]

atha vā kārayecchuddhasnapanaṃ vā vidhānataḥ |
ata ūrdhvaṃ pravakṣyāmi prāyaścittamathotsave || 230 ||
[Analyze grammar]

kālādibhedanteṣāṃ ca lakṣaṇaṃ ca puroditam |
puraskṛtya tithiṃ kecitkecinnakṣatrapūrvakam || 231 ||
[Analyze grammar]

saṃkalpayantyavabhṛthaṃ varamṛkṣāpavargakam |
akṛte niyate kālaṃ kṛte vāniyate tathā || 232 ||
[Analyze grammar]

kālotsave mahāndoṣastatra kuryāttuniṣkṛtim |
utsavātpūrvamuddisya mahāśāntiṃ tṣahaṃ caret || 233 ||
[Analyze grammar]

vijñāpya devadeveśaṃ tataḥ kālotsavaṃ caret |
anyathā tu kṛtaṃ kāryamakṛtaṃ syādasaṃśayam || 234 ||
[Analyze grammar]

anyasminvāpi māse tu na kuryādyadi cotsavam |
eṣa eva vidhiḥ proktaḥ parasminvatsare kṛte || 235 ||
[Analyze grammar]

evaṃ trivatsarebhyassyādata ūrdhvaṃ viśeṣataḥ |
saptāhantu mahāśāntiṃ kṛtvā tūtsava mācaret || 236 ||
[Analyze grammar]

eve dvādaśavarṣāntaṃ tataścasthāpanaṃ punaḥ |
tatra devo na ramate yo'sāvutsava daivatam || 237 ||
[Analyze grammar]

yatra devālaye viṣṇusthsāpyate prathamaṃ tataḥ |
tenaiva kārayetsarvamācāryeṇār'cakena ca || 238 ||
[Analyze grammar]

tadabhāve tu tatputraiḥpautraistadvaṃśajaistathā |
tanniyuktaistadīyairvāpūrvābhāve paraiścaret || 239 ||
[Analyze grammar]

anyathā kriyate cettu yajamāno vinaśyati |
utsavāhassu hīneṣu prāyaścittaṃ samācaret || 240 ||
[Analyze grammar]

vardhayedvaiṣṇavaṃ kāryaṃ hrāsayenna kadā cana |
pramādādvāpyaśaktau vā kṛtvā saṃprārthayeddharim || 241 ||
[Analyze grammar]

mahāśāntiṃ tu hutvaiva śeṣaṃ kuryātprayatnataḥ |
eṣa eva vidhirvṛddhau sa tu śreyo'bhivṛddhidaḥ || 242 ||
[Analyze grammar]

yadā tvavabhṛthedaivātkṛte vinimayena tu |
asaṃkalpitavatkuryāttatra pūrvokta niṣkṛtiḥ || 243 ||
[Analyze grammar]

pramādādbuddhipūrvaṃ vā tattadvelotsavādiṣu |
akṛteṣu yathāśāstraṃ kṛtvā tantreṇa vaipunaḥ || 244 ||
[Analyze grammar]

mantreṇa vā punassūkṣmaṃ kāle'vabhṛthamācaret |
yajñasyāpabhṛtho'ntassyānnotsavastadanantaram || 245 ||
[Analyze grammar]

akṛtotsavakāryāṇi yathoktaṃ pūrvamācaret |
nityotsavaṃ hareḥ kuryānnityaśrī rnityamaṅgalaḥ || 246 ||
[Analyze grammar]

harirnārāyaṇo devo nālaṃ devā stamarcitum |
ācārye yajamāne vā pūjake'nyapadārthini || 247 ||
[Analyze grammar]

naṣṭe sadyastadānyantu varayitvā samācaret |
na daivaṃ pratibadhnāti kāryaṃ yatkarma mānuṣam || 248 ||
[Analyze grammar]

deveśamanumānyātha mahāśāntiṃ tu padmake |
samṛto brahmamedhār'haḥ pūtaṃ tadgātramucyate || 249 ||
[Analyze grammar]

sarve padārthinaḥ proktā gurupūrvāḥpadārthinaḥ |
grāmāntaraṃ prayāte tu dīkṣāmadhye padārthini || 250 ||
[Analyze grammar]

aspṛśyasparśadoṣeṇa surāpānādinā tathā |
anuktadoṣairvā duṣṭe rogācchaucādyasaṃbhave || 251 ||
[Analyze grammar]

śāvādyāśausayogye vā śavānugamane tathā |
vāhane dāhane caiva pretānnaśrāddhabhoktari || 252 ||
[Analyze grammar]

śrāddhasya yājake śrāddhaśiṣṭabhoktaribhoktari |
doṣassyādvidhinā tatra mahāśāntimathācaret || 253 ||
[Analyze grammar]

śrāddhakartiri no doṣa statra dātā bhavetsahi |
parānnena mukhaṃ dagdhaṃ hastau dagdhau pratigrahāt || 254 ||
[Analyze grammar]

parastrībhirmanodagdhaṃ brahmaśāpaḥ kutaḥ kalau |
dīkṣāmadhye nānyadīkṣāṃ garbhadīkṣāṃ vinā caret || 255 ||
[Analyze grammar]

vidhure yajamāne tu dīkṣitaḥ puruṣo bhavet |
sadāro vā pyadārovā dīkṣitassyātkalatravān || 256 ||
[Analyze grammar]

daṃpatī yajamāno cedayamabhyudayo bhavet |
anagnimatyadāre vā gurau taṃ tu na dīkṣayet || 257 ||
[Analyze grammar]

anyasminpadabhājī syādyathāsaṃbhavamādaraḥ |
vaidhuryasaṃbhave tveṣāṃ madhye duṣyanti naiva te || 258 ||
[Analyze grammar]

vatsarāśaucamitaraccāśaucaṃ na pravartate |
mātāpitrormṛtau yattu proktamabhyudaye punaḥ || 259 ||
[Analyze grammar]

dhvajārohaṇahīne tu kṛte niṣphala utsavaḥ |
kṛtvaivārohaṇaṃ tasmāddhvajasyotsavamācaret || 260 ||
[Analyze grammar]

dhvajasyārohaṇaṃ kṛtvā nācaredyadi cotsavam |
ajñānādarthalobhādvāmāse'nyasmintsamācaret || 261 ||
[Analyze grammar]

nakuryācceddvitīye tu māse kartā vinaśyati |
tasmānniṣkṛtimabjāgnau hutvā tūtsavamācaret || 262 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ caiva gāruḍam |
dhvājaṃ śāntaṃ ca cakraṃ ca tathaivotsavadaivatam || 263 ||
[Analyze grammar]

vyāhṛtyantaṃ ca hutvā tu vaiṣṇavānpūjya cācaret |
dhvajasya lakṣaṇaṃ vakṣye yena mānena kārayet || 264 ||
[Analyze grammar]

vimānena samaṃ vātha pādenār'dhena vādhikam |
pādenārdhena hīsaṃ vā pañcadhāpi prakalpayet || 265 ||
[Analyze grammar]

jayaśrīkīrtivijayamaṅgalākhyāḥ prakīrtitāḥ |
ardhahīnaṃ na kurvīta tadevāgatikaṃ bhavet || 266 ||
[Analyze grammar]

tasmāccahīnaṃ naiva syādadhikaṃ syāttu śaktitaḥ |
avakramṛjumanyenāsaṃbaddhaṃ kīlitādibhiḥ || 267 ||
[Analyze grammar]

ślakṣṇaṃ manoharaṃ dāru gṛhītvākhaṇḍamuttamam |
taṃ caturdaśadhā kuryāmmālāgre tena kārayet || 268 ||
[Analyze grammar]

bhāgamekaṃ vihāyāgre tatra kuryāttrimekhalāḥ |
mekhalānāmathāyāmastadbhāgena samo bhavet, || 269 ||
[Analyze grammar]

tritālavistṛtaṃ kuryāddaṇḍavistṛtameva vā |
antaraṃ ca samaṃ teṣāṃ tisraḥ kuryāttu yaṣṭikāḥ || 270 ||
[Analyze grammar]

yaṣṭī dve purataḥ kuryātpaścādekā vidhīyate |
sarvatra kiṅkiṇīnāṃ tu kuryācchatama śeṣataḥ || 271 ||
[Analyze grammar]

paścāccheṣaṃ tridhā kuryāccaturdhā vā dhvajaṃ budhaḥ |
aṣṭāśraṃ ca ṣaḍaśraṃ ca caturaśraṃ ca vṛttakam || 272 ||
[Analyze grammar]

mūlādārabhya kurvīta caturdhā vihitaṃ dhvajam |
tridhā kṛte na kuryāttu ṣaḍaśraṃ śeṣamācaret || 273 ||
[Analyze grammar]

ādyaṃ bhāgaṃ tridhā kṛtvā kecidevaṃ prakurvate |
śikharaṃ śira ityāhurardhena śikharaṃ bhavet || 274 ||
[Analyze grammar]

pramādātpatitaṃ gṛhya śikharaṃ sthāpayedvidhiḥ |
spuṭitevātha bhinne vā biṃbasyoktavadācaret || 275 ||
[Analyze grammar]

adhiṣṭite tu śikhare dvijairgṛdhrādibhissakṛt |
viṣṭhādikaraṇe vāpi uṣite vā nirantaram || 276 ||
[Analyze grammar]

vāstuhomaṃ ca hutvaiva paryagnikaraṇaṃ caret |
eṣa eva vidhiḥ prokto vimānaśikharādiṣu || 277 ||
[Analyze grammar]

adhiṣṭhānena pādena prastareṇa ca saṃyutam |
dhvajamūle tviṣṭakābhirvediṃ kuryānmanoharām || 278 ||
[Analyze grammar]

na tāmapyadhitiṣṭheta naro dīrghaṃ jijīviṣuḥ |
kiṃ punastatra vaktavyamālayādyavarohaṇe || 279 ||
[Analyze grammar]

vimānaṃ viṣṇurūpaṃ syānna tatpādādivā kramet |
dhāmapradakṣiṇe pūrvaṃ kuryāttatra namastriyāḥ || 280 ||
[Analyze grammar]

na laṅghayeddhvajachāyāṃ pradakṣiṇavidhiṃ vinā |
gopurasya vimānasya prākārasyālayasya ca || 281 ||
[Analyze grammar]

pramādādatilaṅghyaiva prāṇāyāmaśataṃ caret |
śivadṛṣṭiṃ viṣṇuvṛṣṭhaṃ durgāyāḥ pārśvato dṛśam || 282 ||
[Analyze grammar]

vighneśasyordhvadṛṣṭiṃ ca tīkṣṇamāhurmanīṣiṇaḥ |
yāvacchāvatarecchāyā tāvatī doṣabhūmikā || 283 ||
[Analyze grammar]

doṣabhūmiṃ parityajya nivāsaṃ parikalpayet |
tyāge saṃpatsamṛddhissyādanyathā viparītakṛt || 284 ||
[Analyze grammar]

radhyādibhiryathā bhūyādantaraṃ tanna doṣakṛt |
atha vā śatadaṇḍāntaṃ tyaktvānve vasatiṃ jaguḥ || 285 ||
[Analyze grammar]

yāvaddhāmāyataṃ dāvatpṛṣṭhaṃ vā mughameva vā |
tatodhikaṃ tacca tacca kecidāhurmanīṣiṇaḥ || 286 ||
[Analyze grammar]

dhvajaṃ nityamuśantyeke yatraiko hyanavāyiṣu |
tatrārohaṇakarmādi necchanti paramarṣayaḥ || 287 ||
[Analyze grammar]

autsavaṃ dhvajamāsthāpya tatra kāryaṃ prakurvate |
dhvajamekaṃ tu sarvatra kecidāhurmanīṣiṇaḥ || 288 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi dhvajadaṇḍe tu niṣkṛtim |
pramādātpatite bhūmyāṃ dhvaje vātādinā dṛḍhe || 289 ||
[Analyze grammar]

abhagne vātha bhagne vā dhvajaṃ tatra pūnaḥ kṣipet |
abhagne taṃ dhvajaṃ gṛhya kṛtvā mantreṇa takṣaṇam || 290 ||
[Analyze grammar]

adhivāsādikaṃ kṛtvā tatthsāne sthāpayedbudhaḥ |
bhagne dhvaje na sagrāhyastamapsu vidhinā tyajet || 291 ||
[Analyze grammar]

tato'nyaṃ dhvajamādāya sthāpayedavilaṃbitam |
corādyairbuddhipūrvaṃ vā pātite pūrvavadvidhiḥ || 292 ||
[Analyze grammar]

tatrādhikaṃ prakurvīta śilpibhistakṣaṇaṃ punaḥ |
abhagnadhvajavatkuryādanyatpūrvavadatvaraḥ || 293 ||
[Analyze grammar]

bhāgenānupayuktasya dhvajasya tyājyataiva hi |
duṣṭabhāgasya dānena na kadācitparigrahaḥ || 294 ||
[Analyze grammar]

atha vā sudṛḍaṃ gṛhya pratiṣṭhāṃ mahatīṃ caret |
duṣṭaṃ bhāgaṃ vyapohyaiva pramāṇaṃ lakṣayetpunaḥ || 295 ||
[Analyze grammar]

pramāṇamapramāṇaṃ vā dhvajaṃ nānyena dāruṇā |
saṃyutāṃ vardhitāṃ kuryādeṣa sārvatriko vidhiḥ || 296 ||
[Analyze grammar]

yantu tāmrādinā kuryāllohena kavacādikam |
bālālayaṃ prakalpyaiva tatrakāryaṃ samācaret || 297 ||
[Analyze grammar]

sthitameva dhvajaṃ kuryānna tu taṃ cālayetkvacit |
dagdhaṃ dhvajaṃ parityajya punaranyaṃ samāharet || 298 ||
[Analyze grammar]

dhvaje'ntyajātibhisspṛṣṭe mahāśāntimathācaret |
taissamīpamupetaintu sahasrāhutimācaret || 299 ||
[Analyze grammar]

patite vātyayā caivaṃ dhvajasya śikhare tathā |
mekhalāsu ca tatsarvaṃ navīkṛtya yathāvidhi || 300 ||
[Analyze grammar]

dhvajadaṇḍe tu saṃyojya pratiṣṭhāṃ punarācaret |
dhvajasya calane cāpi pramādādvraścane tathā || 301 ||
[Analyze grammar]

bhagnābhagna dhvajasyoktaniṣkṛtiṃ tu samācaret |
eṣa eva vidhiḥ prokto daṇḍeṣvanveṣu sarvataḥ || 302 ||
[Analyze grammar]

aśanyādinipātena dhāmanyantarite yadi |
deve naṣṭe dhvaje susthe dhvajasyārādhanaṃ bhavet || 303 ||
[Analyze grammar]

ālayaṃ ca punaḥkṛtvā tamevārādhayeddhvajam |
nirīkṣyatrīṇi varṣāṇi devāgāre tvanirmite || 304 ||
[Analyze grammar]

tatra devo na ramate taddhvajaṃ tu tyajetsudhīḥ |
atha vā yatra kutrāpi pratiṣṭhāpya samarcayet || 305 ||
[Analyze grammar]

atha vakṣye dhvajasthānaṃ yathāśāstraviniścitam |
piṭhagopurayormadhye pañcabhāgaṃ prakalpya ca || 306 ||
[Analyze grammar]

pīṭhāttyaktyā caturbhāgaṃ pañcame dhvajasaṃsthitiḥ |
tatsaṃdhau tu praśastaṃ syādyathā saṃphavamācaret || 307 ||
[Analyze grammar]

yadi prākārabāhye syāddhvajaśśāstravadācaret |
anuktasthānanihitaṃ taṃ ca śāstravadācaret || 308 ||
[Analyze grammar]

aśaktau punaranyaṃ ca prākāraṃ kārayetkramāt |
devadṛgviṣayaṃ kuryāddhvajaṃ laivāparokṣayet || 309 ||
[Analyze grammar]

yadā cānyālayairvāpi gopurādibhireva vā |
abhyantaraṃ bhaveccettu chidraṃ kuryāttu dṛkpathe || 310 ||
[Analyze grammar]

vṛkṣādyaiḥpatitairnaṣṭe cālite'vanate'pi ca |
taddhyajaṃ pūrvavatkuryāttrimāsābhyantare'tvaraḥ || 311 ||
[Analyze grammar]

kṛmyādibhirvihaṅgairvākoṭarādau kṛte dhvaje |
kṛtvā bālālayaṃ paścātsamīkṛtyārcayetpunaḥ || 312 ||
[Analyze grammar]

rajjubandhādikaraṇe dhvajasyārohaṇe kṛte |
bālālayaṃ na tatra syādvāstuśuddhiṃ samācaret || 313 ||
[Analyze grammar]

prākṣayetpañcagavyaistu dhvajamantreṇa hūyate |
ata ūrdhvaṃ pravakṣyāmi niṣkṛtāvarcanakramam || 314 ||
[Analyze grammar]

uktena vidhinā yatra naṣṭe duṣṭe'pi vā dhvaje |
punasthsāpanaparyantaṃ kuryādveṇudhvajaṃ śubham || 315 ||
[Analyze grammar]

atha vā kārayedvidvān suvarṇarajatādibhiḥ |
dhvajaṃ tālonnataṃ sthāpya garbhagehe tu pūjayet || 316 ||
[Analyze grammar]

adhivāsādi tatsarvaṃ pratiṣṭhoktavadācaret |
acalo veṇudaṇḍaḥ syādgarbhagehe bhaveccalaḥ || 317 ||
[Analyze grammar]

utsavādau tu sarvatra veṇudaṇḍaṃ samācaret |
caladaṇḍo veṇudaṇḍa iti syādutsavedvayam || 318 ||
[Analyze grammar]

utsavādau pravṛtte tu uktadoṣe tvayaṃ vidhiḥ |
dhvajasthaṃ garuḍaṃ tasmādavamucya samāhitaḥ || 319 ||
[Analyze grammar]

nītvātu yāgaśālāyāṃ saṃsthāpya tu samarcayet |
veṇudaṇḍaṃ pratiṣṭhāpya sadyastasminprayojayet || 320 ||
[Analyze grammar]

mahāśāntiṃ tathā kuryātsahasrāhutimeva ca |
vaiṣṇavaṃ viṣṇudaivatyaṃ gāruḍaṃ dhvājameva ca || 321 ||
[Analyze grammar]

saudarśanaṃ ca kūśmāṇḍān śatamaṣṭādhikaṃ yajet |
tathaiva dīpadaṇḍasya bhavetsarvatra cakramaḥ || 322 ||
[Analyze grammar]

dhvaje nāropayeddīpaṃ dīpadaṇḍaḥ pṛthagbhavet |
tatra dīpaṃ samāropya na labhetphalamavyayam || 323 ||
[Analyze grammar]

dhvaje dīpaṃ samāropya vaiṣṇavaṃ śataśo yajet |
āpatkalpaṃ pravakṣyanti dhvaje dīpāvarohaṇam || 324 ||
[Analyze grammar]

dīpayukte dhvaje naṣṭe pūrvavanniṣkṛtiṃ caret |
vīśapratiṣṭhāhīne tu dhvajasyārohaṇe kṛte || 325 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ dhvājameva ca |
gāruḍaṃ daśaśo hutvā pratiṣṭhāṃ punarācaret || 326 ||
[Analyze grammar]

dhvajadevasya cakrasya śāntanandīśayostathā |
hīner'cane vaiṣṇavaṃ ca taddaivatyasamanvitam || 327 ||
[Analyze grammar]

hutvaiva punarabhyarcya paścātkāryaṃ samācaret |
bherītāḍanahīne ca raudraṃ ca vyāhṛtīstathā || 328 ||
[Analyze grammar]

hutvā mahāvyāhṛtīśca bherītāḍanamācaret |
arcanādiṣu sarvatra yatra ghaṇṭāninādanam || 329 ||
[Analyze grammar]

eṣa eva vidhiḥ proktaḥ prāyaścittaṃ samācaret |
āropite tu garuḍe hīne caiva nivedane || 330 ||
[Analyze grammar]

vaiṣṇavaṃ dhvaṃmetrau ca hutvā gāruḍameva ca |
nivedayettudviguṇaṃ kṣama'svetyanumānayet || 331 ||
[Analyze grammar]

mudgānne tu tathā hīne vaiṣṇavaṃ vāyudaivatam |
āgneyamīṅkārādīṃśca gāruḍaṃ dhvājameva ca || 332 ||
[Analyze grammar]

hutvā yatnena bahuśo maudgikaṃ ca nivedayet |
varṣavātātapaissamyagupaghātādisaṃbhave || 333 ||
[Analyze grammar]

viṣṭhādyupahate caiva pakṣiṇāmasakṛtsakṛt |
rajjvāditruṭane caiva pramādātpatane'pi ca || 334 ||
[Analyze grammar]

pātite buddhipūrvaṃ vā akāle'pyavaropite |
śūdrādyairanulomairvā spṛṣṭe dhvajagate paṭe || 335 ||
[Analyze grammar]

aśuciṃ śodhayitvānyatsamīkṛtyāsamīkṛtam |
utsavādhipadaivatyaṃ ṣaḍvāraṃ juhuyādguruḥ || 336 ||
[Analyze grammar]

gāruḍaṃ dhvajamantraṃ ca sahastaṃ caiva hūyatām |
tataśśeṣaṃ samāpyeta viparītaṃ na kārayet || 337 ||
[Analyze grammar]

pramādādbuddhipūrvaṃ vā paṭe dagdhe'nyamāharet |
śāntiṃ pūrvoditāṃ kṛtvā pratiṣṭhāṃ punarācaret || 338 ||
[Analyze grammar]

avarohaṇamudvāsantaṃ ca mantreṇa kārayet |
avarohaṇahīne tu mantreṇodvāsanaṃ bhavet || 339 ||
[Analyze grammar]

tataśśeṣaṃ prakūrvīta aśaktāvavarohaṇe |
apramāṇaṃ paṭaṃ gṛhya mahāśāntiṃ samācaret || 340 ||
[Analyze grammar]

punaranyaṃ samādāya karmaśeṣaṃ samācaret |
hīne tu cotsavāraṃbhasnapane vaiṣṇavaṃ tathā || 341 ||
[Analyze grammar]

viṣṇusūktaṃ nṛsūktaṃ ca vāruṇaṃ caiva hūyate |
śuddhodadairabhiṣākassyātprāyaścittavidhissmṛtaḥ || 342 ||
[Analyze grammar]

hīne kautukabandhe tu vaiṣṇavaṃ śāntameva ca |
saudarśanaṃ ca hutvā tu kautukaṃ bandhayetpunaḥ || 343 ||
[Analyze grammar]

yajñāgāre kuṃbhavedyāhīne vāpyadhike'pi vā |
vaiṣṇavaṃ pāvakaṃ bhūmidaivatyaṃ ca hunedbudhaḥ || 344 ||
[Analyze grammar]

toraṇānāmalābhe tu huneddauvārikānmanūn |
hīnāyāṃ darbhamālāyāmārṣaṃ hutvetarāṅkriyāt || 345 ||
[Analyze grammar]

alaṅkāravihīne tu śrīdaivatyaṃ tadhā hunet |
prātarbaliṃ tu nirvāpya hīne nityotsave tathā || 346 ||
[Analyze grammar]

vaiṣṇavaṃ śāntavīśau ca hutvā cotsavadaivatam |
sāyaṃ kuryādutsavaṃ tu dviguṇaṃ kārayetkramāt || 347 ||
[Analyze grammar]

sāyaṃ hīnaṃ tu dviguṇaṃ prātarutsavamācaret |
ekakālotsavaścettu kṛtvā kāladvayaṃ balim || 348 ||
[Analyze grammar]

sāyāhne cotsavaṃ kuryātkālātīte'pyayaṃ vidhiḥ |
digdevatāssamāvāhya prathame'hani pūjayet || 349 ||
[Analyze grammar]

prācyādi balidānaṃ syādīśānāntaṃ pradakṣiṇam |
devāhvāne vyatyayassyādvyatīhāro'tha vā bhavet || 350 ||
[Analyze grammar]

pūrvoktāṃ niṣkṛtiṃ kṛtvā dviguṇaṃ tu baliṃ dadet |
brahmaṇaśca digīśānāṃ balidānaṃ tu naityikam || 351 ||
[Analyze grammar]

adāne niṣkṛtiṃ kṛtvā pūrvoktaṃ ṣaḍguṇaṃ baliḥ |
catuṣpathādhidevānāṃ vṛkṣādīnāmathecchayā || 352 ||
[Analyze grammar]

prathamāvāhanādarvāgvyatyaye pūrvaniṣkṛtiḥ |
prathamaṃ vāstuśuddhissyādya vai dīyate baliḥ || 353 ||
[Analyze grammar]

antaṃ śuddhyanti rathyāstāśśurdhyanti samaye punaḥ |
akṛtāyāṃ vāstuśuddhau dadyādrathyāsu cedbalim || 354 ||
[Analyze grammar]

śāntiṃ kṛtvātu pūrvoktāṃ vāstuśuddhiṃ panarbaliḥ |
antaśśace vāstuni tu na balibhramaṇaṃ caret || 355 ||
[Analyze grammar]

śavamuddhṛtya paścāttu paryagni karaṇaṃ bhavet |
akāle balidānaṃ syādasuraprītivardhanam || 356 ||
[Analyze grammar]

akāle tu baliṃ datvā kāle tu triguṇaṃ baliḥ |
balibhramaṇadeśassyāddevasya bhramaṇāya hi || 357 ||
[Analyze grammar]

nānyatra caryā devasya laghuprokṣaṇa manyathā |
na hi śraddhotsave doṣamuśantyenaṃ sa hītaraḥ || 358 ||
[Analyze grammar]

vāstuvṛddhau tathā hrāse grāmasīmānavīkṛtau |
anumānya ca deveśaṃ śatāṣṭakalaśāplavaḥ || 359 ||
[Analyze grammar]

kṛtvā sīmāṃ viniścitya tataḥ kāryaṃ samācaret |
astarā cotsavaṃ kuryātsahasrakalaśāplavaḥ || 360 ||
[Analyze grammar]

devatāvāhanaṃ kṛtvā tathaivotsava mācaret |
devādīnāṃ balaṃ yasmādvardhate sa balissmṛtaḥ || 361 ||
[Analyze grammar]

śvasūkarādibhirduṣṭairnabhakṣyo balirucyate |
balibhugvāyasaḥ prokto gomukhyā medhyajantavaḥ || 362 ||
[Analyze grammar]

viparīte mahāndoṣastanmantrairhāvayecchatam |
baliśeṣaṃ na śūdro'dyādarcako baliśeṣabhāk || 363 ||
[Analyze grammar]

balāvamantrakaṃ kṣipte saṃkṣipte vidhivarjite |
bhakṣite cānulomādyaiḥpūrvoktāṃ niṣkṛtiṃ caret || 364 ||
[Analyze grammar]

balau paryuṣite'tyuṣṇe tathā caivānivedite |
nivedanātprāgarvāgvādṛṣṭe śūdrādibhirbalau || 365 ||
[Analyze grammar]

pūrvoktāṃ niṣkṛtiṃ kṛtvā sarvatra dviguṇaṃ baliḥ |
devatāvāhanaṃ yatra deśeprākkriyate tataḥ || 366 ||
[Analyze grammar]

tatraiva balidānaṃ syādyāvadudvāsanaṃ bhavet |
maṇḍalaṃ ca jalaṃ kūrcamāhvānādhāra ucyate || 367 ||
[Analyze grammar]

rathyāsu balidānāya pīṭhaṃ śailādibhirbhavet |
balidānaṃ tu guptaṃ syānna tatbaśyantyavaidikāḥ || 368 ||
[Analyze grammar]

tatthsāvaṃ tu tiraskuryātkāle yavanikādibhiḥ |
balipradānahīne tu vaiṣṇavaṃ balirakṣakam || 369 ||
[Analyze grammar]

hutvā tu niṣkṛtiṃ kuryādbalidānaṃ punastadā |
balidravye'tha vā pātre patite bhūtale tathā || 370 ||
[Analyze grammar]

bhinne naṣṭe ca pūrvoktaṃ hutvānyaṃ balimāharet |
balidānaṃ tu kṛtvaiva bhutapīṭhe kṣipettataḥ || 371 ||
[Analyze grammar]

baliśeṣamanukte tu sthāne buddhyā tu nirvapet |
vaiṣṇavaṃ cākṣahamanuṃ vaiṣvakcenaṃ ca gāruḍam || 372 ||
[Analyze grammar]

saudarśanaṃ ca hutvaiva bhūtapīṭhe bali kṣipet |
havirnivedane hīnehīne ca dviguṇārcane || 373 ||
[Analyze grammar]

śāntiṃ ca vaiṣṇavaṃ hutvā tathābhyarcya nivedayet |
yathoktahome hīne tu vaiṣṇavaṃ viṣṇusūktakam || 374 ||
[Analyze grammar]

nṛsūktaṃ ca trayastriṃśatkṛtvo hutvā hunetpunaḥ |
cakravīśāmitānāṃ ca kuṃbhasthānāmathāpivā || 375 ||
[Analyze grammar]

devānāmarcane hīne vaiṣṇavaṃ viṣṇusūktakam |
nṛsūktaṃ sāntamantrau ca gāruḍaṃ cākrameva ca || 376 ||
[Analyze grammar]

hutvā punassamabhyarcya viśeṣeṇa nivedayet |
devālaṅkaraṇe hīne śrīdaivatyaṃ ca vaiṣṇavam || 377 ||
[Analyze grammar]

hudvālaṅkāramāsādya vidhīnā bhūṣayedguruḥ |
alaṅkāreṣu dravyeṣu niryāsaṃ candanaṃ sumam || 378 ||
[Analyze grammar]

taddhitvānyatsamādāya dravyaṃ prakṣālyamantrataḥ |
pañcagavyaissamabhyukṣya tenālaṅkāra ucyate || 379 ||
[Analyze grammar]

nṛtte geye'tha vā hīne vaiṣṇavaṃ rudradaivatam |
stotrahīne tathā brāhmaṃ hutvā sārasvataṃ tataḥ || 380 ||
[Analyze grammar]

bhaktabṛndaiḥ parivṛtau hīnāyāṃ vāruṇaṃ tathā |
vaiṣṇavaṃ śāntadaivatyaṃ hīne picchādike tathā || 381 ||
[Analyze grammar]

vaiṣṇavaṃ juhuyāttadvaddhavirakṣamanuṃ tataḥ |
yānātkāle yāgaśālāṃ deve na pratigacchati || 382 ||
[Analyze grammar]

bhavennityārcanaṃ tatra yatradevo'dhivāsitaḥ |
dhruvārcanaṃ yathā pūrvaṃ na tatrāsti vyatikramaḥ || 383 ||
[Analyze grammar]

devaṃ pratyāgataṃ dṛṣṭyā punaranyotsavaṃ caret |
dinavyapāye kuryācca tatkālaniyatotsavam || 384 ||
[Analyze grammar]

atītamutsavaṃ cāpi tantreṇātra samācaret |
taddinepyapramādāccedbhūyātkālasya yāpanam || 385 ||
[Analyze grammar]

na jahyā devakuryācca tatkālocitamutsavam |
atra pramādetu bhavetpūrvoktaiva hi niṣkṛtiḥ || 386 ||
[Analyze grammar]

dīkṣito vastramālyādyaiḥ pañcāgārpitabhūṣaṇaiḥ |
carennityaṃ viśuddhātmā viparīte tu doṣakṛt || 387 ||
[Analyze grammar]

dīkṣāṅgasya tu vastrasya tathā pratisarasya vā |
nāśe tatra mahāndoṣastadānyatpunarāharet || 388 ||
[Analyze grammar]

sahasraṃ viṣṇugāyatrīṃ hutvā śāntimathācaret |
yāvaddīkṣābhavettāvaddīkṣāṅgasya parigrahaḥ || 389 ||
[Analyze grammar]

antetu tadgatāśaktissvayamevāvahīyate |
atha vā mocanaṃ kuryādite ke cidvadantihi || 390 ||
[Analyze grammar]

tatra pūrṇāhutiṃ kālaṃ pravadanti vipaścitaḥ |
pratiṣṭhānte tu sā dīkṣā bhavedutsavasaṃgatā || 391 ||
[Analyze grammar]

na tatra dīkṣāsāṃkaryaṃ dvayamekatra cedyadi |
anyonyaṃ kalahāyante yadyācāryādayaḥkratau || 392 ||
[Analyze grammar]

mahānanarthastatra syātpratibhūrgururatra hi |
guruvākyaṃ ca rājājñāṃ samamāhurmaharṣayaḥ || 393 ||
[Analyze grammar]

dīkṣite vartamāne tu nānyaṃ tatra praveśayet |
nahyekasminbhavetkārya ācāryadvaya saṃgatiḥ || 394 ||
[Analyze grammar]

pramādādbuddhipūrvaṃ vā kalahe kṣatajasrutiḥ |
kṣatāni vā bhaveyustaṃ visṛjyānyena kārayet || 395 ||
[Analyze grammar]

na tasya tu bhaveddīkṣā mahāśāntiṃ tu kārayet |
sa dīkṣito bhavedeva pūrvasya pkaṇidhissa hi || 396 ||
[Analyze grammar]

yāvadāśaucasaṃkrānti rāśaucetvaśucirbhavet |
punaranyaṃ samādāya śeṣaṃ pūrvavadāyaret || 397 ||
[Analyze grammar]

ādau madhye tadhānte ca hīne brāhmaṇabhojane |
trivākaṃ tu mahāśāntiṃ hutvā brāhmaṇabhojanam, || 398 ||
[Analyze grammar]

dviguṇaṃ kārayeccaiva vaiṣṇavānāṃ tu pūjanam |
punāti pūjitassadyaḥ pāpmabhyo vaiṣṇapassakṛt || 399 ||
[Analyze grammar]

avaiṣṇavaiśca pāṣaṇḍairūḍhe deve dvanarthakṛt |
taddoṣaśāntaye kuryātsahasrakalaśāplavam || 400 ||
[Analyze grammar]

avaiṣṇavakṛtāpūjā hanti puṇyaṃ purātanam |
yānāttu patite deve śīghramuddhṛtya sādaram || 401 ||
[Analyze grammar]

kṣama'svetyanumānyaiva śuddhodairabhiṣicyaca |
vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ sahitaṃ kramāt || 402 ||
[Analyze grammar]

dinādhipasya daivatyaṃ hutvā cotsavamācaret |
cakravīśākhamitādīnāṃ biṃbābhāve pṛthakpṛthak || 403 ||
[Analyze grammar]

taṇḍuloparipātreṣu kūrceṣvāvāhya mantrataḥ |
tattadrūpaṃ tu saṃsmṛtya samabhyarcya vidhānataḥ || 404 ||
[Analyze grammar]

hutvā ca tattaddaivatyaṃ paścādutsavamācaret |
patane tu tathaiteṣāmuddhṛtyaiva ca pūrvavat || 405 ||
[Analyze grammar]

snāpayitvā hunettattaddaivatyaṃ vaiṣṇavaṃ tathā |
yānāttu patite biṃbe hīnāṅge doṣagaurave || 406 ||
[Analyze grammar]

padmānale mahāśāntiṃ hutvā taddoṣaśāntaye |
dhruvabere samāropya taccaktiṃ vidhinā tataḥ || 407 ||
[Analyze grammar]

kautukaṃ snāpanaṃ vātha baliberamathāpi vā |
yathārhaṃ samalaṅkṛtya samāvāhya yathāvidhi || 408 ||
[Analyze grammar]

samabhyarcyotsavaṃ kuryānna tatrasyādvyatikramaḥ |
berāntarasyālābhe tu ratnaṃ vā kāñcanaṃ tathā || 409 ||
[Analyze grammar]

nyasya pātre samāvāhya samabhyarcya dine dine |
mahāśāntiṃ ca hutvaiva punarutsavamācaret || 410 ||
[Analyze grammar]

hīnāṅgaṃ ca punarberaṃ saṃdhānavidhinā punaḥ |
saṃdhāya cātvareṇaiva pratiṣṭhāṃ punarācaret || 411 ||
[Analyze grammar]

patane gāyagādīnāṃ śrīdaivatyaṃ ca vaiṣṇavam |
vādakānāṃ tu patanai brāhmaṃ raudraṃ tathaiva ca || 412 ||
[Analyze grammar]

ācāryādīnāṃ tu patane saṃkṣobhe ca tathākṛte |
ārṣabhaṃ vaiṣṇavaṃ tadvaddhvajādīnāṃ ca pātane || 413 ||
[Analyze grammar]

dhvājaṃ ca vāruṇaṃ caiva vāyavyaṃ ca hunedvidhiḥ |
varṣadhārāsu vātyāyāṃ vidyudvrajasamāhatau || 414 ||
[Analyze grammar]

kāle na cotsavaṃ kuryātkuryāccedvaiṣṇavaṃ tathā |
viṣṇusūktaṃ nṛsūktaṃ ca śrībhūdaivatyameva ca || 415 ||
[Analyze grammar]

hutvotsavaṃ prakurvīta viparīte tu doṣakṛt |
vīthyantare varṣadhārāpraveśe'śanigarjite || 416 ||
[Analyze grammar]

tṛṇapāṃsu samāyuktavātasparśe viśeṣataḥ |
kalahadhvanisaṃyukte devaṃ saṃsnāpya mantravit || 417 ||
[Analyze grammar]

vaiṣṇavaṃ digdaivatyaṃ ca vāruṇaṃ vāyudaivatam |
yaddevādīṃśca hutvaiva punarutsavamācaret || 418 ||
[Analyze grammar]

kalahe rudhirasrāve dāhe cāpyutsave tataḥ |
vaiṣṇapaṃ cāgnidaivatyaṃ brāhmaṃ raudraṃ tathaiva ca || 419 ||
[Analyze grammar]

taddinādhipadaivatyaṃ juhuyātprārthayeddharim |
ālayābhyantare caiva śastrādyairmaraṇe sati || 420 ||
[Analyze grammar]

tacchīghramapahāyaiva padmāgnau juhuyāttathā |
mahāśāntiṃ taddinādhidaivatyaṃ ca viśeṣataḥ || 421 ||
[Analyze grammar]

vīthyāṃ cenmarahaṇādautu tacchīghraṃ tu vyapohya ca |
śāntihomaṃ ca hutvaiva punarutsavamācaret || 422 ||
[Analyze grammar]

nāḍikāyā athāryākcetpunarutsavamācaret |
ālayasyāśītidaṇḍābhyantare tu śave sati || 423 ||
[Analyze grammar]

tatrotsavaṃ na kuryāttu kuryāccetsa vinaśyati |
tacchīghramapahāyeva prāyaścittaṃ yathoditam || 424 ||
[Analyze grammar]

mahāśāntiṃ pārṣadaṃ ca cahutvā cotsavamācaret |
lagare vidhireṣassyādgrāmenaiṣa vikalpyate || 425 ||
[Analyze grammar]

antaśsavenaiva kuryādutsavaṃ grāmavṛddhaye |
dhvajasvārohaṇādurdhvaṃ yāvattīrthadinaṃ bhavet || 426 ||
[Analyze grammar]

anyātsavaṃ śubhaṃ karma kuryāccedābhicārikam |
taddoṣaśamanāyaiva vaiṣṇavaṃ viṣṇusūktakam || 427 ||
[Analyze grammar]

nṛsūktaṃ pārṣadaṃ caiva hutvā viprāṃstu bhojayet |
tīrthāhātpūrvarātrau tu hīne kautuka bandhane || 428 ||
[Analyze grammar]

śayane vā vaiṣṇavaṃ ca śrībhūdaivatyameva ca |
saudarśanaṃ ca hutvānte yathoktaṃ tu samācaret || 429 ||
[Analyze grammar]

tīrthasnāne tu kālasyātīte hīne ca vaiṣmavam |
vāruṇaṃ skandadaivatyaṃ hutvā cauktaṃ samācaret || 430 ||
[Analyze grammar]

dhvajāvarohaṇe hīne tadrātrau dhvājameva ca |
gāruḍaṃ vaiṣṇavaṃ hutvā deveśaṃ prārthayedguruḥ || 431 ||
[Analyze grammar]

avarohaṇakāre tu balau hīne viśeṣataḥ |
dhvajadevaṃ susaṃpūjya vaiṣṇavaṃ viṣṇusūktakam || 432 ||
[Analyze grammar]

tadālayasthadevānāṃ mantrāṃścaiva viśeṣataḥ |
hutvā deveśamabhyarchya dhvajaṃ samavarohayet || 433 ||
[Analyze grammar]

utsavāntāplavehīne vaiṣṇavaṃ viṣṇusūktakam |
puruṣasūktaṃ jayādīnaśca mūrtimantrāśca hāvayet || 434 ||
[Analyze grammar]

atrānukteṣu doṣeṣu prāyaścittaṃ bhavedidam |
vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ ca tathaiva ca || 435 ||
[Analyze grammar]

hūyate viṣṇugāyatrī sarvapāpaprāṇāśini |
evamaṣṭāviṃśatirvā śaktāvaṣṭottaraṃ śatam || 436 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita prāyaścittam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: