Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 26 - prāyaścittam

ataḥparaṃ pravakṣyāmi bhūparīkṣādiniṣkṛtim |
nyūne'tirikte vyāghāte prāyaścittaṃ samācaret || 1 ||
[Analyze grammar]

prāyodoṣassamuddiṣṭaścittaṃ tasya nivāraṇam |
prāyaścittaṃ samākhyātaṃ kuryātkarmasamṛddhaye || 2 ||
[Analyze grammar]

prāyaścittamakurvāṇassati doṣe vinaśyati |
tasmātsarmaprayatnena kuryādyatnena niṣkṛtim || 3 ||
[Analyze grammar]

ālayasya ca nirmāṇaṃ pūjādyāstatra yāḥkriyāḥ |
asmācchāstrādatikramya niṣphalāḥprabhavantihi || 4 ||
[Analyze grammar]

taddoṣaśamanāyaiva mahāśāntipurassaram |
sarvāḥkriyāḥkrameṇaiva punaśśāstroktavaccaret || 5 ||
[Analyze grammar]

yacchāstravidhimutsṛjya kriyate kāmakārataḥ |
noktaṃ dadyātphalaṃ karma pratyutānarthadaṃ bhavet || 6 ||
[Analyze grammar]

śilpaṃ ca jyotiṣaṃ vāstu tada'nye cāgamāḥ pare |
tāvatā hi pramāṇaṃ syādyāvadetena nāntaram || 7 ||
[Analyze grammar]

vaikhānasamidaṃ śāstra manyaśāstrānapekṣitam |
praṇivāyābjajaḥ pūrvaṃ sarvaśāstrārthasaṃgraham || 8 ||
[Analyze grammar]

mohādajñānato vāpi vicikitsāpadeṣu yaḥ |
śāstrānta rānurodhena śāstrametadvimānayet || 9 ||
[Analyze grammar]

sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavam |
tasmānniṣkāsya taṃ mūḍhaṃ śāstroktaṃ samyagācaret || 10 ||
[Analyze grammar]

yadāgacchedbahirdvāraṃ bhūmiṃ samyakparīkṣitum |
apatedantarāyaścetprāyaścittaṃ hunedbudhaḥ || 11 ||
[Analyze grammar]

japecca vaiṣṇavaṃ vaighnaṃ śataśaḥ punarācaret |
durdarśane japetsauraṃ hunetpūrvoktavadbudhaḥ || 12 ||
[Analyze grammar]

durvākye tu śrute brāhmaṃ japetsārasvataṃ tathā |
tatkāle kalahe caiva śoṇitaprasrave tathā || 13 ||
[Analyze grammar]

agnidāhādike caiva vaiṣṇavaṃ saumyasaṃyutam |
vaiṣvaksenaṃ tathā saudarśanaṃ gāruḍameva ca || 14 ||
[Analyze grammar]

laukikāgnau huneddhyātvā devaṃ paścātsamācaret |
bhūparīkṣaṇakāle tu yadi pāṃsukṣayo bhavet || 15 ||
[Analyze grammar]

pūrṇāhutiṃ ca juhuyāttathā mindāhutī budhaḥ |
parīkṣitā yadā bhūmiḥ pūrvamevānyavartmanā || 16 ||
[Analyze grammar]

aupāsanāgnimādhāya vyāhṛtyantaṃ tu vaiṣṇavam |
juhuyāddaśaśaḥ kuryāttataḥ karmāṇi mantrataḥ || 17 ||
[Analyze grammar]

vṛṣabhasyāṅgahānautu karṣaṇe doṣaśāntaye |
raudraṃ brāhmaṃ ca juhuyāttato'nyaṃ vṛṣamāharet || 18 ||
[Analyze grammar]

halādīnāṃ tu nirmāṇe yajñavṛkṣetaraiḥ kṛte |
tathā pramāṇahīne ca juhuyādvaiṣṇavaṃ tathā || 19 ||
[Analyze grammar]

saumyaṃ caiva tathāgneyaṃ prājāpatyaṃ ca deśikaḥ |
rajjabhede vāruṇaṃ ca sītābhedeśriyaṃ tathā || 20 ||
[Analyze grammar]

dātrabhede tu juhuyājjyeṣṭhāmantraṃ vicakṣaṇaḥ |
ṛṣibhede tu vāyavyaṃ kṣiṇīye vāsavaṃ tathā || 21 ||
[Analyze grammar]

yuge nāgaṃ pratode tu yāmye vyāhṛtisaṃyutam |
kapālāsthituṣāṅgārakeśavalmīkakharparāḥ || 22 ||
[Analyze grammar]

dṛṣṭāḥkarṣaṇakāle cettadvyapohyāvilaṃbitam |
abhyukṣya pañcagavyena saumyāgneyau hunetkramāt || 23 ||
[Analyze grammar]

tatra cedarcane hīne śāntavīśānapāyinām |
vaiṣṇapaṃ juhuyāttattaddaivatyaṃ cār'cayetpunaḥ || 24 ||
[Analyze grammar]

bījāvāpanahīne tu juhuyādvaiṣṇavaṃ tathā |
saumyaṃ hutvā ca vāyavyaṃ punarbījāni vāpayet || 25 ||
[Analyze grammar]

gavāṃ nivedane hīne vaiṣṇapaṃ cāmitaṃ hunet |
gāruḍaṃ cakramantraṃ ca daśaśassusamāhitaḥ || 26 ||
[Analyze grammar]

palālabhārānāhṛtya gogaṇebhyo nivedayet |
padadevabalau hīne hunettanmantrapūrvakam || 27 ||
[Analyze grammar]

vaiṣṇavaṃ brāhmamaindraṃ ca yāmyaṃ vāruṇameva ca |
kauberaṃ ca kramāddhutvā baliṃ tatra samarpayet || 28 ||
[Analyze grammar]

brahmapadmakriyāhānau vaiṣṇavabrāhmavāruṇān |
bhūdaivatyaṃ ca juhuyātpunaḥ kāryaṃ samācaret || 29 ||
[Analyze grammar]

dikpharicchedahīne tu digdaivatyaṃ ca vaiṣṇavam |
sauraṃ caiva punarhutvā kuryāddiksādhanaṃ tataḥ || 30 ||
[Analyze grammar]

vimānārthaṃ yadā bhūmiḥkhanyate tatra saṃbhave |
śarkarāśalyaloṣṭādau vaiṣṇavaṃ brāhmameva ca || 31 ||
[Analyze grammar]

pañcabhūtādhidai vatyaṃ vyāhṛtīśca hunetkramāt |
hīne'dhike vā māne tu śīlāyā iṣṭakasya vā || 32 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca hutvā vidhivadācaret |
viparyāse tu vinyāse digdaivatyaṃ ca vaiṣṇavam || 33 ||
[Analyze grammar]

hutvā yathoktavatkṛtvājapedvedādikānmanūn |
ratnanyāsavihīne tu hunettadadhipānmamān || 34 ||
[Analyze grammar]

viṣṇusūktantato hutvā ratnanyāsaṃ samācaret |
garbhanyāsavihīne tu vaiṣṇavaṃ viṣṇusūktakam || 35 ||
[Analyze grammar]

hutvā śrībhūmi daivatyaṃ garbhanyāsaṃ punaścaret |
pramāṇahīne tu vaiṣṇavaṃ viṣṇusūktakam || 36 ||
[Analyze grammar]

sauraṃ saumyamathāgneyaṃ yajetkuryādvidhāvataḥ |
nirmāṇakāle dravyāṇāṃ sthāpane saṃkareṇavai || 37 ||
[Analyze grammar]

viparyāse ca saṃprāpte vaiṣṇavaṃ juhu yātkramāt |
tattatthsānādhidaivatyaṃ hutvā vidhivadācaret || 38 ||
[Analyze grammar]

anuktadeśe nyāse ca viṣṇusūktaṃ ca pauruṣam |
hunecchrībhūmidaivatyaṃ tattatthsāne niveśayet || 39 ||
[Analyze grammar]

apramāṇe śilāyāṃ vā tathā mūrdheṣṭakādiṣu |
juhuyānniṣkṛtiṃ vidvānādyeṣṭakavidhānataḥ || 40 ||
[Analyze grammar]

sthūpikīle tadādhāre pramāṇaparivarjite |
alābhe coktadārūṇāṃ vaiṣṇavaṃ saumyapāvake || 41 ||
[Analyze grammar]

bhūdaivatyaṃ ca hutvā tu vidhinā kālayedbudhaḥ |
vimāne nirmite paścātsudhākarmaṇyakalpite || 42 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca |
hunecchrībhūmidaivatyaṃ vidhinā punarārabhet || 43 ||
[Analyze grammar]

āgneyaṃ bhūmidaivatyaṃ hutvā kāryaṃ samācaret |
hīne dhāmnaḥkavāṭādau dhātrādīn juhuyācca ṣaṭ || 44 ||
[Analyze grammar]

vaiṣṇavaṃ śrīmahīmantrān hutvā nirmāpayetpunaḥ |
prākāre gopure hine doṣo bhūyānmahattaraḥ || 45 ||
[Analyze grammar]

vaṃśahānirdviṣadvṛddhirarthanāśo mahadbhayam |
śāntehine mahāpatsyātkulaṃ cotsīdati dhruvam || 46 ||
[Analyze grammar]

bhūtapīṭhavihīne tu dhanadhānyāyuṣāṃ kṣayaḥ |
kūpārāmahaviśśālapuṣpasaṃcayavāṭikāḥ || 47 ||
[Analyze grammar]

snānapānīyaśālā ca tathaivāsthānamaṇḍapam |
nṛttagītaprapāścaivaṃ maṇḍapādāvanirmite || 48 ||
[Analyze grammar]

saṃpadyeta mahāndoṣaḥ kṛtaṃ syādakṛtaṃ punaḥ |
tasmātsarvaprayatnena kārayecchaktito budhaḥ || 49 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusuktaṃ ca pauruṣaṃ sūktameva ca |
hutvā śrībhūmidaivatyaṃ tattaddaivatyameva ca || 50 ||
[Analyze grammar]

yathoktaṃ tu prakurvīta vittaśāṭhyaṃna kārayet |
prathameṣṭakāṃ samārabhya sthūpikīlāvasānake || 51 ||
[Analyze grammar]

ānuktānāṃ ca doṣāṇāmiyaṃ syātsarvaniṣkṛtiḥ |
ālayātpuratovātha dakṣiṇe vā manorame || 52 ||
[Analyze grammar]

śucau deśe pratiṣṭhāpya padmāgnau juhuyātkramāt |
vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca || 53 ||
[Analyze grammar]

hunecchrībhūmidai vatyamaṅga homaścahūyate |
sthūpyādyupānaparyantavimānāṅgāni nāmataḥ || 54 ||
[Analyze grammar]

dadbhyassvā'hādi juhuyādbrāhmaṃ raudraṃ vināyakam |
āgneyaṃ durgāsūktaṃ ca prājāpatyaṃ ca hāvayet || 55 ||
[Analyze grammar]

samāpite vimāne tu dhanalobhādinā punaḥ |
dhruvaberaṃ vinākṛtvā kautuke sthāpite yadi || 56 ||
[Analyze grammar]

ābhicārikametatsyādrāja rāṣṭravināśanam |
taddoṣaparihārārthaṃ mahāśāntiṃ tṣahaṃ caret || 57 ||
[Analyze grammar]

vaiṣṇavāṃśca susaṃpūjya bhojayedbrāhmaṇānbahūn |
kṣama'sveti namaskṛtya devadevaṃ tu kautukam || 58 ||
[Analyze grammar]

bālālaye pratiṣṭhāpya dhruvaberaṃ samācaret |
dhruvārcāberamatha vā kṛtvā sthāpanamācaret || 59 ||
[Analyze grammar]

vimānasya samāptau tu māsādūrdhvaṃ tu tatra vai |
dhruvasthāpanahīne tu vaiṣṇavaṃ juhuyāttataḥ || 60 ||
[Analyze grammar]

viṣṇusūktaṃ tathā raudramaindramāgne yameva ca |
vāruṇaṃ bārhaspatyaṃ ca śrībhūdaivatyameva ca || 61 ||
[Analyze grammar]

śāntiṃ hutvā vidhānena dadyādācāryadakṣiṇām |
brāhmaṇānbhojayitvaiva pūjayitvā tu vaiṣṇavān || 62 ||
[Analyze grammar]

dhruvaberaṃ pratiṣṭhāpya vidhinā samyagarcayet |
evaṃ māsadvaye'tīte dviguṇaṃ niṣkṛtirbhavet || 63 ||
[Analyze grammar]

māsatraye tu triguṇamevamāvatsaraṃ bhavet |
saṃvatsare vyatīte tu doṣo bhūyānmahattaraḥ || 64 ||
[Analyze grammar]

saptāhaṃ tu mahāśāntiṃ hutvābjāgnau vidhānataḥ |
brāhmaṇānbhojayetpaścādvidhinā sarvamācaret || 65 ||
[Analyze grammar]

saptavarṣeṣu saptāhaṃ prathamādikrameṇa vai |
kecidicchanti munayassaptāhāntamidaṃ caret || 66 ||
[Analyze grammar]

ata ūrdhvaṃ karṣaṇādi punassaṃskāramācaret |
jalādhivāsanātpūrvamaṅgahānau dhruvasyatu || 67 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca |
hunecchrībhūmidaivatyaṃ dadbhyassvāhā'dikaṃ tathā || 68 ||
[Analyze grammar]

ācāryadakṣiṇāṃ dadyādberaṃ samyakparīkṣayet |
saṃdhānayogyaṃ saṃdadhyātpunaḥ kāryaṃ samācaret || 69 ||
[Analyze grammar]

śaktaścennūtanaṃ beramāhṛtya tu samācaret |
śilāgrahaṇasaṃskāramakṛtvā śilpinā kṛtam || 70 ||
[Analyze grammar]

beramādāya juhuyācchāntiṃ vaiṣṇavamantrataḥ |
bhūmau pidhāya tadberaṃ vāstuhomaṃ samācaret || 71 ||
[Analyze grammar]

paryagnipañcagavyābhyāṃ beraṃ saṃśodhya yatnataḥ |
paritaḥ pūrvavadgatvā baliṃ devaṃ samarcya ca || 72 ||
[Analyze grammar]

paścātsamantrakaṃ kṛtvāvidhinā sthāpayedbudhaḥ |
jalādhivāsanādarvākthsāpanātpūrvameva ca || 73 ||
[Analyze grammar]

devasya devyādīnāṃ vā aṅgahānirbhavedyadi |
vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca || 74 ||
[Analyze grammar]

śrīsūktaṃ ca mahīsūktaṃ brāhmaṃ raudraṃ tathaiva ca |
munyormantramathānyeṣāṃ tattanmatraṃ suhūyatām || 75 ||
[Analyze grammar]

saṃdhānayogyaṃ saṃdadhyādayogyaṃ vidhivattyajet |
saṃdhāya vānyaṃ cāhṛtya punasthsāpanamācaret || 76 ||
[Analyze grammar]

sthāpite tu mahābere māsādūrdhvamasaṃskṛte |
abjāgnau vaiṣṇavaṃ caiva viṣṇusūktaṃ tathaiva ca || 77 ||
[Analyze grammar]

sūktaṃ tu pauruṣaṃ hutvā śrībhūdaivatyameva ca |
brāhmaṃ raudraṃ pārṣadaṃ ca hutvā kāryaṃ samācaret || 78 ||
[Analyze grammar]

māsadvaye tu dviguṇaṃ trimāse triguṇaṃ bhavet |
saṃvatsarāntamevaṃ syāttadante sthāpayetpunaḥ || 79 ||
[Analyze grammar]

atīte dvādaśe varṣe karṣaṇādi punaḥ kriyāḥ |
śilāsaṃgrahaṇādyanyatkṛtvā sthāpanamācaret || 80 ||
[Analyze grammar]

atha vakṣye karṣaṇādau punassaṃskāra mācaret |
tṛṇagulmalatādīni śodhayetpūrvamālaye || 81 ||
[Analyze grammar]

kuryācchileṣṭakādāruprakṣepaṇavidhiṃ kramāt |
sudhāvarṇānulepādīn samāpya gurutvaraḥ || 82 ||
[Analyze grammar]

alayasyottare kuryādvāstuhaumaṃ yathāvithi |
puṇyāhaṃ vācayedvidvānparyagniṃ caiva kārayet || 83 ||
[Analyze grammar]

pañcagavyaissamabhyukṣya tatassaṃkarpya karṣaṇam |
ālayābhimukhe kṛtvā vrīhibhisthsaṃḍilaṃ budhaḥ || 84 ||
[Analyze grammar]

śāntānapāyinau vīśaṃ cābhyarca ca nivedayet |
suvarṇena halaṃ kṛtvā garbhāgārādi sarvaśaḥ || 85 ||
[Analyze grammar]

gṛhītvā dakṣiṇe haste mantrairviṣṇornukādibhiḥ |
karṣayitvā yathoktāni bījānyāhṛtya deśikaḥ || 86 ||
[Analyze grammar]

abhyukṣya somamabhyarcya viṣṇugāyatrimuccaran |
abhimantṣa tato bījān somaṃ rājāna'muccaran || 87 ||
[Analyze grammar]

sarvatra vāpanaṃ kuryāddūrvādīṃścāharettṛṇān |
āstīryopari tā ntṛrvān sūktaṃ gaudānikaṃ punaḥ || 88 ||
[Analyze grammar]

uccārya gogaṇebhyastānnivedya ca pradāpayet |
ālayaṃ tu susaṃśodhya brahmādīnāṃ dadedbalim || 89 ||
[Analyze grammar]

droṇaistadardhairvā paktvā taṇḍulaissaghṛtaṃ carum |
pūrvaṃ toyaṃ tataḥ puṣpaṃ baliṃ to yaṃ samarpayet || 90 ||
[Analyze grammar]

punassaṃśodhayeddhāma śāntihomapurassaram |
tattatsaṃskārahomaṃ ca hutvā kuryātkriyāstataḥ || 91 ||
[Analyze grammar]

ādyeṣṭakārthamāsādya kuṇḍamaupāsanaṃ budhaḥ |
vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca || 92 ||
[Analyze grammar]

degdaivatyaṃ ca juhuyāddevaṃ dhyāyan samāhitaḥ |
japedvedādimantrāṃstu saṃspṛśyādyeṣṭakāsthalam || 93 ||
[Analyze grammar]

kṛtvāntaḥ pariṣekaṃ ca pariṣicyānalaṃ punaḥ |
garbhanyāsārthamāgūrya vaiṣṇavaṃ viṣṇusūktakam || 94 ||
[Analyze grammar]

puruṣasūktaṃ ca śrīsūktaṃ mahīsūktaṃ tathaiva ca |
degdaivatyaṃ ca juhuyānnāgarājāya'setyapi || 95 ||
[Analyze grammar]

sarvaratnebhya'ityuktvā sarvadhātubhya'ityapi |
sarvabījebhya'ityuktvāsarvalohebhya'ityape || 96 ||
[Analyze grammar]

nadībhyaḥpātālebhya'śca nāgebhyo'juhuyāttataḥ |
diggajebhyo viṣṇave'ca svāhāntaṃ juhuyātkramāt || 97 ||
[Analyze grammar]

tata ābhyantaradvāradakṣiṇantaṃbhadakṣiṇe |
medinīṃ tu samabhyarcya japetsūktaṃ tu pauruṣam || 98 ||
[Analyze grammar]

medinyādīṃstato japtvātattatthsāvaṃ spṛśedbudhaḥ |
kṛtvāntaḥ pariṣekantu tatra kāryaṃ samācaret || 99 ||
[Analyze grammar]

naṣṭe garbhe ca hutvaivaṃ saṃpādya sthāpayetpunaḥ |
anyaiṣṭakārthaṃ juhuyādvaiṣṇavaṃ viṣṇusūktakam || 100 ||
[Analyze grammar]

puruṣasūktaṃ ca hutvātu juhuyādvidhinā budhaḥ |
vimānapāladaivatyaṃ japanvedādikānmanūn || 101 ||
[Analyze grammar]

vimānasyopariṣṭāttu sthūpikīlādadhastathā |
japanvaiviṣṇusūktaṃ ca kuryāccaivābhimarśanam || 102 ||
[Analyze grammar]

dhruve pramāṇahīne ca paristīrya ca pāvakam |
dhruvasthāpanavaddhutvā ratnanyāsoditānmanūn || 103 ||
[Analyze grammar]

japetthsāpanasūktaṃ ca navīkṛtya prayatnataḥ |
kautukādīṃśca kṛtvaiva pratiṣṭhāṃ kārayedbudhaḥ || 104 ||
[Analyze grammar]

naṣṭe dhruve punaḥkuryādutkṛṣṭadravyanirmitam |
atha vā vūrvavatkṛtvā sthāpayedvidhinātvaraḥ, || 105 ||
[Analyze grammar]

narairvṛṣairmṛgādyairvāberamutpāṭitaṃ yadi |
ahīnāṅgaṃ tu saṃgṛhya śuddhyarthamadhivāsayet || 106 ||
[Analyze grammar]

jalādhivāsaṃ kṛtvā tu tatthsāne vidhinā budhaḥ |
ratnanyāsaṃ ca kṛtvaiva pratiṣṭhāṃ punarācaret || 107 ||
[Analyze grammar]

anyālayādapahṛtamaniṣpannakriyaṃ tathā |
śilāberaṃ yadi syāttadbhūmau samyakpidhāya ca || 108 ||
[Analyze grammar]

vidhināhṛtya saṃskāryaṃ kṛtvā sthāpanamācaret |
śilpinā vithipūrvaṃ tu kṛtaṃ belaṃ tathā caret || 109 ||
[Analyze grammar]

yathāvidhi yathāsthānaṃ sthāpitaṃ doṣavarjitam |
beraṃ na cālayedyasmādrājarāṣṭravināśanam || 110 ||
[Analyze grammar]

taddoṣaśamanārthāya padmāgnau juhuyātkramāt |
saptāhaṃ tu mahāśāntiṃ kuryādbrāhmaṇabhojanam || 111 ||
[Analyze grammar]

dadyātsuvarṇaṃ gāṃ bhūmiṃ pratiṣṭhāṃ punarācaret |
avidhijñairathācāryairṛtvigbhisthāpagaistathā || 112 ||
[Analyze grammar]

sthāpitaṃ beramājñāya cālayitvā yathāvidhi |
vidhijñaisthpāpanaṃ vidvān kārayedatvaraṃ tathā || 113 ||
[Analyze grammar]

vidhijñaisthsāpitaṃ beramajñānāccālitaṃ yadi |
śāntiṃ hudvā vidhānena vidhijñaisthsāpayetpunaḥ || 114 ||
[Analyze grammar]

nadītaṭākapāthodhipravāhairvātyayādha vā |
daivātpracālite tatra vimāne vā dhruve'pi vā || 115 ||
[Analyze grammar]

bhūmau pidhāya tadberaṃ nirmāya punarālayam |
acalaṃ sthāpayedberaṃ śāstroktenaiva vartmanā || 116 ||
[Analyze grammar]

sāpāye tu sthale tasmin sannikṛṣṭe sthale caret |
grāmādau vā vivikte vā pradeśe sumanorame || 117 ||
[Analyze grammar]

vimānaṃ sudṛḍhaṃ kṛtvā devamādāya tatra vai |
sarvaiśca pārṣadairyuktaṃ saṃsthāpya vidhinār'cayet || 118 ||
[Analyze grammar]

grāmādīnāmabhāve tu śatadaṇḍātparaṃ tataḥ |
vimānaṃ vistṛte deśe kṛtvā saṃsthāpya cārcayet || 119 ||
[Analyze grammar]

rājārāṣṭrāntaraṃ jitvā beramāhṛtya yatnataḥ |
svarāṣṭresthāpituṃ cecchedyadi grāmaṃ vidhāya ca || 120 ||
[Analyze grammar]

tadvāstvaṅgālaye beraṃ vidhinā sthāpya cārcayet |
apauruṣālayābhyāśe vimānaṃ pauruṣaṃ yadi || 121 ||
[Analyze grammar]

kartumicchettadā kuryāttatprākārāntare punaḥ |
bhūśuddhyādīnvinā kṛtvā prākāraṃ pratimādikam || 122 ||
[Analyze grammar]

pratiṣṭhāpyār'cayettasya mūlasthānār'canaṃ phalam |
pramādādathavā daivā dālaye snapanālaye || 123 ||
[Analyze grammar]

āsthānamaṇḍape pākasthānaprākārayorapi |
govuresnānapānīyaśālādau vahnidūṣite || 124 ||
[Analyze grammar]

mahāvātahate'kasmādaśanyādihate tathā |
pāramātmikamabjāgnāvīṅkārādīṃstathā hunet || 125 ||
[Analyze grammar]

vicchinnaṃ mindāhutīcaiva āgneyaṃ vyāhṛtīstathā |
punaranyannavaṃ kṛtvā pratiṣṭhāṃ kārayetkramāt || 126 ||
[Analyze grammar]

śilāgrahaṇa kāle vā tadā dārugrahe'pi ca |
kriyāṅgīne viparyāse vaiṣṇavaṃ viṣṇusūktakam || 127 ||
[Analyze grammar]

mindāhutī ca vicchinnaṃ vyāhṛtyantaṃ hunedbudhaḥ |
dvārastaṃbhe bhuvaṅgādau hīne māne'gnidūṣite || 128 ||
[Analyze grammar]

jīrṇe vā kṛmidaṣṭe vānupayuktaṃ tyajedbudhaḥ |
anyamāhṛtya vidhinā saṃyojyaiva ca pūrvavat || 129 ||
[Analyze grammar]

nityāgnau vaiṣṇavaṃ saumyamāgneyaṃ śāntimācaret |
garbhanyāsārthamathavā pīṭhanyāsārthameva vā || 130 ||
[Analyze grammar]

ratnānāmapyalābhe tu suvarṇaṃ tatra nikṣipet |
viṣṇusūktaṃ tu juhuyātprāyaścittaṃ tu tadbhavet || 131 ||
[Analyze grammar]

dhātūnāṃ pāradaṃ prāktamalābhapraṇidhintu tat |
pāradaṃ tatra nikṣipya brāhmaṃ raudraṃ ca niṣkṛtiḥ || 132 ||
[Analyze grammar]

yavā bījapratinidhirmudgānvā tatra nikṣipet |
vāyavyaṃ vaiṣmavaṃ ceti juhuyāttatra niṣkṛtiḥ || 133 ||
[Analyze grammar]

dhruvabelasya nirmāṇe śūlagrahaṇakarmaṇi |
sthāpane vā viparyāse brāhmaṃ raudraṃ ca vaiṣṇavam || 134 ||
[Analyze grammar]

vāhṛtyantaṃ ca hutvaiva vidhinā yojayetpunaḥ |
apramāṇe vimāne tu beraṃ mānavivarjitam || 135 ||
[Analyze grammar]

ajñānātsthāpitaṃ cettadrājarāṣṭravināśakṛt |
taddoṣaśamanārthaṃ ca mahāśāntiṃ hunedbudhaḥ || 136 ||
[Analyze grammar]

tadvimānaṃ ca tadberaṃ sthāpayedvidhivatpunaḥ |
tattadberoktaśūlānāṃ pramāṇaṃ yadi hīyate || 137 ||
[Analyze grammar]

pūrṇaṃ kṛtvā vaiṣṇavaṃ ca pauruṣaṃ sūktameva ca |
dadbhyassvā'hetyaṅgahomaṃ hutvātu sthāpayetpunaḥ || 138 ||
[Analyze grammar]

snehacūrṇakaṣāyādau hīne yogaviparyaye |
rajjubandhāṣṭabandhādau śarkarālepane tathā || 139 ||
[Analyze grammar]

tathā mṛdālepane ca paṭācchādanakarmaṇi |
bhūṣādau kramahīne vā varṇādīnāṃ vyatikrame || 140 ||
[Analyze grammar]

vaiṣṇavaṃ brāhmaraudrāgnimahābhūtāthipāṃstathā |
prājāpatyaṃ vyāhṛtīśca hutvā vidhipadācaret || 141 ||
[Analyze grammar]

mahāberaṃ cārdhacitraṃ mṛṇmayaṃ naiva kārayet |
sauvarṇaṃ rājataṃ tāmraṃ śailaṃ dāravamevavā || 142 ||
[Analyze grammar]

ratnajaṃ vārdhacitrastu kuryādberaṃ salakṣaṇam |
kṛtrimeṇāpyanuktena varṇenālepitaṃ punaḥ || 143 ||
[Analyze grammar]

beraṃ prakṣālya nirvāsavāriṇā parimārjyaca |
vaiṣṇavaṃ viṣṇusūktaṃ ca hutvābjāgnau jayādikān || 144 ||
[Analyze grammar]

paścādyathoktavarṇena yathārhamanulepayet |
dhravaberaṃ sudhāyukta miṣṭakākalpitaṃ tathā || 145 ||
[Analyze grammar]

duṣṭadravyakṛtaṃ vātha sthāpitaṃ cābhicārikam |
tacchīghramapahāyeva padmāgnau vaiṣmavaṃ tathā || 146 ||
[Analyze grammar]

viṣṇusūktaṃ pauruṣaṃ ca śrībhūdaivatyameva ca |
yaddevādīṃstathā brāhmaraudrapāvakavāruṇān || 147 ||
[Analyze grammar]

sarvadaivatyamantrāṃśca pāramātmikameva ca |
mahāśānti ca hutvaitāṃ sarvadoṣavināśinīm || 148 ||
[Analyze grammar]

paścatsaṃskṛtya vidhivadberaṃ saṃsthāpya cārcayet |
vṛttalohārakūṭādyairanuktadravyasaṃbhavaiḥ || 149 ||
[Analyze grammar]

nirmitaṃ kautukaṃ beramabhicārāya kalpate |
taddoṣaśāntyai padmāgnau mahāśāntiṃ samācaret || 150 ||
[Analyze grammar]

beraṃ salakṣaṇaṃ kṛtvā vidhinā sthāpayetpunaḥ |
kautukaṃ sthitamāsīnamatha vā kārayedbudhaḥ || 151 ||
[Analyze grammar]

śayānaṃ nācaredārṣaṃ yathāvasthitamarcayet |
nirduṣṭe kautukādau tu pūjyamāne tu vigrahe || 152 ||
[Analyze grammar]

naiva praveśayedberamutkṛṣṭadravyakalpitam |
nikṛṣṭadravyajaṃ cāpi pūjyamānaṃ na saṃtyajet || 153 ||
[Analyze grammar]

arcyamāne kautukādau virūpe varṇavarjite |
yuktevā jharjhurādyaiśca dhruveśaktiṃ samarpya ca || 154 ||
[Analyze grammar]

navīkṛtya punarbiṃbaṃ saṃśodhya sthāpayetpunaḥ |
kautukaṃ cedarcyamānaṃ daivādrājādibhirhṛte || 155 ||
[Analyze grammar]

taddeśaśuddhiṃ kṛtvaiva mahāśāntiṃ puroditām |
kṛtvā nyasyātra ratnaṃ vā suvarṇaṃ kūrcameva vā || 156 ||
[Analyze grammar]

dhruvādvā hṛdayādarka maṇḍalādvā vidhānataḥ |
devamāvāhya tatkāle paścādberaṃ yathāvidhi || 157 ||
[Analyze grammar]

pūrvadravyeṇa votkṛṣṭadravyeṇāpi prakalpayet |
kālāpekṣāmakṛtvaiva pratiṣṭhāṃ pūrvavaccaret || 158 ||
[Analyze grammar]

madhūcchiṣṭakriyāhīnaṃ beramādāya vaiṣṇavam |
śāntiṃhutvā raudrasaurapāvakānpunarācaret || 159 ||
[Analyze grammar]

anyālaye sthāpitaṃ tu dhruvaṃ kautukameva vā |
anyālaye sthāpayeccenmahāśāntiṃ hunedbudhaḥ || 160 ||
[Analyze grammar]

vaiṣṇavāṃntu susaṃpūjya brāhmaṇānbhojayedbahu |
tattatthsāne tu vidhinā saṃsthāpyārcana mācaret || 161 ||
[Analyze grammar]

grāmādīnāmālayasya nāśeberaṃ tu tadgatam |
anyasminnālaye sthāpya yathārhaṃ tu samarcayet || 162 ||
[Analyze grammar]

kṛte tu pīṭhasaṃghāte bere tvavanate kramāt |
dakṣiṇādi bhavenmṛtyurarthanāśo'bhivardhanam || 163 ||
[Analyze grammar]

putrahāni stundabhede dhyānyānāṃ tu vināśanam |
uraśchidrer'thanāśaśca kṛśe kārśyaṃ bhajennaraḥ || 164 ||
[Analyze grammar]

sthūle ca mahatīvyādhirdīrghe'nāyuṣyameva ca |
hrasve'durbhikṣamāpnoti nyūnādhikyasamudbhave || 165 ||
[Analyze grammar]

anyeṣvaṅgeṣu hānissyācchāstroktaṃ samyagācaret |
dhruvasya sthāpanādarvākprākpratiṣṭhāvidhestathā || 166 ||
[Analyze grammar]

anuktaniṣkṛtiṃ vakṣye kāpilena ghṛtena vai |
padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ suktaṃ ca pauruṣam || 167 ||
[Analyze grammar]

śrībhūdaivatyamantrāṃśca juhuyādvyāhṛtīrbunaḥ |
tattatkarmapunaḥ kuryādanyathā niṣphalaṃ bhavet || 168 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita prāyaścittam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: