Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 28 - prāyaścittam

athāspṛśyasparśanetuprāyaścittaṃ pravakṣyate |
sarpamūṣakamaṇḍūkamārjāranakulādiṣu || 1 ||
[Analyze grammar]

garbhāgāraṃ praviṣṭeṣu viṇmūtrādivisarjane |
vyapohya tatpañcagavyaistathābliṅgābhireva ca || 2 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇugāyatrīṃ śatamaṣṭottaraṃ japet |
dhruvaṃ cai vādhitiṣṭhatsu viṇmūtrādivisarjane || 3 ||
[Analyze grammar]

kṣipraṃ vastreṇa saṃśodya mārjayitvā kuśena ca |
āpo hiraṇyavarṇā'bhiḥ pāpamānī'bhireva ca || 4 ||
[Analyze grammar]

saṃsrokṣya cārcayeddevamanyatā viparītakṛt |
sparśetaireva biṃbānāṃ śuddhodaissnāpayedvidhiḥ || 5 ||
[Analyze grammar]

udakyayā sūtikayā rajakenāntyajātibhiḥ |
prathamāvaraṇe viṣṭe cārcāsthāne ca parṣadām || 6 ||
[Analyze grammar]

praviṣṭe cātha saṃspṛṣṭe dārbheṇoddīpya vahninā |
hutvā ca vāstu yajñeva pañcagavyaissamukṣya ca || 7 ||
[Analyze grammar]

kṛtvā puṇyāhamante tu nityāgnau juhuyāttataḥ |
dauvārikamanuṃ caiva dvārapālaṃ ca vaiṣṇavam || 8 ||
[Analyze grammar]

bāṅyāvaraṇapakṣe tu mārjanenopalepanaiḥ |
prokṣaṇairvāstuyajñeva śuddhirbhavati sarvataḥ || 9 ||
[Analyze grammar]

arcākāne tu dṛṣṭeṣu caiteṣu vidhinā harim |
saṃsnāpya pañcagavyaintu śuddhodaissnāpya cātvaraḥ || 10 ||
[Analyze grammar]

prokṣaṇaiḥ prokṣya hutvā tu pūrvavacchārcayettataḥ |
eteṣu saṃpraviṣṭeṣu cālayābhyantare tathā || 11 ||
[Analyze grammar]

tatspṛṣṭahaviṣāṃ caiva pramādāttu nivedane |
śodhayitvātha taddravyaṃ yathāvidhi viśeṣataḥ || 12 ||
[Analyze grammar]

vāstuhomaṃ ca hutvātha paryagnikaraṇaṃ caret |
pañcagavyaissamabhyukṣya puṇyāhamapi vācayet || 13 ||
[Analyze grammar]

saṃsnāpya kalaśairdevaṃ hutvā nityānale tataḥ |
vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ raudrameva ca || 14 ||
[Analyze grammar]

brāhmaṃ ca śrīmahīsūkte brāhmaṇānbhojayettataḥ |
spṛṣṭetu caitairbiṃbeṣu dhruvādiṣu viśeṣataḥ || 15 ||
[Analyze grammar]

kṛtvātu pūrvavacchuddhiṃ vāstuhomaṃ ca kārayet |
paryagnipañcagavyābhyāṃ śodhayitvā tataḥparam || 16 ||
[Analyze grammar]

saṃsnāpya kalaśairdevamabjāgnau vidhivattadā |
mahāśāntiṃ ca hutvaiva pratiṣṭhāṃ punarācaret || 17 ||
[Analyze grammar]

śūdrādyairanulomaiśca spṛṣṭaṃ datvā havistataḥ |
pañca gavyaiśca śuddhodairdevaṃ saṃsnāpya cādarāt || 18 ||
[Analyze grammar]

puṇyāhaṃ kārayetpaśchāddviguṇaṃ tu nivedayet |
mahāpātakibhiścaiva caṇḍālai pulkasādibhiḥ || 19 ||
[Analyze grammar]

ālaye saṃpraviṣṭe tu tatspṛṣṭhe vinivedite |
saptāhaṃ mahatīṃ śāntiṃ hutvābjāgnau vidhānataḥ || 20 ||
[Analyze grammar]

saṃsnāpya kalaśairdevaṃ pratiṣṭhāṃ punarācaret |
punaścadhruvabere vā biṃbeṣyanyeṣu mandire || 21 ||
[Analyze grammar]

spṛṣṭeṣu pūrvavacchuddhiṃ kṛtvā dviguṇameva ca |
hutvā tu mahatīṃ śāntiṃ saṃsnāpya kalaśairvibhum || 22 ||
[Analyze grammar]

pratiṣṭhoktakrameṇaiva pratiṣṭhāṃ punarācaret |
patite caiva pāṣaṇḍe cānyatantreṇa dīkṣite || 23 ||
[Analyze grammar]

praviṣṭe garbhagehe tu vāstuśuddhiṃ vidhāya ca |
hutvā tu mahatīṃ śāntiṃ pratiṣṭhāṃ punarācaret || 24 ||
[Analyze grammar]

ukteṣveteṣu satataṃ prathamāvaraṇe tathā |
dvitīye vā saṃcaratsu māse'tīte viśeṣataḥ || 25 ||
[Analyze grammar]

māsamekaṃ mahāśāntiṃ hutvā kṛtvā vidhānataḥ |
karṣaṇādi punaḥkṛtvā pratiṣṭhāṃ punarācaret || 26 ||
[Analyze grammar]

tathā saṃvatsare'tīte tyaktvā cāvāhanādikam |
kautukādīntsusaṃrakṣya garbhāgārādi sarvataḥ || 27 ||
[Analyze grammar]

vāsayedgā viśeṣeṇa māse'tīte viśeṣataḥ |
sarvatra śuddhiṃ kṛtvātu hutvā māsatrayaṃ tataḥ || 28 ||
[Analyze grammar]

mahāśāntiṃ tathā kṛtvā karṣaṇādi punaḥkriyāḥ |
bālālayaṃ ca saṃkalpya biṃbaśuddhimāthācaret || 29 ||
[Analyze grammar]

jalādhivāsanādyaiśca tathā vittānusārataḥ |
aśītyadhikasāhasraissaṃsnāpya kalaśairharivim || 30 ||
[Analyze grammar]

brāhmaṇānbhojayitvaiva saṃpūjyāpi ca vaiṣṇavān |
bālālaye pratiṣṭhāpya deveśaṃ vidhivattataḥ || 31 ||
[Analyze grammar]

ālayaṃ caiva sarvatra navīkṛtya viśeṣataḥ |
mahāpratiṣṭhāṃ kṛtvaiva devadevaṃ samarcayet || 32 ||
[Analyze grammar]

etaissaṃsargiṇāṃ sparśe sūtikāktaiva niṣkṛtiḥ |
sparśe tatsaṃsargiṇāṃ ca śuddhissyātsnapanādinā || 33 ||
[Analyze grammar]

tatassaṃsargiṇāṃ caiva na doṣaḥ parikathyate |
aśaumavaddvijaspṛṣṭahaviṣāṃ ca nivedane || 34 ||
[Analyze grammar]

ekāhaṃ tu mahāśāntiṃ hutvā saṃsnāpya caudakaiḥ |
puṇyāhaṃ vācayitvaiva pūrvavacca samarcayet || 35 ||
[Analyze grammar]

spṛṣṭeṣu cātha biṃbeṣu kautukādiṣu vā dhruve |
pūrvavanmahatīṃ śāntiṃ hutvā saṃsthāpayetpunaḥ || 36 ||
[Analyze grammar]

praviṣṭe cālayādbāṅye sarvatra ca yathārhakam |
gauravaṃ lāghavaṃ jñātvā sarvamūhyaiva kārayet || 37 ||
[Analyze grammar]

khadyaitapakṣijātādipraveśe cālayāntare |
sparśane caiva biṃbānāṃ kṛtvā paryagni pūrvavat || 38 ||
[Analyze grammar]

saṃśodya pañcagavyaistu śuddhodairabhiṣicya ca |
prokṣaṇaiḥ prokṣyanityāgnau chullyāṃ vā vaiṣṇavaṃ hunet || 39 ||
[Analyze grammar]

biṃbādīntatsamīpasthān saṃśodhyaiva ca pūrvavat |
śuddhodaissnāpya puṇyāhaṃ kṛtvoktaṃ homamācaret || 40 ||
[Analyze grammar]

pūrvamukteṣu deśeṣu śvādīnāṃ vā nṛṇāmapi |
chedane tāḍane caiva raktasrāve mṛtau tathā || 41 ||
[Analyze grammar]

tadvyapauhya ca taddeśaśuddhiṃ kṛtvā vidhānataḥ |
vāstuhomaṃ ca hutvaiva kalaśaissnāpya saptabhiḥ || 42 ||
[Analyze grammar]

taddoṣaśamanārthaṃ ca mahāśāntiṃ hunettataḥ |
abhyarcya pūrvavaddevaṃ havissamyaṅni vedayet || 43 ||
[Analyze grammar]

saṃbhūte tvālayādbāhye kṛtvā paryagni pūrvavat |
devaṃ śuddhodakaissnāpya śāntiṃ hutvā vidhānataḥ || 44 ||
[Analyze grammar]

saṃpūjya vaiṣṇavāṃścaiva pūrvavatsamyagarcayet |
deveśasya śave dṛṣṭe saṃsnāpya kalaśairharim || 45 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ juhuyāttataḥ |
gajāśvapaśumukheṣu prathamāvaraṇe punaḥ, || 46 ||
[Analyze grammar]

mṛteṣu tadvyapohyaiva khanitvā tādṛśaṃ sthalam |
vāstuhomaṃ ca hutvā tu śaddhodairabhiṣicya ca || 47 ||
[Analyze grammar]

vaiṣṇapaṃ viṣṇusūktaṃ ca pauruṣaṃ juhuyādvidhiḥ |
prasvede rudhirasrāve rodane jalpane tathā || 48 ||
[Analyze grammar]

hāse dṛṣṭe mahābere satsu dhūmādiṣu svataḥ |
ālayābhimukhe'bjāgniṃ sādhayitvātha vaiṣṇavam || 49 ||
[Analyze grammar]

viṣṇusūktaṃ nṛsūktaṃ cariṅkārānpāramātmikam |
hutvā saṃsnāpya deveśaṃ kalaśaissaptabhiḥ kramāt || 50 ||
[Analyze grammar]

samabhyarcya havirdatvā brāhmaṇānbhojya sādaram |
vaiṣṇavāṃśca susaṃpūjya dadyādāyāryadakṣiṇām || 51 ||
[Analyze grammar]

tṛṇavalmīkakīṭādāvutpanne tatra pūrvavat |
śāntiṃ pūrvoditāṃ hutvābhojayitvāpi brāhmaṇān || 52 ||
[Analyze grammar]

devaṃ bālālaye sthāpya navīkaraṇamācaret |
vimāne tu haṭhādbhinne patite vā vidhānataḥ || 53 ||
[Analyze grammar]

śāntiṃ māsatrayaṃ hutvā karṣaṇādi vidhāya ca |
bālālayaṃ ca saṃkalpya kṛtvā cāpsvadhivāsanam || 54 ||
[Analyze grammar]

biṃbaśuddhiṃ tu kṛtvaiva saṃsnāpya kalaśairharim |
aśītyadhikasrāhasrairyathāvibhavavistaram || 55 ||
[Analyze grammar]

brāhmaṇānbhojayitvaiva saṃpūjyaiva tu vaiṣṇavān |
devaṃ bālālaye sthāpya navīkṛtyālayādikam || 56 ||
[Analyze grammar]

sarvatra cāviśeṣeṇa pratiṣṭhāṃ punarācaret |
tatrāśanihate caiva makṣikādiphirāvṛte || 57 ||
[Analyze grammar]

saṃsnāpya kalaśairdevaṃ pūjāṃ kṛtvā viśeṣataḥ |
prabhūtaṃ tu nivedyaiva hutvā śāntiṃ vidhānataḥ || 58 ||
[Analyze grammar]

brāhmaṇānbhaujayitvaiva punassaṃdhānamācaret |
sthūpikīle vinaṣṭe tu vimānopari saṃsthite || 59 ||
[Analyze grammar]

vimānakalpavatkṛtvā punassaṃdhānamācaret |
akāśe pratisūryasya darśane vaiṣṇavaṃ tathā || 60 ||
[Analyze grammar]

sauraṃ ca daśakṛtvantu hutvābhyarcya viśeṣataḥ |
digdāhe vaiṣṇavaṃ digdaivatyamāgneyameva ca || 61 ||
[Analyze grammar]

śilāvarṣe vāruṇaṃ ca vaiṣṇavaṃ triścatriṃśatā |
akāle śaśinaḥ pūrtaukṣaye vā pratidarśane || 62 ||
[Analyze grammar]

mahotpāte ca mahatīṃ hutvā śāntiṃ vidhānataḥ |
devaṃ viśeṣato'bhyarca brāhmaṇānbhojayettataḥ || 63 ||
[Analyze grammar]

ālayābhyantare bāhyaprākāre vā viśeṣataḥ |
raktastrīdarśanecaivaṃ taṃ deśaṃ pariśodhya ca || 64 ||
[Analyze grammar]

devaṃ viśeṣato'bhyarcya havissamyaṅnivedayet |
dhruvabere kautukādau spṛṣṭe caiva dhruvoditām || 65 ||
[Analyze grammar]

śuddhiṃ jalādhivāsaṃ ca kṛtvā saṃsthāpayetpunaḥ |
garbhālaye tu sarpādidarśane tadvyapohya ca || 66 ||
[Analyze grammar]

gomayenopalipyaiva gavyairabhyukṣya pañcabhiḥ |
aupāsanāgnimādhāya vaiṣṇavaṃ śāntimācaret || 67 ||
[Analyze grammar]

puṇyāhaṃ vācayitvaiva brāhmaṇānbhojayettataḥ |
sarpādau tu mṛte tatra tadvyapauhyopalipya ca || 68 ||
[Analyze grammar]

pañcagavyaintu saṃprokṣya vāstuśuddhiṃ vidhāya ca |
saṃsnāpya kalaśairdevaṃ caturviṃśatibhistadā || 69 ||
[Analyze grammar]

ekāhaṃ paiṇḍarīkāgnau mahāśāntiṃ vidhāya ca |
dhruvādiṣu tu biṃbeṣu muhusspṛṣṭeṣu taistathā || 70 ||
[Analyze grammar]

devaṃ śuddhodakaissnāpya mahāśāntiṃ vidhāya ca |
puṇyāhaṃ vācayitvaiva viśeṣārcanamācaret || 71 ||
[Analyze grammar]

mṛte prāsādabāhye tu tadvyapohya ca pūrvavat |
prokṣaṇaiḥ prokṣya ca huneddigdaivatyaṃ ca vaiṣṇadam || 72 ||
[Analyze grammar]

pākasthāne gopurādau mṛte sarpe vyapohya ca |
upalipya ca nityāgnau vaiṣṇavaṃ ca viśeṣataḥ || 73 ||
[Analyze grammar]

tatthsānādhipadaivatyaṃ daśaśo juhuyādvidhiḥ |
ālayābhyantare caiva sarpatrāvaraṇe'pi vā || 74 ||
[Analyze grammar]

mahāvāte'vivṛṣṭau vā śatrucorādyupaplave |
saṃsmāpya kalaśairdevaṃ vāstuhomaṃ vidhāya ca || 75 ||
[Analyze grammar]

paryagni pañcagavyābhyāṃ śodhayitvā vidhānataḥ |
puṇyāhaṃ vācayitvaiva vaiṣṇavaṃ viṣṇusūktakam || 76 ||
[Analyze grammar]

nṛsūktaṃ śrīmahīmantrānbrāhmaṃ raudraṃ viśeṣataḥ |
prājāpatyaṃ ca hutvaiva brāhmaṇānbhojayedvidhiḥ || 77 ||
[Analyze grammar]

atha vakṣye viśeṣeṇa bhayarakṣārthaniṣkṛtim |
corairamitrairatha vā paracakreṇa saṃkule || 78 ||
[Analyze grammar]

lohajapratimānāṃ ca tirodhānaṃ prakalpayet |
śucau deśe sugupte tu khanitvā cāvaṭaṃ ghanam || 79 ||
[Analyze grammar]

sikatābhiḥ prapūryaiva kuśānāstīrya copari |
avaṭe'bhyarcya bhūdevī mapo hi'ṣṭheti prokṣya ca || 80 ||
[Analyze grammar]

devāgāraṃ praviśyaiva yajamānayuto guruḥ |
devadevaṃ praṇamyaiva samabhyarcyānumānya ca || 81 ||
[Analyze grammar]

yāvatkālaṃ bhayaṃ bhūyāttāvadīśa janārdana |
hariśyā sahita statra śayīdhā'iti sanmanum || 82 ||
[Analyze grammar]

vījñāpya śaktiṃ biṃbasthāṃ dhruvabere'varopayet |
berābhāve tu hṛdaye samāropya vidhānataḥ || 83 ||
[Analyze grammar]

paraṃ raṃha'iti procya pīṭhādādāya cātvaraḥ |
pratadviṣṇu stavata'ityavaṭe nyasya rakṣitam || 84 ||
[Analyze grammar]

yadvaiṣṇava'miti procya prākchiraśśāyayettataḥ |
avaṭaṃ sikatābhirvā mṛdā vā pūrva yatnataḥ || 85 ||
[Analyze grammar]

acchidraṃ sudṛḍhaṃ kuryādavaṭaṃ parirakṣitam |
paścādabhyantaraṃ gatvā devadevaṃ praṇamya ca || 86 ||
[Analyze grammar]

grathitaṃ pañcadaśabhirdarbhaiḥ kūrcaṃ pragahya ca |
dvādaśāṃguladīrghantu jīvasthāne nidhāya ca || 87 ||
[Analyze grammar]

dhruvaberātsamādāya tatkūrcer'canamācaret |
bālālayaṃ bhavecchettu arcāpīṭhe viśeṣataḥ || 88 ||
[Analyze grammar]

kūrcaṃ sannyasya hṛdayātpraṇidhyāṃ viniveśyaca |
kūrcaṃ tu biṃbavatsmṛtvā manasaivākṣarāṇi tu || 89 ||
[Analyze grammar]

tattatthsāne tu saṃskṛtya sannyasyāvāhya cārcayet |
snapanādau tu saṃprāpte kuryādabhyukṣaṇaṃ budhaḥ || 90 ||
[Analyze grammar]

māsādūrdhvaṃ tu tatkūrcaṃ vyapohyānyaṃ nidhāpayet |
kāle tu biṃbamuddhṛtya saṃśodhyāmlādibhistadā || 91 ||
[Analyze grammar]

puṇyāhāntekṛte'spṛśya sparśane tvavilaṃbitam |
kṛtvā jalādhivāsādīnaṅkurārpaṇapūrvakam || 92 ||
[Analyze grammar]

ālayābhimukhe vāpi dakṣiṇe vā manorame |
prapāyāṃ maṇḍapekūṭe yatvābjāgniṃ vidhāyaca || 93 ||
[Analyze grammar]

taduttare vāstahomaṃ hutvābiṃbasamīpataḥ |
paryagnikaraṇaṃ kṛtvā gavyaissaṃśodhya pañcabhiḥ || 94 ||
[Analyze grammar]

abjāgnau paścime bhāge biṃbārdhādhikavistṛtām |
bhāgonnatāṃ yathālobhonna tāṃ dhānyairvidhāya ca || 95 ||
[Analyze grammar]

vediṃ manoharāṃ caiva vāsāṃsyāstīrya pañca ca |
saṃsnāpya kalaśairdivyaiścaturdaśabhireva ca || 96 ||
[Analyze grammar]

puṇyāhānte pratisaraṃ baddhvā kautukapūrvakam |
berāṇi devīsahitaṃ śāyayecchayane śubhe || 97 ||
[Analyze grammar]

avatārāṇāṃ tu śayanaṃ pṛthageva vidhīyate |
pariṣicya ca padmāgnau hautraśaṃsanamācaret || 98 ||
[Analyze grammar]

deveśasya ca devyāśca avatāragaṇasya ca |
dakṣiṇapraṇidhau caiva pārṣadānāmathottare || 99 ||
[Analyze grammar]

āvāhya kṛtvā nirvāpaṃ hunedājyāhutīḥkramāt |
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 100 ||
[Analyze grammar]

gāyatrī vaiṣṇavī caiva dvādaśākṣarameva ca |
prājāpatyaṃ mindāhutī vicchinnaṃ juhuyādayam || 101 ||
[Analyze grammar]

śāntihoma iti proktā mahāśāntiṃ jaguḥpare |
ṣaṇmāne samatīte tu hutvā śāntiṃ viśeṣataḥ || 102 ||
[Analyze grammar]

saktulājatilāpūpairājyamiśraistu vaiṣṇavam |
viṣṇusūktaṃ ca pratyekaṃ śataśo juhuyādvidhiḥ || 103 ||
[Analyze grammar]

śvetaṃ raktaṃ sarojātamalābhe bilvakacchadam |
ghṛtāplutaṃ tu vaiṣṇavyā gāyatṣājuhuyāttathā || 104 ||
[Analyze grammar]

sarvadaivatyamante ca juhuyātpāramātmikam |
enameke mahāśāntihomamācakṣate budhāḥ || 105 ||
[Analyze grammar]

paścādapyavatārāṇāṃ tattanmantraṃ viśeṣataḥ |
pṛthagaṣṭottaraśataṃ hutvā rātriṃ nayettataḥ || 106 ||
[Analyze grammar]

snātvā prabhāte deveśaṃ praṇamya praṇavena tu |
bodhayitvābhivandyaiva karuṇābdhe kṣamasya me || 107 ||
[Analyze grammar]

śataṃ sahasramayutamasaṃkhyeyaṃ muhurmuhuḥ |
kṛtānāmaparādhānā'miti saṃprārthya bhaktitaḥ || 108 ||
[Analyze grammar]

prācīna vastramālyādīndyapohyanyairvibhūṣya ca |
sarvavādya samāyuktaṃ śākunaṃ sūktamuccaran || 109 ||
[Analyze grammar]

toyadhārāṃ puraskṛtya gacchettu purato guruḥ |
sthāpakā devamuddhṛta kṛtvā dhāmapradakṣiṇam || 110 ||
[Analyze grammar]

abhyantaraṃ praviśyaiva sthāpayeyuśca pūrvavat |
devapādau gurusspaṣṭvā vaiṣṇavaṃ viṣṇusūktakam || 111 ||
[Analyze grammar]

pauruṣaṃ cātmasūktaṃ ca japtvā dhyātvā vidhānataḥ |
dhruvādvā hṛdayācchaktiṃ praṇidhyāṃ tu niveśya ca || 112 ||
[Analyze grammar]

kṛtvākṣarāṇāṃ vinyāsamāvāhanamathācaret |
tadālayagatāṃścaiva devānanyāṃ tsamāhvayet || 113 ||
[Analyze grammar]

puṇyāhaṃ vācayetpaścādyathoktaṃ pūrvamācaret |
yajamānopi śuddhātmā dadyādācāryadakṣiṇām || 114 ||
[Analyze grammar]

paścādagniṃ paristīrya śāntihomaṃ samācaret |
yathāvibhavavistāramutsavaṃ snapanaṃ caret || 115 ||
[Analyze grammar]

aśaktassnapanaṃ kuryādanyatsarvaṃ ca pūrvavat |
kūrcādāvarcane hīne tanniṣkṛtimathācaret || 116 ||
[Analyze grammar]

evaṃ caidvatsa re'tīte punasthsāpanamācaret |
avatāraviśeṣasya pṛthakkuryāditītare || 117 ||
[Analyze grammar]

teṣāṃ punaḥpratiṣṭhā cettattaddhomaṃ tu ke cana |
idthaṃ syādbhayarakṣārthaniṣkṛtissarvasiddhitā || 118 ||
[Analyze grammar]

atha vakṣye viśeṣeṇa punarbālālayaṃ budhāḥ |
mahābere vimāne ca patite jarite tathā || 119 ||
[Analyze grammar]

bhinneṃgahīne nihate vātyayāśaninātha vā |
varṇakṣaye sthalabhraṃśe garbhagehasya cānyathā || 120 ||
[Analyze grammar]

pīṭhagarbhādināśe vā aspṛśyairvā praveśane |
unnatasthāpanecchāyāṃ kuryādbālālayaṃ hareḥ || 121 ||
[Analyze grammar]

bālālaye'bhyarcyamāne saṃbhūte sthānasaṃkaṭe |
caṇḍālādhiṣṭhite caiva sthānanāśe hradādibhiḥ || 122 ||
[Analyze grammar]

anyatra tūcite deśe kṛtvā pūrvoktamārgataḥ |
karṣaṇādikriyāssarvā biṃbamānīya cādarāt || 123 ||
[Analyze grammar]

pratiṣṭhāpya tu tatraiva kuryānmūlālayaṃ tataḥ |
bāhye caiva vimānasya cāṅgopāṅgakṣatau tathā || 124 ||
[Analyze grammar]

makṣikātṛṇavalmīkapādapādyairvibhedane |
vinā bālālayasthānaṃ śaktiṃ gṛhya vimānagām || 125 ||
[Analyze grammar]

tadaṅgadevatānāṃ ca samāropya dhruve punaḥ |
navīkṛtya vimānoktapratiṣṭhāṃ punarācaret || 126 ||
[Analyze grammar]

akṛtvā devatāropaṃ mahābere viśeṣataḥ |
vimānaṃ nādhitiṣṭheta sarvatrāyaṃ vidhissmṛtaḥ || 127 ||
[Analyze grammar]

vimānadhruvayornāśe yugapattatraniṣkṛtiḥ |
kautukādīnpratiṣṭhāpya vihāya prārthanāmanum || 128 ||
[Analyze grammar]

bālālayaṃ prakalpyaiva vidhinā tatra cārcayet |
tasya kāle'pyatīte tu tadā tatra na doṣakṛt || 129 ||
[Analyze grammar]

yasyāṅgasya bhaveddhānistatra bālālayaṃ bhavet |
kṛtvā tasya tu saṃskāraṃ yathoktaṃ tatpunaścaret || 130 ||
[Analyze grammar]

kautukādivināśe ca doṣayukte dhruve tathā |
vimāne ca tathā duṣṭe kṛtvā bālālayaṃ punaḥ || 131 ||
[Analyze grammar]

yathālābhena mānena biṃbamāhṛtya dāravam |
pratiṣṭhāpyādyataruṇālayoktavidhinā tataḥ || 132 ||
[Analyze grammar]

kautukādīṃśca saṃkalpya pratiṣṭhāpyārcayetkramāt |
alābhe kautukādīnāṃ doṣayukte tu dārave || 133 ||
[Analyze grammar]

biṃbamasyaṃ samāhṛtya pratiṣṭhāpyaiva dāravam |
tadberaṃ vidhivattyaktvā kṛtvā mūlālaye punaḥ || 134 ||
[Analyze grammar]

vidhinā mūlaberaṃ tu pratiṣṭhāpya samarcayet |
bālālayasya saṃsthānaṃ vakṣye mūlālayasya tu || 135 ||
[Analyze grammar]

madhyasūtrāddakṣiṇe ca prathamāvaraṇe tathā |
dvitīyāvaraṇe vātha maṇṭapādau manorame || 136 ||
[Analyze grammar]

yatrāvakāśastatraivaṃ bālāgāraṃ prakalpayet |
dvitīyāvaraṇādūrdhvaṃ na bālāgārakalpanam || 137 ||
[Analyze grammar]

ekādi tu trihastāntaṃ vistāraṃ tu vidhīyate |
adhyardhaṃ caiva pādonamutsedhaṃ dviguṇaṃ tu vā || 138 ||
[Analyze grammar]

utsedhaṃ pañcadhā kṛtvādhiṣṭhānaṃ caikamaṃśakam |
bhittyuccaṃ dvyaṃśamatha ca dvyaṃśaṃ tu śikharaṃ matam || 139 ||
[Analyze grammar]

lupopare tṛṇācchannaṃ mṛṇmayaṃ kārayetsudhīḥ |
bhittiviṣkaṃbhamānaṃ syānmūlālayasamaṃ tathā || 140 ||
[Analyze grammar]

dviguṇaṃ caturguṇaṃ kṛtvā yacchiṣṭaṃ vidhinā kṛtam |
nālīgṛhaṃ bhavedvindyāttameva taruṇālayam || 141 ||
[Analyze grammar]

maṇḍapādiṣu cedbhittyā saha tasya yathārhakam |
nālīgṛhaṃ maṇḍapena pramukhe rahitaṃ tu vā || 142 ||
[Analyze grammar]

sahite tu samaṃ kuryāttripādaṃ cārdhameva vā |
pūrvāparayutaṃ vātha dakṣiṇottaramāyatam || 143 ||
[Analyze grammar]

samaṃ vā taruṇāgāraṃ śilpaśāstroktavaccaret |
pañcaviṃśatibhāgaṃ tu kṛtvā garbhālayaṃ tataḥ || 144 ||
[Analyze grammar]

madhye brāhmaṃ padaṃ caikaṃ parito'ṣṭau tu daivikam |
mānuṣaṃ tasya paritaḥ padānyanyāni ṣoḍaśa || 145 ||
[Analyze grammar]

kautukaṃ brahmaṇasthsāne sthāpayeduttamaṃ bhavet |
daivike mānuṣe sthāpya madhyamaṃ cādhamaṃ bhavet || 146 ||
[Analyze grammar]

trīṇi tu snapanādīni berāṇi sthāpayetsadā |
antyayoreva nānyatra sthānabhedaḥ praśasyate || 147 ||
[Analyze grammar]

prāṇasthānetu pīṭhaṃ syādramyamekatrimekhalam |
yathālābhāyataṃ tadvadvistāro tsedhasaṃyutam || 148 ||
[Analyze grammar]

ratnanyāsavihīnaṃ vā kṛtvā vibhavavistarāt |
ālayāgre'tha vā bālāgārāgre pūrvavadbudhaḥ || 149 ||
[Analyze grammar]

yāgaśālāṃ tu kṛtvaiva toraṇādīnvidhāya ca |
subhṛtyaiva ca saṃbhārānṛtvijovarayetkramāt || 150 ||
[Analyze grammar]

śālāmadhye prakalpyaiva śayyāvediṃ manoharam |
caturaśrāṃ pādahīnāmardhahīnāṃ viśeṣataḥ || 151 ||
[Analyze grammar]

tadbhittyātu samāṃ tatturīyāṃśotsedhasammittām |
pañcatrīnathavai kāgniṃ saṃkalpyaiva ca pūrvavat || 152 ||
[Analyze grammar]

paryagni pañcagavyābhyāṃ saṃśodhya vidhinā tataḥ |
bālāgāraṃ yajñaśālāṃ puṇyāhamapi vācayet || 153 ||
[Analyze grammar]

hutvāgnikuṇḍeṣvāghāraṃ pradhānāgniṃ samindhya ca |
gāyatrīṃ vaiṣṇavīṃ caiva vaiṣṇavaṃ viṣṇusūktakam || 154 ||
[Analyze grammar]

pauruṣaṃ caikākṣarādi śrībhūsūktaṃ ca vāruṇam |
pañcamantrān jayānabhyātānān rāṣṭrabhṛtastathā || 155 ||
[Analyze grammar]

midāhutī ca vicchinnamṛddhiṃ vaiṣṇavasaṃyutam |
pratyekaṃ pratimantraṃ ca hutvāṃ ca samanantaram || 156 ||
[Analyze grammar]

śvetābjaṃ viṣṇugāyatṣāghṛtāktaṃ bilvapatrakam |
hunedaṣṭottaraśataṃ sarvadoṣavināśanam || 157 ||
[Analyze grammar]

rātripūjāvasāne tu devamabhyarcya yatnataḥ |
havirnivedya tāṃ śaktiṃ kautukādiṣu saṃgatām || 158 ||
[Analyze grammar]

mahābere samāropya kuṃbhamāhṛtya pūrvavat |
tantunā pariveṣṭyaiva śucī vo havya'mantrataḥ || 159 ||
[Analyze grammar]

prakṣālyotpavanaṃ kṛtvā dhārāsvi'ti ca mantrataḥ |
adbhirāpūryābhimṛśya idamāpaśśivā'iti || 160 ||
[Analyze grammar]

vastrayugmena cāveṣṭya navaratnādi vinyaset |
uccāryaviṣṇugāyatrīṃ tatra kāryaṃ samācaret || 161 ||
[Analyze grammar]

tato'bhyantaramāviśya devāgre dhānyamaṇḍale |
sannyasya kuṃbhamāsitvā devāgre tūttarāmukhaḥ || 162 ||
[Analyze grammar]

samāhito hariṃ dhyāyanprārthayenmantramuccaran |
anarhametattvadgehaṃ jīrṇaṃ tūrṇaṃ vyapohya ca || 163 ||
[Analyze grammar]

kiñcitkālaṃ ca deveśa tvayātra sthīyatāṃ vibho |
yāvadvayaṃ navaṃ kṛtvā pratiṣṭhāṃ kārayāmahe || 164 ||
[Analyze grammar]

prasādaṃ kuru tāvattvamasmin gehe jagatpate'|
ityuktvābdamatha dvautrīn saṃkalpyāvadhimādarāt || 165 ||
[Analyze grammar]

devyādisahitaṃ devamāvāhyāṃbhasi kuṃbhake |
ācāryaśśirasā kuṃbhaṃ dhārayannagratastviyāt || 166 ||
[Analyze grammar]

tadanu sthāpakābiṃbanyādāya snapanāvaṭe |
yajñālaye pratiṣṭhāpya caturdaśabhireva ca || 167 ||
[Analyze grammar]

kalaśaissnāpya vastrādyairalaṅkṛtya samarcyaca |
śayyāvedyāṃ dhānyapīṭhe śayanāni tu pañcavai || 168 ||
[Analyze grammar]

āstīrya cātha vāsāṃsi baddhvā pratisaraṃ tataḥ |
tathaiva śāyayetkuryāduttarācchādanaṃ punaḥ || 169 ||
[Analyze grammar]

pariṣicya pradhānāgniṃ hautraśaṃsanamācaret |
kṛtvā cāvāhanādīni hunedagniṣu pūrvavat || 170 ||
[Analyze grammar]

pradhānāgnau sruveṇājyamādāyaiva tu vaiṣṇavam |
gāyatrīṃ vaiṣṇapaṃ viṣṇusūktaṃ pauruṣameva ca || 171 ||
[Analyze grammar]

ekākṣarādisūktaṃ ca śrībhūdaivatyameva ca |
trirhutvā sarvadaivatyaparṣadāṃ mantrameva ca || 172 ||
[Analyze grammar]

hutvā vyapohya vidhinā rātriśeṣaṃ samāhitaḥ |
snātvā prabhāte deveśaṃ praṇamya pramavena tu || 173 ||
[Analyze grammar]

vibodhya dakṣiṇāṃ dadyādyajamāno mudānvitaḥ |
tato'gniṃ sādhayitvā tu gurussviṣṭakṛtaṃ tathā || 174 ||
[Analyze grammar]

pūrṇāhutiṃ ca hutvaiva visṛjyāgniṃ vidhānataḥ |
dhārayan śirasā kuṃbhaṃ śākunaṃ sūktamuccaran || 175 ||
[Analyze grammar]

ācāryaḥ purategacchetthsāpakāstadanastaram |
hastābhyāṃ devamādāya sarvavādyasamāyutam || 176 ||
[Analyze grammar]

sarvālaṅkārasaṃyuktaṃ to yadhārāpurassaram |
ālayaṃ parito gatvā praviśyābhyantaraṃ punaḥ || 177 ||
[Analyze grammar]

vihāya sthirarāśiṃ tu sumuhūrteviśeṣataḥ |
pratadviṣṇu'riti procya prāṇapīṭhe hariṃsmaran || 178 ||
[Analyze grammar]

pratiṣṭhāpya tu deveśaṃ tasya dakṣiṇavāmayoḥ |
śriyaṃ bhuvaṃ ca mantrābhyāṃ tayossaṃsthāpayetkramāt || 179 ||
[Analyze grammar]

devapādau spṛśanpaścādviṣṇusūktaṃ japan guruḥ |
kṛtvākṣarāṇāṃ nyāsādī nidaṃ viṣṇuṃ'ti bruvan || 180 ||
[Analyze grammar]

kūrcenādāya kuṃbhasthāṃ śaktimāyātu'mantrataḥ |
viṣṇumāvāhayā'mīti kautukasya tu mūrdhavi || 181 ||
[Analyze grammar]

śriyaṃca hariṇīṃ'ceti devyau dakṣiṇavāmayoḥ |
saṃsrāvyāvāhayeddevāṃstataḥ pāriṣadānapi || 182 ||
[Analyze grammar]

kautukāddakṣiṇe vāme snapanādīni kautukāt |
saṃsthāpya tu samāvāhya tāvatkālaṃ samarcayet || 183 ||
[Analyze grammar]

sthāpakaissaha puṇyāhaṃ kṛtvābhyarcyāsanādibhiḥ |
havirnivedya deveśaṃ hutvā homaṃ ca naityikam || 184 ||
[Analyze grammar]

baliṃ nirvāpya kurvīta balibhramaṇameva ca |
snapanaṃ cotsavādīni pūrvavatkārayetkramāt || 185 ||
[Analyze grammar]

bālālayārcane kuryādarcanaṃ tu dhruvārcayoḥ |
āvāhanaṃ visargaṃ ca hitvā sarvaṃ samācaret || 186 ||
[Analyze grammar]

mahānasādinirmāṇaṃ bālālayavidhau punaḥ |
sūlālayoktavatkuryādviparītaṃ na kārayet || 187 ||
[Analyze grammar]

ajñānādarthalobhādvā kālasyātikrame sati |
devaṃ viśeṣato'bhyarcyaśāntiṃ vaiṣṇavasaṃyutam || 188 ||
[Analyze grammar]

hutvā saṃpūjya pūjyāṃśca yajamāno gurustathā |
saṃprārthya devaṃ kālasya cāvadhiṃ jñāpayetpunaḥ || 189 ||
[Analyze grammar]

bhaktinamra stataḥkutyācchīghraṅkarmedamādarāt |
evaṃ dvādaśavarṣāntaṃ kārayeccha tataḥ param || 190 ||
[Analyze grammar]

na ra meta haristatra tasmā duktaṃ samācaret |
aśaktaścettathā kartuṃ bālāgālāntaraṃ punaḥ || 191 ||
[Analyze grammar]

saṃkalpyasthāpayettatra viparītakṛdanyathā |
dehāddehāntaraprāptau yathā saṃskriyate naraḥ || 192 ||
[Analyze grammar]

tathā sthānāntanaprāptau pratiṣṭhāṃ kārayeddhareḥ |
prathame'tha dvitīye nā naṣṭe bālālaye'rcite || 193 ||
[Analyze grammar]

duṣṭe vā yena kenāpi maṇḍapādau manoramam |
deśaṃ tu samalaṅkṛtya saṃśodhya vidhivatpunaḥ || 194 ||
[Analyze grammar]

saṃsthāpya kautukādīṃśca samabhyarcyedvidhānataḥ |
bālālayaṃ navīkṛtya tadeva tvaritaṃ yathā || 195 ||
[Analyze grammar]

vāstuśuddhiṃ ca puṇyāhaṃ kṛtvā saṃsthāpya cārcayet |
ayuktetu tatastasminnidhāyānyatra mandiram || 196 ||
[Analyze grammar]

punaḥ pratiṣṭhāmārgeṇa pratiṣṭhāpya samarcayet || 197 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita prāyaścittam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: