Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 29 - prāyaścittam

athavakṣye viśeṣeṇa dhruvaberasya niṣkṛtim |
tāmrajaṃ śailajaṃ caiva mūrtikaṃ dāravaṃ tviti || 1 ||
[Analyze grammar]

cāturvidhyaṃ dhruvasyātra pūrvameva mayoditam |
ṣaṇmānasahitaṃ kṛtvāsanālaṃ pādapadmakam || 2 ||
[Analyze grammar]

kṛtvā tu tāmrajaṃ biṃbaṃ kautukasyoktavartmanā |
kṛtvākṣyunmocanaṃ cādhivāsān saṃsthāpya cācalam || 3 ||
[Analyze grammar]

sthāpayetsaha devyauca śuddhyarthaṃ pratiparvatu |
śuddhodairabhiṣicyaiva bhūṣaṇaiśca vibhūṣyaca || 4 ||
[Analyze grammar]

puṣpanyāsaṃ ca kṛtvaiva sarvānpariṣadaḥ kramāt |
śailāneva prakurvīta yathā śātātapo'bravīt || 5 ||
[Analyze grammar]

śailaṃ dhruvaṃ tathā citraṃ citrārdhaṃ vā vidhāya ca |
pūrvoktena vidhānena paraṃ saṃskṛtya tatkramāt || 6 ||
[Analyze grammar]

devyāvanyāṃśca devāṃśca tadālayagatānapi |
taddravyeṇa prakurvīta dhruvaṃ ṣaṇmānasaṃyutam || 7 ||
[Analyze grammar]

kṛtvākṣṇośca bhruvostadvadoṣṭhayorubhayorapi |
karapādatale caiva nakheṣu mukuṭe'pi ca || 8 ||
[Analyze grammar]

bhūṣaṇeṣu vidhānena tattadvarṇena lepayet |
mṛṇmayaṃ dāravaṃ vā cettaddravyeṇaiva devatāḥ || 9 ||
[Analyze grammar]

tadālayagatāḥ kuryādanyathā viparītakṛt |
atha vā varṇahīnaṃ tu śailaṃ sarvatra kārayet || 10 ||
[Analyze grammar]

ardhacitrasya śailasya hīneṣvaṃ geṣu caiva hi |
pratyaṅgeṣu tathopāṅgeṣvaniṣṭaṃ tadbhavediha || 11 ||
[Analyze grammar]

bālāgāre'tha tacchaktiṃ nītvā biṃbaṃ samāharet |
bhūmau pidhāya tasyordhve padmāgniṃ parikalpya ca || 12 ||
[Analyze grammar]

hutvā ca mahatīṃ śāntiṃ śilāgrahaṇavattathā |
tattadaṅgasamutpattiṃ yuktyā takṣṇā tu kārayet || 13 ||
[Analyze grammar]

hīne mahāṅge tadberamayuktaṃ cetsamīkṛtau |
tyaktvā tadvidhinā beraṃ punaranyatsamāharet || 14 ||
[Analyze grammar]

beraṃ saṃdhānayogyaṃ yastyajetpāpī bhavetsa hi |
vinaṣṭaṃ ca bhavetsarvaṃsaṃdhānaṃ śaktitaścaret || 15 ||
[Analyze grammar]

dhruvaberamathār'cāṃ ca kartuṃ pūrvamivadvayam |
aśaktaśceddhruvārcāntu kṛtvā caikaṃ svaśaktitaḥ || 16 ||
[Analyze grammar]

pratiṣṭhāpyārcayetsamyagiti ke cinmanīṣiṇaḥ |
ekaberapratiṣṭhāyāmeṣa eva vidhissmṛtaḥ || 17 ||
[Analyze grammar]

aśaktaśceddhruvaṃ beramarcāberamathāpi vā |
sahitaṃ rahitaṃ vātha devībhyāṃsthāpya cārcayet || 18 ||
[Analyze grammar]

mṛdālaye brahmasthāne dhruvārcāberamāharet |
taṃ devīsahitaṃ kṛtvā vimānaṃ ca viśeṣataḥ || 19 ||
[Analyze grammar]

śailaṃ tu kartumicchecceddevo daivikamāśrayet |
yathā tathā prakalpyaiva vimānaṃ kautukaṃ punaḥ || 20 ||
[Analyze grammar]

lohajaṃ jaṅgamaṃ kṛtvā braṅmasthāne samācaret |
kautukaṃ śailajaṃ cettu sthāvaraṃ tveva sthāpayet || 21 ||
[Analyze grammar]

laghuberaṃ pratiṣṭhāpya vimāne mṛṇmaye'rcite |
kartumiccheddhruvaṃ beraṃ vimānaṃ caiva śailajam || 22 ||
[Analyze grammar]

vimānaṃ parikalpyaiva vidhinā hastamānataḥ |
devībhyāṃ sahitaṃ devaṃ daivikāṃśe vidhāya ca || 23 ||
[Analyze grammar]

pūrvārcitāṃ gṛhītvaiva beraṃ kautukakarmaṇi |
tasyottare cautsavādīnpratiṣṭhāpya samarcayet || 24 ||
[Analyze grammar]

pūrvaṃ dhruvārcāberetu arcyamāne mṛdālaye |
śilābhiriṣṭakābhirvā vimānaṃ kartumicchayā || 25 ||
[Analyze grammar]

rakṣārthaṃ tasya berasya śilpisparśanivṛttaye |
kāṣṭhena pañjaraṃ kṛtvā bālāgāraṃ dṛḍhaṃ tataḥ || 26 ||
[Analyze grammar]

saṃśodhya śalyaṃ cādhastādyuktyā paramāyā punaḥ |
vimānaṃ yugmahastena tadberasya vaśādapi || 27 ||
[Analyze grammar]

yathāvibhavavistāraṃ saudhaṃ kṛtvā surakṣayet |
tadberasamamadhyardhaṃ dviguṇaṃ caturaśrakam || 28 ||
[Analyze grammar]

adhamaṃ madhyamaṃ tadvaduttamaṃ trividhoditam |
kṛtvā tasya caturbhāgaṃ tribhāgaṃ cārdhamevavā || 29 ||
[Analyze grammar]

garbhāgāraṃ bhaveccheṣaṃ bhittiviṣkaṃbhameva ca |
samaṇṭapaṃ vimānaṃ tu pūrvavatkārayedvidhiḥ || 30 ||
[Analyze grammar]

śileṣṭakāvimāne tu vargasyānte parasya vā |
kārayenmiśramatha cedaśaktaḥ kartumīdṛśam || 31 ||
[Analyze grammar]

adhiṣṭhānasya cordhvaṃ hi yatheṣṭasthānake punaḥ |
miśradravyeṇa kuryāttu śaktilobhaṃ na kārayet || 32 ||
[Analyze grammar]

varṇakṣayedhruve doṣasaṃphade sphuṭitādibhiḥ |
alpadoṣe'pi vāśaktiṃ dhruvaberasthitāṃ tadā || 33 ||
[Analyze grammar]

kuṃbhe'ṃbhasi samāvāhya tatkuṃbhaṃ kautukādi ca |
samādāya vidhānena mālikāyāṃ tu maṇḍape || 34 ||
[Analyze grammar]

sannyasya kautukādau tu samāvāhya samarcayet |
kāle kuṃbhe samāropya kriyāssarvāssamācaret || 35 ||
[Analyze grammar]

atīte dvidine kuṃbhamanyadādāyacātvaraḥ |
kuṃbhācchaktiṃ samādāya kuṃbhe'nyasminvidhālataḥ || 36 ||
[Analyze grammar]

arcayettridine caivaṃ kuṃbhasaṃśodhanaṃ caret |
paścācca varṇalepādīn kṛtvā saṃśodya caivahi || 37 ||
[Analyze grammar]

vāstuhomaṃ ca puṇyāhaṃ dhruvaśuddhiṃ ca kārayet |
kuṃbhaṃ biṃbaṃ samādāya praviśyābhyantaraṃ tataḥ || 38 ||
[Analyze grammar]

kautukādīn susaṃsthāpya nyāsādīṃśca vidhāya ca |
kuṃbhasthāṃ śaktimādāya dhruvabere'varopayet || 39 ||
[Analyze grammar]

dhruvātpunaḥ kautukādiṣvāvāṅya tu samarcayet |
doṣāṇāṃ goravānmāsādūrdhvaṃ kāletvapekṣite || 40 ||
[Analyze grammar]

devaṃ bālālaye sthāpya śodhayenmṛṇmayaṃ punaḥ |
yāvacchūlaṃ punaśśailaṃ śilāntaṃ śodhayetkramāt || 41 ||
[Analyze grammar]

navaṣaṭpañcamūrtīnāṃ vimāne doṣasaṃyutam |
yattalaṃ tattalaṃ gṛhya bālasthānaṃ prakalpya ca || 42 ||
[Analyze grammar]

kautukādīn susaṃsthāpya vidhinā samyagarcayet |
paścāttale tu nirduṣṭe kautukādīnpragṛhya ca || 43 ||
[Analyze grammar]

sthāpayitvā punaścaiva vidhināpi samarcayet |
atha vakṣye jīrṇaberaparityāgavidhiṃ kramāt || 44 ||
[Analyze grammar]

dhruvasyāṅgavihīne tu tyajettatsadya eva hi |
kartrārādhakayorgrāhyamanyathā syānmahadbhayam || 45 ||
[Analyze grammar]

tasmātsarvaprayatnena jīrṇaṃ saṃśodhya sarvataḥ |
navavastraissamācchādya baddhvā ca kuśarajjubhiḥ || 46 ||
[Analyze grammar]

brāhmaṇairvāhayitvaiva nadīṃ sphārāṃ samudragām |
aśoṣyaṃ vā jalādhāramanyannītvātha tattaṭe || 47 ||
[Analyze grammar]

prapāṃ kṛtvāgnimādhāya caupāsanamatandritaḥ |
āghārānte tu juhuyādvaiṣṇavaṃ śataśastataḥ || 48 ||
[Analyze grammar]

dadbhyassvā'hetyaṅgahomaṃ vyāhṛtyantaṃ hunedbhudhaḥ |
vastrabandhaṃ vimocyaiva prāṅmukhodaṅmukho guruḥ || 49 ||
[Analyze grammar]

vāruṇaṃ vaiṣṇavaṃ caiva prakṣipyaiva ca tajjale |
snāyātsaṃsmṛtya deveśaṃ dārave tu viśeṣataḥ || 50 ||
[Analyze grammar]

dagdhvāgninātha tadbhasma nikṣipettādṛśe jale |
devyādīnāṃ parṣadāṃ ca tattanmantraṃ savaiṣṇavam || 51 ||
[Analyze grammar]

hunejjalekṣipetpaścāddadyādācārya dakṣiṇām |
atha cetkautukādīnā maṅgahānistaducyate || 52 ||
[Analyze grammar]

mahāṅgāni śiraḥ kukṣi vakṣaḥ kaṇṭhānpracakṣate |
pādauhastau bāhavaścetyaṅgāni pravadantihi || 53 ||
[Analyze grammar]

aṅgulyaḥ karṇanāsādyāḥ pratyaṅgāni vidurbudhāḥ |
śiraścakraṃ ca pīṭhaṃ ca prabhāmaṇḍalameva ca || 54 ||
[Analyze grammar]

upāṅgānyūcire bhūṣaṇāyudhāṃbarapūrvakān |
tatropāṅgasya hīne tu kuṃbhaṃ saṃsādhya pūrvavat || 55 ||
[Analyze grammar]

āvāhya kuṃbhe tacchaktiṃ biṃbaṃ saṃdhāya pūrvavat |
kṛtvā jalādhivāsādīnvāstuhomaṃ vidhāya ca || 56 ||
[Analyze grammar]

saṃśodya pañcagavyaiśca kuśodaiśca viśeṣataḥ |
saptabhiḥ kalaśaisthsāpya kuṃbhasthāṃ śaktimādarāt || 57 ||
[Analyze grammar]

samāvāhya punarbiṃbe vidhinā samyagarcayet |
pratyaṅgahīne tacchaktiṃ mahābere'varopya ca || 58 ||
[Analyze grammar]

udhrutya biṃbaṃ saṃprokṣya pañcagavyaiḥ kuśodakaiḥ |
tulyalohena saṃdhāya cādhivāsya kuśādiṣu || 59 ||
[Analyze grammar]

punaḥ pratiṣṭhāmārgeṇa pratiṣṭhāṃ punarācaret |
aṅgahīnetu saṃdhānayogyaṃ saṃdhāya pūrvavat || 60 ||
[Analyze grammar]

arcayedanyathā yuktehīne vāpi mahāṅgake |
bhūmau pidhāya tadberaṃ tadūrdhve juhuyātkramāt || 61 ||
[Analyze grammar]

aṅgahomaṃ mahāśāntimapohyaiva ca taddinam |
uddhṛtya biṃbaṃ prakṣālya pañcagavyaiḥ kuśodakaiḥ || 62 ||
[Analyze grammar]

triragnau saṃparikṣipya śodhayedāmlavāriṇā |
rājataṃ dvissakṛdraukmaṃ dahedagnāviti kramaḥ || 63 ||
[Analyze grammar]

kṛtvātenaiva dravyeṇa biṃbaṃ pūrvavaduttamam |
punaḥpratiṣṭhāṃ kṛtvaiva kārayedarcanaṃ kramāt || 64 ||
[Analyze grammar]

paṭe kuḍye'tha vā likhya bere vidhivadarcite |
jīrṇamālokya tacchaktimāropyaivārkamaṇḍale || 65 ||
[Analyze grammar]

navīkṛtya punastasminpratiṣṭhāpya samarcayet |
ācāryeṇa ca yenādau karṣaṇādyāḥ kṛtāḥ kriyāḥ || 66 ||
[Analyze grammar]

pratiṣṭhā vā kṛtā viṣṇostenaivānyāṃśca kārayet |
nityārcanotsavādīṃśca prāyaścittādikānapi || 67 ||
[Analyze grammar]

tadabhāve ca tatputraṃ pautraṃ naptārameva ca |
tadvaṃśajaṃ vā tacchiṣyaṃ tanniyuktamathāntataḥ || 68 ||
[Analyze grammar]

ācāryasannidhau nānyamācāryaṃ varayetkvacit |
varayedyadi rāṣṭrasya rājñaścāpi mahadbhayam || 69 ||
[Analyze grammar]

bhavecca niṣphalā pūjā sarvaṃ kāryaṃ vinaśyati |
tasmātsarvaprayatnena na kuryādgurusaṃkaram || 70 ||
[Analyze grammar]

ajñānādarthalobhādvā kṛte tvācāryasaṃkare |
abjānale mahāśāntiṃ hutvā saṃprārthyavai gurum || 71 ||
[Analyze grammar]

yācayitvā kṣama'sveti pūjayitvā viśeṣataḥ |
panastenaiva tatkarma kārayediti śāsanam || 72 ||
[Analyze grammar]

ācāryadīnāmalābhe tu tadrūpaṃ lekhayetpaṭe |
tatsannidhau yuktamanyamācāryaṃ varayettathā || 73 ||
[Analyze grammar]

ekasminnālaye syāccetsannipātastu karmaṇām |
ācāryaṃ saṃpraṇamyaiva tatputrādyairvidhānataḥ || 74 ||
[Analyze grammar]

kārayettadalābhetu kārayettantrato guruḥ |
pūrvaṃ tu yogamārgeṇa pratiṣṭhāpyārcite punaḥ || 75 ||
[Analyze grammar]

devībhyāṃ saha paścāttu kārayetsthāpanaṃ yadi |
ābhicārikameva syādrājarāṣṭravināśakṛt || 76 ||
[Analyze grammar]

dhruvakautuka saṃyukte pūjyamāne purā tataḥ |
vimānadhruvayornāśe brahmasthāne dhruvārcanam, || 77 ||
[Analyze grammar]

kautukaṃ cotsavasthāne sthāpayediti ke cana |
sthānake cāsanaṃ kuryācchayanaṃ vāpi cecchayā || 78 ||
[Analyze grammar]

asaneśayanaṃ kuryātthsānakaṃ na tu kārayet |
śayane nāsanaṃ caiva sthānakaṃ kārayedvidhiḥ || 79 ||
[Analyze grammar]

kautukaṃ sthitamāsīna mautsavaṃ kārayettathā |
asīnaṃ kautukaṃ kuryātthsitamautsavameva vā || 80 ||
[Analyze grammar]

snapanaṃ baliberaṃ ca sthitaṃ sarvatra kārayet |
avatāragaṇasyaiva mūrtīnāṃ pañcakasya ca || 81 ||
[Analyze grammar]

anyonyasaṃkareṇaiva sthāpane kautukasya ca |
mahattaro bhaveddo, staddoṣaśamavāya vai || 82 ||
[Analyze grammar]

hutvā tu mahatīṃ śāntiṃ yathāsthāne tu sthāpayet |
atha vakṣye viśeṣeṇa śāntipañcakakalpanam || 83 ||
[Analyze grammar]

narāṇāṃ pāpabāhulyādaparādhaviśeṣataḥ |
devāssṛjantyadbhutāni teṣu dṛṣṭeṣu satvaram || 84 ||
[Analyze grammar]

kuryācchāntiṃ yathoktāntu viparīte tvanarthakṛt |
kartrārādhakayoścaiva rājño rāṣṭrasya vāstuvaḥ || 85 ||
[Analyze grammar]

saṃkṣobho jāyate sadyo vināśo bhavati dhruvam |
dvādaśāhāntare tasmācchāntiṃ kuryādvidhānataḥ || 86 ||
[Analyze grammar]

atīte dvādaśāhetu mahāśāntipurassaram |
saṃpūjya vaiṣṇavān śaktyādatvā vai bhūridakṣiṇām || 87 ||
[Analyze grammar]

ārabheduttaraṃ karma māse'tīte viśeṣataḥ |
saptāhaṃ tu mahāśāntiṃ hutvā vipraśataṃ tathā || 88 ||
[Analyze grammar]

bhojayitvā ca deveśamanumānya tu kārayet |
ṣaṇmāse samatīte tu ramate tatra nohariḥ || 89 ||
[Analyze grammar]

tasmātsarvaprayatnena kuryācchāntiṃ yathoditām |
bhaumāntarikṣadivyākhyabhedāttrividhamadbhutam || 90 ||
[Analyze grammar]

grahayuddhaśca bhedaśca vikāro grahamaṇḍale |
sarvagrāsoparāgaśca durbhikṣaścākṣabhedanam || 91 ||
[Analyze grammar]

evamādīni divyāni tvadbhutāni pracakṣate |
āntarikṣāṇi cārkendvoḥ pariveṣo nirantaraḥ || 92 ||
[Analyze grammar]

varṇāntareṇa bāhulyātpariveṣastathāvidhaḥ |
rātrāvindradhamardevasadma cākāśamaṇḍale || 93 ||
[Analyze grammar]

aśanyulkādipātaśca rāhupucchādidarśanam |
nakṣatrapatanaṃ ketordhūmasyendrasya darśanam || 94 ||
[Analyze grammar]

gandharvanagarasyāpi darśanaṃ patanaṃ tu vā |
pratisūryābjanakṣatradarśanaṃ saṃpracakṣate || 95 ||
[Analyze grammar]

bhaumānyanekathoktāni carasthiravibhedataḥ |
deśakālasvabhāvādiviruddhaṃ prasavādikam || 96 ||
[Analyze grammar]

pṛṣadaṃśakasarpāśvayonijānāṃ viśeṣataḥ |
gonāgamahiṣādyeṣu tiryakṣu jananaṃ tathā || 97 ||
[Analyze grammar]

kṛmikīṭapataṅgeṣu viṣkireṣvaṇḍajādiṣu |
vivarṇākāravāsādirāśrayādistathālaye || 98 ||
[Analyze grammar]

raktastrīdarśanādīni cādbhutāni careṣu tu |
divyāni cāntarikṣāṇi teṣāmatrottamottamam || 99 ||
[Analyze grammar]

nārāṇi cottamāni syurmāhiṣādyāni madhyamam |
sarīsṛpādiṣu bhavānyathamāni vadantihi || 100 ||
[Analyze grammar]

rodanaṃ hasanaṃ jalpo jvalanaṃ parivartanam |
svedaśca rudhirasrāvaḥ kṛmikīnādisaṃbhavaḥ || 101 ||
[Analyze grammar]

akālasphoṭanaṃ dhūmaścāṅgakaṃpanameva ca |
svāpanāsvādanecaiva tṛṇavalmīka saṃbhavaḥ || 102 ||
[Analyze grammar]

pratimāyāṃ bhaveccettu raktastrīdarśanaṃ tathā |
pāṣaṇḍapratilomāntyajātibhiḥ patitaisthathā || 103 ||
[Analyze grammar]

sṛgālādibhiraspṛśyaissparśane ca praveśane |
sthūṇāvirohaṇe caiva calane parivartane || 104 ||
[Analyze grammar]

tathāpasarpaṇe caiva kavāṭaśayanāsane |
bhittyāyudhāṃbare tadvadagnihotrādyupaskare || 105 ||
[Analyze grammar]

vimāne ca vikāraśca makṣikāvṛkṣapātane |
pravartane copasarpe parṇapuṣpaphaleṣu ca || 106 ||
[Analyze grammar]

śākhādau viparītasya darśanaṃ ca viśeṣataḥ |
raktasrāvo jalasrāvaścādbhutāni sthireṣu tu || 107 ||
[Analyze grammar]

teṣu garbhakṛhe caiva pīṭhe caiva bhavāni tu |
rājñorāṣṭrasya viprāṇāṃ nāśakāni viśeṣataḥ || 108 ||
[Analyze grammar]

kartrārādhakayornāśa iti śātātapo'bravīt |
prāsādajāni rājñāṃ syuḥ prāsāde'pi viśeṣataḥ || 109 ||
[Analyze grammar]

adhiṣṭhāne ca pāde ca prastare ca gale'pi ca |
śikhare ca bhavāni syuḥkṣatriyāṇāṃ krameṇa tu || 110 ||
[Analyze grammar]

abhiṣekasya yogyasya yuvarājasya caiva hi |
abhiṣiktasya samrājaścātyāhitakarāṇi tu || 111 ||
[Analyze grammar]

prathamāvaraṇe vaiśyajātīnāṃ mantriṇāṃ tathā |
purohitasya tanmaṇḍalādhipānāṃ mahadbhayam || 112 ||
[Analyze grammar]

śūdrajātivipaddhetdvitīyāvaraṇādiṣu |
sasyanāśo gajāśvādipaśunāśasca jāyate || 113 ||
[Analyze grammar]

purodhasaścāgnikuṇḍe brahmasthāne dvijanmanām |
rudrālaye tu sarveṣāṃ nṛpasya tu guhālaye || 114 ||
[Analyze grammar]

seneśānāṃ vipattiḥ syādvakratuṇḍālaye tathā |
śṣālaye rājapatnīnāṃ durgāsthāne'nyayoṣitām || 115 ||
[Analyze grammar]

mātṛsthāne'ntyajātīnāmoṣadhīnāṃ kuberake |
nṛpavāhanaśastropajīvināṃ bhāskarālaye || 116 ||
[Analyze grammar]

anyadevālaye tattadbhoktānāmapi lakṣayet |
āsthānamaṇḍapasaṅgamaṇḍabaprāṅgaṇeṣu ca || 117 ||
[Analyze grammar]

mahānase nṛpāvāse krīḍāsthāne viśeṣataḥ |
ācāryayajamānādipadārthinilayeṣu ca || 118 ||
[Analyze grammar]

caityavṛkṣādiṣūdbhūtā raktastrīdarśanādayaḥ |
valmīkādyāśca phaladāstattaddiśyuktamārgataḥ || 119 ||
[Analyze grammar]

bhaumeṣu devaberārcāpīṭhagarbhagṛhārte |
jātādoṣāntu saṃproktā uttamottamasaṃjñitāḥ || 120 ||
[Analyze grammar]

uttamāstupunarjātāḥ prākāremukhamaṇḍape |
madhyamāḥ prathamāvaraṇe śeṣeṣūktāstathādhamāḥ || 121 ||
[Analyze grammar]

tathā rājāṅgaṇe cottamottamāḥ paritastataḥ |
aṅkaṇeṣūttamā antarvāstuke madhyamāssmṛtāḥ || 122 ||
[Analyze grammar]

adhamā vāstuno bāhye tāratamyamiti smṛtam |
divyāntarikṣayornāsti cikitsā śāntiriṣyate || 123 ||
[Analyze grammar]

bhaumeṣu tu careṣvatra nimittaṃ ca nimittinam |
deśāntare vāsayitvā śāntintatra samācaret || 124 ||
[Analyze grammar]

sthireṣu pratimānāṃ tu rodane hasane tathā |
jvalane ca tathā devaṃ saṃsthāpya taruṇālaye || 125 ||
[Analyze grammar]

tadberasthāṃ samāropya śaktiṃ tatra vidhānataḥ |
śāntiṃ kṛtvā punaḥ kuryātthsāpanaṃ cārcanaṃ kramāt || 126 ||
[Analyze grammar]

parivṛttau punasthsāpya kuryācchāntyādi pūrvavat |
svede ca rudhirasrāve sarvaṃ rodanavaccaret || 127 ||
[Analyze grammar]

kṛmikīṭapataṅgānāṃ kṛṇādīnāmathodbhave |
āropya pūrvavacchaktiṃ punassaṃdhāya yuktitaḥ || 128 ||
[Analyze grammar]

śāntyādīnācaredevamakālasphoṭanādike |
berārcāpīṭhake tadvadālayābhyantarepe ca || 129 ||
[Analyze grammar]

valmīkādyudbhave devaṃ saṃsthāpya taruṇālaye |
yāvaddoṣaṃ khanitvaiva gavyairabhyukṣya pañcabhiḥ || 130 ||
[Analyze grammar]

saṃśodhya sarvaṃ saṃdhāya punasthsāpana mācaret |
prāsādabāhye cotpanne vivare viśadīkṛte || 131 ||
[Analyze grammar]

peṣayitvā marīcyādijalenāpūrya cāśmanā |
ālipya śarkarāṃ kuryācchāntiṃ divyapracoditām || 132 ||
[Analyze grammar]

punarapyudite kuryādevameva tuyuktitaḥ |
makṣikādarśane tattyadvyapohyatvavilaṃbitam || 133 ||
[Analyze grammar]

śodhayitvā tataśśāntimārabheta vicakṣaṇaḥ |
aspṛśyaspakśane tadvatkṛtvā śāntiṃ samācaret || 134 ||
[Analyze grammar]

sthūṇāvirohaṇādau ca punassaṃdhāya cācaret |
haṭhādvṛkṣādhipatine śānti stattyāgapūrvikā || 135 ||
[Analyze grammar]

rājāṅgaṇe samutpanne rājānaṃ sabalaṃ punaḥ |
veśmāntaraṃ vāsayitvā śāntiṃ kṛtvā yathocitām || 136 ||
[Analyze grammar]

abhiṣicya punaryuktedine rāṣṭraṃ praveśayet |
athottamottamasyottamasya syānmadhyamasya ca || 137 ||
[Analyze grammar]

adhamasyāpi cāspṛśyasparśanasya yathākramam |
krameṇādbhutaśāntistu prabhūtā mahatī tathā || 138 ||
[Analyze grammar]

śāntiśśuddhiriti prājñaiḥ pañcadhā śāntirucyate |
ālayābhimukhe tadvadaiśānyāṃ cottare'tha vā || 139 ||
[Analyze grammar]

parvatāgre taṭākasya tīre vā maṇḍapaṃ prapām |
kūṭaṃ vā ṣoḍaśastaṃbhasaṃyuktāṃ sumanoharam || 140 ||
[Analyze grammar]

caturhastapramāṇāntastsaṃbhāntarasamāyutām |
tānonnatācalāyuktāṃ kṛtvā madhye vidhānataḥ || 141 ||
[Analyze grammar]

kuṇḍaṃ śrāmaṇakoktaṃ tu kṛtvādho dvādaśāṅgulam |
khanitvaiva catprācyāṃ dvihastāyata vistṛtam || 142 ||
[Analyze grammar]

hastamātrasamutsedhaṃ kṛtvā sthaṇḍilamuttamam |
prāgādiṣu caturdhikṣu krameṇāhavanīyakam || 143 ||
[Analyze grammar]

anvāhāryaṃ cāvasathyaṃ gārhapatyaṃ ca kārayet |
agneyādiṣu koṇeṣu kuṇḍānyaupāsanāni ca || 144 ||
[Analyze grammar]

kṛtvādvāreṣu vidhinā toraṇādi prakalpayet |
pūrmakaṃbhairaṅkuraiśca kadalībhirdhvajairapi || 145 ||
[Analyze grammar]

staṃbha veṣṭanakādyaiśca darbhamālābhireva ca |
alaṅkṛtya vitānādyairyathāvibhavastaram || 146 ||
[Analyze grammar]

sthaṇḍile dhānyarāśiṃ tu kṛtvā tasya ca madhyame |
padmamaṣṭadalaṃ kṛtvā taṇḍulaistasya madhyame || 147 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ tāmraṃ kṛṇmayaṃ vā svaśaktitaḥ |
dvātriṃśatprasthasaṃpūrṇaṃ kaṃbhamādāya śāstravat || 148 ||
[Analyze grammar]

tantunā pariṣṭyaiva yavāntaramanantam |
vastrayugmena saṃveṣṭya bhūṣaṇaiśca vibhūṣya ca || 149 ||
[Analyze grammar]

sauvarṇa maṅgalānyaṣṭau tathā pañcāyudhāni ca |
varṇacihnāni tādṛṃśi cāhīnānyaṅgulādapi || 150 ||
[Analyze grammar]

ratnāni hema rajataṃ tāmraṃ kāṃsyaṃ tathā trapu |
sīsāyastīkṣṇukāntāni graharūpāṇi caiva hi || 151 ||
[Analyze grammar]

nikṣipyāpūrya toyeva śuddhena tu vidhānataḥ |
karpūracandanośīralavaṅgailādikānapi || 152 ||
[Analyze grammar]

gandhadravyāṇi cānyāni nyasya cūtādipallavān |
tanmukhaṃ tu pidhāneva pidadhyātsadṛśenavai || 153 ||
[Analyze grammar]

ācāryamṛtvijaścāpi vṛtvā śāstravidhānataḥ |
navavastrottarīyādyaiḥ pañcāṅgārpitabhūṣaṇaiḥ || 154 ||
[Analyze grammar]

alaṅkṛtyāgnikuṇḍeṣu hutvāghāraṃ yathoditam |
madhye sūryaṃ tathendrādi bhārgavāṅgārakau tathā || 155 ||
[Analyze grammar]

mandaṃ guruṃ pāvakādi candrarāhudhvajānbudham |
pradakṣiṇavaśenaiva dhyātvāvāṅyār'cayettataḥ || 156 ||
[Analyze grammar]

aṣṭākṣareṇāyutaṃ vā sahasraṃ cāṣṭasaṃyutam |
abhimṛśya vidhānena grahayajñoditena vai || 157 ||
[Analyze grammar]

hunecca tattaddaivatyaṃ samiccarughṛtaiḥ kramāt |
hutvāṣṭottarasāhasraṃ tato vaikhānasānale || 158 ||
[Analyze grammar]

ghṛtāplutairbilvadalairaṣṭottara sahasrakam |
hunedaṣṭākṣaraṃ nityaṃ tathā bilvasamidghetaiḥ || 159 ||
[Analyze grammar]

dūrvāpūpavrīhitilacarulājābjasaktubhiḥ |
vaiṣṇavyācaiva gāyatṣā pūrvavajjuhuyādguruḥ || 160 ||
[Analyze grammar]

ghṛtenāṣṭākṣareṇaiva sahasraṃ cāṣṭasaṃyutam |
hutvānte tu ghṛtenaiva vaiṣṇavaṃ viṣṇusūktakam || 161 ||
[Analyze grammar]

juhuyātpauruṣaṃ sūktaṃ nṛttairgeyaiśca ghoṣayet |
yathādiśaṃ caturvedānnityamadhyāpayetkramāt || 162 ||
[Analyze grammar]

kalpasūtramathaukheyaṃ praṇītaṃ guruṇā purā |
svādhyāyo yatra yatroktastatrādhyeyaṃ vidhānataḥ || 163 ||
[Analyze grammar]

ṛtvigbhyo dakṣiṇāṃ dadyādevaṃ saptāhamācaret |
yadi devālaye doṣaḥ kuṃbhapārśvetha sthaṇḍile || 164 ||
[Analyze grammar]

devaṃ taṃ sthāpya cābhyarchya nivedya ca mahāhaviḥ |
devasyābhimukhe hutvā homamante yathāvidhi || 165 ||
[Analyze grammar]

navāhaṃ vātha stāhamutsavaṃ kārayedvidhiḥ |
divyāntarikṣayoḥ kuṃbhajalenā plāvayennṛpam || 166 ||
[Analyze grammar]

bhaumeṣu tatthsalaṃ prākṣya śiṣṭatoyena vai nṛpam |
tatpatnīṃ cābhiṣiñcecca guruṃ saṃpūjya pārthivaḥ || 167 ||
[Analyze grammar]

suvarṇapaśubhūmyādīndadyādṛtvigbhya eva ca |
dakṣiṇāṃ bahulāṃ dadyājjīvo yajñasya dakṣiṇā || 168 ||
[Analyze grammar]

yadi rājagṛhe doṣaḥ kṛtvā maṇḍapamantike |
pūrvavadgrahayajñaṃ ca homaṃ śrāmaṇake'nale || 169 ||
[Analyze grammar]

kuṃbhasya sādhanaṃ kṛtvā saptāhānte prabhuṃ tathā |
snāpayetkuṃbhatoyena pratiṣṭhāntakrameṇa vai || 170 ||
[Analyze grammar]

dakṣiṇāṃ gurupūrvebhyo datvā kṛtvāṃkurār'paṇam |
śubhe'nukūle nakṣatre kṛtvā caivābhiṣecanam || 171 ||
[Analyze grammar]

praviśetpūrvagehaṃ tu dharmasiddhyaigurūditaḥ |
eṣa eva vidhiḥ prokto gṛhiṇāmapi sammataḥ || 172 ||
[Analyze grammar]

rājñāṃ parārthavṛttitvātso'tra tu prakṛtīkṛtaḥ |
sarvagrāsoparāgādidivyādbhutaśamāyavai || 173 ||
[Analyze grammar]

yathāśakti brāhmaṇebhyassvarṇaṃ bhūmiṃ paśūnapi |
dadyāttathā viśeṣeṇa dakṣiṇāṃ bhūrisammitām || 174 ||
[Analyze grammar]

anāvṛṣṭinivṛttyarthaṃ kuṃbhaṃ saṃgṛhya pūrvavat |
sarvatīrthaṃ samāvāhya samabhyarcyāgrato hareḥ || 175 ||
[Analyze grammar]

dhyānyapīṭhe tu sauvarṇaṃ padmamaṣṭadalairyutam |
hemapātre tu sannyasya devamāvāhya tatra ca || 176 ||
[Analyze grammar]

abhyarcya tasya cordhvetu pīṭhe kuṃbhaṃ nidhāya ca |
kuṃbhamūle tu suṣiraṃ sūcīmātraṃ vidhāya ca || 177 ||
[Analyze grammar]

taddhārayā tvavicchinnarūpayā secayeddharim |
samidbhirvaitasībhistu pālāśībhirathāpi vā || 178 ||
[Analyze grammar]

aṣṭhottarasahastraṃ tu juhuyātpañjavāruṇam |
agnau śrāmaṇake paścāddiśāhomeṣu pūrvavat || 179 ||
[Analyze grammar]

aṣṭāttarasahasraṃ tu pratyekaṃ pañcavāruṇam |
samidbhirjuhuyādvidvānvaitasībhiryadhāvithi || 180 ||
[Analyze grammar]

samidbhiḥ punarājyena vaitasībhiḥ pṛthagghunet |
aṣṭādhikasahasraṃ tu indraṃ praṇayanta'mityapi || 181 ||
[Analyze grammar]

śrāmaṇāgniṃ vidhāyaikaṃ dakṣiṇe tasya vajriṇam |
āvāhya tu samabhyarcya śacīsahā'yeti homayet || 182 ||
[Analyze grammar]

devaṃ viśeṣato'bhyarcya kārayetsnapanādikam |
evaṃ jñātvā vidhānena tattatkarmasu gauravam || 183 ||
[Analyze grammar]

tṣahādi triṃśadghasrāntaṃ śrāmaṇāgnau yathāvithi |
dine dine pūrayitvā kuṃbhaṃ tenaiva secayet || 184 ||
[Analyze grammar]

sarvānte devamāsnāpya samabhyarcya havirdadet |
karmānte syānmahāvṛṣṭistasmādyatnena kārayet || 185 ||
[Analyze grammar]

atha vā varṣa kāmī vā mokṣārthī paśukāmanaḥ |
sarvopadravaśāntyarthī vijayārthī viśeṣataḥ || 186 ||
[Analyze grammar]

snapanālayamāsādya alaṅkṛtya ca pūrvavat |
karmagauravamājñāya saṃbhṛtya bahudhā payaḥ || 187 ||
[Analyze grammar]

pūjayetprathamaṃ yatnādācāryaṃ sahi dhārakaḥ |
ācāryassuprasannātmā śvabhrātprācyāṃ tu taṇḍulaiḥ || 188 ||
[Analyze grammar]

kṛtvā paṅktiṃ dakṣiṇottarāyatāṃ vipulāntarām |
śvabhrāddakṣiṇataḥ kṛtvā kuṇḍaṃ śrāmaṇakasya tu || 189 ||
[Analyze grammar]

agnimādhāya kuṃbhāṃ stu nava saṃveṣṭya tantunā |
adbhiḥ prakṣālya cotpūya kuśakūrcena cātvaraḥ || 190 ||
[Analyze grammar]

kṣīreṇa pūrayitvaiva cotbūtena krameṇa vai |
paṅktiṃ nidhāyāpidhānairapidhāyopari kramāt || 191 ||
[Analyze grammar]

vastreṇācchādayecchvabhraṃpūjāntebhyarcya vai harim |
svastisūktena cānamya saṃsthāpya śvabhramadhyame || 192 ||
[Analyze grammar]

arcanoktavidhānena sarvaṃ pūrvanadāyaret |
tantunā veṣṭite kṣīraṃ kṛhītvākarake pūnaḥ || 193 ||
[Analyze grammar]

viṣṇusūktena ceṣe'tvetyādyairmantraiḥ kramādguruḥ |
tayā saṃsnāpayeddenamuktayo kṣīradhārayā || 194 ||
[Analyze grammar]

tathaiva pariṣicyāgniṃ mantrairviṣṇornu'kādibhiḥ |
atodevādi'bhistadvadaṣṭārṇa manunā tathā || 195 ||
[Analyze grammar]

juhuyādviṣṇugāyatṣā aṣṭādhikasahasrakam |
atha vā snapanaṃ yāvattāvadudvartya mantrataḥ || 196 ||
[Analyze grammar]

hāridrena tu cūrṇena saṃśodhyāmlādibhistataḥ |
gandhodena susaṃsnāpya plotena vimṛjettataḥ || 197 ||
[Analyze grammar]

vastrādibhiralaṅkṛtya samabhyarcya vidhānataḥ |
pāyasādi havirdadyāddapyādācāryadakṣiṇām || 198 ||
[Analyze grammar]

anena sarvān kāmāṃśca labhetāviśayaṃ naraḥ |
dhruvaberārcane cettu saṃsnāpya pramukhe ghaṭam || 199 ||
[Analyze grammar]

tasmādānīya tatraiva snāpayeduktagauravāt |
saptapañcatṣahānyatra kṣīrasnānaṃ prakalpayet || 200 ||
[Analyze grammar]

evaṃ ghṛtābhiṣekaṃ ca kārayetsadṛśaṃ phalam |
imāmadbhutāśāntintu kāśyapādyāḥ pracakṣate || 201 ||
[Analyze grammar]

atha prabhūtaśāntiṃ tu pravakṣyāmi tapodhanāḥ |
pūrvavanmaṇṭapādīni kārayitvā yathāvidhi || 202 ||
[Analyze grammar]

viśāhomaṃ cakṛtvaiva śrāmaṇāgnau yathoditam |
kuṃbhaṃ saṃsādhya ca prāgvatsaptāhānte viśeṣataḥ || 203 ||
[Analyze grammar]

aṣṭottaraśataṃ vāṣṭacatvāriṃśadathātha vā |
saṃgṛhya kalaśānāntu samabhyarcya'bhiṣecya ca || 204 ||
[Analyze grammar]

devaṃ viśeṣato'bhyarcya havirdadyādayaṃ vidhiḥ |
mahāśāntikramaṃ vakṣye vinā kuṃbhasya sādhanam || 205 ||
[Analyze grammar]

agnau śrāmaṇake bilvapatrairājyāplutaiḥkramāt |
aṣṭādhikasahasraṃ vai hunedaṣṭākṣareṇa tu || 206 ||
[Analyze grammar]

ājyena vaiṣṇavaṃ viṣṇusūktaṃ pauruṣameva ca |
hutvā tṣahānte saṃsnāpya śuddhasnapanavartmanā || 207 ||
[Analyze grammar]

samabhyarcya havirdadyānmahāśāntiriyaṃ bhavet |
aupāsanāgnāvekāhaṃ hutvā śāntiṃ vidhānataḥ || 208 ||
[Analyze grammar]

brāhmaṇānbhojayitvaiva dadyādācāryadakṣiṇām |
atha śuddhividhiṃ vakṣye vāstuhomaṃ hunettataḥ || 209 ||
[Analyze grammar]

bilvapatrādibhirhutvā pṛthagaṣṭottaraṃ śatam |
puṇyāhānte guruṃ pūjya bhojayedbrāhmaṇānapi || 210 ||
[Analyze grammar]

sarvatratu vikalpena ghaṭasaṃskāramācaret |
athātassarvaśāntissyādapamṛtyubhaye tathā || 211 ||
[Analyze grammar]

grahakope mahāvyādhau paracakrabhaye tathā |
arthabandhuvināśe ca durbhikṣe ca parājaye || 212 ||
[Analyze grammar]

abhicārabhaye caiva tāpatrayanipīḍane |
viruddhe'cātmanaḥ prāpte sarvaśāntiṃ samācaret || 213 ||
[Analyze grammar]

saptāhaṃ vā navāhaṃ vā dvādaśārṇena vai pṛthak |
aṣṭottara sahasraṃ tu juhuyādvidhinā kramāt || 214 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita prāyaścittam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: