Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 18 - bhagavadarcanam

atha vakṣye viśeṣeṇa viṣṇorarcanamuttamam |
pravaḥ pāntama'ndhetyādi śrutibhirvihitaṃ tathā || 1 ||
[Analyze grammar]

yaccoktaṃ guruṇā sūtre samāsena maharṣiṇā |
tenaiva vivṛtaṃ śāstre sārdhakoṭī pramāṇataḥ || 2 ||
[Analyze grammar]

asmābhistu susaṃkṣiptaṃ cāturlakṣapramāṇataḥ |
tadarcanakramaṃ vakṣye śruṇudhvamṛṣisattamāḥ || 3 ||
[Analyze grammar]

vaikhānasena sūtreṇa niṣekādi kriyānvitaḥ |
ṛtviguktaguṇopetassupuṣṭāṅgassamāhitaḥ || 4 ||
[Analyze grammar]

gṛhastho brahmacārī vā bhaktyaivār'canamācaret |
dravyairanekaissaṃpādyaṃ tathānantopacārakaiḥ || 5 ||
[Analyze grammar]

āśakyaṃ vidhivatkartuṃ brahmādyairapi pūjanam |
manuṣyaiḥkimuvaktavyaṃ daridrairadṛḍhātmabhiḥ || 6 ||
[Analyze grammar]

yathāśakti tataḥ kuryāttasmādbahubhirarcakaiḥ |
bahubhiḥ paricāraiśca tathai vānyapadārthibhiḥ || 7 ||
[Analyze grammar]

nirvartyaṃ pūjanaṃ viṣṇośśraddhābhaktisamanvitaiḥ |
tasmānnavavidhā grāhyā arcakāḥ paricārakāḥ || 8 ||
[Analyze grammar]

uttame tūttamaṃ proktamarcakānāntu viṃśatiḥ |
aśītiḥ paricārāṇāmuttame madhyamaṃ tataḥ || 9 ||
[Analyze grammar]

paricārāṇāṃ catuṣṣaṣṭidarcakāṣṣoḍaśa smṛtāḥ |
uttame tvadhamaṃ proktamarcakā dvādaśa smṛtāḥ || 10 ||
[Analyze grammar]

pañcāśatparicārāśca madhyame cottamaṃ punaḥ |
catvāriṃśatparicarāḥ pūjakāścāṣṭakīrtitāḥ || 11 ||
[Analyze grammar]

madhyame madhyamaṃ proktamacankāṣṣaḍudīritāḥ |
pañcaviṃśatparicarā madhyame tvadhamaṃ punaḥ || 12 ||
[Analyze grammar]

catvāraḥ pūjakāstatra paricārāstu ṣoḍaśa |
trayor'cakāḥ paricarā nava syuradhamottame || 13 ||
[Analyze grammar]

pūjakau dvauparicarāścatvāro'dhamamadhyame |
ekor'cakaḥ paricarau dvauproktāvadhamādhame || 14 ||
[Analyze grammar]

ācāryassyādupadraṣṭā devassānnidhyakārakaḥ |
arcanādyakhilaṃ kāryaṃ tanniyogena kārayet || 15 ||
[Analyze grammar]

sa hi kāryasya nirṇetā goptādharmasyadeśikaḥ |
arcako devadevasya kuryānmantrāsanādiṣu || 16 ||
[Analyze grammar]

upacārānanantāṃśca vidhinā śāstracoditān |
arcakasya sahāyantu kiṅkaraḥ paricārakaḥ || 17 ||
[Analyze grammar]

bahukāryakarāścaite grāhyāstu paricārakāḥ |
sammājannakaraścaiva tathā syādupalepakaḥ || 18 ||
[Analyze grammar]

dīpoddīpayitā cauva potraśodhanakārakaḥ |
pānīya vāhakaścaiva puṣpāpacayakārakaḥ || 19 ||
[Analyze grammar]

dhūpadīpādikartā ca gandhapeṣaṇatatparaḥ |
tattatparicchadāhartā tathaiva balivāhakaḥ || 20 ||
[Analyze grammar]

evamādīni kāryāṇi kurvanti paricārakāḥ |
pācakaḥ paricārassyātpacanālayasaṃgataḥ || 21 ||
[Analyze grammar]

haviṣpākavidhānajñaśśaucācāraparāyaṇaḥ |
etānvaikhānasāneva vṛṇetsarvānpadārthinaḥ || 22 ||
[Analyze grammar]

alābhe tatra sarveṣāmācāryaṃ cārcakānpusaḥ |
vaikhānasāneva vṛṇannakyudaryādanyasūtriṇaḥ || 23 ||
[Analyze grammar]

avaikhānasa viprastu pūjayedālaye harim |
sa vai devalako nāma sarva karmabahiṣkṛtaḥ || 24 ||
[Analyze grammar]

paricārāṃntu vṛṇuyādalābhe tvanyasūtriṇaḥ |
dīkṣitānevasadvṛttānāgamoktavidhānataḥ || 25 ||
[Analyze grammar]

yajamānassadādhyātmarato mokṣārthacintakaḥ |
dhanī sarvasamastyāgī bhaktiyuktaḥ prasannadhīḥ || 26 ||
[Analyze grammar]

śāstroktena vidhānena viṣṇulāñchanalāñchitaḥ |
devasya nityapūjārthamutsavārthaṃ viśeṣataḥ || 27 ||
[Analyze grammar]

tathānyavibhavārthaṃ ca dāpayeddhanasaṃcayam |
ācāryājñāpratīkṣassyātṝjake hitacintakaḥ || 28 ||
[Analyze grammar]

paricāre prasannaśca kiṅkareṣu dayāparaḥ |
tīrthaprasādasevī ca nirmālyeṣu kṛtādaraḥ || 29 ||
[Analyze grammar]

iti lakṣaṇasaṃpannāḥ prabhavantyālayārcane |
athārcakaḥ pramannātmā pañcakālaparāyaṇaḥ || 30 ||
[Analyze grammar]

brāhmemuhūrte codthāya nārāyaṇamanusmaret |
kṛtvā sūtroktavidhinā śaucādīni yathāvidhi || 31 ||
[Analyze grammar]

snātvā snānavidhānena dhṛtvā dhautāṃbare punaḥ |
ūrdhvapuṇḍrāṇi saṃdhārya vidhinā keśavādibhiḥ || 32 ||
[Analyze grammar]

dhṛtvā pavitrapadmākṣatulasīmaṇimālikāḥ |
dhṛtvobhayapavitre ca tathā sandhyāmupāsya ca || 33 ||
[Analyze grammar]

uṣṇīṣeṇa ca pañcāgabhūṣaṇainsuvibhūṣitaḥ |
samāpya nityakarmāṇi mahāmantrādikaṃ japan || 34 ||
[Analyze grammar]

aruṇaṃ tu japitvaiva nārāyaṇamataḥ param |
praṇamya yantrikāñcaiva karābhyāṃ parigṛhya ca || 35 ||
[Analyze grammar]

bāhvośśirasi vā nyasya bhaktyā paramayā yutaḥ |
saṃgataḥ paricāraiśca yajamānena sādaram || 36 ||
[Analyze grammar]

sarvavādya samāyuktaḥ sarvamaṅgalaśobhitaḥ |
kramamāṇaśśanairvidvāndevāgāraṃ prati vrajet || 37 ||
[Analyze grammar]

pratadviṣṇu'riti procya cālayaṃ paritaḥkramāt |
yugmapradakṣiṇaṃ kuryāddeva devamanusmaran || 38 ||
[Analyze grammar]

yugmapradakṣiṇaṃ kuryādayugmaṃ tvābhicārikam |
āyugmaṃ tu parītyāpi tathāyugmaṃ praṇamya ca || 39 ||
[Analyze grammar]

prekṣetodyantamādityaṃ japeddvādaśasūktakam |
chāyālaṅghanadoṣantu na tatra syātpradakṣiṇe || 40 ||
[Analyze grammar]

devāgāraṃ praviśyaiva tattanmantramanusmaran |
dvāradevānpraṇamyātha nirastaṃ rakṣamastrataḥ || 41 ||
[Analyze grammar]

gṛhītvā yantrikāṃ caiva hiraṇyapāṇi'muccaran |
kavāṭe tu susaṃyojya divaṃ'vīti samuccaran || 42 ||
[Analyze grammar]

kavāṭodghāyanaṃ kṛtvā praviśedantaraṃ budhaḥ |
ato devā'itiprocya devaṃ vīkṣyapraṇamya ca || 43 ||
[Analyze grammar]

paricārakamāhūya dīpānuddīpayetkramāt |
praṇavaṃ mantramuccārya tatra kāryaṃ samācaret || 44 ||
[Analyze grammar]

trissaṃprahārya pāṇibhyāṃ śāmyantvi'tyādi coccaran |
ādarśaṃ gāśca kanyāśca hastyaśvādīn śubhodayān || 45 ||
[Analyze grammar]

brāhmaṇānvedaviduṣo nartakāṃścaiva gāyakān |
devasya puratasthsāpya mukhamaṇḍapa evacā || 46 ||
[Analyze grammar]

pracchanna paṭamudvāsya kṛtvā nīrājanaṃ tathā |
sarvavādyasamāyuktaṃ darśayeddharaye mudā || 47 ||
[Analyze grammar]

dhāroṣṇaṃ caiva gokṣīraṃ navanītaṃ saśarkaram |
deveśāya nivedyātha kuryādyavanikāṃ punaḥ || 48 ||
[Analyze grammar]

bhūḥ prapadye'samuccārya deveśaṃ praṇamenmuhuḥ |
paraṃ raṃ'hīti mantreṇa śayanasthaṃ śriyaḥpatim || 49 ||
[Analyze grammar]

bhūrasī bhū'riti procya jīvasthāne niveśayet |
tasmin kāletu ye bhaktyā sevante puruṣottamam || 50 ||
[Analyze grammar]

teṣāṃ puṇyaphalaṃ vaktuṃ na śakyaṃ tridaśairapi |
tataśśiṣyaṃ samāhūya vinayānvitamādarāt || 51 ||
[Analyze grammar]

sammārjanādikarmāṇi gurustasmai samādiśet |
ava dhūti'miti procya garbhagehādi sarvataḥ || 52 ||
[Analyze grammar]

mārjanyā mārjayecchiṣyaḥ prādakṣiṇyakrameṇa vai |
pāṃsvādīnparihṛtyāpi prākārāntaṃ ca sarvaśaḥ || 53 ||
[Analyze grammar]

āśā'sviti samuccārya gomayenopalepayet |
pañcagavyaistu saṃprokṣya raṅgavallīssamācaret || 54 ||
[Analyze grammar]

ā mā vājasya'mantreṇa yathoktena vidhānataḥ |
sarvaṇyapi ca pātrāṇi śodhayetsumanorame || 55 ||
[Analyze grammar]

to yasaṃgrahaṇārthaṃ tu niyuktaḥ pūjakena tu |
ghaṭamādāya śiṣyastu duhatāṃ diva'muccaran || 56 ||
[Analyze grammar]

nadītaṭākakūpānāṃ pūrvālābhe paraṃ vrajet |
upasthāya jalaṃ smṛtvā jāhnavīṃ lokapāvanīm || 57 ||
[Analyze grammar]

ājyamabhigṛhṇā'mīti cāppavitreṇa vāsasā |
gṛhītvotpūtamādhāvaṃ gāyatrīmuccaranpunaḥ || 58 ||
[Analyze grammar]

alaṅkṛtyaghaṭaṃ samyakkṣaumenācchādya tanmukham |
gaje śirasi vā kṣiptvā sarvavādyasamāyutam || 59 ||
[Analyze grammar]

punarālayamāviśya kṛtvā caiva pradakṣiṇam |
somaṃ rājānamuccārya garbhagehe tu dakṣiṇe || 60 ||
[Analyze grammar]

vinyasecca tataḥ kuṃbhaṃ tripādopari śobhite |
elośīrādicāhṛtya gandhadravyaṃ yathāvidhi || 61 ||
[Analyze grammar]

dadyādarcakahaste tu gṛhītvā tattu pūjakaḥ |
pūrṇakuṃbhe tu nikṣipyatoyaṃ tadadhivāsayet || 62 ||
[Analyze grammar]

alābhe kuśadūrvairvā tulasīdalamiśritaiḥ |
abhimṛśya tataḥ kuṃbha midamāpaśśivā'iti || 63 ||
[Analyze grammar]

sūtroktavidhinā kṛtvā puṇyāhaṃ vidhivattadā |
śuci vo havya'mantreṇa saṃbhārānprokṣayetkramāt || 64 ||
[Analyze grammar]

śodhayitvātu nirmālyaṃ naśyastu jagatā'miti |
ahameveda'muktvā tu pīṭhapuṣpaṃ ca śodhayet || 65 ||
[Analyze grammar]

pūtastasya'samuccārya vedimadbhissuśodhayet |
dhruvasya pādapuṣpastu viṣṇugāyatriyā tathā || 66 ||
[Analyze grammar]

pañcabhirmūrti mantraiśca datvā devaṃ praṇamya ca |
devanirmālyaśeṣeṇa viṣvaksenaṃ vibhūṣya ca || 67 ||
[Analyze grammar]

anyannirmālyamādāya śucisthāne'psu vā kṣivet |
pūjanārthāṃśca saṃbhārānyathāśakti susaṃbharet || 68 ||
[Analyze grammar]

tatassamāhito bhūtvāsaṃbhārārcanamārabhet |
tattatthsāneṣu pātrāṇi yathārhaṃ sthāpayedbudhaḥ || 69 ||
[Analyze grammar]

snānārthamagnikoṇe syādarghyarthaṃ nairṛte'pi ca |
pādyārthaṃ vāyudeśe syādācamārthamatheśake || 70 ||
[Analyze grammar]

śuddhyarthamekaṃ madhye tu pañcapātramidaṃ kramāt |
tripādopare nikṣipte viśāle tāmrabhājane || 71 ||
[Analyze grammar]

agniśśu'cīti mantreṇa sthāpayecca hariṃ smaran |
kuryācca pātrasaṃskāraṃ śoṣaṇādi yathāvidhi || 72 ||
[Analyze grammar]

uddhariṇyāṃ gṛhītvātu praṇavena jalaṃ tadā |
nikṣipya tulasīṃ tasyāṃ puṣpaṃ vā dhāraṇaṃ caret || 73 ||
[Analyze grammar]

vārikuṃbhamukhe brahmā tadadho rudra īritaḥ |
varuṇastu jale dhyeyastathai vāvāhanaṃ caret || 74 ||
[Analyze grammar]

tripāde candramāvāhya cādityaṃ cordhvabhājane |
vasiṣṭhasomayajñāṅgāninduṃ mandraṃ krameṇavai || 75 ||
[Analyze grammar]

āgneyādikrameṇaiva pañcapātreṣu cāhvayet |
karpūrośīrakaṃ caiva gandhānelālavaṅgakam || 76 ||
[Analyze grammar]

snānadravyamidaṃ proktaṃ snānapātre tunikṣipet |
viṣṇuparṇaṃ padmadalaṃ dūrvāṃ śyāmākameva ca || 77 ||
[Analyze grammar]

prādyadravyāṇisaṃpādya pādyapātre tu nikṣipet |
kuśākṣatatilavrīhiyavamāṣāṃstathaiva ca || 78 ||
[Analyze grammar]

priyaṅgūṃścaiva siddhārthānarghyapātre tu nikṣipet |
elośīralavaṅgādiṃ stakkolānīti ca kramāt, || 79 ||
[Analyze grammar]

kṣipedācāmapātre tu śuddhatoye tataḥkramāt |
puṣpāṇi gandhānvinyasyedyathālābhamathāpivā || 80 ||
[Analyze grammar]

alābhetattaduccārya tulasīṃ vā vinikṣipet |
dhārā'sviti ca mantreṇa pātrāṇyadbhiḥ prapūrayet || 81 ||
[Analyze grammar]

idamāpaśśivāḥ'procya surabhimudrāṃ pradarśya ca |
pātrābhimantraṇaṃ kuryāddasadigbandhanaṃ caret || 82 ||
[Analyze grammar]

viṣṇugāyatrīmuccārya tatrakāryaṃ samācaret |
ghaṇṭāyāṃ caiva brahmāṇaṃ nāde vedānsamarcayet || 83 ||
[Analyze grammar]

tajjihvāyāṃ ṣaḍāsyastusūtrenāgāntsamarcayet ūrdhvevīśaṃ ca śaṅkhārī pārśvayostasyacārcayet || 84 ||
[Analyze grammar]

nāle caiva mahādevamiti ghaṇṭādhidevatāḥ |
tripādasyottaresthāpya vimalantu patadgrahe || 85 ||
[Analyze grammar]

varuṇaṃ śaṅkhakukṣau tu mūle tu pṛthivīṃ tathā |
dhārāyāṃ sarvatīrthāṃśca śaṅkhe candraṃ samarcayet || 86 ||
[Analyze grammar]

uddhariṇyāṃ ca pānīyapātre somamathārcayet |
āsane dharmamāvāhyaplote tvaṣṭārameva ca || 87 ||
[Analyze grammar]

aṃbare sūryamāvāhya cottarīye niśākaram |
bhūṣaṇe ṣaṇmukhaṃ caiva yajñasūtre niśākaram || 88 ||
[Analyze grammar]

puṣpe pullaṃ tathā gandhe mukhavāse ca medinīm |
akṣate kāśyapaṃ dhūpe bṛhaspatimadhāhvāyet || 89 ||
[Analyze grammar]

dīpe śriyaṃ ghṛte sāmataile pitṝntsamarcayet |
upadhāne tathāchatre pāduke śeṣamarcayet || 90 ||
[Analyze grammar]

yantrikāyāṃ ca mārtāṇḍaṃ siddhārthe somamarcayet |
kuśāgre jāhnavīṃ caiva tileṣu pitṛdevatāḥ || 91 ||
[Analyze grammar]

taṇḍule ravimāvāhya dadhni cāvāhayedyajuḥ |
kṣīre'tharvāṇamāvāhya madhuparke ṛcaṃ tathā || 92 ||
[Analyze grammar]

mātrāyāṃ śarvamāvāhya haviḥpātre divākaram |
haviṣṇu padmagarbhaṃ ca pānapātre niśākaram || 93 ||
[Analyze grammar]

upahārādipātreṣu divākaramathārcayet |
jyeṣṭhāmāvāhya mārjanyāṃ nartakeśarvamarcayet || 94 ||
[Analyze grammar]

gāyake sāmavedaṃ ca nandīśaṃ vādaker'cayet |
pāñcajanyaṃ ca śaṅkhe tu gaṇikāsvapcarastsriyaḥ || 95 ||
[Analyze grammar]

garuḍaṃ paricāreṣu samāvāhya tataḥ kramāt |
anukteṣu tu dravyeṣu viṣṇumāvāhya kārayet || 96 ||
[Analyze grammar]

tattaddravyādhipe smṛtvātattaddravyasamīpataḥ |
tattaddravyadharatvena caturbhirvigrahairyajet || 97 ||
[Analyze grammar]

tattatkarmasu kāle vai yathārhamupayojayet |
tatkāle pyatha vāvāhyatasmin karmaṇi yojayet || 98 ||
[Analyze grammar]

tator'cakaḥ prasannātmādhyātvātmānaṃ janārdanam |
devasya dakṣiṇebhāge kūrmapīṭhe samāhitaḥ || 99 ||
[Analyze grammar]

biṃbārhaṃ saṃsthito vāpi samāsīno'tha vā punaḥ |
dhyātvā dhyānavidhānena japtvācāryapalaṃparām || 100 ||
[Analyze grammar]

yogaśāstroktamāgenṇa prāṇāyāmādikaṃ caret |
bhūtaśuddhiṃ vidhāyādau nyāsānanyāntsamācaret || 101 ||
[Analyze grammar]

akārādikṣakārāntamakṣarāṇi yathāvidhi |
sarvatra sandhiṣu nyasya brahmanyāsaṃ samācaret || 102 ||
[Analyze grammar]

brahma brahmantarātme'ti hṛdayaṃ cābhimarśayet |
dyaurdyaira'sīti coccārya mūrdhānaṃ cābhimarśayet || 103 ||
[Analyze grammar]

śikhe udvartayā'mīti spṛśeccaiva śikhāṃ tathā |
devānāmāyudhai'ruktvā kavacaṃ bandhayettataḥ || 104 ||
[Analyze grammar]

nārāyaṇāya vidmaha'iti daśadigbhandhanaṃ caret |
sudarśanama'bhītyuktvā dakṣiṇe tu sudarśanam || 105 ||
[Analyze grammar]

ravipā'miti vāme ca śaṅkhaṃ ca bibhṛyātkare |
sūryosi ca dro'sī'tyuktvā netrayordakṣavāmayoḥ || 106 ||
[Analyze grammar]

sūryācandramasoścaiva maṇḍale sannyasedbudhaḥ |
ahuraṇyaṃ vidhiṃ yajñaṃ brahmāṇaṃ devendra'mityapi || 107 ||
[Analyze grammar]

aṅguṣṭhādikaniṣṭhāntaṃ karanyāsaṃ samācaret |
antarasminnima'iti brahmāṇaṃ ca hṛdi nyaset || 108 ||
[Analyze grammar]

prāṇānāyamya saṃkalpya tithivārādikīrtayet |
tato mantrāsanaṃ vidvān saṃkalpya ca yathāvidhi || 109 ||
[Analyze grammar]

pratadviṣmussavata'iti iti tathāstvāsana'mityapi |
puṣpadabhankuśeṣvekaṃ pīṭhānte cāsanaṃ dadet || 110 ||
[Analyze grammar]

viśvādhikānā'mityuktvā svāgataṃ tu samācaret |
mano'bhimantā'mantreṇa deveśamanumānya ca || 111 ||
[Analyze grammar]

trīṇi pa'deti mantreṇa dadyātpādyaṃ padadvaye |
āmāvājasya'mantreṇa spṛśyamaghaṃny pradāya ca || 112 ||
[Analyze grammar]

devasya dakṣiṇe haste spṛśyaṃ ssṛśyāghanymucyate |
śannodevī'riti procya dadyādācamanīyakam || 113 ||
[Analyze grammar]

devasya'tveti mantreṇa cādarśaṃ darśayettataḥ |
annādyāya samuccārya dantadhāvanamācaret || 114 ||
[Analyze grammar]

hiraṇmayaṃ vā raupyaṃ vā dantakāṣṭhaṃ ṣaḍaṅgulam |
jauduṃbaraṃ vā saṃpādya yathālābhaṃ samācaret || 115 ||
[Analyze grammar]

idaṃ bra'hmeti mantreṇa jihmāśodhanamācaret |
yanme garbhe'samuccārya gaṇḍūṣaṃ kṣālanaṃ tathā || 116 ||
[Analyze grammar]

śannodevī'riti procya dadyādācamanaṃ tataḥ |
vicakrame'namuccārya mukhavāsaṃ pradāpayet || 117 ||
[Analyze grammar]

pūrvavastraṃ visṛjyaiva paridhāpyānyavāsasā |
grīvāyāḥ pṛṣṭhataḥ kuryādavakuṇṭhanamādarāt || 118 ||
[Analyze grammar]

keśānvikīrya mantrajño vāmabhāge ca susthitaḥ |
uvānahā'viti procya purastātpādukenyaset || 119 ||
[Analyze grammar]

bhūḥprapadye'samuccārya praṇamya jagatāṃ patim |
para bra'hmeti mantreṇa samādāya tu kautukam || 120 ||
[Analyze grammar]

svastisūktaṃ tato japtvā pratadviṣṇu'riti bruvan |
snānapīṭhe susaṃsthāpya pādyamācamanaṃ dadet || 121 ||
[Analyze grammar]

ato devādimantraistu tailamālipya mūrdhani |
tathaiva viṣṇugāyatṣā sarvāṃgāṇyanulepayet || 122 ||
[Analyze grammar]

parilikhita'miti mantreṇa sarvāṅgamapi śodhayet |
āmlena khaṇḍaśīkena śarkarābhiryathocitam || 123 ||
[Analyze grammar]

alāśodhanaṃ kuryācchrīpatrāmalakāṃbunā |
śālipiṣṭena gandhādyairaṅgaśodhanamācaret || 124 ||
[Analyze grammar]

viśadaṃ śodhayitvātu saṃsnāpyoṣṇena vāriṇā |
vārīścatasra'ityuktvā śuddhodairabhiṣecayet || 125 ||
[Analyze grammar]

namo varuṇa'ityuktvā gokṣīrairabhiṣecayet |
bhūrānilaya'mantreṇa snāpayedgandhavāriṇā || 126 ||
[Analyze grammar]

agnimīle'samuccārya madhunā snānamācaret |
sīnīvā'līti mantreṇa hāridrodakasecanam || 127 ||
[Analyze grammar]

tattaddravyāntare caiva bhavecchuddhodakāplapaḥ |
punargandhodakenaiva gandhadvārā'mudīrya ca || 128 ||
[Analyze grammar]

snāpayeddevadeveśaṃ tūryaghoṣapurassaram |
caturvedādimantraiśca śuddhodaissnāpayetpunaḥ || 129 ||
[Analyze grammar]

mitrassuparṇa'ityuktvā vimṛjya plotavāsanā |
pūrvavastraṃ visṛjyaipa parīdhāpya tathetarat || 130 ||
[Analyze grammar]

pādyamācamanaṃ dadyātpūrvoktena vidhānataḥ |
praṇamya devadeveśaṃ datvāpuṣbāñjaliṃ tataḥ || 131 ||
[Analyze grammar]

bhūrasi bhū'rityuccārya jīvasthāne niveśayet |
trirdeva'mantramuccārya dṛśyāghanyntu samarpayet || 132 ||
[Analyze grammar]

tataḥprokṣya dhruvasthānaṃ gāyatrīmantramuccaran |
saṃyuktameta'duccārya dhruvakautukayontataḥ || 133 ||
[Analyze grammar]

saṃbandhārthaṃ nyasetkūrcaṃ kautukāgraṃ vidhānataḥ |
gāyatṣā dhruvapīṭhantu prokṣya śuddhena vāriṇā || 134 ||
[Analyze grammar]

viṣṇave nama'ityuktvā devadevamanusmaran |
dhruvasya pādayormadhye puṣpanyāsaṃ samācaret || 135 ||
[Analyze grammar]

prāgādi ca nyasettatra pādakṣiṇyakrameṇa vai |
caturthyantena puṣpāṇipuruṣaṃ satyamacyutam || 136 ||
[Analyze grammar]

aniruddhamiti rocya mahādikṣu caturṣu ca |
āgneyādi tathā nyanyedvidikṣu ca krameṇa vai || 137 ||
[Analyze grammar]

kapilaṃ caiva yajñaṃ ca nārāyaṇaṃ puṇyameva ca |
prathamāvaraṇaṃ caitaddvitīyāvaraṇe tataḥ || 138 ||
[Analyze grammar]

pūrvoktena krameṇaiva vārāhaṃ nārasiṃhakam |
vāmanaṃ trivikramaṃ caiva subhadraṃ ca tataḥ param || 139 ||
[Analyze grammar]

īśitātmānamityuktvā sarvodvahamataḥ param |
sarvavidveśvaraṃ ceti samabhyarcyedbahirmukhān || 140 ||
[Analyze grammar]

tṛtīyāvaraṇe tattaddigīśāṃśca samarcayet |
śrīphūmyormūrtimantraiśca devyorapi samācaret || 141 ||
[Analyze grammar]

evaṃ dhruvasya pīṭhe tu puṣpanyāsa udāhṛtaḥ |
atha kautukapīṭhe tu pūrvoktena krameṇa vai || 142 ||
[Analyze grammar]

prācyāṃ subhadramāvāhya hayātmakamataḥ param |
rāmadevaṃ puṇyadevaṃ sarvaṃ caiva sukhāvaham || 143 ||
[Analyze grammar]

saṃvahaṃ suvahaṃ ceti prathamāvaraṇer'cayet |
dvitīyāvaraṇe tadvanmitra matriṃ śivaṃ tataḥ || 144 ||
[Analyze grammar]

viśvaṃ sanātanaṃ caiva sanarthanamataḥ param |
sanatkumāraṃ sanakamarcayecca bahirmukhān || 145 ||
[Analyze grammar]

tṛtīyāvaraṇe tadvallokapālāntsamarcayet |
praṇavādi namo'ntaṃ syādarcanaṃ nyāsa ucyate || 146 ||
[Analyze grammar]

ekādaśabhiraṣṭābhirupacāraistathārcayet |
tatra devyośca vidhinā dhruvatevyorivācaret || 147 ||
[Analyze grammar]

mārkaṇḍeyaṃ bhṛguṃ caiva devadakṣiṇavāmayoḥ |
brahmāṇaṃ śaṅkaraṃ tadvadbhittipārśve samarcayet || 148 ||
[Analyze grammar]

deveśābhimukhānetānyathāvidhi samarcayet |
dvārārcanaṃ samārabhya śiṣyaḥ kuryādgurūditaḥ || 149 ||
[Analyze grammar]

dvāre dvāre dvāradevāndvārapālāntsamarcayet |
vimānapālān lokeśāṃstathā caiva'napāyinaḥ || 150 ||
[Analyze grammar]

parivārāṃstathānyāṃśca viṣṇubhūtāntameva ca |
tattannāmnā samabhyarcya bhūrānilaya'mantrataḥ || 151 ||
[Analyze grammar]

dvāraprakṣālanaṃ kṛtvā dakṣiṇe madhyavāmayoḥ |
dharmaṃ jñānamathaiśvarya māvāhya susamarcayet || 152 ||
[Analyze grammar]

sarvatra dvāravāme tu rakṣārthaṃ śāntamarcayet |
tato yavanikāṃ kuryāddvāre kṣaumādinirmitām || 153 ||
[Analyze grammar]

striyaśśūdrāntu patitāḥ pāṣaṇḍā vedanindakāḥ |
devatāntara bhaktāśca pāparogādipīḍitāḥ || 154 ||
[Analyze grammar]

abhiśastāśca ye pāpāśśāstreṣu tu vininditāḥ |
pūjākāle tu nārhanti sevituṃ harimavyayam || 155 ||
[Analyze grammar]

dhyānamāviśya tatkāle pūjakassusamāhitaḥ |
ātmasūktaṃ japitvaiva sākṣānnārāyaṇo bhavet || 156 ||
[Analyze grammar]

viṣṇuṃ vyāpinamātmāna makhaṇḍānandacinmayam |
rukmābhaṃ raktanetrāsyapāṇipādaṃ sukhodvaham || 157 ||
[Analyze grammar]

kirīṭahārakeyūrakuṇḍalāṅgadabhūṣitam |
śaṅkhacakradharaṃ devaṃ varadābhayacihnitam || 158 ||
[Analyze grammar]

śrīvatsāṃkaṃ mahābāhuṃ kaustubhodbhāsitorasam |
śukapiñchāṃbaradharaṃ pralaṃbabrahmasūtriṇam || 159 ||
[Analyze grammar]

divyāyudhaparīvāraṃ divyabhūṣāvibhūṣitam |
devībhyāṃ parivāraiśca sevyamānaṃ jagatpatim || 160 ||
[Analyze grammar]

dhyāyetsannihitaṃ biṃbe nārāyaṇamanāmayam |
yathāberaṃ tathā thātvā nyāsakarma tataścaret || 161 ||
[Analyze grammar]

suvarbhuvarbhūrityuktvā mūrdhni nābhau ca sādayoḥ |
biṃbasya vyāhṛtīrnyasyedvyāhṛtinyāsa ucyate || 162 ||
[Analyze grammar]

pādayorantare pīṭhe yakāraṃ ca tatonyaset |
akāraṃ hṛdayenyasya cādibījaṃ tataḥpunaḥ || 163 ||
[Analyze grammar]

āveṣṭya praṇavenaitānpraṇāmaṃ punarācaret |
puṣpagandhākṣatairyuktaṃ śuddhodairabhipūritaṃ || 164 ||
[Analyze grammar]

praṇidhiṃ caurdhvamuddhṛtya dīpāddīpamivakramāt |
idaṃ viṣṇuriti'procya cāyātu bhagavā'niti || 165 ||
[Analyze grammar]

praṇavātmakamavyaktaṃ divyamaṅgalavigraham |
dhruvātpraṇidhitoye tu kūrcevāvāhayeddharim || 166 ||
[Analyze grammar]

tadvyāptaṃ to yamādāya kautukasya tu mūrdha ni |
praṇavena samāsrāvya kūrcevāvāhayedguruḥ || 167 ||
[Analyze grammar]

mūrtimantrāntsamuccārya tatra kāryaṃ samācaret |
devyau caiva tathāvāhya samyagabhyarcayedbudhaḥ || 168 ||
[Analyze grammar]

tathaivāvāhayedvidvānvidhinā cotsavādiṣu |
kaitukādbaliberasya kecidāvāhanaṃ viduḥ || 169 ||
[Analyze grammar]

alaṅkārāsanaṃ paścātsaṃkalsya ca yathāvidhi |
asanaṃ mantravaddadyāddeveśamanumānayet || 170 ||
[Analyze grammar]

pādyamācamanaṃ cāpi dadyātpūrvoktamantrataḥ |
tejovatkyāva'vamantreṇa vastraṃ kṣaumādicārpayet || 171 ||
[Analyze grammar]

bhūto bhūteṣu'mantreṇa bhūṣaṇaiśca vibhūṣya ca |
somasya tanūra'sītyuktvādhārayeduttarīyakam || 172 ||
[Analyze grammar]

aṣṭākṣareṇa mantreṇa cordhvapuṇḍraṃ ca dhārayet |
agniṃ dūtami'ti procya yajñasūtraṃ samarpayet || 173 ||
[Analyze grammar]

tadviṣṇoriti mantreṇa puṣpādyaiḥ pūjayettataḥ |
mūrtimantrāntsamuccārya keśavādibhireva vā || 174 ||
[Analyze grammar]

aṣṭottaraśataistadvadaṣṭottarasahasrakaiḥ |
anantainānmabhiḥ pūjyo'nantanāmā bhavān hariḥ || 175 ||
[Analyze grammar]

tadviprāsa'iti procya candanenānulepayet |
paromātra'yetyuccārya dhūpamāghrāpayettataḥ || 176 ||
[Analyze grammar]

viṣṇoḥ karmāṇi'mantreṇa dīpaṃ tasmai pradarśayet |
trirdeva'iti mantreṇa dadyādaghaṃ ca pūrvavat || 177 ||
[Analyze grammar]

upacāreṣu sarveṣu priyamaghaṃny haressmṛtam |
tasmānnivedayeddhīmānmadhupakonpamaṃ śubham || 178 ||
[Analyze grammar]

acamanantu tasyānte pūrvamantreṇa kārayet |
droṇataṇḍulamādāya tadardhaṃ pādamevavā || 179 ||
[Analyze grammar]

taṇḍulārthatilairyuktaṃ mukhavāsaphalānvitam |
gṛhītvā kāṃsyapātretu devasyāgre nidhāya ca || 180 ||
[Analyze grammar]

daśanyeddevadevasya somaṃ rājāna'muccaran |
devārpitaistu nirmālyaiḥ pūjayitvār'cakaṃ tataḥ || 181 ||
[Analyze grammar]

ghṛtātpa'rīti mantreṇa daśanyitvākaraṃ hareḥ |
arcakāya pradeyaṃ syānmātrādānamiti smṛtam || 182 ||
[Analyze grammar]

bahuśo dakṣiṇāṃ dadyāddānasādguṇyasiddhaye |
devasya'tveti mantreṇa parigṛhya tadarcakaḥ || 183 ||
[Analyze grammar]

upayuñjyātkuṭuṃbārthe sa hi dāyaharo hareḥ |
devadravyovabhoge tu yaśśāstraidonṣa īritaḥ || 184 ||
[Analyze grammar]

vaikhānasānāṃ taddoṣā nāsti devaprasādataḥ |
praṇamya devadeveśaṃ mantrairvedādisaṃbhavaiḥ || 185 ||
[Analyze grammar]

strotraiśca vividhaintsutvā pāde puṣpāñjaliṃ kṣipet |
daśanyedvividhākārāndīpānmantreṇa tatra tu || 186 ||
[Analyze grammar]

kuṃbhadīpaṃ samādāya devāgre tu vinikṣipet |
vārāhaṃ nārasiṃhaṃ ca cāmanaṃ ca trivikramam || 187 ||
[Analyze grammar]

daleṣvabhyarcya vidhinā dīpe lakṣmīṃ samarcayet |
vartikāyāṃ śriyaṃ caiva dhūme'bhyarcyabhavaṃ tathā || 188 ||
[Analyze grammar]

prokṣyopacārairabhyarchya puṣpagandhādibhiḥ kramāt |
śubhrā jyoti'riti procya karābhyāṃ parigṛhya ca, || 189 ||
[Analyze grammar]

pradakṣiṇaṃ trivāraṃ tu darśayanbhrāmayeddharim |
sarvavādyasamāyuktaṃ taṃ dīpaṃ parigṛhya ca || 190 ||
[Analyze grammar]

śiṣyo vā gaṇikā vāpi devāgāraṃ parītya ca |
visṛjeccaiva taṃ dīpaṃ pṛṣṭhe yūthādhipasya ca || 191 ||
[Analyze grammar]

taddīpadarśanānnṝṇāmāyuśśrīputrasaṃvadaḥ |
saṃbhavanti na sandeho viṣṇornī rājanaṃ hī tat || 192 ||
[Analyze grammar]

citraiścavālavyajanaistatkāle vījayedguruḥ |
darbaṇaṃ cāmaraṃ chatraṃ vyajanaṃ caturaṅgakam || 193 ||
[Analyze grammar]

nṛttaṃ gītaṃ ca vādyaṃ ca vaiṣṇavaṃ mantramuccaran |
devasya darśayitvātu stotraṃ vedaiḥkramāccaret || 194 ||
[Analyze grammar]

tathā nānāvidhaistotraiśśrāvayedacyutaṃ harim |
anuktaṃ caiva yatsarvamūhayitvā samācaret || 195 ||
[Analyze grammar]

śrībhūmyohṛndaye nyasya tattadbījākṣaraṃ pṛthak |
tatsūktābhyāṃ ṣoḍaśopacārairabhyarcayetkramāt || 196 ||
[Analyze grammar]

utcavādeśca pūrvoktaṃ sarvamarcanamācaret |
tatobhojyānanaṃ caiva saṃkalpya ca yathāvidhi || 197 ||
[Analyze grammar]

ghṛtaṃ madhu guḍaṃ caiva payo dadhi samanvitam |
prasthamātraṃ tu saṃgrāvyāṃ madhupakanmihocyate || 198 ||
[Analyze grammar]

yanmadhuneti mantreṇa madhupākaṃ nivedayet |
paścādācamanaṃ datvāśiṣyaṃ kārye niyojayet || 199 ||
[Analyze grammar]

athāvanīda'mantreṇa śodhayitvā sthalaṃ tataḥ |
maṇḍalaṃ caturaśraṃ ca kārayetbaricārakaḥ || 200 ||
[Analyze grammar]

haviḥ pātrāṇi saṃśodhya ravimabhyarchya teṣu vai |
abhighārya ghṛtenaiva havistatra tu nikṣipet || 201 ||
[Analyze grammar]

amṛtopastaraṇama'sītyatra kāryaṃ samācaret |
upadaṃśādikaṃ tatra guḍaṃ dadhi phalāni ca || 202 ||
[Analyze grammar]

nikṣipya viṣṇugāyatṣā pṛthakpātreṣvasaṃkaram |
yatte susīma'mantreṇa goghṛtenābhighārya ca || 203 ||
[Analyze grammar]

devasyāgre tu nikṣipya tripādeṣu yathāvidhi |
havirarpaṇakāle tu na sevyo harirucyate || 204 ||
[Analyze grammar]

tasmādvaikhānasān hitvā brāhmaṇā anyasūtriṇaḥ |
na viśeyustathānye ca tatkāle viṣṇumandiram || 205 ||
[Analyze grammar]

kavāṭaṃ bandhayetpaścāt ghaṇṭānādaṃ ca kārayet |
tūryaghoṣādikaṃ kuryānmṛḍuvādyapriyo hariḥ || 206 ||
[Analyze grammar]

tator'cakaḥ prasannātmā devadevamanusmaran |
haviḥpātreṣu tulasīṃ nikṣipyāṣṭākṣareṇa tu || 207 ||
[Analyze grammar]

puṣpairabhyarcya saṃprokṣya praṇavaiḥ pariṣicya ca |
abhimṛśyānnasūktena surabhimudrāṃ pradarśya ca || 208 ||
[Analyze grammar]

tadasya priya'mityuktvā haviruṣṇaṃ nivedayet |
subhūssvayaṃbhūṃ'tyuktvā apūpaṃ ca nivedayet || 209 ||
[Analyze grammar]

pṛthukādīni cānyāni viśvabheṣaja'mantrataḥ |
apakvāni ca vastūni sarvamaṣṭākṣareṇa tu || 210 ||
[Analyze grammar]

idaṃ viṣṇu'ssamuccārya pānīyaṃ svādu śītalam |
nivedayitvā gaṇḍūṣaṃ pādyamācamanaṃ dadet, || 211 ||
[Analyze grammar]

ghṛtātba'rīti mantreṇa mukhavāsaṃ pradāpayet |
viṣṇugāyatrīmuccārya dadyātpuṣpāñjaliṃ tataḥ || 212 ||
[Analyze grammar]

nityāgnikuṇḍe chullyāṃ vā pariṣicya ca pāvakam |
caruṇājyena juhuyāsmūrtimantraiḥkramādbudhaḥ || 213 ||
[Analyze grammar]

devyādibhyastathā hutvā vaiṣṇavaṃ ca yajetkramāt |
puṣpanyāsoktadevebhyaḥ pāṣandānāṃ tathaiva ca || 214 ||
[Analyze grammar]

trikāleṣūttamaṃ proktamadhamaṃ prātarevahi |
prātarmadhyāhnayoścaiva madhyamaṃ homalakṣaṇam || 215 ||
[Analyze grammar]

rakṣedagnimavicchinnamaśakto yaśca rakṣitam |
samidhyātmani vāropya praṇīyāharaharyajet || 216 ||
[Analyze grammar]

tatoyātrāsanaṃ vidvān saṃkalpya vidhinā budhaḥ |
prokṣyālaṅkṛtya cādāya rathaṃ vā caturantaram || 217 ||
[Analyze grammar]

baliberaṃ samāropya sarvālaṅkārasaṃyutam |
rathantaraṃ'samuccārya tatra kāryaṃ samācaret || 218 ||
[Analyze grammar]

yogeśaṃ paraṃbrahmāṇaṃ paramātmānamityapi |
bhaktavatsala'mityuktvā mūrtimantraistathā harim || 219 ||
[Analyze grammar]

nārācarajjvā nudṛḍhaṃ bandhayedrahasikramāt |
viṣṇustvā'miti mantreṇa pādau sṛṣṭvā namenmuhuḥ || 220 ||
[Analyze grammar]

somaṃ rājāna'muccārya chatraṃ mūrdhani dhārayet |
marutaḥ paramā'tmeti pārśvayoścāmare dadet || 221 ||
[Analyze grammar]

vāyupa'rīti mantreṇa vyajanairvījayeddharim |
tathānyaissumahāhainśca yuktodivyaparicchadaiḥ || 222 ||
[Analyze grammar]

ghaṇṭāraveṇa saṃyuktaṃ śaṅkhabherīnināditaiḥ |
bherīmṛdaṅgapaṇavanissālaiḥ kāhalairapi || 223 ||
[Analyze grammar]

mardalairdivyavādyaiśca layaśrutisamanvitaiḥ |
upatiṣṭhejjagadyoniṃ nārāyaṇamanāmayam || 224 ||
[Analyze grammar]

śiṣyamāhūya tatkāle soṣṇiṣaṃ sottarīyakarm |
ūrdhvepuṣpaṃ ca sannyasya prokṣayitvā ca mantrataḥ || 225 ||
[Analyze grammar]

tasyoṣṇīṣoparisthāpya balipātraṃ vicakṣaṇaḥ |
alaṅkṛtya ca mālyādyaiḥpūjayettākṣanyvatsmaret || 226 ||
[Analyze grammar]

vāhayitvā baliṃ tena balipātreṇa caiva hi |
sarvadvāreṣu sarvatra puṣpanyāsoktamāgantaḥ || 227 ||
[Analyze grammar]

pūrvāntamuttarāntaṃ ca nikṣipettu baliṃ kramāt |
toyaṃ puṣpaṃ baliṃ toyaṃ catvārastatra vigrahāḥ || 228 ||
[Analyze grammar]

tato devaṃ samānīya kramamāṇāśśanaiśsanaiḥ |
vāhakā vāhayeyustaṃ rathaṃ sarvaṅgasundaram || 229 ||
[Analyze grammar]

krameṇa namrakāyastu kṣipecchiṣyo baliṃ kramāt |
baliṃ datpāgrato gaccheddevena saha vā pṛthak || 230 ||
[Analyze grammar]

tato devaṃ kramānnītvā prādakṣiṇyakrameṇa vai |
tatkāle tu balirdeya statkramastupravakṣyate || 231 ||
[Analyze grammar]

maṇikaṃ ca tatassandhyāṃ pradhamadvārapālakau |
tāpasaṃ siddhidaṃ caiva dvitīya dvārapālakau || 232 ||
[Analyze grammar]

nyakṣendrāvantarāle ca yathāvidhi samarcayet |
prathamāvaraṇadvāre kiṣkindhaṃ tīrdhameva ca || 233 ||
[Analyze grammar]

dditīyāvaraṇadvāre gaṇeśaṃ śeṣamarcayet |
tṛtīyāvaraṇadvāre śaṅkhapadmanidhī tathā || 234 ||
[Analyze grammar]

tuhiṇaṃ ca balindaṃ ca caturthāvaraṇe tathā |
pañcamāvaraṇe caiva khaḍgaṃ śāṅkhaṃ samarcayet || 235 ||
[Analyze grammar]

ṣaṣṭhe cāvaraṇa śaṅkhacakracūḍau samarcayet |
caṇḍaṃ tathā pracaṇḍaṃ ca saptamāvaraṇer'cayet || 236 ||
[Analyze grammar]

sopānamadhye śrībhūtaṃ garuḍaṃ ca samarcayet |
havīrakṣakamagniṃ ca āgneyyāṃ samyagarcayet || 237 ||
[Analyze grammar]

vimānadakṣiṇe pārśve vivasvantaṃ yamaṃ tathā |
nairṛtyāṃ vādya'rakṣaṃ ca nirṛtiṃ ca samarcayet || 238 ||
[Analyze grammar]

paścime mitramabhyarcyettathā varuṇameva ca |
vāyavyāmarcayeccaiva puṣpeśamarutau tathā || 239 ||
[Analyze grammar]

uttarasyāṃ tu kṣattāraṃ kuberaṃ ca samarcayet |
īśānaṃ bhāskaraṃ caiva tathaiśānye samarcayet || 240 ||
[Analyze grammar]

bhūtapīṭhe samabhyarcya cakraṃ caiva dhvajaṃ tathā |
śaṅkhaṃ yūthādhipaṃ caiva akṣahantaṃ tathārcayet || 241 ||
[Analyze grammar]

pīṭhasya dakṣiṇe bhāge ye bhūtā'iti mantrataḥ |
bhūtayakṣapiśācebhyo baliśeṣaṃ tu nirvapet || 242 ||
[Analyze grammar]

pādau prakṣālya cācamya tatra kāryaṃ samācaret |
nṛttageyādiyuktaṃ tu divyastotraissamanvitam || 243 ||
[Analyze grammar]

pradakṣiṇatrayaṃ kṛtvā bhrāmayitvā jagadgurum |
sopānamadhye saṃsthāpya rajjubandhaṃ visṛjya ca || 244 ||
[Analyze grammar]

jayaśabdaistathāmantrairdadyānnī rājanaṃ tataḥ |
tato devaṃ samādāya svasthāne tu niveśayet || 245 ||
[Analyze grammar]

viṣṇusūktaṃ samuccārya praṇāmaṃ muhurācaret |
dadyātpuṣpāñjaliṃ caiva dvādaśāṣṭaṣaḍakṣaraiḥ || 246 ||
[Analyze grammar]

pauruṣaṃ sūktamuccārya praṇavaṃ ca samuccaran |
mukhavāsaṃ samarpyaiva śaktito dakṣiṇāṃ dadet || 247 ||
[Analyze grammar]

tataḥpatadgrahāttīrthamādāyaiva tu pūjakaḥ |
triḥpibenniyato bhūtvā tulasīmapi bhakṣayet || 248 ||
[Analyze grammar]

pratyūṣaśca prabhātaśca madhyāhnaścāparāhmakaḥ |
sāyaṅkālo niśīthaśca pūjākālāntu ṣaṭ smṛtāḥ || 249 ||
[Analyze grammar]

prātaḥkālercanaṃ kuryājjapahomābhivṛddhaye |
rājarāṣṭrābhivṛddhyarthaṃ madhyāhnārcanamiṣyate || 250 ||
[Analyze grammar]

sāyaṅkāler'canaṃ caiva sarvasasyābhivṛddhaye |
uṣaḥkālār'canaṃ proktaṃ prajāpaśuvivṛddhaye || 251 ||
[Analyze grammar]

aparāhṇārcanaṃ caiva daityanāśanahetave |
ardharātrār'canaṃ proktaṃ catuṣpādabhivṛddhaye || 252 ||
[Analyze grammar]

evaṃ ṣaṭkālapūjāyāṃ phalamuktaṃ viśeṣataḥ |
ṣaṭkālaṃ vā trikālaṃ vā dvikālaṃ kālameva vā || 253 ||
[Analyze grammar]

pūjanaṃ devadevasya tvaihikāmuṣmikapradam |
ṣaṭkāla pūjane kuryādādāvāhanaṃbudhaḥ || 254 ||
[Analyze grammar]

tathāntya velārcanāyāṃ kuryādudvāsanaṃ param |
upasandhyāsu deveśamāsanādyaṣṭavigrahaiḥ || 255 ||
[Analyze grammar]

samabhyarcya havirdadyādvinā homaṃ baliṃ tathā |
puṣpanyāsaṃ ca homaṃ ca parivārārcanaṃ balim || 256 ||
[Analyze grammar]

nityayātrotsavaṃ caivetyupasandhyāsu varjayet |
trikālamarcane'nyatra mnapanaṃ prātareva hī || 257 ||
[Analyze grammar]

prokṣaṇaṃ cānyakāle tu mantreṇetyāha pūjanam |
śiṣyāṇāmapyabhāve tu varṣādyupahatau tathā || 258 ||
[Analyze grammar]

tathā vādyādyabhāve vā balikāle samāgate |
tadā devāntsamāvāhya dvārāgre nikṣipedbalim || 259 ||
[Analyze grammar]

sūryastvāmantramuccārya kavāṭaṃ bandhayettataḥ |
madhyāhne caiva sāyāhne kāle kāle tathācaret || 260 ||
[Analyze grammar]

tathaivodghaṭayetkāle sarvaṃ pūrvavadarcanam |
puṣpaṃ dvārārcitaṃ śodhya punardvāre samarcayet || 261 ||
[Analyze grammar]

dhruvapīṭhetu puṣpāṇi na śodhyāni punaḥpunaḥ |
tāni puṣpāṇyanuddhṛtya tadūrdhve nyāsamācaret, || 262 ||
[Analyze grammar]

sāyārcane tu tāni syuninrmālyāni na cānyataḥ |
kautukādyarcitaṃ puṣpamādāya vidhinā budhaḥ || 263 ||
[Analyze grammar]

pīṭhe pārśve nidhāyānyairarcayettu navairnavaiḥ |
antyavelārcanānte tu saṃkalbya śayanāsanam || 264 ||
[Analyze grammar]

vimucya vastramālyādīn sūkṣmavastraṃ samarpya ca |
abhyarcya puṣbagandhādyairdevadevaṃ śriyaḥpatim || 265 ||
[Analyze grammar]

sarvauṣadhivimiśraṃ ca kaṣāyaṃ toyameva ca |
nivedya devadevasya mukhavāsaṃpradāpayet || 266 ||
[Analyze grammar]

yadvaiṣṇava'miti procya mṛduvādyairmanoramaiḥ |
divyopadhānasahite divyālaṅkāraśobhite || 267 ||
[Analyze grammar]

pariṣkṛte vitānādvairdivyadhūpaiḥ sudhūpite |
mahāhānstaraṇopete śayane śāyayeddharim || 268 ||
[Analyze grammar]

śrībhūmyau ca samādāya tanmantrābhyāṃ kramādguruḥ |
śāyayeddevapāśenv tu dhruvanta'iti coccaret || 269 ||
[Analyze grammar]

aricitassuṣṭutaścāsi suparṇagaruḍadhvaja |
cakrapāṇe mahābāho yatheṣṭaṃ vasa oṃ namaḥ' || 270 ||
[Analyze grammar]

iti mantraṃ samuccārya bhaktyā paramāyā yutaḥ |
prātarāvāhitāṃ śaktiṃ dhruvabere'varopayet || 271 ||
[Analyze grammar]

pradakṣiṇaṃ praṇāmaṃ ca kṛtvā mantreṇa deśikaḥ |
stutvā puruṣasūktena viṣṇugāyatriyā tathā || 272 ||
[Analyze grammar]

vyāpakatrayamantraiśca tathā viṣṇornukā'dibhiḥ |
ato devā'dibhirmantrairmantrairanyaiśca vaiṣṇavaiḥ || 273 ||
[Analyze grammar]

ekākṣarādisūktaiśca dvādaśāṣṭaṣaḍakṣaraiḥ |
muhuḥpuṣpājaliṃ datvākṣāmayeddoṣasaṃcayam || 274 ||
[Analyze grammar]

atha vakṣye viśeṣeṇa pūjanaṃ cautsavādiṣu |
brahmasthānaṃ kautukasya pūrvameva samīritam || 275 ||
[Analyze grammar]

pāśanvyoḥkautukasyātha sthāpayetsnāpanautsavau |
uttare kautukasyaiva baliberasya saṃsthitiḥ || 276 ||
[Analyze grammar]

garbhālayasya saṃkoce tvatha vā mukhamaṇḍape |
antarāle'tha vā sthāpya pūjayetsnāpanautsavau || 277 ||
[Analyze grammar]

snāpanautsavayoḥkuryātpūrvoktārcanamuttamam |
āsanādyupacārāṃśca kalpayet ṣoḍaśātha vā || 278 ||
[Analyze grammar]

trayodaśopacāraiśca śāntaṃ samyaksamarcayet |
navopacārairabhyarcyedanapāyigaṇāṃstathā || 279 ||
[Analyze grammar]

dvāradevāndvārapālān lokapālāṃstathaiva ca |
aṣṭopacārairabhyarcyenmūrtimantraiḥ samācaret || 280 ||
[Analyze grammar]

itarānparīvārāṃśca yajet ṣoḍaśavigrahaiḥ |
tathaiva pākalakṣmyāśca dvāralakṣmyāśca kārayet || 281 ||
[Analyze grammar]

śrīvatsalakṣmyāśca tathā devena saha cācaret |
avatārapratiṣṭhāyāṃ dhruvarcāṃ vātha kārayet || 282 ||
[Analyze grammar]

trivikramapratiṣṭhāyāṃ dhruvārcāmarcayettataḥ || 283 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita bhagavadarcanam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: