Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 19 - bhagavadarcanam

ata ūrdhvaṃ dhruvārcāyāmarcanaṃ saṃpravakṣyate |
mūrdhādi pīṭhātsannyastapuṣpādīnyapi śodhayet || 1 ||
[Analyze grammar]

yogavīrārcanaṃ syāccettrikālaṃ snānamācaret |
prātarmadhyāhnayorvātha yogapīṭhedhruvār'canam || 2 ||
[Analyze grammar]

bhogameva dhruvārcāyāṃ prātarmadhyāhna yorapi |
trikālaṃ vātha saṃsnāpya dhruvārcāyāṃ viśeṣataḥ || 3 ||
[Analyze grammar]

vastrādīnyapi saṃśodhya puṣpanyāsaṃ ca pūrvavat |
śivādīnarcayitvātu pādapīṭhe samantataḥ || 4 ||
[Analyze grammar]

tathāsanādyaissarvaiśca trisaṃdhyaṃ cārcayedbudhaḥ |
ardhayāme tu pūrvāntamarcayitvā ca pūrvavat || 5 ||
[Analyze grammar]

havirni vedayeccaivānuktamasyacca pūrvavat |
āvāhanavisargau tuna kuryāditi śāsanam || 6 ||
[Analyze grammar]

atha vakṣyer'canāntetu vidhānaṃ prati karmaṇām |
sauvarṇamuttamaṃ pātraṃ rājataṃ madhyame bhavet || 7 ||
[Analyze grammar]

adhamaṃ tāmrapātraṃ tu trividhaṃ pātra mucyate |
tritālamuttamaṃ proktaṃ dvitālaṃ madhyamaṃ bhavet || 8 ||
[Analyze grammar]

adhamaṃ tvekatālaṃ syāttrividhaṃ pātravistaram |
vistāreṇa samākhyātaṃ tayormadhyamamadhyamam || 9 ||
[Analyze grammar]

tasya madhye tribhāgaikaṃ karṇikāṃgulamucchrayam |
pareto'ṣṭadalaṃ kuryātkarṇikocchrayamānataḥ || 10 ||
[Analyze grammar]

dvyaṅgulaṃ mūlanāhaṃ syāttadagraṃ tvardhanāhakam |
kiñcitphalāṃbujākāramagraṃ kuryādvicakṣaṇaḥ || 11 ||
[Analyze grammar]

dviprasthataṇḍulaiḥ pakvamannaṃ tatraiva nikṣipet |
abhighārya ghṛtenaiva aṣṭāṃgulasamunnatam || 12 ||
[Analyze grammar]

daśāṅgulaṃ vā utsedhaṃ dvādaśāṃgulamevavā |
tatpātrañca samādāya kautukāgre nidhāya ca || 13 ||
[Analyze grammar]

kautukācchaktimādāya cārcayedaṣṭavigrahaiḥ |
parabrahmāṇa mityuktvā paramātmānamityapi || 14 ||
[Analyze grammar]

bhaktavatsalaṃ yogeśaṃ'caturmūrtibhirarcayet |
prātaḥpuṣpabaliṃ kuryānmadhyāhnennabaliṃ tathā || 15 ||
[Analyze grammar]

sāye tvarghyabaliṃ kuryātpūrvameva pracoditam |
taṇḍulaiḥ kuḍubaiścāpi yathālābhamathāpi vā || 16 ||
[Analyze grammar]

śrutaṃ cārghyabaliṃ kuryātpuṣbaṃ tu caturaṅgulam |
śiṣyamāhūya tatkāle soṣṇīṣaṃ sottarīyakam || 17 ||
[Analyze grammar]

śiṣyaṃ garuḍa vatsmṛtvā pātramuddhṛtyatatra vai |
udutya'miti mantreṇa śiṣyastacchirasi nyaset || 18 ||
[Analyze grammar]

pradakṣiṇaṃ tataḥ kuryātkuryācchabdaravairyutam |
vitānachatrasaṃyuktaṃ piñchacāmarasaṃyutam || 19 ||
[Analyze grammar]

dhūpadīpasamāyuktaṃ śanaiḥkuryātpradakṣiṇam |
pradakṣiṇatrayaṃ kṛtvā praviśedālayaṃ bhudhaḥ || 20 ||
[Analyze grammar]

bhūtapīṭhāntare tiṣṭhedgṛhṇīyāttu tadarcakaḥ |
kautukāgretu sannyasya oṅkāreṇa niveśayet || 21 ||
[Analyze grammar]

balyagraṃ khaṇḍayitvātu seneśāya nivedayet |
taccheṣaṃ sodakaṃ caiva bhūtapīṭhe tu nikṣipet || 22 ||
[Analyze grammar]

utsavaṃ kartukāmaścettrisaṃdhiṣvevamuttamam |
sāyaṃ prātarmadhyamaṃ syātsāyaṃ caivādhamaṃ bhavet || 23 ||
[Analyze grammar]

baliṃ ca baliberaṃ vā kārayediti ke ca na |
balyarthaṃ klaptadevasya cordhvamānamudāhṛtam || 24 ||
[Analyze grammar]

mahāberasya hastena caikaviṃśatikāṃgulam |
saptadaśāṅgulaṃ vidyāddvādaśāṃgulameva vā || 25 ||
[Analyze grammar]

śreṣṭhamadhyakaniṣṭhāni trividhaṃ mānamācaret |
arcāberatribhāgai kamuttamapratimābhavet || 26 ||
[Analyze grammar]

tanmānasya daśāṃśena tvekonaṃ madhyamaṃ bhavet |
madhyamasya daśāṃśena tvekonamadhamaṃ bhavet || 27 ||
[Analyze grammar]

mahato mūlaberasya mukhāyāmaṃ praśasyate |
balyarthaṃ pratimāṃ kuryātsarveṣāṃ sthāpanaṃ bhavet || 28 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ tāmraṃ śreṣṭhamadhyamagauṇataḥ |
ratnajapratimāṃ kuryānmānonmānaṃ na vidyate || 29 ||
[Analyze grammar]

uṣṇīṣaṃ golakaṃ jñeyaṃ śiromānaṃ trimātrakam |
keśāntārcā samaṃ bhāgaṃ saṃgamātpuṭasūtrakam || 30 ||
[Analyze grammar]

puṭasūtrāddhanuparyantamekamekantu bhāgaśaḥ |
galamardhāṅgulaṃ vindyānmātrārdhaṃ grīvamucyate || 31 ||
[Analyze grammar]

hikkāhṛdayaparyantaṃ mukhaṃ mātrādhikaṃ bhavet |
hṛdayaṃ nābhi tathaivoktaṃ tadadhastāttu tatsamam || 32 ||
[Analyze grammar]

ūrū ca dvimukhāyāmaṃ golakotsedhamiṣyate |
caraṇaṃ jānumānaṃ ca kālāyapurato param || 33 ||
[Analyze grammar]

hikkāsūtrādadhastāttu bāhudvimukhanetrakam |
prakoṣṭhaṃ mukhabandhaṃ ca mukhamardhādhikaṃ bhavet || 34 ||
[Analyze grammar]

maṇibandhāṅgulasyāgre mukhayāmaṃ praśasyate |
caturbhujaṃ ca kṛtvā tu mānamevamudāhṛtam || 35 ||
[Analyze grammar]

.........vakuryātpadmākāraṃ tu golakam |
atha vakṣye viśeṣeṇa haviṣpākaṃ vidhānataḥ || 36 ||
[Analyze grammar]

paktvā vittānusāreṇa havīṃṣyapi ca kalpayet |
alpe mahati vā tulyaṃ phalamāḍhyadaridrayoḥ || 37 ||
[Analyze grammar]

nivedayitvā deveśaṃ kalyāṇaṃ kārayedbudhaḥ |
avadatvā ghṛtaṃ yattu kalyāṇamaśubhāyavai || 38 ||
[Analyze grammar]

alābhe caiva sarveṣāṃ vrīhīṇāṃ taṇḍulāṃ ḥstathā |
śatadvayaṃ pañcaviṃśadvrīhibhiḥ pūritaṃ tu yat |
śuktimātramiti khyātaṃ mānaṃ tenaiva kārayet || 40 ||
[Analyze grammar]

taddvayaṃ tilamityuktaṃ prakuñcaṃ syāttiladvayam |
prasṛtistaddvayaṃ proktaṃ kuḍubaṃ prasṛtidvayam || 41 ||
[Analyze grammar]

añjali staddvayaṃ proktaṃ prasthaṃ syādañjalidvayam |
pātraṃ prasthadvayaṃ proktamāḍhakaṃ taddvayaṃ bhavet || 42 ||
[Analyze grammar]

caturāḍhakasaṃyuktaṃ droṇamityabhidhīyate |
droṇadvayaṃ bhavetkhārī bhāraṅkhārīdvayaṃ bhavet || 43 ||
[Analyze grammar]

droṇataṇḍulasaṃyuktamuttamaṃ havirucyate |
tadardhaṃ madhyamaṃ proktantadardhamadhamaṃ bhavet || 44 ||
[Analyze grammar]

uttamottamamityuktamaṣṭadroṇaintu taṇḍulaiḥ |
adhikaṃ yadbhavettasmātproktaṃ sarvaṃ mahāhaviḥ || 45 ||
[Analyze grammar]

tadardhaistaṇḍulaiḥ siddhaṃ madhyamaṃ havirucyate |
ṣaḍdroṇaistaṇḍulaiḥ siddhaṃ haviruttamamadhyamam || 46 ||
[Analyze grammar]

droṇahīnaṃ bhavettasmāduttamādhamamucyate |
madhyamottamamityuktaṃ caturdreṇaistu taṇḍulaiḥ || 47 ||
[Analyze grammar]

droṇatrayaṃ bhavedyatra kṛtaṃ madhyamamadhyamam |
madhyamādhamamityuktaṃ droṇadvayakṛtaṃ haviḥ || 48 ||
[Analyze grammar]

droṇena taṇḍulenaiva nivedya'madhamottamam |
tasya madhyamamityuktamāḍhakadvaya sammitam || 49 ||
[Analyze grammar]

āḍhakena tu saṃyukta madhasūdhamamucyate |
taṇḍulānāḍhakārdhaṃ tu devīnāṃ tu prakalpayet || 50 ||
[Analyze grammar]

caruprasthadvayaṃ proktaṃ havirāḍhakamucyate |
prasthaṃ kuḍubasaṃyuktaṃ piśācānāṃ balirbhavet || 51 ||
[Analyze grammar]

gandhavarṇarasairjuṣṭāḥ pragrāhyāstaṇḍulāstathā |
prakṣālya taṇḍulān samyak niṣbīḍya ca punaḥpunaḥ || 52 ||
[Analyze grammar]

catuḥ prakṣālanaṃ kṛtvā prajāsthā'līti mantrataḥ |
ūrjasva'tīti mantreṇa pātre prakṣipya taṇḍulān || 53 ||
[Analyze grammar]

chullyāmāropayetpaścā dviṣṇave juṣṭa'mityapi |
vācaspa'tīti mantreṇa havissvinnantu pācayet || 54 ||
[Analyze grammar]

dhūmagandharasaṃ svinnamatipakvaṃ ca śītalam |
keśakīṭāpaviddhantu tyajetparyuṣitaṃ tathā || 55 ||
[Analyze grammar]

mudgaṃ caiva mahāmudgaṃ kūṭasthaṃ rājamāṣakam |
kadalī panasaṃ caiva kūśmāṇḍaṃ bṛhatī tathā || 56 ||
[Analyze grammar]

kandamūlaphalānyanye sārāḍhyā upadaṃśakāḥ |
guḍaṃ dadhi samāyuktamājyayuktaṃ......... || 57 ||
[Analyze grammar]

haviḥkṛtvā caturbhāgamūrdhvabhāge nivedayet |
adhastādekabhāgena homārthaṃ balaye tathā || 58 ||
[Analyze grammar]

yadaṃśaṃ pātrasaṃśiṣṭaṃ pūjāyaiva ca nirmitam |
sauvarṇe rājate pātre kāñcye tāmre nivedayet || 59 ||
[Analyze grammar]

agni kāryāvaśiṣṭaṃ ca baliśiṣṭaṃ ca yaddhaviḥ |
tatsarvaṃ pūjakāyaiva proktamevaṃ manīṣibhiḥ || 60 ||
[Analyze grammar]

dvitīyāvaraṇe proktamāgneyyāṃ pacanālayam |
arcakasya gṛhe vāpi pācayitvā nivedayet || 61 ||
[Analyze grammar]

praṇidhiṃ cājyasthālīṃ ca prokṣaṇīpātrameva ca |
arghyapradānapātraṃ ca kuḍubena prapūritam || 62 ||
[Analyze grammar]

haviḥpātrapramāṇantaṃ balipātrapramāṇataḥ |
pānīyadānapātraṃ ca kāṃsyaṃ śuktijameva vā || 63 ||
[Analyze grammar]

hiraṇmayaṃ vā raupyaṃ vā yadhāśobhamalaṅkṛtam |
tāṃbūladāne pyevaṃ syātsauvarṇaṃ kāṃsyameva hi || 64 ||
[Analyze grammar]

dapanṇaṃ ca pradātavyaṃ dhruvānasasamaṃ bhavet |
āvāhanārthapraṇithiṃ prasthamātra prapūritam || 65 ||
[Analyze grammar]

kaluṣaṃ kṛmiśaivālayuktaṃ sūtravivarjitam |
gandhavarṇarasairjuṣṭamaśucisthānamāśritam || 66 ||
[Analyze grammar]

paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakam |
agrāhyamudakaṃ grāhyamebhirdeṣairvivarjitam || 67 ||
[Analyze grammar]

uttamaṃ triguṇairadbhissānaṃ cāthamamucyate |
abhiṣeko nadībhnantu madhyame madhyamaṃ bavet || 68 ||
[Analyze grammar]

uśīracandanopetaṃ yajjalaṃ pādyamucyate |
elālavaṅgatakkolajātīphalasamanvitam || 69 ||
[Analyze grammar]

āpa ācamanīyārthamuśīrāmayacandanaiḥ |
āpaḥkṣīrakuśāgrādi yavasiddhārthataṇḍulaiḥ || 70 ||
[Analyze grammar]

tilavrīhi samāyuktairarghya maṣṭāṅga mucyate |
candanaṃ cāguruścaiva kuṅkumaṃ gandha ucyate, || 71 ||
[Analyze grammar]

ekaṃ dvayaṃ trayaṃ vāpi karbūreṇa catuṣṭayam |
uśīracanṭanopetaṃ ghṛtayuktaṃ ghṛtāplutam || 72 ||
[Analyze grammar]

kiñcitkarbūrasaṃyuktaṃ dhūpamityucyate budhaiḥ |
goghṛtena kṛtaṃ yattu dīpamuttamamucyate || 73 ||
[Analyze grammar]

caturaṅgulamāyāmaṃ rājasaṃ dīpameva hi |
dīpaṃ tattṣaṅgulāyāmaṃ madhyamaṃ dīpamucyate || 74 ||
[Analyze grammar]

adhamaṃ tu bhaveddīpamaṅguladvayasammitam |
kāpilena gṛtenāpi kṛtaṃ karbūravartikam || 75 ||
[Analyze grammar]

dīpaṃ viṣṇupriyaṃ proktaṃ sarvasiddhipradāyakam |
tāmasaṃ tu bhaveddīpaṃ māhiṣeṇa tu sarpiṣā || 76 ||
[Analyze grammar]

vṛkṣabījodbhavasnehadīpaṃ paiśācamucyate |
tāmasaṃ vāpi paiśācamayogyaṃ dīpamucyate || 77 ||
[Analyze grammar]

kṣaumaṃ kārpāsajaṃ vastraṃ vakṣabhedāṅgasaṃbhavam |
daśahastāyataṃ caiva vistāraṃ tu dvihastakam || 78 ||
[Analyze grammar]

manoharaṃ tu suślakṣṇaṃ viśeṣaṃ vastramucyate |
berāyāmārdhamānena vastravistāra mucyate || 79 ||
[Analyze grammar]

vistārāṣṭaguṇāyāmaṃ sadaśaṃ tu salakṣaṇam |
mayūrapiñchaiḥkuryāttu catustālaṃ tu vistṛtam || 80 ||
[Analyze grammar]

adhomukhaṃ tu kartavyamata ūrdhvamukhaṃ tathā |
pañcāratnipramāṇeva daṇḍassyādadhamaṃ tathā || 81 ||
[Analyze grammar]

adhikaṃ dvādaśāṅgulyaṃ madhyamecottamepi vā |
evaṃ piñchaṃ samākhyātaṃ chatralakṣaṇamucyate || 82 ||
[Analyze grammar]

ṣaṭtānaṃ chatravistāramuttamaṃ samudāhṛtam |
madhyamaṃ pañcatālaṃsyācca tustālamathādhamam || 83 ||
[Analyze grammar]

mauktikaṃ tu bhavecchatraṃ vastreśāpi hitaṃ tathā |
vastreṇa vā tathā kuryāttālapatramathāpi vā || 84 ||
[Analyze grammar]

chatraṃ tvadhomukhaṃ proktaṃ daṇḍaṃ piñchasya daṇḍavat |
suvarṇaratnasaṃyuktaṃ kuryādābharaṇādikam || 85 ||
[Analyze grammar]

mukuṭaṃ kuṇḍalaṃ caiva hāraṃ kaiyūrakaṃ tathā |
kaṭakaṃ kaṭisūtraṃ ca puṣpaṃ vai hāranūpure || 86 ||
[Analyze grammar]

kuryādudarabandhaṃ ca ratnahāraṃ ca mekhalām |
hāraṃ ca karṇapuṣpaṃ ca pratimāyā yathārhakam || 87 ||
[Analyze grammar]

cāmarai ścāmaraṃ kuryātpiñchairvāpi mayūrajaiḥ |
daṇḍaṃ haktapramāṇaṃ syādbāladaṇḍapramāṇakam || 88 ||
[Analyze grammar]

hemaratnamayaṃ daṇḍaṃ tāratāmramayaṃ tathā |
atha vā dārudaṇḍaṃ syānmayūrapiñchaṃ ca yojayet || 89 ||
[Analyze grammar]

evaṃ tu cāmaraṃ proktaṃ pracchannapaṭamucyate |
kṣaumakārpāsasaṃyuktaṃ dvāramānantu kārayet || 90 ||
[Analyze grammar]

atha vakṣye viśeṣeṇa sahasradhārāvidhikramam |
sauvarṇaṃ rājataṃ vāpi tāmraṃ vāpi svaśaktitaḥ || 91 ||
[Analyze grammar]

uttamaṃ ṣoḍaśāṅgulyaṃ madhyamaṃ dvādaśāṃgulam |
aṣṭāṃgulaṃ tadadhamaṃ yathāśakti ca kārayet || 92 ||
[Analyze grammar]

etairaṅgulibhissamyak bhramīkṛtya ca candravat |
bhāgaṃ bhittyunnataṃ proktaṃ golakaṃ vā viśeṣataḥ || 93 ||
[Analyze grammar]

sīmāvṛttaṃ tu vistāramaṣṭāṅgulamiti smṛtam |
karṇi kāyāmavistāraṃ golakaṃ tu yavonnatam || 94 ||
[Analyze grammar]

madhye ratnaṃ suvarṇaṃ vā yathā śakti samarpayet |
karṇikāmabhitaḥ kuryāddalānyaṣṭa susaṃgatam || 95 ||
[Analyze grammar]

paritaṣṣoḍaśadalaṃ dvātriṃśatkarṇikaṃ bahiḥ |
catuṣṣaṣṭisamāyuktaṃ dalaṃ bāhye prakalpayet || 96 ||
[Analyze grammar]

dale yavadvayaghanaṃ rekhāmapi ca kārayet |
sahasrasuṣirairyuktaṃ samānoktaṃ ca kārayet || 97 ||
[Analyze grammar]

ṣoḍaśadvādaśāṣṭābhiraṅgulyāyāmavistṛtam |
mālaṃ taddhastavistāraṃ śaṅkhāntarasamīkṛtam || 98 ||
[Analyze grammar]

padmākṛtiṃ ca kṛtvā tu tau ca nālasamāyutau |
śeṣaṃ yuktyā prakurvīta jalanirgamanaṃ budhaḥ,, || 99 ||
[Analyze grammar]

sarvasaindaryasaṃyuktaṃ tathākāraṃ ca kārayet |
prakṣālya pañcagavyena śodhanīyena śodhayet || 100 ||
[Analyze grammar]

devālayasya purito gomayenopalipya ca |
thānyarāśiṃ samāstīrya vastraṃ copari vinyaset || 101 ||
[Analyze grammar]

uttare vāstuhomaṃ ca paryakniṃ caiva pūrvavat |
ācāryaṃ pūjayettatra navavastrāṅgulīyakāḥ, || 102 ||
[Analyze grammar]

tantrendumaṇḍalaṃ dhyātvā padme padmanidhiṃ tathā |
śaṅkhe śaṅkhanidhiṃ tadvadāvāhyaiva samarcayet || 103 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā tu dakṣiṇāṃ ca dadetpunaḥ |
biṃbaśuddhiṃ ca kṛtvātu mantreṇaivābhiṣicya ca || 104 ||
[Analyze grammar]

devadevaṃ samabhyarcya havistatra nivedayet |
evaṃ vai kṛtapātrāṇi devārthaṃ ca pradāpayet || 105 ||
[Analyze grammar]

tasya kāyakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati |
sarvadoṣopaśamanaṃ viṣṇubhaktivivardhanam || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita bhagavadarcanam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: