Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 17 - ādimūrtikalpaḥ

atha vakṣye viśeṣeṇa keśavādivinirṇayam |
keśavaṃ tu prakurvīta saumyarūpaṃ caturbhujam || 1 ||
[Analyze grammar]

śaṅkhacakragadāpadmadharaṃ svarṇābhave va ca |
sarvālaṅkārasaṃyuktaṃ muktāhāravibhūṣitam || 2 ||
[Analyze grammar]

sthitamevaṃ prakurvīta devībhyāṃ sahitaṃ prabhum |
nārāyaṇaṃ prakurvīta ghanaśyāmaṃ caturbhujam || 3 ||
[Analyze grammar]

śaṅkhapadmadhakaṃ devaṃ bibhrantaṃ ca gadāmasim |
bhūṣitaṃ maṇibhūṣābhiḥ vītavāsasamacyutam || 4 ||
[Analyze grammar]

prakuryācca viśeṣeṇa lakṣmīnārāyaṇaṃ śubham |
uttamaṃ daśatālena mānonmānapramāṇataḥ || 5 ||
[Analyze grammar]

siṃhāsane samāsīnaṃ dakṣiṇāṃghriṃ prasārya ca |
āsane nihitaṃ vāmaṃ lakṣaṇaṃ pūrvavattathā || 6 ||
[Analyze grammar]

lakṣmīṃ sannyasya vāmorau mukhe harṣasamanvitām |
prasāritakarāṃ devīṃ pañcatālapramāṇataḥ || 7 ||
[Analyze grammar]

prāñjalīkṛtahastāṃ tāṃ sarvābharaṇabhūṣitām |
vāmena tāṃ pariṣvajya dakṣiṇenābhayapradam || 8 ||
[Analyze grammar]

anyābhyāṃ ca karābhyāṃ ca śaṅkhacakradharaṃ param |
tārkṣyaṃskandhāsanasthaṃ vā anyatsarvaṃ ca pūrvavat || 9 ||
[Analyze grammar]

tārkṣyaṃ navārdhatālena ardheṣadbhṛkuṭiṃ mukham |
dakṣiṇorau sthitāṃ lakṣmīṃ kecidicchantisūrayaḥ || 10 ||
[Analyze grammar]

nāgabhoge samāsīnamevaṃ kuryāttu vā harim |
saptabhiḥ pañcabhirvāpi phaṇairvistāritairyutam || 11 ||
[Analyze grammar]

śeṣaṃ samyakprakurvīta samuttuṅgaśarīriṇam |
mādhavaṃ cotpalanibhaṃ cakracāvagadāsibhiḥ || 12 ||
[Analyze grammar]

caturbhujadharaṃ kuryāccitramālyāṃbaraṃ harim |
govindaṃ pāṇḍurābhaṃ ca caturbhujadharaṃ harim || 13 ||
[Analyze grammar]

gadāśaṅkhāripadmāni bibhrantaṃ kārayedbudhaḥ |
viṣṇuṃ nīlotpalābhantu śaṅkhāryabjagadābhṛtam || 14 ||
[Analyze grammar]

sarvābharaṇa saṃyuktaṃ pītavāsasamacyutam |
raktotpalābhaṃ kurvīta devaṃ tu madhusūdanam || 15 ||
[Analyze grammar]

śaṅkhāryabjagadāpāṇiṃ caturbhujamanāmayam |
trivikramaṃ nīlavarṇaṃ śaṅkhāryabjagadābhṛtam || 16 ||
[Analyze grammar]

caturbhujadharaṃ devaṃ sarvābharaṇabhūṣitam |
vāmanaṃ meghavarṇaṃ tu caturbāhuṃ mahābalam || 17 ||
[Analyze grammar]

gadāśaṅkhāripadmāni bibhrantaṃ chalarūpiṇam |
atha vā kārayetkuṃbhaṃ dadhyannaṃ ca karadvaye || 18 ||
[Analyze grammar]

dadhivāmanamāhustaṃ śvetābhaṃ dvibhujaṃ harim |
atha vā vaṭurūpaṃ tu dhṛtvā daṇḍakamaṇḍalū || 19 ||
[Analyze grammar]

svarṇacchami bālarūpaṃ dvibhujaṃ kārayeddharim |
sitāsitābhaṃ kurvīta śrīdharaṃ tu caturbhujam || 20 ||
[Analyze grammar]

kaumodakīśaṅkhacakrapadmadhāriṇamīśvaram |
hṛṣīkeśaṃ prakurvīta śyāmābhaṃ ca caturbhujam || 21 ||
[Analyze grammar]

gadāśaṅkhāripadmāni bibhrantaṃ harimavyayam |
sitamecakavarṇantu padmanābhaṃ prakalpayet || 22 ||
[Analyze grammar]

kaumodakīcakrapadmaśaṅkhapāṇiṃ ramādhavam |
dāmodaraṃ prakurvīta sitagaurābhamīśvaram || 23 ||
[Analyze grammar]

padmaśaṅkhagadācakradharaṃ devaṃ caturbhujam |
saṃkarṣaṇaṃ tu kurvīta śvetavarṇaṃ caturbhujam || 24 ||
[Analyze grammar]

śaṅkhāryabjagadāpāṇiṃ sarvādhāraṃ sanātanam |
vāsudevaṃ prakurvīta taruṇādityasannibham || 25 ||
[Analyze grammar]

śaṅkhacakragadāpadmadharaṃ sarvadharaṃ vibhum |
candrābhaṃ navakundābhamatha vā kālayeddharim || 26 ||
[Analyze grammar]

pradyumnaṃ tu suvarṇābhaṃ kuryāddevaṃ caturbhujam |
cakraśaṅkhagadāpadmadharaṃ devaṃ mahābalam || 27 ||
[Analyze grammar]

aniruddhaṃ hiraṇyābhaṃ sarvālaṅkārasaṃyutam |
śaṅkhacakradhanuḥkhaḍgadharaṃ deveśvareśvaram || 28 ||
[Analyze grammar]

sitāsitābhaṃ kurvīta deveśaṃ puruṣottamam |
śaṅkhacakragadāpadmadharaṃ devaṃ caturbhujam || 29 ||
[Analyze grammar]

athokṣajaṃ prakurvīta śaṅkhābhaṃ ca caturbhujam |
cakraśaṅkhagadāpadmadharaṃ bhūṣaṇabhūṣitam || 30 ||
[Analyze grammar]

nārasiṃhaṃ tu meghābhaṃ sarvālaṅkārasaṃyutam |
śaṅkhapadmagadācakradharaṃ bhaktābhayapradam || 31 ||
[Analyze grammar]

sitamecakavarṇaṃ tu kurvīta vibhumacyutam |
gadābjacakraśaṅkhāṅkaṃ caturbhujavirājitam || 32 ||
[Analyze grammar]

janārdanamudārāṅgaṃ nīlavarṇaṃ samācaret |
cakraśaṅkhagadāpadmadharaṃ devaṃ sanātanam || 33 ||
[Analyze grammar]

atha vā kaṭivinyastavāmahastaṃ prakalpayet |
upendraṃ ghanakṛṣṇābhaṃ sarvābharaṇabhūṣitam || 34 ||
[Analyze grammar]

śaṅkhacakragadāpadmadharaṃ devaṃ jagatprabhum |
hariṃ pāṇḍurakṛṣṇābhaṃ sarvālaṅkāraśobhitam || 35 ||
[Analyze grammar]

śaṅkhapadmagadācakradharaṃ kuryānmanoharam |
kṛṣṇaṃ tu nīradaśyāmaṃ puṇḍarīkanibhekṣaṇam || 36 ||
[Analyze grammar]

śaṅkhacakragadāpadmadharaṃ kuryādvicakṣaṇaḥ |
sarveṣāṃ tu vimānāni viṣṇoruktavadācaret || 37 ||
[Analyze grammar]

sabhyakuṇḍe pradhānāgnau hautraṃ tatra praśaṃsya ca |
keśavaṃ kleśasaṃhāraṃ viṣṇuṃ caiva parātparam' || 38 ||
[Analyze grammar]

nārāyaṇaṃ naraṃ viṣṇuṃ narakāntaka'mityapi |
mādhavaṃ puṇḍarīkākṣaṃ viṣṇuṃ sarvātmakaṃ'tviti, || 39 ||
[Analyze grammar]

govindaṃ paramānandaṃ viṣṇuṃ caiva sanātanam'|
.viṣṇuṃ vyāpinamīśānaṃ sarvalokādhipaṃ tathā || 40 ||
[Analyze grammar]

madhusūdanamudyogaṃ mahāntaṃ viṣṇu'mityapi |
trivikramaṃ trilokeśaṃ lokādhāraṃ sanātanam' || 41 ||
[Analyze grammar]

vāmanaṃ varadaṃ caiva kāśyapiṃ cāditipriyam'|
śrīdharaṃ puruṣaṃ ceti viṣṇuṃ śrīvatsavakṣasam' || 42 ||
[Analyze grammar]

hṛṣīkeśaṃ jagannāthaṃ viṣṇuṃ viśvamayaṃ'tathā |
padmanābhaṃ sureśaṃ ca viṣṇuṃ caiva jagatpatim.' || 43 ||
[Analyze grammar]

dāmodaraṃ sadādhāraṃ viṣṇuṃ praṇavarūpiṇam'|
saṃkarṣaṇaṃ yaduvaraṃ viṣṇuṃ haladhara'ntathā || 44 ||
[Analyze grammar]

vāsudevaṃ puṇyamūrtiṃ bhadreśaṃ puṇyarūpiṇam'|
pradyumnaṃ jagadīśānaṃ viṣṇu puṇyātmakaṃ'tathā || 45 ||
[Analyze grammar]

aniruddhaṃ mahāntaṃ ca vairāgyaṃ sarvatejasam'|
puruṣottamamānandaṃ viṣṇuṃ pañcātmakaṃ'tathā || 46 ||
[Analyze grammar]

adhokṣajamanādiṃ ca viṣṇuṃ vyāpaka'mityapi |
nārasiṃhaṃ taponāthaṃ mahāviṣṇuṃ mahābalam' || 47 ||
[Analyze grammar]

acyutaṃ cāparimitamaiśvaryaṃ śrīpatiṃ'tathā |
.janārdanamanādyantaṃ viṣṇuṃ tejomayaṃ'tathā || 48 ||
[Analyze grammar]

upendramindrāvarajaṃ viṣṇuṃ vaikuṇṭha'mityapi |
hariṃ pāpaharaṃ ceti viṣṇuṃ maṅgalavigraham || 49 ||
[Analyze grammar]

kṛṣṇaṃ nārāyaṇaṃ puṇyaṃ tridaśādhipa'mityapi |
āvāhya tu krameṇaiva nirupyājyāhutīryajet || 50 ||
[Analyze grammar]

viṣṇornukā'dabhiṣṣaḍbhiratodevā'dabhistathā |
keśavādidvādaśānāṃ mantrairdvādaśabhirhunet || 51 ||
[Analyze grammar]

nārasiṃhasya kṛṣṇasya mantraḥ pūrvamudīritaḥ |
itareṣāṃ daśānāṃ tu daśamantrāḥ prakīrtitāḥ || 52 ||
[Analyze grammar]

viṣṇussarveṣā'mityādi yaṃ yajñai'rantamīritāḥ |
taṃ taṃ devaṃ samuddiśya tattanmantreṇa cātvaraḥ || 53 ||
[Analyze grammar]

śatamaṣṭādhikaṃ hutvā śeṣaṃ pūrvavadācaret |
evaṃ sarvatra kurvīta devībhyāṃ sahitaṃ vibhum || 54 ||
[Analyze grammar]

tadrūpaṃ kautukaṃ kuryātsarvalakṣaṇalakṣitam |
karṣaṇādikriyāssarvā viṣṇorina samācaret || 55 ||
[Analyze grammar]

lakṣmīkalpaḥ |
atha vakṣye viśeṣeṇa lakṣmīsthāpanamuttamam |
aṣṭadhā procyate lakṣmīḥ prathamā tvanapāyinī || 56 ||
[Analyze grammar]

viṣṇorvakṣasthsalekāryā sarvālaṅkārasaṃyutā |
dakṣastanasyordhvabhāge vahnyaśredivyamaṇḍale || 57 ||
[Analyze grammar]

padmamadhye samāsīnāṃ padmadvayakarāñcitām |
varadābhayahastāṃ ca mandasmita mukhāṃbujām || 58 ||
[Analyze grammar]

evaṃ rūpāṃ prakurvīta yogalakṣmīstusā matā |
yogalakṣmīṃ pratiṣṭhāpya śrīkāmassamyagarcayet || 59 ||
[Analyze grammar]

deveśena samaṃ kuryādasyāsthcāpanamuttamam |
kālāntare prakuryāccheddhemarūpyādinā punaḥ || 60 ||
[Analyze grammar]

kṛtvā śrīvatsarūpaṃ tu dhārayedviṣṇumavyayam |
tattadbiṃbānurūpaṃ ca kuryācchrīvatsalakṣaṇam || 61 ||
[Analyze grammar]

bhogalakṣmyassamākhyātā śśrībhūnīlāḥ kramādimāḥ |
dhruvādiṣu tu bereṣu śrībhūmyau devapāśanvge || 62 ||
[Analyze grammar]

vaikuṇṭhamārgasaṃcārā nīlā nityasamāśritā |
śrībhūmyosthsāpanaṃ pūrvaṃ deveśena sahoditam || 63 ||
[Analyze grammar]

devībhyāṃ rahite deve kuryātkālāntare punaḥ |
pṛdhakpratiṣṭhāṃ śrībhūmyoḥ kuryādāṅgirasoktivat || 64 ||
[Analyze grammar]

vīralakṣmīriti proktā pṛthagālayasaṃgatā |
alayāddakṣiṇe pārśvekuryāttu pṛthagālayam || 65 ||
[Analyze grammar]

daśatālena mānena kuryāddevīna salakṣaṇām |
padmadvayakarāṃ caiva vandā bhayadhāriṇīm || 66 ||
[Analyze grammar]

kirīṭamukucopetāṃ sarvālaṅkāraśobhitam |
padmāsane samāsīnāṃ hemābhāṃ sarvamaṅgalām || 67 ||
[Analyze grammar]

godāmanyāṃ prakurvīta lakṣmīṃ tu vijayābhidhām |
navatāleṃ mānena kuryādanyālayāśritām || 68 ||
[Analyze grammar]

dakṣiṇena tu hastena kalhāraṃ dadhatīṃ tathā |
prasāritetarakarāṃ baddhadhammillaśobhinīm || 69 ||
[Analyze grammar]

sarvālaṅkārasaṃyuktāṃ tiṣṭhantīmeva kārayet |
godā bhūmyaṃśajā proktā tanmantreṇācaretkriyāḥ || 70 ||
[Analyze grammar]

pākalakṣmīssamākhyātā pacanālayasaṃgatā |
aṣṭatālena mānena kuryāttāṃ pacanālaye || 71 ||
[Analyze grammar]

padmadvayāñcitakarāṃ varadābhayadhāriṇīm |
āsīnāṃ vātha tiṣṭhantīṃ kuryādbhūṣaṇabhūṣitām || 72 ||
[Analyze grammar]

dvitīya maṇḍapadvāre dvāralakṣmīṃ samācaret |
pataṅgapaṭṭikāmadhye sarvālaṅkāraśobhitām || 73 ||
[Analyze grammar]

padmadvayāñcitakarāṃ varadābhayadhāriṇīm |
padmāsane samāsīnāṃ kirīṭādivibhūṣitām || 74 ||
[Analyze grammar]

gajai tu pāśanvyoḥkuryāddhemakuṃbhakarau punaḥ |
siṃcantau tau mahālakṣmīṃ kuryātkuṃbhajalaistathā || 75 ||
[Analyze grammar]

śrībhūmyorvīravijayalakṣmyoreva vidhīyate |
dhravaberānurūpeṇa berāntarasamarcanam || 76 ||
[Analyze grammar]

tadrūpaṃ kautukaṃ kuryādutsavādi yathecchayā |
anyāsāṃnaiva kurvīta dhruvārcāmeva kārayet || 77 ||
[Analyze grammar]

paiṇḍarīke pradhānāgnau hautraṃ tatra praśaṃsya ca |
śrībhūmyormūrtimantraiśca krameṇāvāhanādikam || 78 ||
[Analyze grammar]

godāṃ kṛṣṇapriyāṃ lakṣmīṃ rukmiṇī'miti cāhvayet |
āvāhanakrameṇaiva tanmantrairjuhuyātkrarūt || 79 ||
[Analyze grammar]

pratiṣṭhoktakrameṇaiva sarvaṃ pūrvavadācaret |
navaṣaṭpañcamūrtīnāṃ vimānasyālayasya ca || 80 ||
[Analyze grammar]

dvimūrtisthāpanaṃ tadvatrimūrtasthāpanaṃ tathā |
anyeṣāṃ parivārāṇāṃ sthāpanaṃ vidhivaccaret || 81 ||
[Analyze grammar]

yadyatsamarpyate vastu deveśasya tu mandire |
tattatsarvaṃ vidhānena pratiṣṭhāpya samarpayet || 82 ||
[Analyze grammar]

asaṃskṛtaṃ tu na grāhyaṃ na taddevapriyaṃ bhavet |
bhūṣaṇāni ca vā sāṃsi pātrāṇyanyatparicchadam || 83 ||
[Analyze grammar]

berālaṅkārayogyāni dhāmālaṅkaraṇāni ca |
yathāhaṃn saṃskṛtānyeva gṛhṇīyātsaphalaṃ bhavet || 84 ||
[Analyze grammar]

tattaddravyādhidaivatyaṃ devatāmūrtimantrakam |
juhuyātsarvamanyacca pratiṣṭhoktavadācaret || 85 ||
[Analyze grammar]

dravyādhidevatākalbassamyagukto mayākhile || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita ādimūrtikalpaḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: