Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 8 - pīṭhamānam

atha pīṭhodayaṃ paścātthsānakasya viśeṣataḥ |
bhuvaṅgasya samaṃ vātha adhyarthaṃ triguṇaṃ tu vā || 1 ||
[Analyze grammar]

paritaḥ pāvayorasya nītvāvai bhāgamaṅgulam |
dhruvārcāyāmaśeṣeṇa ṣaṇmānasahitaṃ śubham || 2 ||
[Analyze grammar]

vakṣyāmi devyormānaṃ tatkaṇṭhāntaṃ nāsikāntakam |
hanvastaṃ bāhusīmāntaṃ nābhyantaṃ vādha kārayet || 3 ||
[Analyze grammar]

caturdhaikāṃśakaṃ vāpi tṛtīyaikāṃśakaṃ tu vā |
dhruvārcāyāṃ viśeṣeṇa pīṭhamevaṃ prakalpayet || 4 ||
[Analyze grammar]

caturaśraṃ suvṛttaṃ vā dalaiṣṣoḍaśabhiryutam |
sthānakaṃ cāsanaṃ vāpi yānakaṃ vā samācaret || 5 ||
[Analyze grammar]

garbhāgāratribhāgaikaṃ caturaśraṃ trimekhalam |
tasyordhvavedivistāraṃ caturaṅgulameva hi || 6 ||
[Analyze grammar]

utsedhaṃ tasya cārdhantuparitaścaturaṅgulam |
vistārotsedhamānantu madhyenimnaṃ ṣaḍaṅgulam || 7 ||
[Analyze grammar]

udīcyāntu pratīcyāntu vārimārgantu kārayet |
prāṅmukhodaṅmukhaṃ sūtraṃ daśa sapta samarcayet || 8 ||
[Analyze grammar]

madhye kalāpadaṃ brāhmaṃ parito daivikaṃ tathā |
vaidāthikāśītipadaṃ mānuṣaṃ ca tathaiva ca || 9 ||
[Analyze grammar]

padaṃ syāt ṣaṇnavatikaṃ ṣaṣṭiḥpaiśācikaṃ bhavet |
arcāsthānaṃ tu brahmāṃśaṃ tridhā kṛtya ca daivikam || 10 ||
[Analyze grammar]

tathaiva paścime bhāge madhye vā sthānakāya ca |
asanaṃ vāpi ca tadhā devamānuṣamadhyame || 11 ||
[Analyze grammar]

śayānaṃ mānuṣe pīṭhe sthāpayitvā viśeṣataḥ |
dhruvārcane viśeṣeṇa nāgasūtrān samarpya ca || 12 ||
[Analyze grammar]

koṣṭamekāna pañcāśadbhavati brāhmamandiram |
daivikaṃ cāṣṭabhāgantu mānuṣaṃ cārtvijaṃ padam || 13 ||
[Analyze grammar]

śeṣaṃ paiśācamevaṃ syācchāntipauṣṭikadaivikam |
brahmasthāne viśeṣaṇa sthāpayedyogavīrakau || 14 ||
[Analyze grammar]

bhogameva dhruvārcāyāṃ devamānuṣamadhyame |
vīrakaṃ sthāpayedvidvānpaiśāce kramaśassudhīḥ || 15 ||
[Analyze grammar]

grāmamadhye dhruvārcāyāṃ sthāpayedbhogameva tu |
yogapīṭhe dhruvārcā cettadgrāmasya vipadbhavet || 16 ||
[Analyze grammar]

anyeṣāṃ tu dhruvārcāyāṃ bhogaṃ vā yogameva vā |
ālayoddakṣiṇe vāpi vūrve vāpi prapāṃ tathā || 17 ||
[Analyze grammar]

vediṃ tanmadhyame kuryādbiṃbādhyardhapramāṇataḥ |
sabhyāgnikuṇḍaṃ tatprācyāṃ snānavediṃ tathottare || 18 ||
[Analyze grammar]

bhūmiyajñaṃ ca kṛtvātu paryagni prokṣaṇaṃ caret |
kalaśaissaptabhissnāpya vedyāmāropayettathā || 19 ||
[Analyze grammar]

ācchādya navavastreṇa kautukaṃ bardhayettathā |
prākṣīraśśāyayettatra śrībhūmyorubhayorapi || 20 ||
[Analyze grammar]

mahākāyakṛte bere prokṣayetpañcagavyakaiḥ |
anyatsarvakriyāṃ kṛtvāhautraśaṃsanamācaret || 21 ||
[Analyze grammar]

ādimūrtyādi sarvāstamāvāhanamathācaret |
avāhanakrameṇaiva nirupyājyāhutīryatet || 22 ||
[Analyze grammar]

vaiṣṇavaṃ pauruṣaṃ sūktaṃ viṣṇusūktaṃ tathaiva ca |
śrībhūsūktaṃ tato hutvā brāhmaṃ raudrantathaivaca || 23 ||
[Analyze grammar]

nṛttairgeyaiśca vādyaiśca rātriśeṣaṃ vinīya ca |
snātvā prabhāte tvācāryo devamutthāpya cādarāt || 24 ||
[Analyze grammar]

garbhāgāraṃ praviśyaiva sthāpite vihite'pi vā |
nyasya pīṭhantu tanmadhye ratnādīnvinyasettadā || 25 ||
[Analyze grammar]

dhruvasūktena saṃsthāpya ato devādimuccaran |
tattanmantreṇa devyādīn sthāpayedvihite pade || 26 ||
[Analyze grammar]

vidhinā cāṣṭabandhantu saṃyojyaiva tu pūrayet |
antahomaṃ tato hutvā dadyādācāryadakṣiṇām || 27 ||
[Analyze grammar]

śilbinaṃ ca samāhūya śarkarāṃ lepayetkramāt |
śilāpratiṣṭhā caivaṃ syāddārusaṃgrahaṇaṃ tataḥ || 28 ||
[Analyze grammar]

dārusaṃgrahaṇaṃ candanaṃ khadiraṃ tālamasanaṃ |
raktacandanam |
rājānaṃ ciribilvañca aśokaṃ stimitaṃ tathā || 29 ||
[Analyze grammar]

khādiraṃ dhanvinaṃ caivaśirīṣaṃ padmakaṃ tathā |
ityevamādayo vṛkṣā gṛhyante berakarmaṇi || 30 ||
[Analyze grammar]

caṇḍālasthānapārśve tu duṣṭaprāṇiniṣevite |
mātṛsthānasamudbūte śmaśāne devamandire || 31 ||
[Analyze grammar]

kūpavāpītaṭākānte munivāse sahālaye |
yogasthānapade dharmaśālāyāṃ mārgamadhyame || 32 ||
[Analyze grammar]

pretabhūtālaye corasattvānāṃ ca niṣevite |
prasthānaśalabhasthāne kalpāsdhinilaye'pi ca || 33 ||
[Analyze grammar]

sauṣṭābhūtasamudbhūtadeśe rauṇika deśake |
evaṃ sthāne samudbhūtaṃ na gṛhṇanti drumaṃ tataḥ || 34 ||
[Analyze grammar]

pādānapāvanaṃ tardhi maśaneryātipīḍanam |
asākṣikaṃ sarpanilayaṃ bahuvalmīka saṃyutam || 35 ||
[Analyze grammar]

sujanaṃ taruṇaṃ rūkṣaṃ bahupakṣasamākulam |
asthiraṃ bahucakraṃ ca suśākhaṃ caikaśākhinam || 36 ||
[Analyze grammar]

karmāntaragṛhitaṃ ca karmāntaraprayojanam |
evamīdṛgvidhaṃ vṛkṣaṃ varjayedberakarmaṇi || 37 ||
[Analyze grammar]

āmūlāgraṃ samaṃ vṛttamṛjuṃ caiva pradakṣiṇam |
vistārayāmasaṃpannaṃ śubhāyaiva samāyutam || 38 ||
[Analyze grammar]

sumadhyavayasopetaṃ kālapuṣpaphalapradam |
īdṛgvidhaṃ mahāvṛkṣaṃ śūlārthaṃ parigṛhṇate || 39 ||
[Analyze grammar]

evaṃ lakṣaṇa saṃpannaṃ drumaṃ gatvā prasannadhīḥ |
tanmūle gomayenāpi lepayeccaturaśrakam || 40 ||
[Analyze grammar]

divyalakṣaṇasaṃyuktaṃ drumaṃ kṛtvā pradakṣiṇam |
vanarājebhya'ityuktvāpāyasaṃ ca baliṃ dadet || 41 ||
[Analyze grammar]

paraśaṃ ca samādāya secayetpañcagavyakaiḥ |
mūlamantraṃ japitvā tu dhmāyedviṣṇuṃ parātparam || 42 ||
[Analyze grammar]

paraśuñca samādāya bhedayettu vicakṣaṇaḥ |
payaḥ parisrave tatra śubhamevaṃ vidhīyate || 43 ||
[Analyze grammar]

śoṇitaprasrave tatra nirdaśedaśubhaṃ punaḥ |
pūrvaṃ tupatanaṃ śastamāgneyyāṃ tu bhayāvaham || 44 ||
[Analyze grammar]

yāmyāyāṃ maraṇaṃ vindyānnairṛtyāṃ vyādhimādiśet |
paśmimetu janānāṃ tu kṣutpipāsāvivardhanaṃ || 45 ||
[Analyze grammar]

vāyavye ca bhavellābha uttare dhanadhānyakaṃ |
aiśānyāṃ śāntikaṃ tatra sarvavṛddhikaraṃ nṛṇām || 46 ||
[Analyze grammar]

tadvṛkṣapatane kālekośassarvomṛdurbhavet |
sihavyāghragajādīnāṃ sarvasaṃpatkaraṃ bhavet || 47 ||
[Analyze grammar]

vṛkṣāgraṃ bhevayitvā tu tvacaṃ samyagvyapohya ca |
prakṣālyavāriṇā śvetacandanenānulepayet || 48 ||
[Analyze grammar]

śvetavastreṇa saṃdeṣṭya jayamaṅgalaghoṣaṇaiḥ |
rathevā śakaṭe vāthaskanthe vā kṣipya veśayet || 49 ||
[Analyze grammar]

grāmaṃ pradakṣiṇaṅkṛtyā svastisūktaṃ samuccaran |
śiṣṭacchāyesame deśetālukopariśāyayet || 50 ||
[Analyze grammar]

hemarūpyakṛtaṃ śūlaṃ sarvasaṃpatsamṛddhidam |
lohairanyairnakartavya mabhicārasya kāraṇam || 51 ||
[Analyze grammar]

viṣṇuśūlaṃ tu keśānāṃ śreṣṭhaṃ paṭṭikameva ca |
dhyeyaṃ meḍhrādayaśbordhvaṃ samaṃ bhāgasya yattrayam || 52 ||
[Analyze grammar]

ūrukeśāntaparyantaṃ tasyārthaṃ ca takaṃ mukham |
sarandhrayavakaṃ cordhve mānaśūlaṃ śirodharam || 53 ||
[Analyze grammar]

hikkāyāṃ ṣaḍyavaṃ pañcāṅgulaṃ nābhyantakaṃ matam |
trayodaśāṅgulayavaṃ tato meḍhrantu nābhyadhaḥ || 54 ||
[Analyze grammar]

yonernābhesturyādaśraṃ brāhmamaṣṭaumataṃ tataḥ |
hikkāstaṃ vaiṣṇavaṃ bhāgaṃ tato vṛttaṃ śivāṃśakam || 55 ||
[Analyze grammar]

uṣṇīṣaṃ mātṛkaṃ śūlaṃ sthānādīnāṃ sanātanam |
sthānāsanaśayānānāṃ caturaśrāṣṭavartulam || 56 ||
[Analyze grammar]

yathākrameṇa yuñjīyādevaṃ vā pūrvamuktavat |
sarveṣāṃ devatānāṃ ca sāmānyaṃ ca turaśrakam || 57 ||
[Analyze grammar]

caturmātrārdhavistāraṃ śūlamūlaviśālakam |
agratāraṃ caturmātramaṣṭāṃśonamathāpi vā || 58 ||
[Analyze grammar]

dvātriṃśadaṅgulāyāmaṃ vakṣodaṇḍasya cocyate |
tarma vistṛtayorbāhye mātṛsūtrasamordhayoḥ || 59 ||
[Analyze grammar]

vakṣodaṇḍāyataṃ svena mukhena dviguṇaṃ matam |
uktvāsamantu bāhyagretatsaptāṃśavihīnakam || 60 ||
[Analyze grammar]

tāraṃ saptāṅgulaṃ teṣāṃ yena sārthaṃ trimātrakam |
ṣoḍhaśāṣṭa caturmātrāyāmatārasamanvitam || 61 ||
[Analyze grammar]

kaṭidaṇḍaṃ bhavettasya pārśvamadhyamanimnakam |
kṛtvaiva nimnakaṃ vakṣodaṇḍamadhye prakalpayet || 62 ||
[Analyze grammar]

śeṣayorvaṃśadaṇḍe tu nābhyantaṃ nimnamadhyakam |
dakṣiṇe mūlamadhye tu agraṃ kuryāddvayorapi || 63 ||
[Analyze grammar]

vakṣodaṇḍasyamūlāgre śikhā sūdasradāyatam |
kālāṅgulakalātāraṃ kalārdhavipulaṃ matam || 64 ||
[Analyze grammar]

evaṃ caturbhujaṃ kṛtvādvibhuje dviśikhaṃ tathā |
catasraśśibikā stasmāttasyā mevāṣṭabāhuke || 65 ||
[Analyze grammar]

yāvanto bāhavastasmiṃ stāvatyaśca śikhā matāḥ |
adhyardhāṅgulavistāraṃ śikhāyāmaṃ tadeva hi || 66 ||
[Analyze grammar]

kaṭidaṇḍaṃ śikhāyāmaṃ tāre dvitṣaṅgule kramāt |
vina dvimātrameva syāddviśikhaṃ kaṭidaṇḍakam || 67 ||
[Analyze grammar]

śroṇibhāgādadhastena śeṣayedvaṃśadaṇḍakam |
ūrudaṇḍālayaṃ saptaviṃśadaṅgulamucyate || 68 ||
[Analyze grammar]

jānubhāgaṃ tato jaṅghā pyūrdhvadaṇḍasamāyatā |
pādabhāgābhave dūrurjaṅghayorjhānumānakam || 69 ||
[Analyze grammar]

āropya mānayejjānudaṇḍasyāsaṃbhavādapi |
pādadaṇḍe samāropya mānayettalatuṅgakam || 70 ||
[Analyze grammar]

ūrudaṇḍaviśālaṃ syānmūlebhāgaṃ tadaśrake |
kalāṅgulaṃ tadekaṃ syājjaṅghāmūlaviśālakam || 71 ||
[Analyze grammar]

kalāviśālaṃ jaṅghāgraṃ kalāyāmaṃ daśāṅgulam |
trimātrakalamūlasya tāramagre'dhikāṃgulam || 72 ||
[Analyze grammar]

saptaviṃśati vāgroṣaṃ daṇḍadīrghaṃ tataḥ kalā |
korparassyātprakoṣṭhasya dīrghaṃ daśakalāṅgulam || 73 ||
[Analyze grammar]

prakoṣṭhabāhvairāropya korparaṃ jānuvadbhavet |
tṣaṅgulaṃ dvyaṅgulaṃ bāhudaṇḍamūlāgravistaram || 74 ||
[Analyze grammar]

prakoṣṭhaṃ daṇḍamūlasya viśālaṃ cadvimātrakam |
adhyardhāṅgulamagrasya viśālaṃ lakṣaṇānvitam || 75 ||
[Analyze grammar]

vakṣodaṇḍaśikhāmadhye bāhumūlagate śikhe |
bāhumūlagatābhyāṃ tu vakṣodaṇḍaśikhāgatām || 76 ||
[Analyze grammar]

śeṣayedagrabhāgebhyaḥ korpare śeṣayettataḥ |
prakoṣṭhamūlagābhyāṃ tu vakṣodaṇḍaśikhāgatām || 77 ||
[Analyze grammar]

kaṭidaṇḍorudaṇḍābhyāṃ taccheṣaṃ bāhudaṇḍavat |
jānukorparamuddiṣṭaṃ tasyatu dviśikhematam || 78 ||
[Analyze grammar]

śeṣayennalakānāntu prakoṣṭhe tu bhavedbudhāḥ |
prasāritānāṃ pādānāṃ jānusandhautu gṛhyatām || 79 ||
[Analyze grammar]

tathaiva visṛjānāṃ ca budhānāṃ korparaṃ matam |
sthānādīnāṃ kramāschūlasaṃghātaṃ vakṣyate'pi ca || 80 ||
[Analyze grammar]

vaṃśadaṇḍaṃ tathā vakṣye daṇḍaṃ ca kaṭidaṇḍakam |
jānudaṇḍadvayaṃ caiva pādadaṇḍadvayaṃ tathā || 81 ||
[Analyze grammar]

bāhudaṇḍāśca catvāra ścatvāraśca prakoṣṭhakāḥ |
tathā caraṇadaṇḍau dvau daṇḍāssapta daśa smṛtāḥ || 82 ||
[Analyze grammar]

kaṭidaṇḍārdhamārabhya yāvadāsīnarapi |
tārassyātpṛṣṭhaphalakā tāramūrau ca bandhayet || 83 ||
[Analyze grammar]

kaṭidaṇḍādadhastācca vakṣodaṇḍadharastathā |
yojayedupayānīlaṃ pṛṣṭhato vṛttameva vā || 84 ||
[Analyze grammar]

vaṃśadaṇḍaṃ tathā tena kleśayedviśikhena tu |
śikhāgrasuṣīre kīlaṃ lohaṃ vā skāmathāpi vā || 85 ||
[Analyze grammar]

dārḍhyārthaṃ yojayecchūlaṃ sthitaṃ vai śūlakarmaṇi |
anyatkīlaṃ tu suṣiraṃ kartavyaṃ kathañcana || 86 ||
[Analyze grammar]

evaṃ sthānasya saṃproktamāsanasya pravakṣyate |
meḍhramūlādadhomūlaṃ nāhamaṣṭāṃgulaṃ bhavet || 87 ||
[Analyze grammar]

bhāgamāsanamānasya bhāgaṃ śvabhrapraveśanam |
meḍhrasūtrasame samyak śeṣayetkaṭidaṇḍakam || 88 ||
[Analyze grammar]

kaṭidaṇḍaśikhāhyūru daṇḍamūlaśikhāni ca |
āsane śayane caiva jānusandhiḥ praśasyate || 89 ||
[Analyze grammar]

ekonaviṃśatiśśūladaṇḍānāṃ tu samākṛtiḥ |
neṣyate korpare saṃdhiśayane daṇḍahastake || 90 ||
[Analyze grammar]

tasmādatha daśa proktā śūlasaṃkhyā caturbhuje |
pañcānye dvibhuje daṇḍa daṇḍā haste caturdaśa || 91 ||
[Analyze grammar]

dakṣiṇe vakṣodaṇḍasyāyatamekādaśāṃgulam |
śikhā pūrvavaduddiṣṭā bāhumūlaśikhānvitā || 92 ||
[Analyze grammar]

tayorupari cābhogaṃ chāyayecchāstravittamaḥ |
kaṭīḍaṇḍadvayādanyatsthānasyoktavadācaret || 93 ||
[Analyze grammar]

uktaṃ hi śayane yāne vakṣyatetha trivikramam |
uddaṇḍasyorudaṇḍasya śikhā bhāgāyate smṛte || 94 ||
[Analyze grammar]

tāvatyaḥ kaṭidaṇḍasya śikhāyāssamyaganvaye |
tadāyataṃ tu kāryārthaṃ taladaṇḍaṃ tu taddvitam || 95 ||
[Analyze grammar]

sthitāṅghristhsitimānproktaśśeṣaṃ cedaṃ śayānavat |
evamaṣṭabhujopetaṃ caturbhujasamanvite || 96 ||
[Analyze grammar]

śūlasaṃkhyānurūpeṇa yojayettu vicakṣaṇaḥ |
śūlaṃ cakratanau vakramavakre vakratāṃ nayet || 97 ||
[Analyze grammar]

strīṇāṃ śūlavibhāgantu lakṣmyādīnāṃ pravakṣyate |
nāsāmānavibhāgaṃ ca śūladaṇḍāyataṃ matam || 98 ||
[Analyze grammar]

bhāgatāraṃ bhavedvaṃśaṃ daṇḍaṃ taccaturaśrakam |
yaduktaṃ bāhuparyantaṃ tāraṃ tasmāddvipārśvayoḥ || 99 ||
[Analyze grammar]

bāhumūlaviśālārdhaṃ tyaktvā yāvattadantaram |
tāvattu paramaṃ vakṣodaṇḍasyāyāmamucyate || 100 ||
[Analyze grammar]

kacchāṃśonaṃ karākāraṃ kaṭidaṇḍāyataṃ matam |
ūrutāraṃ tu turyāṃśā dūrudaṇḍaviśālakam || 101 ||
[Analyze grammar]

jaṅghādaṇḍaṃ |
tribhāgaikaṃ tāvaśce daṣṭāṃśadaṇḍakam |
mūlameva mataṃ caiṣāmagramaṣṭāṃśahīnakam || 102 ||
[Analyze grammar]

pārśvadaṇḍaṃ na yoktavyaṃ strīṇāṃ śūle kathaṃ cana |
puruṣāṇāṃ prayoktavya madhyardhāṅgulivistaram || 103 ||
[Analyze grammar]

sarveṣāmasi tālānāṃ śūlamevaṃ vidurbudhāḥ |
bhuvaṅgasya samaṃ proktaṃ sthānake pīṭhakonnatam || 104 ||
[Analyze grammar]

bhuvaṅgoparitālaṃ syāddhruvapīṭhasya connatiḥ |
dhruvaberasya pādasya pratidikcaturaṅgulam || 105 ||
[Analyze grammar]

vistāramūrdhvavedyāntu padmapatradalairyutam |
maṇḍalaṃ caturaśraṃ vā pīṭhaṃ kuryāttadarhakam || 106 ||
[Analyze grammar]

daivikaṃ tu tridhā kṛtvā dvibhāgaṃ puratastyajet |
apare sthānakaṃ sthāpya madhyabhāge'tha vā pulaḥ || 107 ||
[Analyze grammar]

devamānuṣayārmadhye vā'sanaṃ saṃprakalpayet |
kiṃ ciddaivikasaṃyukte mānuṣe śayanaṃ smṛtam || 108 ||
[Analyze grammar]

evaṃ samyagviditvaiva māsane ca pravakṣyate |
dhruvaberaṃ tathā kṛtvā cordhvaṃ siṃhāsanocchrayam || 109 ||
[Analyze grammar]

tadarhavistṛtaṃ prokta mupadhānena saṃyutam |
pādāśrayeṇa pīṭhena padmākārau ca saṃyutam || 110 ||
[Analyze grammar]

yathāsaindaryakaṃ kṛtvā śeṣaṃ yuktyā samācaret |
berāyāmaṃ caturbhāgaṃ śayanocchrāyamucyate || 111 ||
[Analyze grammar]

tatturīyāṃśakotsedhaṃ śirobhāge viśeṣataḥ |
pādayorubhayoścaiva samaṃ tatraiva mūhya ca || 112 ||
[Analyze grammar]

śeṣabhogaṃ trirāveṣṭya pañcavarṇasamāyutam |
adhaḥpucchaṃ śiraścordhvaṃ sarpadehe tu veṣṭite || 113 ||
[Analyze grammar]

tadutsaṃgagataṃ devaṃ śayānaṃ saṃpracakṣate |
phaṇānāṃ pañcakaṃ kuryādviṣavegasamanvitam || 114 ||
[Analyze grammar]

evameva prakurvīta sthānāsanaśayānakān |
pīṭhaṃ kṛtvā prayatnena sthāpanāraṃbhamācaret || 115 ||
[Analyze grammar]

aṅkurānarpayitvaiva yāgaśālāṃ prakalpayet |
śilāsthāpanasārgeṇa sarvaṃ kṛtvāprayatnataḥ || 116 ||
[Analyze grammar]

athācāryaḥprabhāte tu snātvā nityaṃ samāpya ca |
yajamānasamāyukto garbhagehaṃ praviśya ca || 117 ||
[Analyze grammar]

sthānāsanaśayānānāṃ padamuktaṃ vicārya ca |
pīṭhaṃ tadarhakaṃ kuryādyuktenaiva vidhānataḥ || 118 ||
[Analyze grammar]

pratiṣṭhoktakrameṇaiva ratnanyāsaṃ samācaret |
ācāryasthāpakādīnāmṛtvijāṃ dakṣiṇāṃ dadet || 119 ||
[Analyze grammar]

śūle sārthaṃ samādāya gāyatrīṃ vaiṣṇavaṃ japan |
sthāpayeddevadevasya śūlaṃ devyostataḥkramāt || 120 ||
[Analyze grammar]

ādhāradaṇḍayoḥ paścācchiṣṭadaṇḍānniyojayet |
puṇyāhaṃ vācayitvātu sabhyamagniṃ visṛjya ca || 121 ||
[Analyze grammar]

tataśśilpinamāhūya śāstrīyaṃ priyadarśanam |
vastrairābharaṇaiścāpi pūjayitvānvavekṣya ca || 122 ||
[Analyze grammar]

rajjubandhādikaṃ karma beroktaṃ tatra kārayet |
atrānuktaṃ tataḥ kuryācchilpaśāstroktamārgataḥ || 123 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita pīṭhamānam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: