Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 7 - parivārālayalakṣaṇam

athātaḥ parivārāṇāmālayasya ca lakṣaṇam |
vimānātpādahīnaṃ vā tadardhaṃ vā samācaret || 1 ||
[Analyze grammar]

varṇayuktaṃ tataśśreṣṭhaṃ kaniyovarṇahīnakam |
someśānadvayormadhye viṣvaksenaṃ prakalbayet || 2 ||
[Analyze grammar]

dvārasya dakṣiṇe cendra māgneyyāṃ pacanālayam |
tasya paścimadeśetu pānīyasthānamevaca || 3 ||
[Analyze grammar]

yāmye śayanamuddiṣṭaṃ tatpūrve yāgamaṇḍapam |
aiśānye puṣpadeśantu dakṣiṇe vastrasaṃcayam || 4 ||
[Analyze grammar]

īśānasomayormadhye sthāpanaṃ ... tathā |
indrāgnyormadhyamecaiva dhānyasthānaṃ praśasyate || 5 ||
[Analyze grammar]

sopānamadhye śrībhūtamarcayedbahirānanam |
purastādgaruḍaṃ tasya devābhimukhamarcayet || 6 ||
[Analyze grammar]

vimānapālāndikpālānbhāskareṇa samāyutam |
cakraṃ dhvajaṃ ca śaṅkhaṃ ca bhūtaṃ vai bhūtanāyakam || 7 ||
[Analyze grammar]

prathamāvaraṇe dehustattaddeśe samarcayet |
utsavaṃ balimārabhya anapāyiviśeṣataḥ || 8 ||
[Analyze grammar]

amitasyāpi tantatra pradakṣiṇamathācaret |
devasya kaṇṭhasīmāntaṃ bāhyantaṃ stanasammitam || 9 ||
[Analyze grammar]

nābhyantaṃ vā viśeṣeṇa parivārodayaṃ kramāt |
dhātrādibhūtaparyantaṃ parivārānviśeṣataḥ || 10 ||
[Analyze grammar]

varṇavāhanaketvādyairnāmanakṣatrapūrvakam |
mayākriyādhikāre tu vyaktamuktantulakṣaṇam || 11 ||
[Analyze grammar]

beralakṣaṇaṃ śailādi bhedaḥ |
atha vakṣye viśeṣeṇa beralakṣaṇamuttamam |
śailajaṃ ratnajaṃ caiva dhātujaṃ dāravaṃ tathā || 12 ||
[Analyze grammar]

mṛṇmayaṃ syāttathaiveti pañcadhāberamucyate |
caturvidhaṃ tu śailaṃ syātsaptadhā ratnajaṃ tathā || 13 ||
[Analyze grammar]

aṣṭadhā dhātujaṃ proktaṃ dārujaṃ ṣoḍaśocyate |
mṛṇmayaṃ dvividhaṃ proktaṃ kramāllakṣaṇamucyate || 14 ||
[Analyze grammar]

śailajalakṣaṇam |
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva catuṣṭayam |
śailajaṃ bhedamākhyātaṃ tasya lakṣaṇamucyate || 15 ||
[Analyze grammar]

gokṣīrasannibhācaiva śaṅkhakundendu sannibhā |
śīlā śvetā samākhyātā sā tu vaśyapradāyikā || 16 ||
[Analyze grammar]

japākusumasaṃkāśā śilā śoṇitasannibhā |
bandhūkapuṣpapratimā jātihiṅgulikopamā || 17 ||
[Analyze grammar]

śilā raktā samākhyātā jayadā lakṣaṇānvitā |
pītā suvarṇasadṛśā rajanīcūrṇasannibhā || 18 ||
[Analyze grammar]

śilā lakṣaṇasaṃyuktā dhanadhānyasukhapradā |
māṣamudgala saṃkāśā tathājaṃbūphalopamā || 19 ||
[Analyze grammar]

bhṛṅga mutpalasaṃkāśā prajāvṛddhikarāsmṛtā |
śilā kṛṣṇā tu sarveṣāṃ sarvasiddhipradāyikā || 20 ||
[Analyze grammar]

viprakṣatriyavaiśyānāṃ śūdrāṇāñca yadhāvidhi |
śvetā raktā tathā pītā kṛṣṇā caiva yathākramam || 21 ||
[Analyze grammar]

dvijānāṃ ca trivarṇānāṃ śilā raktā jayapradā |
śvetā mokṣapradā proktā brāhmaṇānāṃ viśeṣataḥ || 22 ||
[Analyze grammar]

etaintudhruvaberantu kārayedyadibhaktitaḥ |
māṇikyaṃ ca pravālaṃ ca vaidūryaṃ sbhaṭikaṃ tathā || 23 ||
[Analyze grammar]

maratakaṃ puṣyarāgaṃ ca nīlaṃ caiteṣuratnajāḥ |
māṇikyaṃ śrīkaraṃ proktaṃ pravālaṃ vaśyakārakam || 24 ||
[Analyze grammar]

ākarṣaṇaṃ tu vaiḍhūryaṃ sphāṭikaṃ putravṛddhidam |
vidveṣaṇaṃ maratakaṃ staṃbhanaṃ pūṣyarāgakam || 25 ||
[Analyze grammar]

nīlaṃ turamaṇaiḥ kāryaṃ ratnajānāṃ phalaṃ bhavet |
eteṣāṃ kautukaṃ kuryā danyeṣāṃ ca vidhīyate || 26 ||
[Analyze grammar]

haimaṃ raipyaṃ tathātāmraṃ kāṃsyaṃ caivārakūṭakam |
āyasaṃ sīsakaṃ caiva trapukaṃ ceti dhātujam || 27 ||
[Analyze grammar]

haimantu śrīpradaṃ proktaṃ raupyaṃ rājyapradāyakam |
tāmraṃ putrasamaddhyarthaṃ kāṃsyaṃ vidveṣakārakam || 28 ||
[Analyze grammar]

proccāraṇe cārakūṭa māyasaṃ kṣayakāraṇam |
sīsaṃ nīraugakaraṇaṃ trapurāyurvināśanam || 29 ||
[Analyze grammar]

evaṃ tu lohajaṃ proktaṃ tato dārujamucyate |
devadāruśśamīvṛkṣaṃ pippalaṃ nandanaṃ tathā || 30 ||
[Analyze grammar]

asanaṃ khadirañcaiva vakulaṃ śaṅkhi vātanam |
mayūrapadmaḍuṇḍūka karṇikāraṃ tathaiva ca || 31 ||
[Analyze grammar]

nibūkāñjanikācaiva plakṣamauduṃbaraṃ tathā |
etairvarjyāstu catvāro dvijātikramayogataḥ || 32 ||
[Analyze grammar]

mṛṇmayaṃ dvividhaṃ proktaṃ pakvāpakvaṃ tathaiva ca |
pakvaṃ ca nāśakaṃ caivamapakvaṃ sarvasiddhitam || 33 ||
[Analyze grammar]

nimittadarśanaṃ śubhanimittāni |
yasmindeśe śilāstīti gacchenniścitamānasaḥ |
prayāṇakāle śakunā śśubhāśśubha phalapradāḥ || 34 ||
[Analyze grammar]

śubhavākyodakuṃbhāsthi gajarājadvijottamāḥ |
carmamāṃsadadhikṣīra dundabhidhvanayaśśubhāḥ || 35 ||
[Analyze grammar]

aśubhanimittāni |
aśobhanāṃstathāvakṣyeśapamānā yathāyati |
vikīrṇakeśāvipraikyaghṛtatailāktadarśanam || 36 ||
[Analyze grammar]

riktakuṃbhanirodhokti tailabhājanadarśanam |
prayāṇakāle naṣṭāstu viparītaphalapradāḥ || 37 ||
[Analyze grammar]

śubhe prayāṇaṃ kartavyaṃ sthitvā śobhanalakṣaṇam |
śilāṃ prāpya śubhesthāne vāstuhomaṃ samācaret || 38 ||
[Analyze grammar]

vaiṣṇavaṃ pauruṣaṃ sūktaṃ śrībhūsūktaṃ tathaiva ca |
pariṣekaṃ tataḥkṛtvā kalaśānpañca sunyaset || 39 ||
[Analyze grammar]

mṛdgandhākṣatajapyāṃśca sarvauṣadhyudakantathā |
saṃsthāpyābhyarcya pādyādyai ntattaddevāṃ tsamarcayet || 40 ||
[Analyze grammar]

abhiṣiñcecchilāṃ sūtre muhūrtekaraṇānvite |
atodevādimantreṇa śilāṃ chitvāvicakṣaṇaḥ || 41 ||
[Analyze grammar]

adhobhāgaṃ mukhaṃ tatra śira ūrdhva prakalpayet |
pūrvataścottare vātha śirobhāgaṃ prakalpayet || 42 ||
[Analyze grammar]

mukhaṃ pṛṣṭhaṃ tathāpādaṃ pārśvaṃ caiva śirastathā |
lāñchayitvā vidhānena tatastakṣaṇa mācaret || 43 ||
[Analyze grammar]

bālā ca yuvatī vṛddhājñātavyā lakṣaṇānvitā |
snigdhā mṛdvī natā caiva bālā kṣīrasvarātathā || 44 ||
[Analyze grammar]

susvarā kā ntisaṃyuktā yuvatī sā śilā smṛtā |
asitā jhargharā rūkṣā vṛddhā yā nissvarāśilā || 45 ||
[Analyze grammar]

bālā kṣayapradā proktā yuvatī susamṛddhidā |
kāryanāśakarī vṛddhā grāhyā jñātvāśilāstathā || 46 ||
[Analyze grammar]

mūrdhanastakṣaṇaṅkṛtvā śilādoṣāṃntu lakṣayet |
śilāṃ pralipyakṣīreṇa sarpiṣā sīsagairikaiḥ || 47 ||
[Analyze grammar]

ekarātroṣitaśilāṃ saṃprakṣālyāṃbhasātataḥ |
śilādoṣaṃ parīkṣyaiva kartavyaṃ vidhicoditam || 48 ||
[Analyze grammar]

rekhābinduḥ kalaṅkaśca śilādoṣāḥ prakīrtitāḥ |
maṇḍalaṃ tu bhavettatra yatra garbhaṃ vinirdiśet || 49 ||
[Analyze grammar]

site tu maṇḍale sarporaktetu kṛkalāsakam |
pīte tu maṇḍale godhā mañjiṣṭhe darduro bhavet || 50 ||
[Analyze grammar]

kapile mūṣikā proktāsitavarṇe tu vṛścikaḥ |
śvetaraktavimiśretu vṛścikaśśvetaraktake || 51 ||
[Analyze grammar]

raktamiśretu maṇḍūko maṇḍalobhavet |
siṃdūravarṇe khadyotaḥ kapote gṛhagaulikā || 52 ||
[Analyze grammar]

guḍavarṇetu pāṣāṇaṃ nissvaśobhe jalaṃ bhavet |
varjayedgarbha saṃyuktāṃ vimalairañcintāṃ tathā || 53 ||
[Analyze grammar]

vimalaṃ hemakāṃsyākhyaṃ lohākhyaṃ catridā smṛtam |
parīkṣyaivaṃ prakartavyameva meva pramāṇataḥ || 54 ||
[Analyze grammar]

prāsādagarbhamānaṃ vā hastamānamathāpi vā |
pratyekaṃ tritribhedaṃ syāddvāramānaṃ pravakṣyate || 55 ||
[Analyze grammar]

dvārādadhyardhakaṃ caiva dvārātpādādhikaṃ tathā |
madhyamaṃ ca kanīyassyāddvāramevaṃ vidhīyate || 56 ||
[Analyze grammar]

adhamottamayormadhye tvaṣṭadhā kārayedbudhaḥ |
kanīyastrīṇi vijñeyaṃ trīṇi madhyamakaṃ tathā || 57 ||
[Analyze grammar]

trīṇi cottamakaṃ vidyādutsedhaṃ navathā bhavet |
staṃbhādadhyardhakaṃ tuṅgamuttamaṃ tu viśeṣuḥ || 58 ||
[Analyze grammar]

uttamādhamayormadhye dvāramānena yojayet |
garbhagehasamaṃ madhyaṃ tripādaṃ cādhamaṃ bhavet || 59 ||
[Analyze grammar]

pādādhikaṃ tu vijñeyaṃ śreṣṭhamevaṃ vidhīyate |
uttamādhamayormadhye dvāramānena yojayet |
hastamānaṃ tadhāvakṣye navahastaṃ tadhottamam || 60 ||
[Analyze grammar]

ṣaḍaṅgulaissahānyāntu sārdhadvihastakāvadhi |
evamutsedhamānantu sthāvarasya praśasyate || 61 ||
[Analyze grammar]

jaṅgamānāṃ bhavennāma mūlaberavaśāttathā |
biṃbodayaṃ caturviṃśadbhāgānaṣṭāṃśakaṃ tathā || 62 ||
[Analyze grammar]

biṃbodayaṃ caturviṃśadbhāgānaṣṭāṃśakaṃ tathā |
vedāṃśaṃ tu bhaveduccaṃ jaṅgamasya prakīrtitam || 63 ||
[Analyze grammar]

mānāṅgulena saptādi dvidvyaṅgulavidhānataḥ |
pañcāśatsavanāṅgulyā vidhissarvovidhīyate || 64 ||
[Analyze grammar]

mūlaberāṃgulānmānamārabhyaikādaśāṃgulam |
dvidvyaṅgulavivṛddhyātu saṣaṣṭitṣaṅgulaṃ bhavet || 65 ||
[Analyze grammar]

pratyekaṃ tu tribhedaṃ syāduttamādhamamadhyataḥ |
utkṛṣṭaṃ navatuṅgaṃ syānmadhyamaṃ navatuṅgakam || 66 ||
[Analyze grammar]

nikṛṣṭaṃ tu tathā proktaṃ saptaviṃśatituṅgakam |
etairuttamamānaṃ syāsmadhyamaṃ ca tathaiva hi || 67 ||
[Analyze grammar]

karmārcotsavasnānācca yojyaṃ syādanyadhā natu |
adhamaistu bhavedyatra baliberaṃ vidhīyate || 68 ||
[Analyze grammar]

mātrāṃgulena yanmāraṃ gṛhārcāṇāṃ tu nānyathā || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita parivārālayalakṣaṇam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: