Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 32 - prakīrṇakam

ataḥparaṃ pravakṣyāmi jyeṣṭhāyāmutsavakramam |
jyeṣṭhe māsi tu saṃprāpte jyeṣṭhānakṣatra saṃyute || 1 ||
[Analyze grammar]

viṣṇoreva viśeṣassyātsugandhaṃ tailamāharet |
tailakramaṃ pravakṣyāmi śruṇudhvaṃ munipuṅgavāḥ || 2 ||
[Analyze grammar]

yāgaśālāṃ prakalpyaiva sarvālaṅkālasaṃyutām |
sabhyaṃ ca paiṇḍarīkaṃ ca kārayitvā salakṣaṇam || 3 ||
[Analyze grammar]

taddinasya tu pūrvedyustṛtīye pañcame'pi vā |
saptame'hani vā cāpi aṅkurārpaṇamācaret || 4 ||
[Analyze grammar]

āghāraṃ vidhivatkṛtvā sarvakāryamadaḥ param |
vedyāstathottare pārśve bhūmyāmapaṭamācaret || 5 ||
[Analyze grammar]

catustālapramāṇeva vistāraṃ nimnameva ca |
nimnetu vinyasedbhāṇḍaṃ dvidroṇaparimāṇakam || 6 ||
[Analyze grammar]

bhūḥ prati'ṣṭheti mantreṇa nimne bhāṇḍaṃ sunikṣipet |
malayāgurudārūṇi devadāru tathaiva ca || 7 ||
[Analyze grammar]

yāni cātra sugandhīni devayogyāni tāni vai |
guggulaṃ ca samāhṛtya mardayitvāsakṛtsakṛt || 8 ||
[Analyze grammar]

viṣṇu'gāyatriyā bhāṇḍe tāni dravyāṇi nikṣivet |
śarāveṇa pidhāyātha mṛdā ca parilepayet || 9 ||
[Analyze grammar]

gokarīṣāṇi kāṣṭhāni tasyopari vinikṣipet |
mandāgninā pacettattu yāvattailāgamaṃ bhavet || 10 ||
[Analyze grammar]

tāvatkālaṃ pacedvidvāntailamāhṛtya saṃbhṛtam |
vāsitāni tu vastūni parihṛtya tu tatra vai || 11 ||
[Analyze grammar]

sugandhidailabhāṇḍaṃ ca dhyānyapīṭhopari nyaset |
pūrvoktenaiva mantreṇa tantunā pariveṣṭayet || 12 ||
[Analyze grammar]

pitṝn somaṃ tathābhyarcya vanatpatimataḥ param |
taile tasminvidhānena arghyāntamabhipūjayet || 13 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ tathaiva ca |
japtvātu viṣṇugāyatrīmaṣṭottarasahasrakam || 14 ||
[Analyze grammar]

ācāryastvarito gatvā sabhyāgnestu samīpataḥ |
dvitālavistṛtaṃ vṛttaṃ caturaṅgulamunnatam || 15 ||
[Analyze grammar]

kūrmākṛtivadākāraṃ bilvādyaiḥ parikalpitam || 16 ||
[Analyze grammar]

pratiṣṭhāyāmutsave ca japahomārcanādiṣu |
devakāryeṣu sarveṣu tathānyeṣu ca karmasu || 17 ||
[Analyze grammar]

kūrmapīṭhaṃ tu gṛhṇīyādanyathā niṣphalaṃ bhavet |
asīnaḥ kūrmapīṭhe tu sabhyāgnau juhuyāttathā || 18 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ tatheva ca |
juhuyātsarvadaivatyaṃ pāramātmikameva ca || 19 ||
[Analyze grammar]

mahāvyāhṛtibhirhutvā antahomaṃ samācaret |
praṇidhyāṃ śaṅkhapātre vā agnimāropayetsudhīḥ || 20 ||
[Analyze grammar]

tailasyālepanātpūrvaṃ dhruvādagniṃ samāharet |
sragvastrakuṇḍalādyaiśca ācāryaṃ pūjayettataḥ || 21 ||
[Analyze grammar]

paricārakamāhūya yathārhaṃ pūjya taṃ tataḥ |
uṣṇīṣaṃ dhārayitvātaṃ paricārakamūrdhani || 22 ||
[Analyze grammar]

sugandhitailabhāṇḍaṃ tu yatnenāpi vinikṣipet |
śanaiśsanaiśca gatvā tu sarvavādyasamanvitam || 23 ||
[Analyze grammar]

sarvālaṅkārasaṃyuktaṃ brahmaghoṣasamanvitam |
vīthiṃ pradakṣiṇīkṛtya devasyāgretu nikṣipet || 24 ||
[Analyze grammar]

arghyāntamabhipūjyaiva deveśaṃ saṃpraṇamya ca |
vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ japetkramāt || 25 ||
[Analyze grammar]

tailenālepayeddevamācārya stvaritastathā |
devībhyāṃ ca tataḥ paścāttattanmantreṇa lepayet || 26 ||
[Analyze grammar]

sarveṣāṃ parivārāṇāṃ tattanmantraiśca kārayet |
ācāryastvaritogatvā cautsavasya samīpataḥ || 27 ||
[Analyze grammar]

parilikhita'miti mantreṇa kavacaṃ pariśodhayet |
jīrṇe bhinne ca kavace śilpinaina susannayet || 28 ||
[Analyze grammar]

prakṣālya pañcagavyena jalena pariśodhayet |
kṛtvāpi vāstuśuddhiṃ ca yathoktāṃ niṣkṛtiṃ caret || 29 ||
[Analyze grammar]

viṣṇornukādimantraiśca saṃdadhyātkavacaṃ tathā |
dṛḍhīkṛtya tu pūrvoktaṃ yatnena parikalpayet || 30 ||
[Analyze grammar]

sahasrakalaśairdevaṃ snāpayitvā yathāvidhe |
nityapūjāvidhānena devamārādhya pūrvavat || 31 ||
[Analyze grammar]

mahāhaviḥprabhūtaṃ vā pāyasaṃ ca nivedayet |
kṣamasve'ti vadanbhūyaḥ praṇametpuruṣottamam || 32 ||
[Analyze grammar]

brahmaghoṣaṃ tataḥ kuryāddadyādācāryadakṣiṇām |
dine pakṣe ca māse ca tathā saṃnatsare caret || 33 ||
[Analyze grammar]

yadyadrūpaṃ tathādhyāyettattadbiṃbeṣu yojayet |
tasmātsarvaprayatnena biṃbarakṣāṃ samācaret || 34 ||
[Analyze grammar]

pavitrāropaṇamatha vakṣye viśeṣaṇa pavitrāropaṇaṃ hareḥ || 35 ||
[Analyze grammar]

sarvadoṣopaśamanaṃ sarvayajñaphalapradam |
sarvakāmapradaṃ caiva sarvatuṣṭikaraṃ param || 36 ||
[Analyze grammar]

sarvalokasya vṛddhyarthaṃ sarvalokasya śāntidam |
yadyanmantrakriyāhīnaṃ dravyahīnaṃ ca yatkṛtam || 37 ||
[Analyze grammar]

taddoṣaśamanāyaiva pavitrāropaṇaṃ caret |
pavitrāropaṇe hīne yā pūjā niṣphalā bhavet || 38 ||
[Analyze grammar]

saṃkṣobho jāyate tatra tasmādyatnena kārayet |
āṣāḍhe śrāvaṇe māsi proṣṭhapadyāṃ viśeṣataḥ || 39 ||
[Analyze grammar]

dvādaśyāṃ śuklapakṣe tu viṣṇupañcadine'tha vā |
saṃsarpamadhimāsaṃ ca tithivāraṃ ca śūnyakam || 40 ||
[Analyze grammar]

daśamyekādaśīmiśraṃ taddinaṃ ca vivarjayet |
haritithyāṃ ca nirduṣṭe pavitrāropaṇaṃ śubham || 41 ||
[Analyze grammar]

navāhaṃ vātha saptāhaṃ pañcāhamatha vā tṣaham |
uktalakṣaṇasaṃpannamācāryaṃ varayetkramāt || 42 ||
[Analyze grammar]

ṛtvijo varayettadvacchiṣyāṃśca varayettataḥ |
taddinātpūrvarātrau tu deveśaṃ prārthayedguruḥ || 43 ||
[Analyze grammar]

bhagavato bale'neti procya namrāṅgassusamāhitaḥ |
pādyādyaiśca viśeṣeṇa devamabhyarcya satvaraḥ || 44 ||
[Analyze grammar]

prārthanāsūktamuccārya vedādhyayanamārabhet |
parito yāgaśālāyāśśiṣyaiḥ parivṛtoguruḥ || 45 ||
[Analyze grammar]

caturṣu dvāradeśeṣu kramātprāgādiṣu svayam |
caturvedāndimantrāṃśca śaktyādhyayanamācaret || 46 ||
[Analyze grammar]

puṇyāhaṃ ca tataḥ kṛtvā mṛtsaṃgrahaṇamācaret |
aṅkurānalpayitvaiva mudgānnaṃ ca nivedayet || 47 ||
[Analyze grammar]

aupāsanāgnikuṇḍe tu āghāraṃ vidhivadyajet |
vāstuhomaṃ ca hutvā tu gavyaṃ kṛtvā vidhānataḥ || 48 ||
[Analyze grammar]

paryagni pañcagavyābhyāṃ yogaśālāṃ viśodhayet |
tamekanemi'mityuktvā āmāvājasya'ityapi || 49 ||
[Analyze grammar]

tantuntavva'nniti procya yanmegarbha'itīrayan |
ṣaḍbhiśca vaiṣṇavairmantrairviṣṇugāyatriyā tathā || 50 ||
[Analyze grammar]

pavitrāṇi susaṃprokṣya vidhinā pañcagavyakaiḥ |
pratadviṣṇustavata'iti idaṃ viṣṇu'ritīrayan || 51 ||
[Analyze grammar]

viṣṇugāyatriyā paścātpavitraṃ saṃpraṇamya ca || 52 ||
[Analyze grammar]

uttamaṃ svarṇasūtraṃ ca madhyamaṃ raupyasūtrakam |
kārpāsamadhamaṃ gṛhya sarvadoṣavivarjitam || 53 ||
[Analyze grammar]

sumaṅgalībhiryugmābhirbrāhmaṇībhirviśeṣataḥ |
alābhe kanyakābhirvā nirmitaṃ sūtramuttamam || 54 ||
[Analyze grammar]

gṛhṇīyādbiṃbamānena cāṣṭottarasahasrakam |
granthayoṃguṣṭhamātrāssyustābhirmālāṃ ca kārayet || 55 ||
[Analyze grammar]

vanamālā samākhyātā viṣṇoḥpriyatamā bhavet |
viṣṇusūktaṃ ca japtvātu aṇoraṇīyā'niti brurna || 56 ||
[Analyze grammar]

prokṣya hāridratoyena ime dhū'peti dhūpayet |
caturvedādimantraiśca toraṇādyairalaṅkṛtam || 57 ||
[Analyze grammar]

nabhyāgnikuṇḍaṃ kṛtvaiva āghāraṃ vidhivadyajet || 58 ||
[Analyze grammar]

biṃbādhyardhapramāṇena śayyāvediṃ prakalpayet |
tilataṇḍuladhānyaiśca dhānyapīṭhaṃ prakalpya ca || 59 ||
[Analyze grammar]

darbhāṃstatra samāstīrya cāṇḍajādīni cāstaret |
pratadviṣṇu'riti procya pavitraṃ sannidhāya ca || 60 ||
[Analyze grammar]

pañcamūrtabhirāvāhya samabhyarcya praṇamya ca |
japtvā pratisaraṃ mantraṃ dhūpadīpādi darśayet || 61 ||
[Analyze grammar]

ato devā'dinā paścāddeveśaṃ prārthayedguruḥ |
pādyādibhissamabhyarcya dhūpadīpādidarśayet || 62 ||
[Analyze grammar]

baddhvā pratisaraṃ devaṃ śrībhūmyau ca tathaiva ca |
ācāryasyartvijāṃ caiva baddhvāpratisaraṃ tathā || 63 ||
[Analyze grammar]

yadvaiṣṇavaṃ samuccārya pavitraṃ śayanaṃ caret |
sūkṣmavastreṇa cācchādya cārpayetpuṣbamakṣatam || 64 ||
[Analyze grammar]

viṣṇusūktaṃ ca godānasūktaṃ caivātmasūktakam |
ekākṣarādisūktaṃ ca vaiṣṇavaṃ sūktameva ca || 65 ||
[Analyze grammar]

nṛsūktaṃ rudra sūktaṃ ca durgāsūktaṃ tathaiva ca |
sārasvataṃ tathā sūktaṃ rātrisūktamataḥ param || 66 ||
[Analyze grammar]

ṛtaṃ ca satyaṃ'japtvaiva sahasraśīrṣa'meva ca |
śrībhūsūktañca japtvaiva kārayeddeśikottamaḥ || 67 ||
[Analyze grammar]

daśānāṃ caiva pañcānāṃ sūktānāṃ japa uttamam |
madhyamaṃ daśasūktānāṃ pañcānāmadhamaṃ bhavet || 68 ||
[Analyze grammar]

prāgādidikṣu ca tathā vidikṣu ca caturṣvapi |
kramācchāntaṃ khagādhīśaṃ cakraṃ śaṅkhaṃ tathaiva ca || 69 ||
[Analyze grammar]

vimānapālāṃścāvāhya samabhyarcya viśeṣataḥ |
mudgānnaṃ vinivedyaiva praṇāmaṃ muhurācaret || 70 ||
[Analyze grammar]

sarvarakṣākaraṃ cakraṃ pavitropari cārcayet |
nivedayettadānnena śāntādīnāṃ baliṃ dadet || 71 ||
[Analyze grammar]

pādau prakṣālya cācamya yathoktena vidhānataḥ |
hautraṃ praśaṃsya vidhivadāvāhana mathācaret || 72 ||
[Analyze grammar]

juṣṭākāraṃ ca kṛtvā tu juhuyācca yathākramam |
hāvayetpañcabhissuktaistattaddaivatyameva ca || 73 ||
[Analyze grammar]

vaścādagniṃ visṛjyaiva rātriśeṣaṃ nayedguruḥ |
tataḥ prabhāte dharmātmā snātvā snānavidhānataḥ || 74 ||
[Analyze grammar]

nityapūjā vidherante deveśaṃ prārthayedguruḥ |
aṣṭottaraśatairdevaṃ snāpayetkalaśaistataḥ || 75 ||
[Analyze grammar]

alaṅkṛtyaca deveśaṃ dhūpadīpādikaṃ dadet || 76 ||
[Analyze grammar]

audyantam'itimantreṇa pavitraṃ mūrdhni dhārayan |
sarvavādyasamāyuktaṃ to yadhārāpurassaram || 77 ||
[Analyze grammar]

pradakṣiṇaṃ śanairgatvādevāgresannidhāyaca |
surya'ca mantreṇa śatañjaptvā tu pallavam || 78 ||
[Analyze grammar]

ācāryassuprasannātmā svātmarakṣāṃ vidhāyaca |
viṣṇusūktaṃ samuccārya kaniṣṭhādi ca ropayet || 79 ||
[Analyze grammar]

pādyādyairdevamabhyarcya mukhavāsāntamādarāt |
kuṃbhāṃstu saptadaśa ca alaṅkṛtya yathāvidhi || 80 ||
[Analyze grammar]

vedyāmāropayetkuṃbhān svastike sannidhāya ca |
śayyāvedi ca tatprācyāṃ sabhyakuṇḍaṃ prakalpyaca || 81 ||
[Analyze grammar]

abjāgnikuṇḍamāgneyyāmīśe caupāsasaṃ tathā |
aupāsanāgnikuṇḍe tu āghāraṃ vidhivadyajet || 2 ||
[Analyze grammar]

śayyāvedyāstūttare ca trihastāyatavistṛtām |
caturaśrāṃ samāṃ kṛtvāyantravediṃ salakṣaṇam || 3 ||
[Analyze grammar]

pañcavarṇairviśeṣeṇa yantraṃ vikhya manoharam |
atha yantraṃ pravakṣyāmi śruṇudhvaṃ munisattamāḥ || 4 ||
[Analyze grammar]

sarvarakṣākarasudarśana yantraḥ |
ādau ṣaṭkoṇaṃ vilikhya tanmadhye sādhyanāma vilikhya oṃ kṣrām, hrīm, śrīm, vilikhya, tatpārśvayoḥ, irm, im, iti dṛṣṭibījaṃ, um, ūm, iti śrotrabījaṃ ca vilikhya, ṣaṭkoṇeṣu, sahasrārahum phaṭ iti sudarśanaṣaḍakṣarīṃ vilikhya, koṇasaṃdhau om ham lam ram yam likhitvā, tadbahirvṛttamaṣṭadalaṃ vilikhya, daleṣu oṃ na ma ssu dar śa nā ya iti vilikhya, dalasaṃdhau oṃ ja ya ja ya nṛ siṃ ha iti vilikhya, tadbahirvṛttaṃ ṣodaśadalaṃ vilikhya, dalamadhye oṃ na mo bha ga va te mahā su dar śa nāya svāhā iti vilikhya, dalasaṃdhau om huṃ na mo bha ga va te va jra va rā hā ya svā hā iti vilikhya, tadupari vṛttadvayaṃ vṛttadvayamadhye akārādikṣakārāntaṃ mātṛkāvarṇānvilikhya, tadupari bhūpuradvayaṃ catuṣkoṇaṃ vilikhya, caturdvāre omām hrīṃ kromiti vilikhya, tattaddigdevatābījāni likhitvā, lam ram haṃ ṣam vam yaṃ saṃ śamiti bījaṃ likhitvā, āgneyā dīśānāntaṃ prāṇapratiṣṭhāmantraṃ, mantrarājagāyatrīṃ, yantrarājagāyatrīṃ, cavilikhya, tanmantreṇāvāhyabhyarcya sudarśanamūla mantraṃ daśasahasraṃ japitvā, tadgrāyatṣā taddaśāṃśaṃ japitvā mantrarājaṃ ca daśāṃśaṃ japitvā taddaśāṃśaṃ tarpaṇaṃ taddaśāṃśaṃ homaṃ taddaśāṃśaṃ brāhmaṇabhojanaṃ kārayet | |
yantradaśāṅgaṃ |
bījaṃ prāṇaṃ ca śaktiśca dṛṣṭirvaśyādikaṃ tathā mantrayantrasya gāyatrī bījasthāpanameva ca bhūtadikpālabījaṃ ca yantrasyāṅgāni vai daśa |
yantragāyatrī |
yantrarājāya vidmahe mahāyantrāya dhīmahi tanno yantraḥ pracodayāt |
sudarśanagāyatrī |
ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukhaṃ nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ matyumṛtyuṃ namāmyaham tatra sarvatrānukramaṇikāsu yantrasyāsya pāṭhodṛśyate. mūlagranthetvasya mātṛkākośena dṛśyate. |
tathāpi bahūnāṃ mātṛkākośānāmanupalaṃ |
bhādasyasthitiratra'śaṅkitāpi niveśyate. |
parastīrya vidhānena pāvakaṃ vidhivadyajet || 82 ||
[Analyze grammar]

lājāpūpai rājya miśrairmūlamantraṃ samuccaran |
aṣṭāttaraśatenaiva homayeddeśikottamaḥ || 83 ||
[Analyze grammar]

puruṣasūktaṃ ca juhuyāttato dvātriṃśasaṃkhyayā |
paścādagniṃ paristīrya kṣaya'sveti praṇamya ca || 84 ||
[Analyze grammar]

evaṃ pratidinaṃ kuryādante devaṃ tu ropayet |
sāyaṃ saṃdhyāmupāsitvā yāgaśālāṃ praviśya ca || 85 ||
[Analyze grammar]

sabhyāgniṃ paiṇḍarīkāgniṃ cāsādyāghāramācaret |
abjāgnau śāntihomaṃ ca hutvaiva gururatvaraḥ || 86 ||
[Analyze grammar]

kuṃbhaṃ vinā mahāśāntihomaṃ ke cidvadantihi |
vedyāṃ tu puratastiṣṭhanprāṇāyāmādikaṃ caret || 87 ||
[Analyze grammar]

navamūrtibhirāvāhya dikpālānāvahetkramāt |
aṣṭopacārairabhyarchya mudgānnaṃ vinivedayet || 88 ||
[Analyze grammar]

pānīyācamanaṃ datvā mukhavāsaṃ dadettataḥ |
āpo vā'iti mantreṇa pavitraṃ dhārayedghaṭam || 89 ||
[Analyze grammar]

agnāvagni'riti procya pavitraṃ cāgnikuṇḍake |
kuṇḍasyaiva tu mānena samalaṅkṛtya pāvakam || 90 ||
[Analyze grammar]

pavitrantu'iti procya pavitraṃ dhārayedguruḥ |
saminthyaiva tu sabhyāgniṃ pariṣicya vidhānataḥ || 91 ||
[Analyze grammar]

hautraṃ praśaṃsya vidhivatsamidbhirhāvayedguruḥ |
tadālayagatān ścaiva devānāvāhayetkramāt || 92 ||
[Analyze grammar]

juṣṭākāraṃ tataḥ paścātsvāhākālaṃ tataḥ param |
viṣṇusūktaṃ suhutvā tu puruṣasūktamataḥ param || 93 ||
[Analyze grammar]

caruṃ lājāṃstathāpūpānājyamiśrāṃśca hāvayet |
paścāttu vaiṣṇavairmantraiścatamaṣṭottaraṃ yajert || 94 ||
[Analyze grammar]

iṅkārādīṃstataḥ paścātpāramātmikasaṃyutam |
aṣṭāśītiṃ tato hutvā tattaddaivatyameva ca || 95 ||
[Analyze grammar]

sarvadaivatyamantrāṃśca dhātādīnpañca vāruṇam |
mūlahomaṃ tato hutvā tathānte pariṣicya ca || 96 ||
[Analyze grammar]

yāgaśālācaturdvāre caturvedānathoccaret |
aiśānyāṃ tu viśeṣeṇa japedaṣṭākṣaraṃ manum || 97 ||
[Analyze grammar]

dvādaśākṣaramantraṃ ca gāyatrīṃ vaiṣṇavaṃ tathā |
nārāyaṇākhyagāyatrīṃ pāramātmikamityapi || 98 ||
[Analyze grammar]

vyāpakatrayasaṃyuktaṃ viṣṇugāyatriyā yutam |
tataśca vaiṣṇavaṃ japtvā yo vā bhū'teti pañcakam || 99 ||
[Analyze grammar]

puṣbāñjaliṃ japitvaiva nyaseddevasya pādayoḥ |
nṛttagītādivādyaiśca rātriśeṣaṃ nayedguruḥ || 100 ||
[Analyze grammar]

tataḥ prabhāte dharmātmā snātvā saṃdhyāmupāsya ca |
yāgaśālāṃ praviśyaiva deveśaṃ prārthayettataḥ || 101 ||
[Analyze grammar]

bhūragnaya'iti procya vediṃ saṃprokṣya cātvaraḥ |
kuṃbhārādhanahomādīn sarvaṃ pūrvavadācaret || 102 ||
[Analyze grammar]

kuṃbhamārādhayetpūrvaṃ biṃbapūjā tvanantaram |
paścāddhomaṃ prakurvīta balidānaṃ tataḥ param || 103 ||
[Analyze grammar]

evaṃ kuryādvidhānena dinaṃ prati gurūttamaḥ |
samāpte tu dine sāyaṃ pūrṇāhuti mathācaret || 104 ||
[Analyze grammar]

tadagniṃ triyahādūrdhvaṃ sādhayedagnikuṇḍake || 105 ||
[Analyze grammar]

kuṃbhamādāya śirasā toyadhārāpurassaram |
pradakṣiṇaṃ śanairgatvā devāgre sannidhāya ca || 106 ||
[Analyze grammar]

hiraṇya pavamānā'dyaiḥkuṃbhatoyena prokṣayet |
devamabhyarcya pādyādyaiḥ prabhūtaṃ ca nivedayet || 107 ||
[Analyze grammar]

pānīyācamalaṃ datvā mukhavāsaṃ dadetpunaḥ |
kṣamāmantraṃ samuccārya kṣama'sveti namenmuhuḥ || 108 ||
[Analyze grammar]

yajamāno'pi śuddhātmā bhaktinamrassamāhitaḥ |
ācāryaṃ pūjayettatra gandhamāryānulepanaiḥ || 109 ||
[Analyze grammar]

pañcāṅgabhūṣaṇaiścaiva dukūlaiśca navaistathā |
tato guruḥ prasannātmā prayuñjyādāśiṣastadā || 110 ||
[Analyze grammar]

taduktaṃ bhagavatproktaṃ pratigṛhṇīyurādarāt |
evaṃ kurvīta pratyabdaṃ pavitrāropaṇaṃ hareḥ || 111 ||
[Analyze grammar]

ihaloke sukhībhūtvā sa yāti paramāṃ gatim |
priyatāṃ bhagavānviṣṇuḥ prārthanāsūktamucyate || 112 ||
[Analyze grammar]

kanikradā'pimantrāśca śākunaṃ sūktamīritam |
svastino mimī'tetyuktvā svastisūktamiti smṛtam || 113 ||
[Analyze grammar]

śuddhā ime paśava'iti gosūktaṃ samudāhṛtam |
ṛtaṃ ca satyaṃ'cetyādi aghamarṣaṇamucyate || 114 ||
[Analyze grammar]

aṇoraṇīyā'nityuktvāsūktaṃ prokṣaṇamīritam |
apo hiraṇyavarṇāśca pavamāna'iti trayaḥ || 115 ||
[Analyze grammar]

prokṣaṇaṃ sūktamiti tu kecidvaikalpikaṃ jaguḥ |
yā jātā'iti mantrāśca oṣadhīsūktamucyate || 116 ||
[Analyze grammar]

kṛṇuṣva pāja'ityādi sūktaṃ pratisarāhvayam |
atodevā'di ṣaḍbhistu vaiṣṇavaṃ sūktamucyateḥ || 117 ||
[Analyze grammar]

atodevādi ṣaṇmantrā'ṣ,ḍvaiṣṇavapadāhvayāḥ |
viṣṇornu'kādi ṣaṇmantrā viṣṇusūktamudīritam || 118 ||
[Analyze grammar]

sahasraśīrṣā puruṣa'iti pauruṣasūktakam |
hiraṇya varṇā'ityādi śrīsūktaṃ sarvakāmadam || 119 ||
[Analyze grammar]

bhūmirbhūmne'tyādimantrā bhūmisūktamudāhṛtam |
upa śvāsaya'ityādi dundubhīsūktamucyate || 120 ||
[Analyze grammar]

suparṇo'si garutmā'nityuktaṃ sūktaṃ ca gāruḍam |
hiraṇyagarbha'ityādi brahmasūktamudhṛtam || 121 ||
[Analyze grammar]

indraṃ vo viśvata'iti indrasūktamihocyate |
agne nayetyā'diṣaḍbhiragnisūktaṃ pracakṣate || 122 ||
[Analyze grammar]

āyātudeva'ityādiyamasūktaṃprakīrtitam |
namassute nirṛte'sūktaṃnairṛtamucyate || 123 ||
[Analyze grammar]

astabhnādyāmṛṣabha'iti vāruṇasūktakam |
pīvonnāṃrayi vṛdhassumedhā'iti vāyavam || 124 ||
[Analyze grammar]

adbhyastirodhā'ityādi kauveraṃ sūktamucyate |
stuhi śrutaṃ garta'iti rudrasūktaṃ prakīrtitam || 125 ||
[Analyze grammar]

omāsaścarṣaṇī'tyādi sūktaṃ sārasvataṃ bhavet |
viśvajitedhana'iti viśvajitsūktamucyate || 126 ||
[Analyze grammar]

rātrī vyakhya'dityādi rātrisūktamudāhṛtam |
jātavedasa'ityādi ṣaḍdurgāsūktamucyate || 127 ||
[Analyze grammar]

ā godānā'diti procyagodānaṃ sūktamucyate |
ekākṣaram'itiprocya sūktamekākṣarādikam || 128 ||
[Analyze grammar]

ātmātmā parametyādi ātmasūktaṃ prakīrtitam || 129 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣa sūktamataḥ param |
śrībhūsūktaṃ ca pañcaitaṃ pañcasūktamihocyate || 130 ||
[Analyze grammar]

viṣṇusūktaṃ nṛsūktaṃ ca śrībhūsūktamataḥ param |
ekākṣarādi sūktaṃ ca pañcasūktaṃ jaguḥpare || 131 ||
[Analyze grammar]

viṣṇusūktaṃ nṛsūktaṃ ca śrībhūsūktaṃ ca vaiṣṇavam |
ekākṣarādisūktaṃ ca viṣṇugāyatriyā sahā || 132 ||
[Analyze grammar]

āhatya saptabhiścaitaissaptasūktaṃ samīritam |
rudrasūktaṃ dhruvasūktaṃ durgāsūktaṃ tataḥ param || 133 ||
[Analyze grammar]

rātrisūktaṃ tathā sūktaṃ sārasvatamapi kramāt |
viśvajitsūktamatha ca sahasraśīrṣamityapi || 134 ||
[Analyze grammar]

aghamarṣaṇasūktaṃ ca godānaṃ sūktameva ca |
ātmasūktena saṃyuktaṃ daśamūktamudāhṛtam || 135 ||
[Analyze grammar]

daśasūktaṃ pañcasūktaṃ kṛtvā saṃhṛtameva ca evaṃ |
bhavetpañca daśasūktamiti saṃjñā prabhāṣitā || 136 ||
[Analyze grammar]

ataḥparaṃ pravakṣyāmi śruṇudhvaṃ munisattamāḥ |
maṇḍalārādhanaṃ nityaṃ puṇyāhaṃ snapanaṃ caret || 137 ||
[Analyze grammar]

catpāriṃśaddhinādūrdhvaṃ maṇḍalaṃ dinapañcakam |
puṇyāhaṃ vidhivatkṛtvā vrīhibhistaṇḍulopari || 138 ||
[Analyze grammar]

navaṃ kalaśamādāya pūrvoktena vidhānataḥ |
samabhyarcya japaṃ kuryādbrāhmaṇairbrahmavādibhiḥ || 139 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktamataḥ param |
śrībhūsūktaṃ tathā pañcaśāntiṃ caiva pṛthakpṛthak || 140 ||
[Analyze grammar]

caturāvartya japtvā tu snāpayeddhruvamacyutam |
tathaiva kautukādīṃśca snāpayedvidhinā budhaḥ || 141 ||
[Analyze grammar]

dadhyodanaṃ guḍānnaṃ ca pāyasaṃ ca viśeṣataḥ |
nivedya devadevasya mukhavāsaṃ pradāpayet || 142 ||
[Analyze grammar]

ācāryadakṣiṇāṃ dadyādṛtvijāṃ ca tathaiva ca |
pratiṣṭhādinamārabhya maṇḍalāntaṃ dinaṃ prati || 143 ||
[Analyze grammar]

evameva krameṇaiva kārayettu viśeṣataḥ |
maṇḍalārdhaṃ tu kuryācchenmadhyamaṃ tatpracakṣate || 144 ||
[Analyze grammar]

maṇḍalānte viśeṣeṇa kārayeddvijabhojanam |
sabhyāgnikuṇḍaṃ kṛtvaiva puṇyāhamasi vācayet || 145 ||
[Analyze grammar]

āghāraṃ vidhivaddhutvā vaiṣṇavaṃ sūktameva ca |
viṣṇusūktaṃ tato hutvā puruṣasūkta samanvitam || 146 ||
[Analyze grammar]

śrībhūsūktaṃ samuccārya pañcaśāntimataḥ param |
pāramātmikamīṅkārādyaṣṭāśītiṃ kramāddhunet || 147 ||
[Analyze grammar]

aṣṭākṣaraṃ samuccārya tathaiva dvādaśākṣaram |
pūrṇāhutiṃ tato hutvā antahomaścahūyate || 148 ||
[Analyze grammar]

saṃsnāpayeccha kalaśairaṣṭādhikaśataiḥkramāt |
varṇayuktandhruvaṃ beraṃ prāṅgayet snāpayennatu || 149 ||
[Analyze grammar]

dvādaśārādhanaṃ kuryānmadhye madhye vidhānataḥ |
grāmaṃ pradakṣiṇīkṛtya sarvavādyasamanvitam || 150 ||
[Analyze grammar]

pakṣirājopari sthāpya rakṣādīpaṃ ca darśayet |
jīvasthāne susaṃsthāpya praṇāmaṃ kārayettataḥ || 151 ||
[Analyze grammar]

evaṃ yaḥkurute bhaktyā maṇḍalārādhanaṃ hareḥ |
sarvān kāmānavāpyaiva sa yāti paramāṅgatim || 152 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita prakīrṇakam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: