Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 33 - arcāvatāramahattvam

atha vakṣye viśeṣeṇa devadevasya śārṅgiṇaḥ |
pañcadhāvasthitaṃ rūpaṃ paravyūhādibhedataḥ || 1 ||
[Analyze grammar]

anugrahāya lokānāṃ bhaktānāmanukaṃpayā |
paravyūhādibhedena devadevaḥ pravartate || 2 ||
[Analyze grammar]

ādyena pararūpeṇa vyūhākhyenetareṇa tu |
tathāvibhavarūpeṇa nānābhāvamupeyuṣā || 3 ||
[Analyze grammar]

antaryāmisvarūpeṇa caturthena tathā punaḥ |
arcāvatārarūpeṇa pañcadhāvasthito hariḥ || 4 ||
[Analyze grammar]

anaupama manirdesyaṃ punassa bhajate param |
viśvāpyāyanakaṃ kāntyā pūrṇendvayutulyayā || 5 ||
[Analyze grammar]

parandhāma parañjyotissarvaśaktimayo'malaḥ |
nirdvandvo nirvikalpo'cchonityo'cintyassanātanaḥ || 6 ||
[Analyze grammar]

aprameyo nirādyanto dṛśyo'dṛśyo hyatīndriyaḥ |
susūkṣmatvādanirdeśyassarvajñassadasadvibhuḥ || 7 ||
[Analyze grammar]

ānādimatparaṃ brahma sarvaheyavivarjitam |
vyāpi yatsarvabhūteṣu sthitaṃ sadasatoḥ param || 8 ||
[Analyze grammar]

śaṅkhacakragadāpadmadivyāyudhapariṣkṛtaḥ |
sahasrādityasaṃkāśe pakame vyomni saṃsthitaḥ || 9 ||
[Analyze grammar]

nityamuktaikasaṃbhāvyaścaturbhujadharohariḥ |
anyūnānatarigtaissvairguṇaiṣṣaḍbhiralaṅkṛtaḥ || 10 ||
[Analyze grammar]

samassamavibhaktāṅgassarvāvayavasundaraḥ |
divyairābharaṇairyuktassudhākallolasaṃkulaiḥ || 11 ||
[Analyze grammar]

śriyā nityānapāyinyā sevyamāno jagatpatiḥ || 12 ||
[Analyze grammar]

pañcadhātu punarvyūhaḥ procyate śrutisammataḥ |
devo viṣṇvādibhedeva pañcadhā vyavatiṣṭhate || 13 ||
[Analyze grammar]

sa vā eṣa puruṣaḥ pañcadhā pañcātmeti ca śrutiḥ |
tathā popūyamānaḥ pañcabhissvaguṇairiti || 14 ||
[Analyze grammar]

ādimūrtistu pañcānāṃ viṣṇurbhedāśca tasyatu |
catasraḥ puruṣādyāssyurmūrtayo bhinnalakṣaṇāḥ || 15 ||
[Analyze grammar]

tadviṣṇośśramāpanudāya caturguṇā'yeti caśrutiḥ |
tasmādbrahma catuṣpādityucyate vedavedibhiḥ || 16 ||
[Analyze grammar]

pādādardhāttripādācca kevalācchaktibhedataḥ |
krameṇa dharmajñānaiśvaryavairāgyākhyairguṇairyutāḥ || 17 ||
[Analyze grammar]

bhavantimūrtayastasmāccatasro viṣayairnijaiḥ |
cāturātmyādādimūrteścatasrastatramūrtayaḥ || 18 ||
[Analyze grammar]

viṣṇuścaiva mahāviṣṇussadāviṣṇuriti kramāt |
vyāpī nārāyaṇa iti tannāmāni tataḥkramāt || 19 ||
[Analyze grammar]

viṣṇoraṃśastu puruṣo mahāviṣṇostu satyakaḥ |
sadāviṣṇoracyutassyādyyāpino'ṃśo'niruddhakaḥ || 20 ||
[Analyze grammar]

dharmādibhirbrahmaguṇaiścaturdhābheda īritaḥ |
tṛtīyaṃ vibhavākhyantaṃ viśvamantaramadhyamam || 21 ||
[Analyze grammar]

nānākārakriyākartṛ rūpaṃ vakṣye mahātmanaḥ |
vibhavā matsyakūrmādyā hayagrīvādayo matāḥ || 22 ||
[Analyze grammar]

antaryāmisvarūpaṃ tu turīyamidamucyate |
nīvāraśūkavattanvī pītābhā syāttanūpamā || 23 ||
[Analyze grammar]

tasyāśśikhāyā madhye paramātmā vyavasthitaḥ |
ityuktaśśrutyabhihito hṛdayāṃbujamadhyame || 24 ||
[Analyze grammar]

jvalanmahāgnau viśvārcirjvālānte viśvato mukhe |
āpādatalacūḍāgraṃ santāpayati santatam || 25 ||
[Analyze grammar]

śikhā tatra ca pītābhā tanvī nīvāraśūkavat |
madhye śikhāyāstasyāśca jyotiḥ prajvalitaṃ mahat || 26 ||
[Analyze grammar]

svasaṃkalpaviśeṣeṇa taptajāṃbūnadaprabhaḥ |
pītāṃbaradharassaumyassuprasannaśśucismitaḥ || 27 ||
[Analyze grammar]

padmākṣo raktanetrāsyapāṇipādaścaturbhujaḥ |
cakraśaṅkhābhayadharaḥ kaṭinyastānyahastakaḥ || 28 ||
[Analyze grammar]

śrīvatsāṃko mahābāhussarvābharaṇabhūṣitaḥ |
hṛdi tiṣṭhati sarvātmā śrībhūmibhyāṃ ca pārṣadaiḥ || 29 ||
[Analyze grammar]

bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā |
antaryāmīti vijñeyassarvakāraṇakāraṇaḥ || 30 ||
[Analyze grammar]

anyadarcāsvarūpaṃ tu sarvottaraphalapradam |
nityamuktopabhogyatvātparavyūhātmanohareḥ || 31 ||
[Analyze grammar]

tatkālasannikṛṣṭaikalakṣyatvādvibhavātmanaḥ |
viśuddhairyogasaṃsiddhaiścintyatvādantarātmanaḥ || 32 ||
[Analyze grammar]

arcātmanyeva sarveṣāmadhikāro niraṅkuśaḥ |
viśeṣabhaktihetutvātpratimārādhanaṃ param || 33 ||
[Analyze grammar]

arcāvatārassarveṣāṃ bāndhavo bhaktavatsalaḥ |
arcāvatāraviṣaye mayāpyuddeśatastathā || 34 ||
[Analyze grammar]

uktā guṇā na śakyante vaktuṃ varṣaśatairapi |
vicitrā dehasaṃpattirīśvarāya niveditum || 35 ||
[Analyze grammar]

kalpitā brahmaṇā pūrvaṃ hastapādādisaṃyutā |
mudhaiva jihvā kṛṣṇeti keśaveti na vakṣyati || 36 ||
[Analyze grammar]

mudhā cittaṃ natadgāmi yadanyatkimito'dhikam |
sā jihvā yā hariṃ stauti taccittaṃ keśavārpitam || 37 ||
[Analyze grammar]

tatkarmacārcanaṃ tasya tadanyattu nirarthakam |
sattāmātraṃ paraṃ brahma viṣṇvākhyamaviśeṣaṇam || 38 ||
[Analyze grammar]

durvicintyaṃ yataḥpūrvaṃ tatprāptyarthamihocyate |
vātormicañcalaṃ cittamanālaṃbanamasthiram || 39 ||
[Analyze grammar]

sūkṣmatvādbrahmaṇo'jasya nigrāhyaṃ grāhmadharmaṇaḥ |
samyagabhyasyato'jasramupabṛṃhitaśaktimat || 40 ||
[Analyze grammar]

janmāntaraśatasyāpi brahmagrāhyeva jāyate |
yadyastarāyadoṣeṇa nāpakarṣo vicintyate || 41 ||
[Analyze grammar]

yogino yogarūḍhasya tālāgrātpatanaṃ yathā |
tadāpnoti paraṃ brahmakleśena mahatāpi ca || 42 ||
[Analyze grammar]

janmāntarābhyāsoddhena vijñānena samādhinā |
viṣṇvākhyaṃ brahmaduṣprāpaṃ viṣayākrāntacetasā || 43 ||
[Analyze grammar]

manuṣyeṇālpasāreṇa tatprāptau sādhanaṃ tvidam |
surūpāṃ pratimāṃ viṣṇoḥ prasannavadanekṣaṇām || 44 ||
[Analyze grammar]

kṛtvātmanaḥ prītikarīṃ suvarṇarajatādibhiḥ |
tāmarcayettāṃ vraṇamettāṃ namettāṃ vicintayet || 45 ||
[Analyze grammar]

viśatyapāstadoṣastu tāmeva brahmarūpiṇīm || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita arcāvatāramahattvam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: