Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 5 - prāsādalakṣaṇam

athavakṣyeviśeṣeṇa prāsādānāntulakṣaṇam |
prasādaṅkuruteyena prāsādairatikīrtitam || 1 ||
[Analyze grammar]

aṅgulabhedaḥ |
trividhantusamākhyātamaṅgulaṃsyātpramāṇataḥ |
mānāṅgulantuprathamaṃ mātrāṅgulamataḥparam || 2 ||
[Analyze grammar]

tṛtīyantusamākhyātaṃ dehalabdhapramāṇataḥ |
rathareṇvaṇuraṣṭābhirīkṣāyū kāyavāstathā || 3 ||
[Analyze grammar]

kramaśo'ṣṭakuṇairviddhi mānāṅgulamitismṛtam |
madhyamāṅgulimadhyantu paryamātrāṅguliṃsmṛtam || 4 ||
[Analyze grammar]

pratimāyāvibhāgena tālagaṇyena bhājanam |
aṅgulantu samākhyātaṃ dehalabdhapramāṇataḥ || 5 ||
[Analyze grammar]

prāsādamaṇḍapānāñca mānāṅgulavidhānataḥ |
yāgopakaraṇānāstu mātrāṅgulavidhānataḥ || 6 ||
[Analyze grammar]

dehalabdhapramāṇena pratimāṅkārayettathā |
aṅgulaiḥkiṣkurityuktaṃ caturviṃśatibhistathā || 7 ||
[Analyze grammar]

pañcaviṃśatibhiścaiva prājāpatyamudāhṛtam |
ṣaḍvintiśadhannurmuṣṭhi saptaviṃśaddhanugranhaḥ || 8 ||
[Analyze grammar]

hastānāṃlakṣaṇaṃproktaṃ mānāṅgulavidhānataḥ |
ekatalādikalpanam |
trihastādisamārabhya navahastāntamevaca || 9 ||
[Analyze grammar]

ayugmairathahastaistukuryādekatalaṃbudhaḥ |
dvitalantutataḥkuryātsatrayodaśahastakaiḥ || 10 ||
[Analyze grammar]

pañcādhikadaśaihanstaiprāsādassyāttribhūmikaḥ |
talaṃpratyadhikaṅkuryāt ṣaḍḍhastantuviśeṣataḥ || 11 ||
[Analyze grammar]

ādvādaśatalādevaṃ kuryādvistāramānakam |
vistāradviguṇotsedha muttamantupracakṣate || 12 ||
[Analyze grammar]

vistāraṃsaptadhākṛtvā dvādaśāṃśantumadhyamam |
ekādaśāṃśamadhamaṃ vistāresaptadhākṛte || 13 ||
[Analyze grammar]

ādvādaśatalādevamutsedhantuvidhīyate |
prāṅmukhodaṅmukhaissūtraiḥ padaṅkuryāttuṣoḍhaśam || 14 ||
[Analyze grammar]

gabhangehassamākhyāto madhyamantucatuṣpadam |
bāhyatodvādaśapadaṃ bhittyarthamupakalpayet || 15 ||
[Analyze grammar]

ṣaḍbhiṣṣaḍbhistadhāsūtraiḥ padānāṃpañcaviṃśatiḥ |
navagabhangṛhaṃmathyebhittyarthaṃ śeṣamucyate || 16 ||
[Analyze grammar]

trividhantusamākhyātaṃ prāsādākṛtayastathā |
nāgarandrāviḍañceti vesarañcatridhābhavet || 17 ||
[Analyze grammar]

nthūpyantañcaturaśraṃsyānnāgaraṃsamudāhṛtam |
kaṇṭhaprabhṛticāṣṭāśraṃ prāsādandrāviḍaṃbhavet || 18 ||
[Analyze grammar]

kaṇṭhaprabhṛtivṛttaṃya dvesarantatpracakṣate |
beraḥpūrvaṃsthitoyatra tatraberavaśādbhavet || 19 ||
[Analyze grammar]

yāvadberantribhāgaikaṃ vistāraṃpīṭhamevahi |
pīṭhasyatriguṇaṅgabhaṃn garbhārdhaṃbhittirucyate || 20 ||
[Analyze grammar]

gabhangehatribhāgaikaṃ bhittiṃvātatrakārayet |
agratomaṇḍapaṅkuryātprāsādasamavistṛtam || 21 ||
[Analyze grammar]

prāsādasya samāyāmaṃ daśāṃśaṃmukhamaṇḍapam |
prāsādasyāgratodvāraṃ prakuryāllakṣaṇānvitam || 22 ||
[Analyze grammar]

vrateruparisīmāntaṃ dvārasyotsedhaucyate |
uttamandvāravistāramutsethārdhamudāhṛtam || 23 ||
[Analyze grammar]

utsedhārdha daśāṃśena hīnaṃmadhyamamucyate |
viṃśatyāparihīnaṃsyā dvistāramadhamaṃbhavet || 24 ||
[Analyze grammar]

kāyañcāpyanukāyañca kuryādutsedhamānataḥ |
bhāgamekamadhiṣṭhānamutse dhovasudhābhavet || 25 ||
[Analyze grammar]

pādāyāmodvibhāgassyādbhāgaḥprastāraucyate |
bhāgaḥkaṇṭhaitiproktaṃ dvibhāsaṃśikharaṃbhavet || 26 ||
[Analyze grammar]

bhāgasthyūpiritikhyāta mevamutsedhaucyate |
kāmamevaṃsamākhyāta manukāyamadhocyate || 27 ||
[Analyze grammar]

kuryātprāsādavistāraṃ caturviṃśatibhāgikam |
ekabhāgastuvistāraṃ bhāgamekantalantathā || 28 ||
[Analyze grammar]

daśāṅgulaṃscāddvitale tritaledvādaśāṅgulam |
yugāṅgulavivṛddhyātu kartavyaṃsyāttalaṃprati || 29 ||
[Analyze grammar]

pādamasyatuviṣkaṃbha maṣṭabhāgaṃvihīnakam |
staṃbhāgreṇaivagartavya manukāyapramāṇataḥ || 30 ||
[Analyze grammar]

upānasyatuviṣkaṃbha magrepādadvayaṃbhavet |
adhiṣṭhānantridhākṛtvā bhāgovaijagatībhavet || 31 ||
[Analyze grammar]

kumudantudvitīyena bhāgenaivatukārayet |
kṛtvāśeṣañcataṃbhānga mekāṃśainapaṭcaṭikām || 32 ||
[Analyze grammar]

kuryātsārdhenakaṇṭhantu śeṣaṃvājinamucyate |
pādabandhamitikhyātaṃ sarvakāryeṣupūjitam || 33 ||
[Analyze grammar]

pratikramaṃvākartavya madhiṣṭhānapramāṇataḥ |
jagatīntadvadevātha kumudaṃpṛttamucyate || 34 ||
[Analyze grammar]

bhāgenapūrvavatkṛtvā caturthaṃśeṣamācaret |
paṭṭikenaivakartavya megamastarikantathā || 35 ||
[Analyze grammar]

dvābhyāṃpratimukhaṅkuryātpratikramamidaṃbavet |
adhiṣṭhānamitikhyātaṃ pādamānaṃpravakṣyate || 36 ||
[Analyze grammar]

caturaśramathāṣṭāśraṃ vṛttañcaivatridhābhavet |
kuṃbhayuktantathāke citkecitkuṃbhavihīnakam || 37 ||
[Analyze grammar]

kaicidvaikuṃbhamaṇībhyāṃ yuktaṃpādaṃsmarantihi |
vistāreṇasamaṃvāpi dviguṇaṃvāpimūlataḥ || 38 ||
[Analyze grammar]

caturaśramadhohitvā vṛttamaṣṭāśramevavā |
kartavyantuyadhāyukta mathavāṣoḍaśāśrakam || 39 ||
[Analyze grammar]

pādānāmākṛtiḥproktā kuṃbhalakṣaṇamucyate |
pādādhikamadhādhyarthaṃ pādonandviguṇantuvā || 40 ||
[Analyze grammar]

dviguṇantusamutsedhaṃ pādaviṣkaṃbhamānataḥ |
śrīkarañcandrakāstañca saumukhyaṃpriyadarśanam || 41 ||
[Analyze grammar]

yathākrameṇanāmāni kartavyāniviśeṣataḥ |
śrīkaraṃvṛttapādānāṃ kalāśrāṇāntathaivaca || 42 ||
[Analyze grammar]

caṃndrakāntamathāṣṭāśraṃ somakhaṇḍamitismṛtam |
atibhāreṣu staṃbheṣu priyadarśanamucyate || 43 ||
[Analyze grammar]

kṛtvānavāṃśakaṅkuṃbhaṃ bhāgamekaṃhṛducyate |
kuṃbhañcaturbhiraṃśaistu kaṇṭhabhāgamudāhṛtam || 44 ||
[Analyze grammar]

āsyamekāṃśamityuktaṃ śeṣaṅkuryāddvidaṇḍam |
ekenapadmakenaiva vṛttamekenavātathā || 45 ||
[Analyze grammar]

vistṛtau staṃbhavistārau dviguṇaukuṃbhamucyate |
adhyarthamāsyavistāraṃ hārodhāmūlapādavat || 46 ||
[Analyze grammar]

vistāramevamuktaṃsyānmaṇḍailankṣaṇamucyate |
maṇḍaistripādamutsedhaṃ vistārantucatugunṇam || 47 ||
[Analyze grammar]

tribhāgaikaṃbhavetpadmaṃ vetramekantathaivaca |
bhāgāvāphalakārāmā vetrāvāpādarūpavat || 48 ||
[Analyze grammar]

pādāgrakarmamānena skandhaṅkuryādvidhānataḥ |
staṃbhāgrasamavistāraṃ vīrakāntantripādataḥ || 49 ||
[Analyze grammar]

tadūrdhvepādatāṅkuryādvistāraṃpādavistṛtam |
samantripādamardhaṃvā bodhikotsedhaucyate || 50 ||
[Analyze grammar]

tridaṇḍamadhamāyāme caturdaṇḍantumadhyamam |
uttamaṃpañcadaṇḍaṃsyā dbodhikotsedhaucyate || 51 ||
[Analyze grammar]

jagatyantekumudānte paṭṭikānte'thavāpunaḥ |
jalaniryāṇamāgaṃnca nālaniganmanaṅkriyāt || 52 ||
[Analyze grammar]

haṃsapādantripādaṃvā vitastirvāviśeṣataḥ |
pratebānhyaviniṣkrāntyā nālīṃśailamayīntathā || 53 ||
[Analyze grammar]

gajoṣṭhasadṛśākārāṃ siṃhākṛtimukhottarām |
bhūtasiṃhopamāmūrdhvasāravārādhikārayet || 54 ||
[Analyze grammar]

dvidaṇḍañcatridaṇḍaṃvā gabhangehetuveśmanaḥ |
berodayasamaṃvātha dviguṇaṃvādhyarthamevavā || 55 ||
[Analyze grammar]

praṇālamūlavistāraṃ tribhāgaikāgravistaram |
vyāsatribhāgaṃbhāgonaṃ bahulantutribhāgabhām || 56 ||
[Analyze grammar]

vārisaṃcāragaṃbhīratāraṃ jhajhanralakṣaṇam |
animnonnatamābhitte stadātyaśraṅkramānnatam || 57 ||
[Analyze grammar]

sarvavādyasamāyuktaṃ tadāmaṅgalavācakaiḥ |
vāstuhomantataḥkṛtvā ācāryavūjayettataḥ || 58 ||
[Analyze grammar]

śilpinaṃpūjayetpaścātsumuhūrtesulagnake |
ācāryassuprasannātmā vāruṇaṃsūktamuccaret || 59 ||
[Analyze grammar]

takṣakasthsāpayennālīṃ susnigdhāṃsudṛḍhāṅkramāt |
beraprāsādagabhansya yāvattālasyacāvadhi || 60 ||
[Analyze grammar]

dhārāntukevalaṅkuryādbhittautālasyadhīmataḥ |
śreṣṭhamadhyakaniṣṭhāni berasyasthāpanantridhā || 61 ||
[Analyze grammar]

dhārādalasamāptautu sthāpanañcottamaṃbhavet |
dvārabandhasyapūrvetu sthāpanaṃmadhyamaṃbhavet || 62 ||
[Analyze grammar]

mūrdhopalasyapūrvetu sthāpanaṃsyātkanīyasam |
yaḥkarotyanyathācāsmā dabhicārāyacaivahi || 63 ||
[Analyze grammar]

evaṃnālañcasaṃsthāpya prastarañcottarādikam |
viṣkaṃbhaṃpādavistāra mutsedhantrividhaṃbhavet || 64 ||
[Analyze grammar]

uttamantusamotsedhaṃ tripādaṃmadhyamaṃbhavet |
adhamañcārdhamutsedha muttamaṃsyādvidhānataḥ || 65 ||
[Analyze grammar]

staṃbhāgraikatribhāgaikaṃ tasyordhvepaṭṭikābhavet |
tatsamaṃniganmaṃproktaṃ paṭṭikālakṣaṇantvidam || 66 ||
[Analyze grammar]

dvibhāgenatadūrdhvetu kartavyaṃpadmapaṭṭikam |
dvidaṇḍantukapotaṃsyā dupānasamaniganmam || 67 ||
[Analyze grammar]

śeṣaṃprastāramānantu kartavyaṃpañcabhāgikam |
ekenapaṭṭikāṅkuryātkaṇṭhamekenakārayet || 68 ||
[Analyze grammar]

dvābhyāntadūrdhve kartavyamekāṃśenatupaṭṭikām |
evaṃprastāramākhyātaṃ toraṇaṃvakṣyate'thunā || 69 ||
[Analyze grammar]

pāśvanyoḥpṛṣṭhataścāpi kartavyanto raṇantathā |
prateruttarasīmānte toraṇasyāśrayobhavet || 70 ||
[Analyze grammar]

vistārantutadardhaṃsyā dvistāraṃpañcabhāgikam |
makarāṃśantriyaṃśena śeṣaṃpādamitismṛtam || 71 ||
[Analyze grammar]

pādāntarāgramadhavāvistārantoraṇasyatu |
pūrvoktamevakartavyaṃ makarāṃśapramāṇataḥ || 72 ||
[Analyze grammar]

pramāṇanto raṇasyoktaṃ nāsikāyāstulakṣaṇam |
vakṣyatetupramāṇena yathāśāstraviniścitam || 73 ||
[Analyze grammar]

gabhangehārdhavistāraṃ mahānāsītikīrtyate |
niganmantutadardhaṃsyāttripādaṃsamamevacā || 74 ||
[Analyze grammar]

śikhareṣu caturdhikṣu kuryādekāntunāsikām |
vistārantutadardhaṃsyātka poteṣvaṣṭanāsikāḥ || 75 ||
[Analyze grammar]

kūṭasyalakṣaṇaṃproktaṃ kūṭaśālaṃvidhīyate |
kṛtvāprāsādaṣaḍbhāgamekabhāgaṃvidhīyate || 76 ||
[Analyze grammar]

bhāgenakūṭaśālaṃ syādbhāgārdhaṃpañcamaṃbhavet |
caturguṇaṃbhavetkūyaṃ śālāsyādgopurākṛtiḥ || 77 ||
[Analyze grammar]

śālāvistāramānena pāśvanyonānsikābhavet |
ekanāsikayāyuktaṃ pañjaraṃsamudāhṛtam || 78 ||
[Analyze grammar]

tataḥkaṇṭhārdhamānena śikharaṃvardhayettataḥ |
kaṇṭhāddvidaṇḍamityuktaṃ śikharasyatuniganmam || 79 ||
[Analyze grammar]

niganmādvartanādbāhye vardhanantutadardhakam |
sthūpiṅkubhasamāyuktaṃ kuryāddaṇḍaṃvidhānataḥ || 80 ||
[Analyze grammar]

vistārantatpramāṇena śikharantatracocyataṃ |
tadūrdhvekaṇṭhamityuktaṃ phalakācatadūrdhvataḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita prāsādalakṣaṇam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: