Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

vatte apratima dharmadarśanaṃ na ekakalpaśatasaṃcitātmanāṃ |
bhūmayo daśa jināna śrīmatāṃ yair vikurviṣu sadā paṇḍitā || 1 ||
[Analyze grammar]

mānadarpamadamohamocitā sarvaśaḥ samiyamārdavānvitā |
gauravaṃ janiya sarvadarśiṣu śrūyatāṃ jinavarasya śāsanaṃ || 2 ||
[Analyze grammar]

nirvṛte kanakarāśīsannibhe śākyanandijanane tathāgate |
kaṃpi medini saśailakānanā sāgarāṃbaradharā saparvatā || 3 ||
[Analyze grammar]

kampitaṃ paramaromaharṣaṇaṃ bhūmikaṃpam anudṛśya dāruṇaṃ |
kāśyapo dhūtaguṇāgrapārago cittam abhyupagataḥ tadā abhūt || 4 ||
[Analyze grammar]

kiṃ nu adya dharaṇī saparvatā sāgarāmbaradharā vasundharā |
kampate paramadāruṇasvaraṃ nūnaṃ nirvṛtiṃ gataḥ tathāgataḥ || 5 ||
[Analyze grammar]

so ca divyanayanas tathāgataṃ devakinnaravarehi vanditaṃ |
dṛśya sarvabhavabandhanāntakaṃ nirvṛtaṃ yamakaśāla-antare || 6 ||
[Analyze grammar]

na khalu me samucitaṃ tathāgataṃ ṛddhiye samanugantu gautamaṃ |
padbhir eva vadatāṃ varaṃ muniṃ draṣṭum apratimaṃ pravrajāmy ahaṃ || 7 ||
[Analyze grammar]

so ca matva tvaramāṇo sūrī kāśyapo mathitamānaso bhikṣuḥ |
bhikṣubhiḥ bahubhiḥ uttamo pari- nirvṛtabhuvam anupūrvam āgami || 8 ||
[Analyze grammar]

tasya ca praṇidhir āsi uttamā kāśyapasya jinapādavandane |
tau + + + caraṇau mahāmune mūrdhinā upanipīḍya vandituṃ || 9 ||
[Analyze grammar]

saṃgṛhyolkāṃ vipulāṃ atha catasro mallakā upagatā balavantaḥ |
vījitāṃ paramamallavinītāṃ dagdhaḍalkāṃ dagdhaulkāṃ abhiprāṇamayensuḥ || 10 ||
[Analyze grammar]

taiś citām abhimukhaṃ upanītā taiḥ parākramabalai rathaśūraiḥ |
nirvṛtā ca + + + sā samakālaṃ prāpya vāripariṣekam ivolkā || 11 ||
[Analyze grammar]

saṃśayaṃ vimatimadhyam upetya mallā divyanayanaṃ aniruddhaṃ |
gauravā nataśirā suvinītā praśnam + + + idaṃ paripṛcche || 12 ||
[Analyze grammar]

ko nu hetur iha pratyayo ca ko yen' imā jinasutā upanītā |
nirvṛtiṃ upagatā sahasolkā brūhi kāraṇam ihārya yathāvat || 13 ||
[Analyze grammar]

devatā khalu prasannā kāśyape tasya eṣa khalu ṛddhibhāvanā |
naiva tāva jvalano jvaliṣyati yāva nāgato agrapāragaḥ || 14 ||
[Analyze grammar]

tasya caiṣa praṇidhiḥ samṛdhyati kāśyapasya dhutadharmadhāriṇaḥ |
tau kramau daśabalasya śrīmataḥ vandituṃ hi śirasā mahāmune || 15 ||
[Analyze grammar]

so ca bhikṣugaṇasaṃpuraskṛtaḥ kāśyapo dhutarajo jinātmajaḥ |
prāṃjalī jinacitām upāgato gauravā praṇataśīrṣamānasaḥ || 16 ||
[Analyze grammar]

dṛśya taṃ pravararūpadhāriṇaṃ kāṣṭhasaṃcayagataṃ tathāgataṃ |
dhig bhavān iti girām udīrayī darśitaprakṛtibhāvalakṣaṇāṃ || 17 ||
[Analyze grammar]

ko nu so bhavam upetya prāṇako yo na mṛtyuvaśam āgamiṣyati |
yatr' ayaṃ jvalanakāṃcanopamo nirvṛto śikhir ivendhanaṃ vinā || 18 ||
[Analyze grammar]

kṛtva aṃjalipuṭaṃ mahāyaśo pādato jinavarasya kāśyapo |
mūrdhinā nipatito maharṣiṇo paścimaṃ idaṃ namasyate mune || 19 ||
[Analyze grammar]

tau ca cakravaralakṣitau kramau devadānavavarehi vanditau |
niḥsṛtau tatha vidārya tāṃ citāṃ devayakṣabhujagānubhāvitau || 20 ||
[Analyze grammar]

tau kramau śirasi sannipātiya pāṇibhiḥ samanugṛhya cā mune |
ālape śrutidharaṃ maharṣiṇaṃ antikāvacaraḥ kāśyapas tadā || 21 ||
[Analyze grammar]

kiṃ tv imau śrutidhara kramau mune dhyāmatām upagatau na suprabhau |
brūhi kāraṇam aśeṣam āhvaya yen' imau na nayanābhinandinau || 22 ||
[Analyze grammar]

etaṃ śrutva śrutasaṃcayaṃdharo kāśyapaṃ idam uvāca paṇḍito |
aśruvegaduṣitā va śocatāṃ roditehi mathitā h' imau kramau || 23 ||
[Analyze grammar]

ten' imau kramavarau mahāmuneḥ rodanena janatābhipīḍitau |
no vibhānti munino yathā purā evam etad anupaśya suvrata || 24 ||
[Analyze grammar]

so nipatya śirasā punaḥ punaḥ tau kramau pravaracakralakṣaṇau |
karatalehi abhipīḍayet mune śāstu gauravaparāya buddhiye || 25 ||
[Analyze grammar]

vanditau ca dhutadharmadhāriṇā tau kramau guṇadhareṇa śāstuno |
lokanāthacitakāṣṭha tejasā vāyuvegavidhutena dīpyati || 26 ||
[Analyze grammar]

dahyamāne jinacandraśarīre paṃca tāni vaśibhūtaśatāni |
mantrayanti sahitā samupetya nirvṛtīsamayakāle saṃgītiṃ || 27 ||
[Analyze grammar]

nirvṛto pravaralakṣaṇadhārī yo nu śāstu sasurāsuranetā |
ko guṇo iha ciraṃ parivāse vayam api adya vijahāmatha dehaṃ || 28 ||
[Analyze grammar]

sarvathā supariniṣṭhitakāryāḥ prāpya acyutam aśokam anantaṃ |
sarvabhāvabhavavītigatā sma eṣa nirvṛtim upema ihaiva || 29 ||
[Analyze grammar]

evam ukte dhutadharmaviśuddho kāśyapo 'bravi tadā vaśibhūtāṃ |
na khu bhavadbhiḥ anupādi vimukti nirvṛtī samanugamya ihaiva || 30 ||
[Analyze grammar]

tīrthikā ca bahidhānugatāś ca kreyur apratimaśāsanadoṣaṃ |
dhūmakālikam iti śramaṇasya etat eva ca tu rakṣaṇīyaṃ no || 31 ||
[Analyze grammar]

lokanātha bahavo narasiṃhā ye c' anāgata mahāmatiśūrā |
te hi no upapadeyur udagrā yadi na saṃkaliye śāsanaṃ śāstuḥ || 32 ||
[Analyze grammar]

tena apratihatāḥ susamagrāḥ gāyathā sugataśāsanam agryaṃ |
yathā idaṃ suparigīta yathārthaṃ cirataraṃ naramarūṣu viroce || 33 ||
[Analyze grammar]

evam astu iti te vaśibhūtā kāśyapasya vacanaṃ pratipūjya |
cittam apy upagatā kva idānīṃ deśi dharmadharasaṃgaṇanā syāt || 34 ||
[Analyze grammar]

ramyakānanavane susamṛddhe māgadhasya magadhādhipatisya |
puravare bhavatu rājagṛhasmiṃ saptaparṇaabhidhānaguhāyāṃ || 35 ||
[Analyze grammar]

parvatasya vaihāyavarasya uttarasmi tīre varapārśve |
vividhapādape śilātalabhūmeḥ bhāge yaṃ bhavatu dharmasamāsyā || 36 ||
[Analyze grammar]

te ca ṛddhivaśibhāvabalasthā udgatāḥ khagapathe jinaputrā |
tatkṣaṇāntara + + + prapalānā mānasaṃ saro yathā haṃsayūtho || 37 ||
[Analyze grammar]

te pratiṣṭhitā nagāgravarasya pārśve tat vanam upetya niṣaṇṇā |
śāsane ca sugatasya sugīte devadundubhigaṇāni nadensuḥ || 38 ||
[Analyze grammar]

te ca dundubhina nādaṃ nadantaṃ śrutva śāsanakarā sugatasya |
bhūmikampam anudṛśya ca ghoraṃ kāśyapaṃ dhutarajaṃ idam ūcuḥ || 39 ||
[Analyze grammar]

kin tu bhoḥ dhutadharā samakaṃpi medinī sasaritā sasamudrā |
devadundubhiravāś ca manojñā divyamālyavikiraṇaṃ ca bhavanti || 40 ||
[Analyze grammar]

tān uvāca dhutadharmasamaṃgī kāśyapo jinasutāṃ vaśibhūtāṃ |
ete sannipatitā marusaṃghā śrutva śāsanavaraṃ susamagryaṃ || 41 ||
[Analyze grammar]

te samagravaralakṣaṇadhārī gauravāt pramuditā marusaṃghāḥ |
pūjāṃ apratimakasya karonti śāsanaṃ śṛṇuyu sarvasamagryaṃ || 42 ||
[Analyze grammar]

so hi 'nekabhavakalpaśatehi hitasukhāya naradevagaṇānāṃ |
evam abhyupagato cirarātraṃ mokṣayiṣye 'haṃ prajāḥ parimuktaḥ || 43 ||
[Analyze grammar]

so labhitva paramārtham aśokaṃ sarvabhāvabhavaduḥkhanirodhaṃ |
kāśipuryāṃ naradevahitārthaṃ vartayiṣyi varacakram adbhutaṃ || 44 ||
[Analyze grammar]

paṃcakehi saha tehi munīhi marugaṇāṃ vinayavādināṃ varo |
satvakoṭinayutāni nāyako jātijanmamaraṇāt samuddhare || 45 ||
[Analyze grammar]

so vimokṣayi bhavābhinandino toṣayaṃ naramarū narasiṃho |
mathiya sarvaparavādi sāṃprataṃ nirvṛto tu bhagavāṃ nirapekṣo || 46 ||
[Analyze grammar]

eta śrutva vacanaṃ manoramaṃ kāśyapasya dhutadharmadhāriṇo |
devasaṃghā muditā nabhe sthitā vyāharanti vacanaṃ manoramaṃ || 47 ||
[Analyze grammar]

sādhu sādhu dhutadharmakovidā śāstu śāsanakarā ananyathā |
bhāṣase guṇam anantabuddhino jetavane naramarū sutoṣitā || 48 ||
[Analyze grammar]

so hi devamanujāna uttamo so hi agrapuruṣo mahāmuniḥ |
so hi niḥśaraṇam uttamaṃ prabhuḥ dṛṣṭadarśano hitāya prāṇināṃ || 49 ||
[Analyze grammar]

tena skandhā taḍibudbudopamā phenapiṇḍakam iva prabhāsvaraṃ |
deśitā daśabalena jānatā yasy' iyaṃ guṇakathā pravartate || 50 ||
[Analyze grammar]

kṛṣṇasarpaśirasannibhās tathā kāma agrapuruṣeṇa deśitā |
śastrarucchaviṣakumbhasannibhā yasy' iyaṃ guṇakathā pravartate || 51 ||
[Analyze grammar]

tena dṛṣṭam acalaṃ paraṃ sukhaṃ dṛṣṭibhiḥ paramasādhudṛṣṭibhiḥ |
taṃ amatsaravatā prakāśitaṃ saṃvibhāgarucinā yad ad bhutaṃ || 52 ||
[Analyze grammar]

udgate dinakare yathā kimi niṣprabho bhavati no ca bhrājati |
udgate jinadivākare tathā niṣprabhā paragaṇī asaṃyatā || 53 ||
[Analyze grammar]

ṛddhipādabalapāramiṃ gato īśvaro jinabalena cakṣumāṃ |
locanaṃ bhagavatasya paśyatha nirvṛto kanakabimbasannibho || 54 ||
[Analyze grammar]

dhig bhavāṃ sarada-abhrasannibhā vālikānagararūpasannibhā |
yatra nāma kuśalāna saṃcayo nirvṛto paramabuddhisāgaro || 55 ||
[Analyze grammar]

hetukāraṇaśatehi nāyako nardate puruṣasiṃhanarditaṃ |
bhavam ananyamaraṇaṃ nirīkṣya tasya uktam antaraṃ na vidyate || 56 ||
[Analyze grammar]

divyapuṣpavaramaṇḍitaṃ nabhaṃ śobhate sugatavarṇabhāṣaṇe |
divyacandanarasānuvāsitaṃ śobhate amṛtagandhikaṃ nabham iti || 57 ||
[Analyze grammar]

avaloketha jinātmajāś cittāni yā pariṣāyāṃ |
saṃśayaṃ ca paripṛcchatha yasya yatra tathā bhaved iti || 58 ||
[Analyze grammar]

sādhū ti te pratiśrutvā jinaśāstraviśāradāḥ |
paśyanti paracittāni kare vāmalakaṃ yathā || 59 ||
[Analyze grammar]

pralambabāhuṃ vaśibhūtaṃ kāśyapo idam abravīt |
gṛdhrakūṭasya śikhare nirmiṇe vasudhāṃ laghuṃ || 60 ||
[Analyze grammar]

aṣṭādaśa sahasrāṇi pariṣāyāṃ samāgatā |
yathā sarvābhijāneyā ṛddhiṃ saṃjanayā tathā || 61 ||
[Analyze grammar]

vicintacūtaṃ vaśibhūtaṃ kāśyapa idam abravīt |
gaṃgodakamayā meghā nirmiṇe gagane laghuṃ || 62 ||
[Analyze grammar]

vividhagandhapuṣpāś ca upavāyantu sarvataḥ |
mānuṣāṇām āmagandhā ca śīghram antarahāpaya || 63 ||
[Analyze grammar]

haryakṣaṃ nāma vaśibhūtaṃ kāśyapa idam abravīt |
tathā utpādaya śīghraṃ samādhiṃ sugatātmaja |
yathā gṛhīṇāṃ dravyāṇi na gaccheyuḥ parāṃ gatiṃ || 64 ||
[Analyze grammar]

varuṇaṃ nāma vaśibhūtaṃ kāśyapo idam abravīt |
aratidaṃśamaśakā manuṣyāṇāṃ nivartaye || 65 ||
[Analyze grammar]

ajakarṇaṃ vaśibhūtaṃ kāsyapo idam abravīt |
kṣudhāṃ pipāsāṃ vyādhiṃ ca manuṣyāṇāṃ nivartaya || 66 ||
[Analyze grammar]

sādhū ti te pratiśrutvā kāśyapasya jinātmajāḥ |
yathājñaptāni sthānāni yathoktaṃ parijāgriṣu || 67 ||
[Analyze grammar]

tataḥ kāśyapasthaviraḥ kātyāyanam uvāca sa |
samudīraya mahātmanāṃ caritaṃ dharmarājināṃ || 68 ||
[Analyze grammar]

evam ukte mahāprājño kātyāyanakulodgataḥ |
uvāca caryā buddhānāṃ kāśyapasya anupṛcchataḥ || 69 ||
[Analyze grammar]

śruyatāṃ bho jinasutā buddhānāṃ sarvadarśināṃ |
caryā caraṇaśuddhānāṃ yathāvat anupūrvaśaḥ || 70 ||
[Analyze grammar]

daśa khalu bho jinaputrā bodhisatvāna bhūmayo |
+ + + + + + + + + bhavanti katamā daśa || 71 ||
[Analyze grammar]

durāroheti prathamā bhūmī samupadiśyate |
dvitīyā baddhamānā nāma tṛtīyā puṣpamaṇḍitā || 72 ||
[Analyze grammar]

caturthī rucirā nāma paṃcamī cittavistarā |
ṣaṣṭī rūpavatī nāma saptamī durjayā smṛtā || 73 ||
[Analyze grammar]

aṣṭamā janmanideśo navamī yauvarājyato |
daśamī tv abhiṣekāto iti etā daśa bhūmayaḥ || 74 ||
[Analyze grammar]

evam ukte tu gāthābhiḥ kāśyapo 'bravi paṇḍitaḥ |
kātyāyanam ato 'tyarthaṃ vākyam apratimaṃ idaṃ || 75 ||
[Analyze grammar]

bhūmīnāṃ pariṇāmāni yathāvat anukīrtaya |
yathā ca te vivartante saṃsaranto mahāyaśā || 76 ||
[Analyze grammar]

yathā cāpi saṃvartante sattvasārāḥ tathā vade |
yathaivādhyāśayā teṣāṃ bhavanti tāṃ udāhare || 77 ||
[Analyze grammar]

yathā ca parikalpenti satvā satvasamanvitā |
yathā ca denti dānāni tat sarvam anukīrtaye || 78 ||
[Analyze grammar]

tathā ca dṛṣṭvā saṃbuddhā bhāṣanto ca manojanaṃ |
saṃjñotpādaṃ tathā brūhi kāśyapo idam abravīt || 79 ||
[Analyze grammar]

idaṃ te vacanaṃ śrutvā vaśibhūtā upasthitā |
gauraveṇa mahāsatvā saṃbuddhānāṃ mahātmanāṃ || 80 ||
[Analyze grammar]

kalpo yathā aparimitaḥ prakāśitaḥ prajānatā avitathavādinā svayaṃ |
kalpeṣu ca bhavati bahūsu deśanā idaṃ nu bho puruṣavarasya śāsanaṃ || 81 ||
[Analyze grammar]

bhūmis tathā aparimitā prajānatā prakāśitā svayam anivṛttabuddhinā |
pravartate tatha pariśeṣabhūmiṣu sāmānyasaṃketānāṃ nirūpaṇaṃ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 7

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: