Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

tyāgena tyāgasampannā bodhisatvā mahāyaśāḥ |
lokāṃ ca abhirocante candrabhānur iva aṃśumāṃ || 1 ||
[Analyze grammar]

te saṃvibhāgarucayaḥ karuṇāyamānā duḥkhasaṃhatī bhagavatāṃ madhurasvarāṇāṃ |
vacanaiḥ guṇaiś ca paritoṣam upenti dhīrāḥ evaṃ caranti dharaṇī prathamāye satvā || 2 ||
[Analyze grammar]

śāstrāṇi yāni prasaranti asārakāni etā vicārya janatā anurāgabuddhī |
niṣkramya taṃ tṛṇasamaṃ ca vicārya lokaṃ tīvrāṃ vedenti vedanā kuśalaṃ cinonti || 3 ||
[Analyze grammar]

kiṃ kāraṇaṃ na hy ete prākṛtapuruṣāṇāṃ bhavanti saṃkalpāḥ |
bahujanahitāya yatra te janayanti manorathāṃ vīrāḥ || 4 ||
[Analyze grammar]

pūjayanti prathamaṃ tathāgatāṃ gauraveṇa mahatā mahāyaśā |
naiva tāva janayanti mānasaṃ agrapudgalagataṃ narottamā || 5 ||
[Analyze grammar]

te ca pratyekabuddhakoṭiyo pūjayanti paramārthapudgalāṃ |
naiva tāva janayanti mānasaṃ sarvadharmavidutāya paṇḍitāḥ || 6 ||
[Analyze grammar]

pūjayanti vaśibhūtakoṭiyo pūrvam eva vaśipāramiṃ gatā |
naiva tāva janayanti mānasaṃ jñānasāgaratarāya nāyakāḥ || 7 ||
[Analyze grammar]

te yadā vipulapuṇyasaṃcayā bhonti bhāvitaśarīramānasāḥ |
te sametya vararūpadhāriṇāṃ bodhaye upajanenti mānasaṃ || 8 ||
[Analyze grammar]

yaṃ mayā kuśalamūlam arjitaṃ tena me bhavatu sarvadarśitā |
mā ca me praṇidhi tac ciraṃtaro evam eṣa praṇidhiḥ pravartatu || 9 ||
[Analyze grammar]

yaś ca me kuśalamūlasaṃcayo so mahā bhavatu sarvaprāṇibhiḥ |
yac ca karma aśubhaṃ kṛtaṃ mayā tat phalaṃ kaṭukaṃ nistarāmy aham iti || 10 ||
[Analyze grammar]

yenāntareṇa paramārthavidur bhavāmi taṃ antaraṃ yadi avīcigato vasāmi |
taṃ abhyupemi na ca taṃ pratisaṃharāmi sarvajñatāye praṇidhiṃ iti niścayo me || 11 ||
[Analyze grammar]

jātījarāmaraṇaśokaupadravāṃś ca tyaktuṃ prabhuḥ na hi vivartayi mānasāni |
duḥkhasaṃhati jagato arthakaro prajānām ity etaṃ vikramabalaṃ puruṣarṣabhānām iti || 12 ||
[Analyze grammar]

sanagaranigamasaritā raṇati vasumatī prabhūtaratnavatī |
prabhavati yadā prathamato praṇidhānaṃ jagatpradhānānāṃ || 13 ||
[Analyze grammar]

divasakarasadṛśatejaś cābhāso vikasate diśaḥ sarvāḥ |
yadā puruṣasiṃhatāye ādyapraṇidhiḥ samudbhavati || 14 ||
[Analyze grammar]

suravaragaṇāś ca udagrāḥ paraṃparān abhigirām udīrenti |
eṣa narasiṃhatāye praṇidheti anantavūdagro || 15 ||
[Analyze grammar]

asmābhiḥ rakṣitavya eṣa hi jagato 'rthaṃ atitejasvī |
cinoti śubhaṃ śubhakaro idam āścaryaṃ tadā bhavati || 16 ||
[Analyze grammar]

bhāryāṃ priyāṃ hṛdisukhāṃś ca sutāṃ śirāṃsi netrāṇi cābharaṇavāhanavistarāṃś ca |
dattvā na viśramam upenty atha dainyatāṃ vā sarvajñatām abhimukhāḥ puruṣarṣabhās te || 17 ||
[Analyze grammar]

ādharṣitā ca vadhabandhanatāḍanebhyo raudrair narair aśubhakarmam atipravaṇaiḥ |
tān eva dṛṣṭva paramārdavamaitracittā ślakṣṇābhi vāgbhir anaghāḥ samudācaranti || 18 ||
[Analyze grammar]

dṛṣṭvā ca yācanaka mānapramādupetaṃ harṣaṃ paraṃ pratilabhanti mahāmanuṣyāḥ |
dattvā ca vardhitaguṇāttamanā bhavanti paścāttapo na tu tapanti taponirāśā iti || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 8

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: