Syainika Sastra [sanskrit]

3,001 words

The Sanskrit text of the Syainika-Sastra attributed to king Rudradeva (or Candradeva) from the 13th century. This book deals with Hunting and Hawking and is written as a traditional type of Sanskrit educational treatise (Shastra). It contains 368 Sanskrit verses and contains many overlapping topics, such as the treatment and diet of birds.

vākpāruṣyādyabhihitastathāṣṭādaśako gaṇaḥ |
heyāheyaprakāreṇa nāmataścātha kathyate || 1 ||
[Analyze grammar]

vāgdaṇḍayośca pāruṣye īrṣyāsūyā ca sāhasam |
arthadūṣaṇapaiśunye krodhaje krodha eva ca || 2 ||
[Analyze grammar]

striyo'kṣā madirāgītanṛtyavādyavṛthāṭanam |
parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ || 3 ||
[Analyze grammar]

aślīlā karkaśā coktirvākpāruṣyamitīṣyate |
daṇḍeṣu vyavahāre ca śobhate nānyadā kvacit || 4 ||
[Analyze grammar]

daṇḍo'narhe mahograśca daṇḍapāruṣyamucyate |
pratāpajananāyālaṃ saṃkaṭe nānyadā caret || 5 ||
[Analyze grammar]

pararddhiṣvakṣamā cerṣyā sā sapatne praśasyate |
taducchedāya yatate tathaivottejito yataḥ || 6 ||
[Analyze grammar]

doṣāropo guṇādau yaḥ sāsūyeti nigadyate |
vidūṣakādibhiḥ sā tu rahogoṣṭhyāṃ praśasyate || 7 ||
[Analyze grammar]

kriyamāṇā tatprapañco nāṭakādau nirīkṣyatām |
ākhyāyikādiṣvapi ca samāsavyāsayogataḥ || 8 ||
[Analyze grammar]

prāṇasandehakṛtkāryaṃ kṛtaṃ sāhasamucyate |
tadāpatsu ca śobhāyai bhaveddhāsyāya cānyadā || 9 ||
[Analyze grammar]

prakīrṇatā cāgrahaṇamapātre pratipādanam |
mūlacchedena vā dānapratipattyarthadūṣaṇam |
tatprayatnena cāptaistu kārayetparamaṇḍale || 10 ||
[Analyze grammar]

sūcanaṃ paradoṣāṇāṃ paiśunyamiti gīyate |
taccāramukhataḥ sarvaṃ śrotavyaṃ svadhiyā punaḥ |
niścitya cārairanyaiśca pratīkāraṃ tadācaret || 11 ||
[Analyze grammar]

daṇḍādipātane krauryyaṃ krodha ityucyate budhaiḥ |
sadāpakāriṣu ca taṃ vidadhyānnetareṣu ca || 12 ||
[Analyze grammar]

sulakṣaṇā kalābhijñā dakṣā saubhāgyasaṃyutā |
vayovinayasampannā sā strī strītyucyate budhaiḥ || 13 ||
[Analyze grammar]

sādhanaṃ sā trivargasya gṛhasthāśramalakṣma ca |
prasūtyupaskaraprekṣāmanaḥprahlādanādibhiḥ || 14 ||
[Analyze grammar]

etatkumāreṇāpyuktaṃ purāgastyāya pṛcchate |
yatrānukūlyaṃ dampatyostrivargastatra vardhate || 15 ||
[Analyze grammar]

dharmmādartho'rthataḥ kāmaḥ kāmaḥ strībhyo na cānyataḥ |
tena dharmmadrumasyāho phalaṃ raktā nitambinī || 16 ||
[Analyze grammar]

atastāṃ sarvabhāvena pumāṃścaivānurañjayet |
svacchandācaraṇaṃ hitvā kāmasaṃvedanādiṣu || 17 ||
[Analyze grammar]

kāmaścānanyamanasordampatyoryaḥ parasparam |
ātmaikavedyo nākhyeyaḥ sparśaḥ kāma itīritaḥ || 18 ||
[Analyze grammar]

guṇāḍhyavyāsavālmīkisūktimuktārṇaveṣu ca |
sambhogavipralambhābhyāṃ prapañcastasya vistaraḥ || 19 ||
[Analyze grammar]

krīḍā sajīvanirjīvā glahapūrvākṣa ucyate |
sa cārthavṛddhyai kāmarddhyai suprayuktaḥ prajāyate || 20 ||
[Analyze grammar]

yatpānātmattatāmeti tadvastu madirocyate |
acikitsyeṣvāmayeṣu tajjñaiḥ sāpi praśasyate || 21 ||
[Analyze grammar]

geyaṃ yadraktakaṇṭhasya tālasvarasamanvitaṃ |
lāsyopayogi tadeti gītajñāstadvijānate || 22 ||
[Analyze grammar]

yathāvakāśena ca taccaturvargasya sādhanam |
pratyakṣeṇārthakāmasya siddhigāne pradṛśyate || 23 ||
[Analyze grammar]

dharmmāpavargayoḥ siddhirbharatena yathoditā |
yājñavalkyena muninā tathānyairnāradādibhiḥ || 24 ||
[Analyze grammar]

gītajño yadi gītena nāpnoti paramaṃ padam |
rudrasyānucaro bhūtvā tenaiva saha modate || 25 ||
[Analyze grammar]

uddhataṃ tāṇḍavaṃ yacca lāsyaṃ cābhinayātmakam |
cārālayamamāyuktaṃ dvividhaṃ nṛtyamucyate || 26 ||
[Analyze grammar]

caturvidhaṃ vādyamuktaṃ tattatādiprabhedataḥ |
prayojanaṃ gītavacca vijñeyaṃ nṛtyavādyayoḥ || 27 ||
[Analyze grammar]

kāryaṃ vinā yadudyānanagarādyupasarpaṇam |
vṛthāṭanaṃ tacchastaṃ tu śarīrālasyaśāntaye || 28 ||
[Analyze grammar]

parokṣanindā vyaktārthā sātisaṃdhātumiṣyate || 29 ||
[Analyze grammar]

sarvartuṣu divāsvapnaḥ so'pi vyaktārtha eva hi |
bālātisārikṣīṇeṣu sa cājīrṇiṣu śobhanaḥ || 30 ||
[Analyze grammar]

ta ete saptadaśa ca mṛgayāṣṭādaśī tathā |
heyāheyāḥ purā prāha bhīṣmo dharmātmajaṃ yathā || 31 ||
[Analyze grammar]

vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa |
na caiva na prayuñjīta saṃgaṃ tu parivarjayet || 32 ||
[Analyze grammar]

itthamatra paricintya lāghavaṃ gauravaṃ ca guṇayogataḥ pṛthak |
saṃgamātramapahāya yojayet rañjanāya jagato yathāyatham || 33 ||
[Analyze grammar]

iti śrīrudradevaviracite śyainike śāstre vyasanaheyāheyatānirūpaṇo dvitīyaḥ paricchedaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2005)

Syainika-Sastra (Ancient Text on Hawking)
by Mahamahopadhyaya Haraprasad Shastri (2005)

Publisher: Sadesh; Introdfuction by Smt. Mina Hati; Edited by: Manabendu Banerjee

Buy now!
Like what you read? Consider supporting this website: