Syainika Sastra [sanskrit]

3,001 words

The Sanskrit text of the Syainika-Sastra attributed to king Rudradeva (or Candradeva) from the 13th century. This book deals with Hunting and Hawking and is written as a traditional type of Sanskrit educational treatise (Shastra). It contains 368 Sanskrit verses and contains many overlapping topics, such as the treatment and diet of birds.

Chapter 1

trailokyaśreyase viṣṇoryanmitraṃ sāmparāyikam |
sāpatnamindrasya ca tat vande gārutmataṃ mahaḥ || 1 ||
[Analyze grammar]

kāmaśāstrānabhijñānāṃ kāmaḥ kiṃ nu na gocaraḥ |
tathāpi munibhiḥ śāstraṃ nirmitaṃ tattvasaṃvide || 2 ||
[Analyze grammar]

ā pāmaraprasiddho'pi tathaiva mṛgasārasaḥ |
śyainikajñasya hṛdaye viśeṣānmudamṛcchati || 3 ||
[Analyze grammar]

iti sadrasaniṣpattyai śyainikaṃ saprayojanam |
vivicyate mṛgayāyāḥ samāsavyāsayogataḥ || 4 ||
[Analyze grammar]

nṛṇāṃ prāgdṛṣṭabhogāptyai vinodā manaso mude |
sṛṣṭā viśvasṛjā kārtsnyātke tān gaṇitumīśate || 5 ||
[Analyze grammar]

teṣu ye'ṣṭādaśa proktā vyasanānīti yānviduḥ |
tairvinā nendriyaphalaṃ na eva rasabhūmayaḥ || 6 ||
[Analyze grammar]

sevyamānāḥ sukhāyālaṃ bhavanti prāṇināṃ ca te |
yathākālaṃ yathāpoṣaṃ viśeṣeṇa mahībhṛtām || 7 ||
[Analyze grammar]

vyasanānīti satataṃ śāstrakārairvininditāḥ |
śrūyante cetihāsāśca tadraktabhraṃśasūcakāḥ || 8 ||
[Analyze grammar]

yadi sarvātmanāsevyāḥ smarasmerālasekṣaṇāḥ |
punnāmno narakāttrātrī bhavetkva janiraurasī || 9 ||
[Analyze grammar]

niṣiddhaiva mṛgavyā cettarhi yāgādisādhanam |
kva māṃsājinaśṛṅgādi labhyate vidhinoditam || 10 ||
[Analyze grammar]

ajīrṇādyāmayadhvaṃso divāsvapnaniṣevaṇāt |
trivargasādhanasyeha jāyate vapuṣastathā || 11 ||
[Analyze grammar]

tasmātsarvātmanā tyājyaḥ saṅga eveti niścayaḥ |
bandhaḥ saṅgena bhavatītyeva bhāgavatoktayaḥ || 12 ||
[Analyze grammar]

karmamātraparityāgaḥ sa tu mokṣāya kevalam |
jātyuktakarmācaraṇaṃ trivargāya kileṣyate || 13 ||
[Analyze grammar]

sa sannyāsastu sidhyeta manovākkāyakarmabhiḥ |
kṛtena tena jāyeta brahma vācāmagocaram || 14 ||
[Analyze grammar]

yadi niḥśreyase saṅgajihāsā karmaṇāmbhavet |
jantoḥ sukṛtapuñjena tadā sannyāsamācaret || 15 ||
[Analyze grammar]

kṣayahetuśca bhogo'pi śrūyate karmaṇāṃ yathā |
siṣeve viṣayān jñānī saubharirbandhamuktaye || 16 ||
[Analyze grammar]

tathāca gāthāḥ śrūyante pitṛbhiḥ samudāhṛtāḥ |
viraktasya ruceḥ samyakśreyase hṛdayaṃgamāḥ || 17 ||
[Analyze grammar]

pūrvakarma kṛtaṃ bhogaiḥ kṣīyate'harniśaṃ tathā |
sukhaduḥkhaiḥ svakairvatsa puṇyāpuṇyātmakaṃ nṛṇām || 18 ||
[Analyze grammar]

kṣīṇādhikāro dharmajñastataḥ śamamavāpsyasi |
tathā bhāgavataṃ vākyaṃ śrūyate cārjunaṃ prati || 19 ||
[Analyze grammar]

kuru karmaiva tasmāttvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ || 20 ||
[Analyze grammar]

śāstrāntare'pi bhūyasyaḥ śrūyante tattvavādinām |
gṛhāśramācāravatāṃ karmasaṃprerikā giraḥ || 21 ||
[Analyze grammar]

nyāyāgatadhanastattvajñānaniṣṭho'tithipriyaḥ |
śrāddhakṛtsatyavādī ca gṛhastho'pi vimucyate || 22 ||
[Analyze grammar]

ityādivedavacanaiḥ karmajānāmapīṣyate |
bhogaḥ phalānāṃ prāptānāṃ sa tu saṃgavivarjitaḥ || 23 ||
[Analyze grammar]

śrūyate janako rājā prajāpālanatatparaḥ |
bhuñjanbhogānmuktipātramasaktistatra kāraṇam || 24 ||
[Analyze grammar]

ayamapyapavargasya mārgaḥ prakṛtisundaraḥ |
svajātyuktābhicaraṇātsvargastu sulabho nṛṇām || 25 ||
[Analyze grammar]

svargyaṃ yaśasyamāyuṣyaṃ karma kurvīta tatparaḥ |
kurvanneveha karmāṇītyādi vede'pi niścayaḥ || 26 ||
[Analyze grammar]

sukṛtaiḥ prāpyate sampatsā ca bhogāya ceṣyate |
sa bhogo'ṣṭādaśavidhairvyasanaiścānubadhyate || 27 ||
[Analyze grammar]

pṛthaktebhyo bhīmarūpo na kutrāpi pratīyate |
bhakṣyasrakcandanāderyaḥ so'pi tādarthakaḥ smṛtaḥ || 28 ||
[Analyze grammar]

ato vasantavarṣartucandanendūdayādayaḥ |
mude kāntopagūḍhānāmudvegāya viyoginām || 29 ||
[Analyze grammar]

dharmadrumasya phalamarthamudīrayanti śāstreṣu niścitadhiyo hi yathāgamena |
taṃ dānabhogavidhaye sujano niyuṅkte samyaktayoḥ pariṇatiḥ suṣamānupaiti || 30 ||
[Analyze grammar]

iti śrīkūrmācalādhipatirudradevaviracite śyainike śāstre karmānuṣañjanaḥ prathamaḥ paricchedaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2005)

Syainika-Sastra (Ancient Text on Hawking)
by Mahamahopadhyaya Haraprasad Shastri (2005)

Publisher: Sadesh; Introdfuction by Smt. Mina Hati; Edited by: Manabendu Banerjee

Buy now!
Like what you read? Consider supporting this website: