Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 21 - viśeṣārcanam

athātassaṃpravakṣyāmi viṣṇupañcadināni ca |
śravaṇaṃ dvādaśī śukle kṛṣṇe cārdhe ca dvādaśī || 1 ||
[Analyze grammar]

pūrṇimā cāpyamāvāsyā pañcaitāni dināni vai |
pūrvoktena vidhānena aṅkurānarbayetkramāt || 2 ||
[Analyze grammar]

baddhvā pratisaraṃ tatra pūrvarātrautu śāyayet |
prātassandhyārcanāntetu snāpanoktakrameṇavai || 3 ||
[Analyze grammar]

samabhyarcya nivedyaiva pūrvasthāne niveśayet |
mārgaśīrṣākhyamāse tu pūrvapakṣe viśeṣataḥ || 4 ||
[Analyze grammar]

prātassandhyāvasānetu pūrvamāsthānamaṇḍape |
saṃsthāpya caturo vedān krameṇādhyāpayetsadā || 5 ||
[Analyze grammar]

pūjayeddevadeveśaṃ saptaviṃśativigrahaiḥ |
ekādaśīmupopyaiva mahāpātakanāśinīm || 6 ||
[Analyze grammar]

tataḥprabhāte dvādaśyāṃ snātvāsnānavidhānataḥ |
mṛṇmayāni tu bhāṇḍāni purāṇāni parityajet || 7 ||
[Analyze grammar]

mṛṣṭasiktopalepādyaiśśodhayitvā yathārhakam |
snāpanoktakrameṇaiva snāpayitvā yathāvidhi || 8 ||
[Analyze grammar]

āsanādibhirabhyarcya pāyasaṃ ca nivedayet |
pānīyācamanaṃ datvā mukhavāsaṃ tataḥparam || 9 ||
[Analyze grammar]

puruṣasūktena saṃstūya gkāmaṃ caiva pradakṣiṇam |
dhāmapradakṣiṇaṃ kṛtvā jīvasthāne niveśayet || 10 ||
[Analyze grammar]

saṃvatsarer'cane hīne nityanaimittikādiṣu |
tatsarvaṃ pūrṇamityāhurdvāśīpūjane kṛte || 11 ||
[Analyze grammar]

pauṣe tu pūrṇimāyāṃ vai viṣṇupañcadinoktavat |
arcayitvātu deveśaṃ gavyaṃ kṣīraṃ nivedayet || 12 ||
[Analyze grammar]

so'pi saṃvatsaraphalaṃ labhate nātra saṃśayaḥ |
māghamāse punarvasvo rāghavo'jāyata svayam, || 13 ||
[Analyze grammar]

tattastasyāmapoṣyaiva rāmaṃ vā viṣṇumeva vā |
grāmaṃ pradakṣiṇaṃ kṛtvā snāpayitvā nivedayet || 14 ||
[Analyze grammar]

tilapadmavidhiṃ vakṣye śruṇudhvaṃ munipuṅgavāḥ |
māghamāse tu pañcamyāṃ pūrvapakṣe viśeṣataḥ || 15 ||
[Analyze grammar]

pūrvarātrai tu deveśamarcayitvā yathāvidhi |
havīṃṣyapi nivedyaiva baddhvā pratisaraṃ punaḥ || 16 ||
[Analyze grammar]

pūrvavacchāyayitvaiva rātriśeṣaṃ nayetkramāt |
prabhāte devamuddhāpya kalaśaissnāpayetpunaḥ || 17 ||
[Analyze grammar]

maṇḍapaṃ vātha kūṭaṃ vā prapāṃ vātha yathocitam |
gomayenopalipyaiva pañcavarṇairalaṅkṛtam || 18 ||
[Analyze grammar]

tasmin saṃsthāpya deveśaṃ praṇamyaivānumāsya ca |
pramukhe dhānyarāśau tu dvihastāyatavistṛte || 19 ||
[Analyze grammar]

kṛṣṇājinaṃ samāstīrya navavastressamāstaret |
tadūrdhvetu vikīryaivaṣaḍdroṇaṃ tilameva hi || 20 ||
[Analyze grammar]

droṇatrayaṃ dvaye vāpi maṇḍalākālavattathā |
aṣṭabhiścadalairyuktaṃ tilapadmaṃ samālikhet || 21 ||
[Analyze grammar]

triṇiṣkena tadardhena niṣkamātreṇa vā punaḥ |
svarṇapadmaṃ ca kṛtvātu tilapadme tu vinyaset || 22 ||
[Analyze grammar]

āḍhakaiśśālidhānyaiśca pūrṇapātrāṇi ṣoḍaśa |
indrādīśānaparyantaṃ śālirāśyupari nyaset || 23 ||
[Analyze grammar]

aḍhakaṃ tailamāhṛtya tadardhañca ghṛtaṃ tathā |
paścime dadhimannyasya devadevaṃ praṇamya ca || 24 ||
[Analyze grammar]

ātmasūktaṃ ca japtvātu pūjayedaṣṭavigrahaiḥ |
praṇamya devadevāya padmamadhyetu pūrvavat || 25 ||
[Analyze grammar]

prācyādi puruṣādīṃśca caturmūrtibhirāhvayet |
ekādaśopacāraiśca pūjayitvā yathārhakam || 26 ||
[Analyze grammar]

indrādyaiśāntamāvāhya degdevānarcayettata |
atodevā'disaṃyuktaṃ viṣṇusūktaṃ japetpunaḥ || 27 ||
[Analyze grammar]

biṃbe devaṃ samāropya cānyānudvāsayetkramāt |
yajamāno'tha tatkāle dadyādācāryadakṣiṇām || 28 ||
[Analyze grammar]

viṣṇubhaktiyutaṃ śāstaṃ dayādyātmaguṇairyutam |
vedapārāyaṇaparaṃ sarvāvayavasaṃyutam || 29 ||
[Analyze grammar]

vipramāhūya tatkāle devasya niyato'grataḥ |
dhyātvā deveśamācāryo devadevasya sannidhau || 30 ||
[Analyze grammar]

tilapadmaṃ dadettasmai sarvalokahitāya vai |
stotrairgeyaiśca vādaiśca stutvā devaṃ samarcayet || 31 ||
[Analyze grammar]

devaṃ yāne samāropya sarvālaṅkārasaṃyutam |
devālayaṃ parītyaiva jīvasthāne niveśayet || 32 ||
[Analyze grammar]

eve yaḥkurute bhaktyā viṣṇave paramātmane |
sarvān kāmānavāpnoti vaiṣṇavaṃ lokamaśnute || 33 ||
[Analyze grammar]

phālgune māsi phalgunyāṃ śriyā sārthaṃ janārdanam |
snāpayitvotsavaṃ kṛtvā samabhyarchya nivedayet || 34 ||
[Analyze grammar]

caitremāsi tathā caitṣāṃ kuryāddamanakotsavam |
pūrvasminneva divase rātripūjāvasānake || 35 ||
[Analyze grammar]

bhaddhvā pratisaraṃ tatra deveśāya nivedayet |
vasastaṃ kāmamabhyarcya pāyasānnaṃ nivedayet || 36 ||
[Analyze grammar]

desasya dakṣiṇe pārśve mālāṃ damanakīṃnyaset |
prabhāte devamuddhāpya snāpayitvār'cayettathā || 37 ||
[Analyze grammar]

devasya puṣpamantrābhyāṃ dadyādbhakti samanvitam |
sarveṣāṃ parivārāṇāṃ dadyāttanmantramūrtibhiḥ || 38 ||
[Analyze grammar]

grāmaṃ pradakṣiṇaṃ kṛtvā saṃsthāpyāsthānamaṇḍape |
samabhyarcya nivedyaiva mukhavāsaṃ dadettataḥ || 39 ||
[Analyze grammar]

vaiśākhyāṃ paurṇamāsyāṃ vai snāpayitvā samarcayet |
jyeṣṭhe tu snāpayeddevaṃ navavastraṃ pradāpayet || 40 ||
[Analyze grammar]

so'pi saṃvatsaraphalaṃ prāpnuyādeva mānavaḥ |
arghyadānaṃ praśastaṃ syāddevasyāṣāḍhamāsake || 41 ||
[Analyze grammar]

śrāvaṇe māsi sakṣatre śravaṇe tu viśeṣataḥ |
utsavasnapanādīni pūrvavatkārayedbudhaḥ || 42 ||
[Analyze grammar]

ataḥparaṃ pravakṣyāmi jayantyutsavalakṣaṇam |
jayantī śrāvaṇe māsi kṛṣṇapakṣe'ṣṭamī śubhā || 43 ||
[Analyze grammar]

rohiṇīsahitā jñeyā sarvapāpaharā tithiḥ |
tasyāṃ jāto jacagannātho jagatpālana kāṅkṣayā || 44 ||
[Analyze grammar]

candrasyodayakāletu madhyarātre svalīlayā |
tasminvai divase kṛṣṇamarcayitvā prayatnataḥ || 45 ||
[Analyze grammar]

utsavaṃ kārayedyastu viṣṇossālokyatāṃ vrajet |
aṣṭamī rohiṇīyuktā rahitāvā vicakṣaṇaiḥ || 46 ||
[Analyze grammar]

aviddhaiva sadā grāhyāsaptamyā sarvadā tidhiḥ |
ādityodayavelāyāṃ kalāmātrāṣṭamī yadi || 47 ||
[Analyze grammar]

sātithissakalā jñeyā niśīthavyāpinī bhavet |
nāgaviddhā yathā nandā varjitā śravaṇānvitā || 48 ||
[Analyze grammar]

tathāṣṭamīṃ pūrvaviddhāṃ sarkṣāṃ vāpi parityajet |
aviddhaivāṣṭamī grāhyā tāṃ supuṇyāmupāvaset || 49 ||
[Analyze grammar]

rohiṇīsahitā kṛṣṇā māsi bhādrapade'ṣṭamī |
ardharātrādadhaścordhvaṃ galayā vāpi pūrvavat || 50 ||
[Analyze grammar]

jayantī nāma sā proktā sarvapāpapraṇāśinī |
tasmāttu divasātpūrvaṃ navame vātha saptame || 51 ||
[Analyze grammar]

pañcame vā tṣahe'vāpi vidhivā cāṅkurārpaṇam |
pūrvedyureva śarvaryāṃ rātripūjāvasānake || 52 ||
[Analyze grammar]

baddhvā pratisaraṃ tatra śayane śāyayeddharim |
tasyāṃ tithāvardharātre kṛṣṇamevaṃ viśeṣataḥ || 53 ||
[Analyze grammar]

puṣpāñjaliṃ tataḥ kuryācchriyā yukto janārdanaḥ |
bhūmibhārāpahārāya lokejāto jagatpatiḥ || 54 ||
[Analyze grammar]

iti saṃcintayeddevaṃ vaiṣmavaṃ mantramuccaran |
sarvālaṅkārasaṃyuktaṃ maṇḍapaṃ ca pradakṣiṇam || 55 ||
[Analyze grammar]

purastānmadhyame vāpi cāsthāne vāpyalaṅkṛte |
tanmadhye viṣṭare sthāpya devadevaṃ praṇamya ca || 56 ||
[Analyze grammar]

tailaṃ haridracūrṇaṃ ca kalaśān saṃprapūrya ca |
sthaṇḍile vinyasettatra devadevaṃ samarcayet || 57 ||
[Analyze grammar]

tailenābhyañjanaṃ kṛtvā cūrṇenodyartanaṃ caret |
nādeyaṃ gandhatoyaṃ ca puṣpodaṃ cākṣatodakam || 58 ||
[Analyze grammar]

kuśodakaṃ tu saṃbhṛtya kalaśānpañca vinyaset |
ato devā'dibhirmantraissnāpayetpuruṣottamam || 59 ||
[Analyze grammar]

pādyādyarṅyāntamabhyarcya devadevaṃ praṇamya ca |
hiraṇyagarbha'ityuktvāgavāṃ kṣīraṃ nivedayet || 60 ||
[Analyze grammar]

mukhavāsaṃ ca datvaiva praṇāmaṃ ca tataścaret |
niveditaṃ tu tatkṣīraṃ vandhyāputrapradaṃ bhavet || 61 ||
[Analyze grammar]

pītvāprasūte putraṃ ca āyuṣmantaṃ balānvitam |
nītvā ghṛtaṃ ca tailaṃ ca mukhavāsayutaṃ tathā || 62 ||
[Analyze grammar]

devasya darśayitvā tu brāhmaṇebhyaḥ pradīyatām |
devadevamalaṅkṛtya bhaktānāmāttacetasām || 63 ||
[Analyze grammar]

yathā vai yajamānasya tathā priyakaraṃ bhudhaiḥ |
sarvavādyasamāyuktaṃ sarvālaṅkārasaṃyutam || 64 ||
[Analyze grammar]

grāmaṃ vāpyālayaṃ vāpi pradakṣiṇamathācaret |
ālayaṃ saṃpraviśyaiva kalaśaissnāvayedbudhaḥ || 65 ||
[Analyze grammar]

ācāryadakṣiṇāṃ datvā sodakaṃ devasannidhau |
prabhūtaṃ tu nivedyaiva mukhavāsaṃ dadetpunaḥ, || 66 ||
[Analyze grammar]

evamevaṃ tathā kuryādutsavaṃ prativatsaram |
bhuktimuktipradamidamṛṣibhiḥ parīkīrtitam || 67 ||
[Analyze grammar]

apare'tha dine vāpi kārayedutsavaṃ bhudhaḥ |
yadyanmantrakriyālopo vaiṣṇavairhūyate tathā || 68 ||
[Analyze grammar]

ekasminvatsare hīne devadevaṃ praṇamya ca |
snapanaṃ pañcaviṃśadbhiḥ kalaśaiśśuddhamānasaiḥ || 69 ||
[Analyze grammar]

śāntihomaṃ ca hutvātu puṇyāhamapi vācayet |
utsavaṃ dviguṇaṃ kuryāddakṣiṇāṃ ca svaśaktitaḥ || 70 ||
[Analyze grammar]

śrāvaṇe dvādaśīyoge māpi bhādrapade tathā |
saṃvatsarārcādoṣasya śāntyarthaṃ keśavasya tu || 71 ||
[Analyze grammar]

asminmāse viśeṣeṇa pavitrāropaṇaṃ hareḥ |
sarvadoṣopaśamanaṃ sarvakāmābhivṛddhidam, || 72 ||
[Analyze grammar]

māse'smīnnārabhetaiva śravaṇavratamuttamam |
tribhirvarṣaistribhirmāsairupoṣya ca mahatpalam || 73 ||
[Analyze grammar]

āśvayujamāse cāśvyarkṣe deveśaṃ snāpayettataḥ |
arghyadānaṃ praśastaṃ syāddevadevasya śārjiṇaḥ || 74 ||
[Analyze grammar]

athātaḥ kṛttikādīpadānalakṣaṇamucyate |
kārtikyāṃ pūrṇimāyāntu yadṛkṣantu pravartate || 75 ||
[Analyze grammar]

tadṛkṣaṃ dīpaṛkṣaṃ syātkālāpekṣā na vidyate ravyastamayavelāyāṃ |
dīpāropaṇamācaret || 76 ||
[Analyze grammar]

devasya sannidhau staṃbhe devālayasamocchraye |
adhike vā mahādīpaṃ mahāsnehaṃ prakalpayet || 77 ||
[Analyze grammar]

tripādaṃ vā tadhardhaṃ vā dīpadaṇḍaṃ samāharet |
veṇuṃ vā kramukaṃ vāpi tālaṃ vā nālikerakam || 78 ||
[Analyze grammar]

madhūkaṃ tintriṇīkaṃ cetyanyaissāradrumaistathā |
śatāṣṭadīpasaṃyuktaṃmuttamottamamucyate || 79 ||
[Analyze grammar]

utme madhyamaṃ dīpaṃ |
śatasaṃkhyākramaṃ viduḥ |
uttamādhamadīpaṃ syānnavatirdvyadhikā tathā || 80 ||
[Analyze grammar]

madhyamottamamuktaṃ syādaśītiścaturastathā |
madhyame madhyamaṃ caiva ṣaṭsaptatirathocyate || 81 ||
[Analyze grammar]

madhyamādhamadīpantu aṣṭaṣaṣṭiriti smṛtam |
adhamottamadīpantu ṣaṣṭisaṃkhyāṃ vadantihi || 82 ||
[Analyze grammar]

dvipañcāśatpradīpāṃśca kuryādadhamamadhyame |
adhamādhamamevedaṃ catvāriṃśatpradīpakam || 83 ||
[Analyze grammar]

aśaktānāṃ yathāśakti dīpaṃ tatraiva yojayet |
daṇḍetu suṣire yojyaṃ caturdikṣu krameṇa vai || 84 ||
[Analyze grammar]

bhūtapīṭhasya pūrvetu dīpasthānaṃ vidhīyate |
padmakośapratīkāśa'iti śrutyāmudāhṛtam || 85 ||
[Analyze grammar]

tasmātsarvaprayatnena padmaṃ kuryātsalakṣaṇam |
vistārāyāmatulyaṃ syāccatustālapramāṇataḥ || 86 ||
[Analyze grammar]

golakāṅgulamutsedhaṃ caturaśraṃ prakalpayet |
tatraiva śālibhi stiryakpadmamaṣṭadalānvitam || 87 ||
[Analyze grammar]

tanmadhye tālamātreṇa samavṛttaṃ sakarṇikam |
ekāṅgulasamutsedhaṃ tatraivopari taṇḍulaiḥ || 88 ||
[Analyze grammar]

sati padmaṃ samutphullaṃ navavastraṃ samāstaret |
puṣpaṃ tasyopari nyasya kalbayetpadmamaṇḍalam || 89 ||
[Analyze grammar]

daleṣvabhyarcya ca vasūnmadhye dharmaṃ samarcayet |
ālayābhimukhe kuryātprapāṃ caivātisundaram || 90 ||
[Analyze grammar]

āsthānamaṇḍape vāpi kalpayetpadmamaṇḍalam |
sauvarṇaṃ rājataṃ tāmraṃ mṛṇmayaṃ vāsvaśaktitaḥ || 91 ||
[Analyze grammar]

śarāvaṃ prasthasaṃpūrṇaṃ samāhṛtya vicakṣaṇaḥ |
kiñcitkarpūrasaṃyuktaṃ picuvartisamanvitam || 92 ||
[Analyze grammar]

gavyaṃ ghṛtaṃ samādāya sthāpayetpadmamadhyame |
ācāryassuprasannātmā navavastrottarīyakaḥ || 93 ||
[Analyze grammar]

śriyaijā'teti mantreṇa dīpasyoddīpanaṃ caret |
pratīcyāṃ padmamadhyetu śriyaṃ dhyātvā samāhvayet || 94 ||
[Analyze grammar]

ekādaśopacāraiśca pūjayitvā samāhitaḥ |
śrīdevīṃ manasā dhyātvā śrīsūktaṃ ca samuccaran || 95 ||
[Analyze grammar]

dīpamādāya hastābhyāmapsarobhirviśeṣataḥ |
dīpānanyāntsamādāya to yadhārāsamanvitam || 96 ||
[Analyze grammar]

geyadhvanisamāyuktaṃ nṛttavādyasamanvitam |
pradakṣiṇaṃ tataḥ kṛtvā garbhāgāraṃ praveśayet || 97 ||
[Analyze grammar]

depasya dakṣiṇe pārśvesthāpayenmantravittamaḥ |
devadevaṃ samānīya maṇḍale sthāpya cātvaraḥ || 98 ||
[Analyze grammar]

kuryāddaśopacārāṃśca samabhyarcyedvidhānataḥ |
śrīye jā'teti mantreṇa dīpānuddīpayedbudhaḥ || 99 ||
[Analyze grammar]

garbhageheca sopāne prāsāde mukhamaṇḍape |
prāsādaśikhare vāpigrīvāyāṃ caraṇe'pi ca || 100 ||
[Analyze grammar]

prākāreṣu ca sarvatra tathaiva snapanālaye |
puṣpasaṃcayadeśe ca dvāre cāsthānamaṇḍape || 101 ||
[Analyze grammar]

anyeṣvapi ca sarvatra dīpānuddīpayetkramāt |
kārpāsatūlaṃ saṃbaddhya śarāveṣughṛtena vai || 102 ||
[Analyze grammar]

pūrvoktenaiva mantreṇa coddīpanamathācaret |
nṛttageyādivādyaiśca ghoṣayitvā prayatnataḥ || 103 ||
[Analyze grammar]

taccharāvasthadīpaṃ ca balipīṭhasya paścime |
adhidevaṃ samārādhya nikṣipeddīpamaṇḍape || 104 ||
[Analyze grammar]

śubhrājyoti'riti procya daṇḍrāgre'nyāṃśca nikṣipet |
nivedya bahūdhā devaṃ pṛthukādīnviśeṣataḥ || 105 ||
[Analyze grammar]

bhakṣyāṇi guḍamiśrāṇiprabhūtaṃ ca mahāhaviḥ |
grāmaṃ pradakṣiṇaṃ kṛtvā sarvālaṅkārasaṃyutam || 106 ||
[Analyze grammar]

punardevaṃ samādāya jīvasthāne niveśayet |
so'pi saṃvatsaraphalaṃ prāpya gacchetparaṃ padam || 107 ||
[Analyze grammar]

grahaṇārādhanam |
athātassaṃpravakṣyāmi sūryasomoparāgayoḥ |
arcanādividhiṃ samyak devadevasya śārṅgiṇaḥ || 108 ||
[Analyze grammar]

sūryagrahe caturyāmaṃ triyāmaṃ tu vidhugrahe |
nāśnanti havyakavyāni devatāḥ pitarastathā || 109 ||
[Analyze grammar]

ālaye tu hareḥ pūjāṃ na tyajanti maharṣayaḥ |
havirnivedanaṃ hitvāpūjāṃ sarvāṃ samācaret || 110 ||
[Analyze grammar]

grahaṇe vartamānetu snāpayetpuruṣottamam |
koṭiyajñaphalaṃ prāpya brahmaloke mahīyate || 111 ||
[Analyze grammar]

grastāstagrahaṇe kuryātsnapanaṃ tu pare'hani |
tathā grastodaye kuryāditi śātātapo'bravīt || 112 ||
[Analyze grammar]

sarvadhā varamāne tu grahaṇesnapanaṃ caret |
grahaṇaṃ saṃkramo hasticchāyā ca viṣuvādikam || 113 ||
[Analyze grammar]

yugādi va mādyāstu puṇyakālāḥ prakīrtitāḥ |
niṣethaḥ kathitaḥ prājñairhavirdāsavadutsave || 114 ||
[Analyze grammar]

nityārcanaṃ cotsavaṃ ca snapanātpūrvamācaret |
snāpayitvā hṛṣīkeśaṃ havirdānaṃ praśasyate || 115 ||
[Analyze grammar]

vāstuśuddhiṃ sadā kuryādgrahaṇe candrasūryayoḥ |
purāṇāni ca bhāṇḍāni tyaktvānyāni samāharet || 116 ||
[Analyze grammar]

kuśāgrāṇāṃ samutkṣepādvāsasāṃ śuddhiriṣyate |
apakvānāṃ ca vastūnāṃ na pakvaṃ parigṛhṇate || 117 ||
[Analyze grammar]

adṛśyamuparāgantu noparāgaṃ pracakṣate |
dīkṣitasya tathānyasya snānaṃ syātsparśamokṣayoḥ || 118 ||
[Analyze grammar]

yāvānādyantakālassyāttāvatākīrtayeddharim |
maunī japādikaṃ kuryādūrdhvapuṇḍradharaśśuciḥ || 119 ||
[Analyze grammar]

saptavātāhataṃ vastramārdraṃ dhṛtvā na doṣabhāk |
grahaṇe bhagavatsevā sarvāśubhavināśinī || 120 ||
[Analyze grammar]

dadyāddhānāni śaktyā vai sakāmo harimandire |
tadanantaṃ bhavetsākṣī yatrānanto harissvayam || 121 ||
[Analyze grammar]

prabhūtaṃ tu nivedyātha bhuñjīyāttadanantaram |
rātrau śrāddhaṃ prakurvīta grahaṇe tannadoṣakṛt || 122 ||
[Analyze grammar]

dūṣite tūktakāle tu tasyāpagama eva ca |
viparīte mahāndoṣa iti śāstravido viduḥ || 123 ||
[Analyze grammar]

na niśīthātparaṃ śrāddhamāpatsvapi vidhīyate |
snānamāśaucināṃ nityaṃ te'pi dānaṃ ca kurva || 124 ||
[Analyze grammar]

na japo na tapasteṣāmaśuddhā mokṣaṇe punaḥ |
yadā rāśyantaraṃ rāśeḥ kāle saṃkramate raviḥ || 125 ||
[Analyze grammar]

tadā tu puṇyakālassyātsnapanādyatra kārayet |
kaṭakeviṃśatiḥ pūrvaṃ makare viṃśatiḥ pare || 126 ||
[Analyze grammar]

puṇyāntu ghaṭikāḥ proktā statra grahaṇavaccaret |
yadāstamayavelāyāṃ saṃdhyāyāṃ saṃkramoraveḥ || 127 ||
[Analyze grammar]

pūrve'hṇi puṇyakālassyādaparāhṇātparassmṛtaḥ |
ardhāstamita āditye tathā cār'dhodite sati || 128 ||
[Analyze grammar]

pāścātyapūrvaghaṭīkāstisrassaṃdhyā prakīrtitāḥ |
uparāge'pi kuryādvai utsave'vabhṛthaṃ hareḥ || 129 ||
[Analyze grammar]

vidhugrahe niśāṃ sarvāmahorātraṃ ravigrahe |
tyajecchubhe tadā kuryānnaiva dīpotsavaṃ hareḥ || 130 ||
[Analyze grammar]

paścānniśīthādgrahaṇe dīpaṃ dāsyanti ke ca na |
aviddheparvaṇi proktaṃ dīpadānaṃ śubhāvaham || 131 ||
[Analyze grammar]

grahaṇe'pi bhaveddīpamaviddhā pūrṇimā na cet |
aparvaṇyarpitaṃ dīpaṃ hanti puṇyaṃ purātanam || 132 ||
[Analyze grammar]

māsarkṣeṣvanyapuṇvarkṣe viṣṇupañcadine tathā |
arcanārthāya devasya kālo madhyāhna ucyate || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita viśeṣārcanam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: