Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

api tu nāsi māṇavā ito anyapurād asi tvaṃ ihāgato |
yo lokahitaṃ prabhaṃkaraṃ dīpavatīṃ prāptaṃ na budhyase || 1 ||
[Analyze grammar]

dīpaṃkara lokanāyako arcimato tanayo mahāyaśo |
buddho nagaraṃ pravekṣyati tasya kṛte nagaraṃ alaṃkṛtaṃ || 2 ||
[Analyze grammar]

yad' icchasi pūjituṃ lokanāyakaṃ jalajehi mālyehi manoramehi |
upādiyāhi mamam adya bhāryāṃ premṇānuraktā satataṃ ti bheṣyaṃ || 3 ||
[Analyze grammar]

udumbarasya yatha puṣpaṃ dullabhaṃ kadācid utpadyati loke māṇava |
em' eva buddhāna mahāyaśāna kadācid utpādaṃ tathagatānāṃ || 4 ||
[Analyze grammar]

pūjehi buddhaṃ naradamyasārathiṃ jalajehi mālyehi manoramehi |
bodhāya te bheṣyati hetubhūtaṃ bhāryā ca te bheṣyi ahaṃ tahiṃ tahiṃ || 5 ||
[Analyze grammar]

upādiyāmi tava adya bhāryāṃ jalajāna arthāya manoramāṇāṃ |
pūjeṣyi buddhaṃ naradamyasārathiṃ bodhāya me bheṣyati hetubhūtaṃ || 6 ||
[Analyze grammar]

sā hṛṣṭā saṃvṛttā adāsi utpalāṃ snehena premṇānugataṃ viditvā |
gacchantam enaṃ anugacchi cārikāṃ śṛṃgāṭake yatra sthito hi māṇavo || 7 ||
[Analyze grammar]

gamanasamaye bhagavato devasahasrāṇi sannipatitāni |
saptaratanāmayāni cchatrasahasrāṇi ādāya || 8 ||
[Analyze grammar]

atha so mahāguṇadharo saṃprasthito agrato gaṇavarasya |
mattagajakhelagāmī marīcijālāvatatakāyo || 9 ||
[Analyze grammar]

verulikasphāṭikamayakāṃcanaghanakanakasukṛtadaṇḍāni |
chatrāṇi devaputrā dhārenti viśuddhadevasya || 10 ||
[Analyze grammar]

devābhinirmitāni nabhe taruṇādityamaṇḍalanibhāni |
tapanīyakiṃkiṇīyārucirā varanandighoṣāṇi || 11 ||
[Analyze grammar]

saptaratanāmayaṃ pi ca divyaṃ divyakusumamaṇḍitacchatraṃ |
chatrādharasya loke dhārayi cchatraṃ tridaśarājā || 12 ||
[Analyze grammar]

trisahasrādhipatiṃ pi ca kāṃcanaghanakanakasukṛtadaṇḍāye |
varacāmarāye virajaṃ vījentiṃ narendraṃ ca anugatāḥ || 13 ||
[Analyze grammar]

atyunnatā ca namati natāpi atyunnatā bhavati bhūmiḥ |
praviśantasya bhagavato samaṃ daśabalānubhāvena || 14 ||
[Analyze grammar]

samanantaraṃ ca bhagavāṃ dakṣiṇam eva caraṇaṃ kanakakamalaṃ |
pariharati indrakīle tatra bhavati adbhuto ghoṣo || 15 ||
[Analyze grammar]

āḍambarā mṛdaṅgā paṭahā asaṃghaṭṭitā pravādyanti |
śaṃkhā paṇavā ca veṇu praviśantasmiṃ naravarasmiṃ || 16 ||
[Analyze grammar]

yāni ratanāni nagare nihitāni peṭakakaraṇḍagatāni |
tāni pi saṃghaṭṭensuḥ ratanavaravidusmiṃ praviśante || 17 ||
[Analyze grammar]

atha mahārahāṇi mṛdūni vastrayugā mārge saṃstarayensu |
bhagavato nānāvidhāni raṃgaraktā kāśikadukūlā || 18 ||
[Analyze grammar]

yāva ca agrodyānaṃ yāva ca antaḥpuraṃ mahipatisya |
śobhati narendramārgo duṣyaśatasahasrasaṃstīrṇo || 19 ||
[Analyze grammar]

atha ca vanakhaṇḍaragatā pramadā adhyokiranti narasiṃhaṃ |
kusumanikarakaṃ grahetva kanakagirinibhaṃ abhikiranti || 20 ||
[Analyze grammar]

yathayatha mahānubhāvo dīpavatīm abhyupeti kāruṇiko |
tathātathā kusumanikaraṃ muṃcanti yaśasvino bhavato || 21 ||
[Analyze grammar]

tāni ca karapramuktā surabhīṇi paṃcavarṇo + + + |
saṃsthihati puṣpakaṃcuko bhagavato lokanāthasya || 22 ||
[Analyze grammar]

gaganapathe nirālambe abhyantarakaṇṭakāni surabhīṇi |
sthātu prādakṣaṇiye abhidakṣiṇaṃ kurvi kusumāni || 23 ||
[Analyze grammar]

gacchati anugacchanti tiṣṭhanti sthāti lokapradyote |
īryāpatham ṛddhimato sarvābhibhuno na vijahante || 24 ||
[Analyze grammar]

saṃvartakā pi vātā yadi vivahensuḥ imāṃ trisāhasrāṃ |
na vikopaye kuto puna vahensu taṃ puṣpakaṃcukakaṃ || 25 ||
[Analyze grammar]

bhagavantaṃ kanakanibhaṃ kanakavaram ucchusamavarṇaṃ dṛṣṭvā |
divi marūṇa gaṇā tada udīrayensuḥ aho dharmaṃ || 26 ||
[Analyze grammar]

pramuktapuṣpāvakīrṇaṃ ca ambaraṃ dharaṇiyaṃ ca kusumoghā |
śobhanti jānumātrā puṣpaṃ ca kañcukam ākāśe || 27 ||
[Analyze grammar]

hikkārā tūryamiśrā samantato vartanti aho dharmaṃ |
onādenti puravaraṃ naravṛṣabhasmiṃ praviśantasmiṃ || 28 ||
[Analyze grammar]

haṃsakaraviṃkavarhiṇaparabhṛtasuravā ca bhṛṃganirghoṣā |
dīpavatīye niśāmyati nidhiratanadhvanitavimiśrā || 29 ||
[Analyze grammar]

cirasya cakṣuṃ udapāsi loke cirasya utpādo tathāgatānāṃ |
cirasya mahyaṃ praṇidhiḥ samṛddhā buddho bhaviṣyāmi na me 'tra saṃśayaḥ || 30 ||
[Analyze grammar]

ajinaṃ prajñapayitvā kamaṇḍaluṃ nikṣipayitva ekānte |
kṣipiyān' utpalahastaṃ nipate kramavarehi cakṣumato || 31 ||
[Analyze grammar]

tāni ca karapramuktā surabhīṇi paṃcavarṇo + + + + + + |
saṃsthihati puṣpakaṃcuko bhagavato lokanāthasya || 32 ||
[Analyze grammar]

gaganapathe nirālambe abhyantarakaṇṭakāni surabhīṇi |
sthātu prādakṣiṇiye abhidakṣiṇaṃ kṛtva kusumāni || 33 ||
[Analyze grammar]

gacchati anugacchanti tiṣṭhanti sthāti lokapradyote |
īryāpatham ṛddhimato sarvābhibhuno na vijahante || 34 ||
[Analyze grammar]

saṃvartakā pi vātā yadi vivahensuḥ imā trisāhasrāṃ |
na vikopaye kṛto puna vahensu taṃ puṣpakaṃcukakaṃ || 35 ||
[Analyze grammar]

bhagavantaṃ kanakanibhaṃ kanakavaram ucchusamavarṇaṃ dṛṣṭvā |
divi marūṇa gaṇā tada udīrayensuḥ aho dharmaṃ || 36 ||
[Analyze grammar]

atha sāgarāmbaramahī saṃkampe ca divi devasaṃgheṣu |
vyākaraṇasmiṃ vyākṛte abhyudgami adbhuto ghoṣo || 37 ||
[Analyze grammar]

eṣo megho bhavatā ekāntasubhāṣitocchritadhvajena |
dīpaṃkareṇa muninā vyākṛto bhaviṣyasi jino tuvaṃ || 38 ||
[Analyze grammar]

taṃ hitasukhāya kāhasi sabrahmasurāsurasya lokasya |
hāyiṣyanti apāyā narakā maru saṃvivardhanti || 39 ||
[Analyze grammar]

dīpaṃ ca lenaṃ ca parāyaṇaṃ ca dīpaṃkaro nāma abhūṣi śāstā |
ito asaṃkhyeyatarasmiṃ kalpe svākhyātadharmmo bhagavāṃ nareśo || 40 ||
[Analyze grammar]

so uttamārthaṃ abhigamya paṇḍito viśāradaṃ vartayi dharmacakraṃ |
satye ca dharme ca smṛto pratiṣṭhito mahadbhayād viṣamād uddhare prajāṃ || 41 ||
[Analyze grammar]

megho 'ddaśā śramaṇagaṇasya nāyakaṃ dīpaṃkaraṃ paramavicitralakṣaṇaṃ |
cittaṃ prasādetva jinaṃ avandi ca so vandamāno praṇidhiṃ akāsi || 42 ||
[Analyze grammar]

evaṃ ahaṃ lokam imaṃ careyaṃ yathā ayaṃ carati asaṃgamānaso |
cakraṃ pravarteyam ananyasādṛśaṃ susaṃskṛtaṃ devamanuṣyapūjitaṃ || 43 ||
[Analyze grammar]

arthaṃ careya loke devamanuṣyā deśeyaṃ dharmaṃ |
evaṃ vineya satvā yathā ayaṃ lokapradyoto || 44 ||
[Analyze grammar]

praṇidhiṃ ca jñātvāna asaṃgasaṃgataṃ sarvehi hetūhi upasthitaṃ jino |
akhaṇḍam acchidram akalmāṣāvraṇaṃ matimāṃ + + + vyākare arthadarśī || 45 ||
[Analyze grammar]

buddho tuvaṃ bheṣyasi megha māṇava anāgate aparimitasmiṃ kalpe |
kapilāhvaye ṛṣibhavanasmiṃ śākiyo tadā tvaṃ pi praṇidhivipākam eṣyasi || 46 ||
[Analyze grammar]

yathā kāṣṭhaṃ vivahyate mahante udakārṇave |
saṃghaṭṭito vinaśyati evaṃ priyasamāgamo || 47 ||
[Analyze grammar]

rakto arthaṃ na jānāti rakto dharmaṃ na paśyati |
andhakāre tadā bhavati yaṃ rāgo sahate naraḥ || 48 ||
[Analyze grammar]

tena samayena sthaviro dharmaruci upāgamesi śāstāraṃ |
pādau jinasya vandati āha pi sucirasya dharmaruci || 49 ||
[Analyze grammar]

sucirasya lokanāyaka dharmaruci pratibhaṇāti śāstāraṃ |
jānantaṃ pṛcchati jino kiṃkāraṇaṃ brusi sucirasya || 50 ||
[Analyze grammar]

so punar āha pure ahaṃ lavaṇajale timitimiṃgilo āsi |
kṣudhādaurbalyaparigato viparimuṣaṃ bhojanārthāye || 51 ||
[Analyze grammar]

tatra bahu prāṇanayutā praviśensus tada śarīradehaṃ me |
vāṇijakaśatāni paṃca praviśensu tathaiva yānena || 52 ||
[Analyze grammar]

pātre ca praviśamāne atrāṇabhayārditā vyasanaprāptā |
sarve ekavācam avaci namo daśabalasya buddhasya || 53 ||
[Analyze grammar]

buddheti śrutva ghoṣaṃ aśrutapūrvam abhūṣim ahaṃ prīto |
hṛṣṭo udagracitto tvaritaṃ saṃmīlayesi mukhaṃ || 54 ||
[Analyze grammar]

sunensu prāṇanayutāni tiryagyonigatā vaṇijaśatāna |
ghoṣeṇa daśabalasya vyutthito tadāham apāyeṣu || 55 ||
[Analyze grammar]

tena kuśalena bhagavaṃ idaṃ me āropitaṃ manuṣyatvaṃ |
sucaritaphalena tena dharmarucīti mama samājñā || 56 ||
[Analyze grammar]

tenaivāhaṃ hetunā pravrajito tava svayaṃbhu prāvacane |
nacirasya pravrajitvā abhūṣi arahāṃ dhutakleśo || 57 ||
[Analyze grammar]

bahukalpakoṭinayutā saṃsāraṃ saṃsaritvāna anantaṃ |
anusmārento sugataṃ bhaṇāmi sucirasya lokahita || 58 ||
[Analyze grammar]

sucirasya dharmacakṣur viśodhitaṃ dharmasaṃśayaṃ chinnaṃ |
mohatimirāvanaddhaṃ uṣito 'smi ciraṃ apāyeṣu || 59 ||
[Analyze grammar]

tena kuśalena timiraṃ prahīnaṃ rāgadveṣā ca ūhatā |
aśeṣā bhavanetrisaritā ucchoṣitā ayam iha jātiḥ || 60 ||
[Analyze grammar]

asya pi timitimiṃgilasya buddhaśravaṇaṃ mahatphalaṃ āsi |
kiṃ puna idāni bhagavaṃ idaṃ śrutaṃ nāvahed amṛtaṃ || 61 ||
[Analyze grammar]

tasmād vivarjayitvā nīvaraṇā paṃca cetasāvaraṇā |
śrotavyaṃ buddhavacanaṃ dullabhasaṃjñām upajanetvā || 62 ||
[Analyze grammar]

kṛcchro manuṣyalābho vivarjanā ca asārarūpavanāt |
buddhāna ca utpādo śraddhā ca bhaveya ca nirvṛtiḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 23

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: