Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 3 - Śaucīya-vilāsa

iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ |
vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum |
nīco 'pi yatprasādāt syāt sadācārapravartakaḥ || 1 ||
[Analyze grammar]

puṃso gṛhītadīkṣasya śrīkṛṣṇaṃ pūjayiṣyataḥ |
ācāro likhyate kṛtyaṃ śrutismṛtyanusārataḥ || 2 ||
[Analyze grammar]

labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām |
sarvakarmaphalaṃ tasyāniṣṭaṃ yacchati devatā || 3 ||
[Analyze grammar]

na kiñcit kasyacit sidhyet sadācāraṃ vinā yataḥ |
tasmād avaśyaṃ sarvatra sadācāro hy apekṣyate || 4 ||
[Analyze grammar]

viṣṇupurāṇe |
vaṛṇāśramācaravatā puruṣeṇa paraḥ pumān |
viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam || 5 ||
[Analyze grammar]

mārkaṇḍeyapurāṇe śrīmadālasālarkasaṃvāde |
gṛhasthena sadā kāryam ācāraparipālanam |
na hy ācāravihīnasya sukham atra paratra ca || 6 ||
[Analyze grammar]

yajñadānatapāṃsīha puruṣasya na bhūtaye |
bhavanti yaḥ sadācāraṃ samullaṅghya pravartate || 7 ||
[Analyze grammar]

bhaviṣyottare ca śrīkṛṣṇayudhiṣṭhirasaṃvāde |
ācārahīnaṃ na punanti vedāḥ yadyapy adhītāḥ saha ṣaḍbhir aṅgaiḥ |
chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ || 8 ||
[Analyze grammar]

kapālasthaṃ yathā toyaṃ śvadṛtau vā yathā payaḥ |
duṣṭaṃ syāt sthānadoṣeṇa vṛttahīne tathāśubham |
ācārarahito rājan neha nāmutra nindati || 9 ||
[Analyze grammar]

iti |
lekhyena smaraṇādīnāṃ nityatvenaiva setsyati |
smaraṇādyātmakasyāpi sadācārasya nityatā || 10 ||
[Analyze grammar]

viṣṇupurāṇe tatraiva gṛhidharmaprasaṅge sadācāravatā puṃsā jitau lokāv ubhāv api || 11 ||
[Analyze grammar]

sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ |
teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate || 12 ||
[Analyze grammar]

kāśīkhaṇḍe skandāgastyasaṃvāde |
anadhyayanaśīlaṃ ca sadācāravilaṅghinam |
sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ || 13 ||
[Analyze grammar]

tato 'bhyaset prayatnena sadācāraṃ sadā dvijaḥ |
tīrthāny apy abhilaṣyanti sadācārasamāgamam || 14 ||
[Analyze grammar]

bhaviṣyottare ca tatraiva |
ācāraprabhavo dharmaḥ santaś cācāralakṣaṇāḥ |
sādhūnāṃ ca yathā vṛttaṃ sa sadācāra iṣyate || 15 ||
[Analyze grammar]

tasmāt kuryāt sadācāraṃ ya icched gatim ātmanaḥ |
sarvalakṣaṇahīno 'pi samucācāravān nṛpa |
śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt || 16 ||
[Analyze grammar]

kiṃ ca |
ācāra eva dharmasya mūlaṃ rājan kulasya ca |
ācārād vicyuto jantur na kulīno na dhārmikaḥ || 17 ||
[Analyze grammar]

kiṃ ca |
ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ |
ācārād vardhate hy āyur ācāro hanty alakṣaṇam || 18 ||
[Analyze grammar]

ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām |
tasmāt sadaiva viduṣāvahitena rājan śāstrodito hy anudinaṃ paripālanīyaḥ || 19 ||
[Analyze grammar]

brāhme muhūrta utthāya kṛṣṇa kṛṣṇeti kīrtayan |
prakṣālya pāṇipādau ca dantadhāvanam ācaret || 20 ||
[Analyze grammar]

ācamya vasanaṃ rātres tyaktvānyat paridhāya ca |
punar ācamane kuryāl lekhyena vidhināgrataḥ || 21 ||
[Analyze grammar]

athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau |
stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet || 22 ||
[Analyze grammar]

jayati jananivāso devakījanmavādo yaduvarapariṣat svair dorbhir asyann adharmam |
sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam || 23 ||
[Analyze grammar]

smṛte sakalakalyāṇabhājanaṃ yatra jāyate |
puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim || 24 ||
[Analyze grammar]

vidagdhagopālavilāsinīnāṃ sambhogacihnāṅkitasarvagātram |
pavitram āmnāyagirām agamyaṃ brahma prapadye navanītacauram || 25 ||
[Analyze grammar]

daśamaskandhe |
udgāyatīnām aravindalocanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ |
dadhnaś ca nirmanthanaśabdamiśrito nirasyate yena diśām amaṅgalam || 26 ||
[Analyze grammar]

iti |
paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ |
catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye || 27 ||
[Analyze grammar]

prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham |
grāhābhibhūtavaravārivāraṇamuktihetuṃ cakrāyudhaṃ taruṇavārijapatranetram || 28 ||
[Analyze grammar]

prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ |
nārāyaṇasya narakārṇavatāraṇasya pārāyaṇapravaṇavipraparāyaṇasya || 29 ||
[Analyze grammar]

prātar bhajāmi bhajatām abhayaṅkaraṃ taṃ prāk sarvajanmakṛtapāpabhayāvahatyai |
yo grāhavaktrapatitāṅghrigajSTARTraghora |
śokapraṇāśam akarod dhṛtaśaṅkhacakraḥ || 30 ||
[Analyze grammar]

ślokatrayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ |
lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ || 31 ||
[Analyze grammar]

iti |
tad etal likhitaṃ kutra kutracid vyavahārataḥ |
kintu svābhīṣṭarūpādi śrīkṛṣṇasya vicintayet || 32 ||
[Analyze grammar]

itthaṃ vidadhyād bhagavatkīrtanasmaraṇādikam |
sarvatīrthābhiṣekaṃ vai bahir antarviśodhanam || 33 ||
[Analyze grammar]

tathā ca skānde skandaṃ prati śrīśivoktau |
sakṛn nārāyaṇaety uktvā pumān kalpaśatatrayam |
gaṅgādisarvatīrtheṣu snāto bhavati putraka || 34 ||
[Analyze grammar]

anyatra ca |
śayanād utthito yas tu kīrtayen madhusūdanam |
kīrtanāt tasya pāpasya nāśam āyāty aśeṣataḥ || 35 ||
[Analyze grammar]

iti |
māhātmyaṃ kīrtanasyāgre lekhyaṃ mukhyaprasaṅgataḥ |
smaraṇasya tu māhātmyam adhunā likhyate kiyat || 36 ||
[Analyze grammar]

pādme bṛhatsahasranāmni stotre |
smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit |
sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ || 37 ||
[Analyze grammar]

skānde kārttikaprasaṅge śrīmadagastyoktau |
sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ |
yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate || 38 ||
[Analyze grammar]

kāśīkhaṇḍe ca śrīdhruvacarite |
iyam eva parā hānir upasargo 'yam eva ca |
abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret || 39 ||
[Analyze grammar]

ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ |
ṛte viṣṇusmṛter yātās teṣu muṣṭo yamena saḥ || 40 ||
[Analyze grammar]

iti |
nityatve'py asya māhātmyaṃ vicitraphaladānataḥ |
jñeyaṃ śāstroditaṃ darśapūrṇamāsādivad budhaiḥ || 41 ||
[Analyze grammar]

uktaṃ ca smārtair api |
māntraṃ pārthivam āgneyaṃ vāyavyaṃ divyam eva ca |
vāruṇaṃ mānasaṃ ceti snānaṃ saptavidhaṃ smṛtam || 42 ||
[Analyze grammar]

śaṃ na āpas tu vai māntraṃ mṛdālambhaṃ tu pārthivam |
bhasmanā snānam āgneyaṃ snānaṃ gorajasānilam || 43 ||
[Analyze grammar]

ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate |
bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ |
dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam || 44 ||
[Analyze grammar]

kiṃ ca |
asāmarthyena kāyasya kāladeśādyapekṣayā |
tulyaphalāni sarvāṇi syur ity āha parāśaraḥ || 45 ||
[Analyze grammar]

snānānāṃ mānasaṃ snānaṃ manvādyaiḥ paramaṃ smṛtam |
kṛtena yena mucyante gṛhasthā api vai dvijāḥ || 46 ||
[Analyze grammar]

gāruḍe śrīnāradoktau viṣṇudharme ca pulasytyoktau |
apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā |
yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ || 47 ||
[Analyze grammar]

yadyapy upahataḥ pāpair manasāyantadustaraiḥ |
tathāpi saṃsmaran viṣṇuṃ sa bāhyābhyantaraḥ śuciḥ || 48 ||
[Analyze grammar]

śrīviṣṇupurāṇe |
prāyaścittāny aśeṣāṇi tapaḥ karmātmakāni vai |
yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param || 49 ||
[Analyze grammar]

kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate |
prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param || 50 ||
[Analyze grammar]

kiṃ ca |
kalikalmaṣam atyugraṃ narakārtipradaṃ nṝṇām |
prayāti vilayaṃ sadyaḥ sakṛd yatrānusaṃsmṛte || 51 ||
[Analyze grammar]

bṛhannāradīye śukrabalisaṃvāde |
harir harati pāpāni duṣṭacittair api smṛtaḥ |
anicchayāpi saṃspṛṣṭo dahaty eva hi pāvakaḥ || 53 ||
[Analyze grammar]

tatraiva prāyaścittaprasaṅgānte mahāpātakayukto vā yukto vā sarvapātakaiḥ |
sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ || 54 ||
[Analyze grammar]

brahmavaivarte |
karmaṇā manasā vācā yaḥ kṛtaḥ pāpasañcayaḥ |
so 'py aśeṣaḥ kṣayaṃ yāti smṛtvā kṛṣṇāṅghrapaṅkajam || 55 ||
[Analyze grammar]

ataevoktaṃ skānde kārttikaprasaṅge śrīparāśareṇa |
yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā |
svapne'pi na naraḥ paśyed yaḥ smared garuḍadhvajam || 56 ||
[Analyze grammar]

ṣaṣṭhaskandhe śrīśukena |
sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha |
na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ || 57 ||
[Analyze grammar]

śrīviṣṇupurāṇe śrīprahlādoktau |
dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat |
mahāvipatpātavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ || 58 ||
[Analyze grammar]

vāmanapurāṇe ca |
viṣṭayo vyatipātāś ca ye'nye durnītisambhavāḥ |
te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ || 59 ||
[Analyze grammar]

pādme māghamāhātmye devadyutistutau |
yasya smaraṇamātreṇa na moho na ca durgatiḥ |
na rogo na ca duḥkhāni tam anantaṃ namāmy aham || 60 ||
[Analyze grammar]

dvādaśaskandhe |
yathā hemni sthito vahnir durvarṇaṃ hanti dhātujam |
evam ātmagato viṣṇur yoginām aśubhāśayam || 61 ||
[Analyze grammar]

pāṇḍavagītāyām |
lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ |
yeṣām indīvaraśyāmo hṛdayasthajanārdanaḥ || 62 ||
[Analyze grammar]

sarvasatkarmaphaladatvam skānde kārttikaprasaṅge'gastyoktau |
deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva |
iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ nṝṇāṃ smṛte tatphalam acyute ca || 63 ||
[Analyze grammar]

bṛhannāradīye |
nyūnātiriktatā siddhā kalau vedoktakarmaṇām |
harisaṃsmaraṇam evātra sampūrṇaphaladāyakam || 64 ||
[Analyze grammar]

smṛtau ca |
pramādāt kurvatāṃ karma pracyavetādhvareṣu yat |
smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ || 65 ||
[Analyze grammar]

bṛhannāradīye kaliprasaṅge |
tulāpuruṣadānānāṃ rājasūyāśvamedhayoḥ |
phalaṃ viṣṇoḥ smṛtisamaṃ na jātu dvijasattama || 66 ||
[Analyze grammar]

dvādaśaskandhe |
vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ |
nātyantaśuddhiṃ labhate 'ntarātmā yathā hṛdisthe bhagavaty anante || 67 ||
[Analyze grammar]

viṣṇupurāṇe hiraṇyakaśipuṃ prati śrīprahlādoktau |
bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati |
yasmin smṛte janmajarodbhavāni bhayāni sarvāṇy apayānti tāta || 68 ||
[Analyze grammar]

tatraivānyatra |
viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ |
muktiṃ prayāti svargāptis tasya vighno 'numīyate || 69 ||
[Analyze grammar]

bṛhannāradīye |
varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam |
saṅkalpitārthapradam ādidevaṃ smṛtvā vrajen muktipadaṃ manuṣyaḥ || 70 ||
[Analyze grammar]

skānde |
yasya smaraṇamātreṇa janmasaṃsārabandhanāt |
vimucyate namas tasmai viṣṇave prabhaviṣṇave || 71 ||
[Analyze grammar]

tatraiva kārttikaprasaṅge śrīparāśaroktau |
tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ |
bhaktyā tu parayā nūnaṃ yadaiva smarate harim || 72 ||
[Analyze grammar]

bṛhannāradīye |
yena kenāpy upāyena smṛto nārāyaṇo 'vyayaḥ |
api pātakayuktasya prasannaḥ syān na saṃśayaḥ || 73 ||
[Analyze grammar]

śrīvaikuṇṭhalokaprāpakatvam vāmanapurāṇe |
anādyanantam ajarāmaraṃ hariṃ ye saṃsmaranty aharahar niyataṃ narā bhuvi |
tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhurvam avyayaṃ ca || 74 ||
[Analyze grammar]

pādme devadūtavikuṇḍalasaṃvāde yamasya dūtānuśāsane |
smaranti ye sakṛd bhūtāḥ prasaṅgenāpi keśavam |
te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam || 75 ||
[Analyze grammar]

brahmapurāṇe viṣṇurahasye |
śāṭhyenāpi narā nityaṃ ye smaranti janārdanam |
te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam || 76 ||
[Analyze grammar]

viṣṇudharmottare |
nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet |
tatpadaṃ samavāpnoti yatra gatvā na śocati || 77 ||
[Analyze grammar]

kāśīkhaṇḍe śrībindumādhavaprasaṅge agnibindustutau |
ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa |
saudāminīvilasitāṃśukavītamūrte te'pi spṛśanti tava kāntim acintyarūpām || 78 ||
[Analyze grammar]

śrībhagavadgītāsu |
antakāle ca mām eva smaran muktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ || 79 ||
[Analyze grammar]

daśamaskandhe pṛthukopākhyāne |
smarataḥ pādakamalam ātmānam api yacchati |
kiṃ nv arthakāmān bhajato nātyabhīṣṭān jagadguruḥ || 80 ||
[Analyze grammar]

vaiṣṇave |
vāsudeve mano yasya japahomārcanādiṣu |
tasyāntarāyo maitreya devSTARTratvādi satphalam || 81 ||
[Analyze grammar]

gāruḍe |
mahatas tapaso mūlaṃ prasavaḥ puṇyasantateḥ |
jīvitasya phalaṃ svādu niyataṃ smaraṇaṃ hareḥ || 82 ||
[Analyze grammar]

dvitīyaskandhe |
etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā |
janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ || 83 ||
[Analyze grammar]

ataeva jarāsandhaniruddhanṛpavargaiḥ prārthitaṃ daśamaskandhe |
taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ |
smṛtir yathā na viramed api saṃsaratām iha || 84 ||
[Analyze grammar]

śrīnāradenāpi |
dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ |
saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt || 85 ||
[Analyze grammar]

iti |
kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā |
yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ || 86 ||
[Analyze grammar]

tataḥ pādodakaṃ kiñcit prāk pītvā tulasīdalaiḥ |
gṛhītenācaret tena svamūrdhany abhiṣecanam || 87 ||
[Analyze grammar]

athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ |
kiñcid vijñāpayan sarvasvakṛtyāny arpayen namet || 88 ||
[Analyze grammar]

vāmanapurāṇe |
sarvamaṅgalamaṅgalyaṃ vareṇyaṃ varadaṃ śivam |
nārāyaṇaṃ namaskṛtya sarvakarmāṇi kārayet || 89 ||
[Analyze grammar]

viṣṇudharmottare |
yadutsavādikaṃ karma tat tvayā prerito hare |
kariṣyāmi tvayā jñeyam iti vijñāpanaṃ mama || 90 ||
[Analyze grammar]

prātaḥ prabodhito viṣṇo hṛṣīkeśena yat tvayā |
yad yat kārayasīśāna tat karomi tavājñayā || 91 ||
[Analyze grammar]

trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva |
prātaḥ samutthāya tava priyārthaṃ saṃsārayātrām anuvartayiṣye || 92 ||
[Analyze grammar]

saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman |
spardhātiraskārakalipramāda |
bhayāni mā mābhibhavantu bhūman || 93 ||
[Analyze grammar]

jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ |
tvayā hṛṣīkeśa hṛdi sthitena yathā niyukto 'smi tathā karomi || 94 ||
[Analyze grammar]

mahābhārate |
namo brahmaṇyadevāya gobrāhmaṇahitāya ca |
jagaddhitāya kṛṣṇāya govindāya namo namaḥ || 95 ||
[Analyze grammar]

garuḍapurāṇe |
asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ |
nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi || 96 ||
[Analyze grammar]

viṣṇupurāṇe yajñibhir yajñapuruṣo vāsudevaś ca sātvataḥ |
vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam || 97 ||
[Analyze grammar]

evaṃ vijñāpayan dhyāyan kīrtayaṃś ca yathāvidhi |
praṇāmānācarec chaktyā catuḥsaṅkhyāvarān budhaḥ || 98 ||
[Analyze grammar]

śrīgopīcandanenordhvapuṇḍraṃ kṛtvā yathāvidhi |
āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane || 99 ||
[Analyze grammar]

tathā ca nāradīyapañcarātre |
nirgatyācamya vidhivat praviśya ca punaḥ sudhīḥ |
āsane prāṅmukho bhūtvā vihite copaviśya vai || 100 ||
[Analyze grammar]

sampradāyānusāreṇa bhūtaśuddhiṃ vidhāya ca |
prāṇāyāmāṃś ca vidhivat kṛṣṇaṃ dhyāyet yathoditam || 101 ||
[Analyze grammar]

tathā coktam |
upapātakeṣu sarveṣu pātakeṣu mahatsu ca |
praviśya rajanīpādaṃ viṣṇudhyānaṃ samācaret || 102 ||
[Analyze grammar]

vaihāyasapañcarātre ca |
tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi |
kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai || 103 ||
[Analyze grammar]

vibhajya pañcadhā rātriṃ śeṣe devārcanādikam |
japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ || 104 ||
[Analyze grammar]

ataeva viṣṇusmṛtau rātres tu paścime yāme muhūrtau brāhmya ucyate || 105 ||
[Analyze grammar]

iti |
pādodapānādīnāṃ ca sa vidhir mahimāgrataḥ |
lekhyo 'dhunā tu dhyānasya sa saṅkṣepeṇa likhyate || 106 ||
[Analyze grammar]

tāpanīyaśrutiṣu |
satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram |
dvibhujaṃ jñānamudrāḍhyaṃ vanamālinam īśvaram || 107 ||
[Analyze grammar]

gopagopīgavāvītaṃ suradrumatalāśritam |
dviyālaṅkaraṇopetaṃ ratnapaṅkajamadhyagam || 108 ||
[Analyze grammar]

kālindījalakallolasaṅgimārutasevitam |
cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ || 109 ||
[Analyze grammar]

mṛtyuñjayasaṃhitānusāroditasāradātilake ca |
smared vṛndāvane ramye mohayantam anāratam |
govindaṃ puṇḍarīkākṣaṃ gopakanyāḥ sahasraśaḥ || 110 ||
[Analyze grammar]

ātmano vadanāmbhojapreritākṣimadhuvratāḥ |
kāmabāṇena vivaśāś ciram āśleṣeṇotsukāḥ || 111 ||
[Analyze grammar]

muktāhāralasatpīnottuṅgastanabharānatāḥ |
srastadhammillavasanā madaskhalitabhāṣaṇāḥ || 112 ||
[Analyze grammar]

dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ |
vilobhayantīr vividhair vibhramair bhāvagarbhitaiḥ || 113 ||
[Analyze grammar]

phullSTARTīvarakāntim induvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkam udārakaustubhadharaṃ pītāmbaraṃ sundaram |
gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje || 114 ||
[Analyze grammar]

iti |
śrīgautamīyatantrādau taddhyānaṃ prathitaṃ param |
agrato 'trāpi saṃlekhyaṃ yad iṣṭaṃ tatra tad bhajet || 115 ||
[Analyze grammar]

bṛhatśātātāpasmṛtau |
pakṣopavāsād yat pāpaṃ puruṣasya praṇaśyati |
prāṇāyāmaśatenaiva yat pāpaṃ naśyate nṝṇām || 116 ||
[Analyze grammar]

prāṇāyāmasahasreṇa yat pāpaṃ naśyate nṝṇām |
kṣaṇamātreṇa tat pāpaṃ harer dhyānāt praṇaśyati || 117 ||
[Analyze grammar]

viṣṇudharme |
sarvapāpaprasakto 'pi dhyāyan nimiṣam acyutam |
bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ || 118 ||
[Analyze grammar]

viṣṇupurāṇe ca |
dhyāyen nārāyaṇaṃ devaṃ snānādiṣu ca karmasu |
prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam || 119 ||
[Analyze grammar]

bṛhannāradīye kaliprasaṅge |
samastajagadādhāraṃ paramārthasvarūpiṇam |
ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati || 120 ||
[Analyze grammar]

skānde kārttikamāhātmye agastyoktau |
kintv asya bahubhis tīrthaiḥ kiṃ tasya bahubhir vrataiḥ |
yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ || 121 ||
[Analyze grammar]

bṛhannāradīye kaliprasaṅge |
ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti |
dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti || 122 ||
[Analyze grammar]

skānde śrībrahmoktau |
muhūrtam api yo dhyāyen nārāyaṇam atandritaḥ |
so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ || 123 ||
[Analyze grammar]

pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca |
labhante te'cyutasthānaṃ śrutir eṣā purātanī || 124 ||
[Analyze grammar]

ekādaśaskandhe |
vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍra |
śālvādayo gativilāsavilokanādyaiḥ |
dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim || 125 ||
[Analyze grammar]

caturthaskandhe śrīpṛthūktau |
bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam |
bhavatpadānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe || 126 ||
[Analyze grammar]

skandapurāṇe brahmoktau ca |
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ |
idame eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā || 127 ||
[Analyze grammar]

ataevoktaṃ hāyaśīrṣapañcarātre nārāyaṇavyūhastave |
ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ |
dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ || 128 ||
[Analyze grammar]

iti |
smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ |
bhedaḥ kalpyeta sāmānyaviśeṣābhyāṃ tayoḥ kiyān || 129 ||
[Analyze grammar]

tato devālaye gatvā ghaṇṭādyudghoṣapūrvakam |
prabodhya stutibhiḥ kṛṣṇaṃ nīrājyaṃ prārthayed idam || 130 ||
[Analyze grammar]

tṛtīyaskandhe |
so 'sāv adabhrakaruṇo bhagavān vivṛddha |
premasmitena nayanāmburuhaṃ vijṛmbhan |
utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ || 131 ||
[Analyze grammar]

devaprapannārtihara prasādaṃ kuru keśava |
avalokanadānena bhūyo māṃ pārayācyuta || 132 ||
[Analyze grammar]

iti |
devālayaṃ praviśyātha stotrāṇīṣṭāni kīrtayan |
kṛṣṇasya tulasīvarjaṃ nirmālyam apasārayet || 133 ||
[Analyze grammar]

atrismṛtau |
prātaḥkāle sadā kuryān nirmālyottāraṇaṃ budhaḥ |
tṛṣitāḥ paśavo baddhāḥ kanyakā ca rajasvalā |
devatā ca sanirmālyā hanti puṇyaṃ purākṛtam || 134 ||
[Analyze grammar]

nārasiṃhe śrīyamoktau |
devamālyāpanayanaṃ devāgāre samūhanam |
snāpanaṃ sarvadevānāṃ gopradānasamaṃ smṛtam || 135 ||
[Analyze grammar]

nāradapañcarātre |
yaḥ prātar utthāya vidhāya nityaṃ nirmālyam īśasya nirākaroti |
na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram || 136 ||
[Analyze grammar]

aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet |
prātas tu syān mahāśalyaṃ ghaṭikāmātrayogataḥ || 137 ||
[Analyze grammar]

atiśalyaṃ vijānīyāt tato vajraprahāravat |
aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ || 138 ||
[Analyze grammar]

ghaṭikāyām atikrāntau kṣudraṃ pātakam āvahet |
muhūrte samatikrānte pūrṇaṃ pātakam ucyate || 139 ||
[Analyze grammar]

atipātakam ev syāt ghaṭikānāṃ catuṣṭaye |
muhūrtatritaye pūrṇe mahāpātakam ucyate || 140 ||
[Analyze grammar]

tataḥ paraṃ brahmavadho mahāpātakapañcakam |
prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi || 141 ||
[Analyze grammar]

nirmālyasya vilambe tu prāyaścittam athocyate |
atikrānte muhūrtārdhe sahasraṃ japam ācaret || 142 ||
[Analyze grammar]

pūrṇe muhūrte sañjāte sahasraṃ sārdham ucyate |
sahasradvitīyaṃ kuryāt ghaṭikānāṃ catuṣṭaye || 143 ||
[Analyze grammar]

muhūrtatritaye'tīte ayutaṃ japam ācaret |
prahare pūrṇatāṃ yāte puraścaraṇam ucyate |
prahare samatikrānte prāyaścittaṃ na vidyate || 144 ||
[Analyze grammar]

śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe |
gaṇḍūṣāṇi jalair dattvā dantakāṣṭhaṃ samarpayet || 145 ||
[Analyze grammar]

jihvollekhanikāṃ dattvā pāduke śuddhamṛttikām |
salilaṃ ca punar dadyād vāso 'pi mukhamārjanam || 146 ||
[Analyze grammar]

tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām |
tanmāhātmyaṃ ca tanmukhyaprasaṅge lekhyam agrataḥ || 147 ||
[Analyze grammar]

viṣṇudharmottare |
dantakāṣṭhapradānena dantasaubhāgyam ṛcchati |
jihvollekhanikāṃ dattvā virogas tv abhijāyate || 148 ||
[Analyze grammar]

pādukāyāḥ pradānena gatim iṣṭām avāpnuyāt |
mṛdbhāgadānād devasya bhūmim āpnoty anuttamām || 149 ||
[Analyze grammar]

paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ |
prabhor nīrājanaṃ kuryān maṅgalākhyaṃ jagaddhitam || 150 ||
[Analyze grammar]

nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ |
paramaśraddhayotthāya draṣṭavyaṃ ca sadā naraiḥ || 151 ||
[Analyze grammar]

strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭapūrakam |
samastadainyadāridryaduritādyupaśāntikṛt || 152 ||
[Analyze grammar]

tato 'ruṇodayasyānte snānārthaṃ niḥsared bahiḥ |
kīrtayan kṛṣṇanāmāni tīrthaṃ gacched anantaram || 153 ||
[Analyze grammar]

tathā ca śukrasmṛtau |
brāhme muhūrte cotthāya śucir bhūtvā samāhitaḥ |
svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam || 154 ||
[Analyze grammar]

tato nirgatya nilayānnāmānīmāni kīrtayet |
śrīvāsudevāniruddhapradyumnādhokṣajācyuta |
śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te || 155 ||
[Analyze grammar]

gatvā tīrthādikaṃ tatra nikṣipya snānasādhanam |
vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca |
ācamya khāni saṃmārjya snānaṃ kuryāt yathocitam || 156 ||
[Analyze grammar]

śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane |
tataḥ kalye samutthāya kuryān mūtraṃ nareśvara |
nairṛtyām iṣuvikṣepam atītyādhikaṃ gṛhāt || 157 ||
[Analyze grammar]

dūrādāvasathān mūtraṃ purīṣaṃ ca samutsṛjet |
pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe || 158 ||
[Analyze grammar]

ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā |
guruṃ dvijādīṃś ca budho na meheta kadācana || 159 ||
[Analyze grammar]

na kṛṣṭe śasyamadhye vā govraje janasaṃsadi |
na vartmani na nadyāditīrtheṣu puruṣarṣabha || 160 ||
[Analyze grammar]

nāpsu naivāmbhasas tīre na śmaśāne samācaret |
utsargaṃ vai purīṣasya mūtrasya ca visarjanam || 161 ||
[Analyze grammar]

udaṅmukho divotsargaṃ viparītamukho niśi |
kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva || 162 ||
[Analyze grammar]

tṛṇair ācchādya vasudhāṃ vastraprāvṛtamastakaḥ |
tiṣṭhen nāticiraṃ tatra naiva kiñcid udīrayet || 163 ||
[Analyze grammar]

tathā kaurme vyāsagītāyām |
nidhāya dakṣiṇe karṇe brahmasūtram udaṅmukhaḥ |
antardhāpya mahīṃ kāṣṭhaiḥ patrair loṣṭrais tṛṇena vā || 164 ||
[Analyze grammar]

prāvṛtya tu śiraḥ kuryād vinmūtrasya visarjanam |
na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām |
na devadevālayor nāpām api kadācana || 165 ||
[Analyze grammar]

nadīṃ jyotīṃṣi vīkṣitvā na vāyvagnimukho 'pi vā |
prayādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca || 166 ||
[Analyze grammar]

kāśīkāṇḍe śrīskandāgastyasaṃvāde |
tataś cāvaśyakaṃ kartuṃ nairṛtīṃ diśam āśrayet |
grāmād dhanuḥśataṃ gacchen nagarāc ca caturguṇam || 167 ||
[Analyze grammar]

karṇopavītyudagvaktro divase sandhyayor api |
vinmūtre visṛjen maunī niśāyāṃ dakṣiṇāmukhaḥ || 168 ||
[Analyze grammar]

nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam |
vāmena pāṇinā śiśnaṃ dhṛtvottiṣṭhet prayatnavān || 169 ||
[Analyze grammar]

tatraivāgre |
na mūtraṃ govraje kuryān na valmīke na bhasmani |
na garteṣu sasattveṣu na tiṣṭhan na vrajann api || 170 ||
[Analyze grammar]

yathāsukhamukho rātrau divā chāyāndhakārayoḥ |
bhītiṣu prāṇabādhāyāṃ kuryān malavisarjanam || 171 ||
[Analyze grammar]

viṣṇupurāṇe tatraiva |
valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāt tathā |
śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām || 172 ||
[Analyze grammar]

antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva |
parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane || 173 ||
[Analyze grammar]

ekā liṅge gude tisras daśa vāmakare nṛpa |
hastadvaye saptānyā mṛdaḥ śaucopapādikāḥ || 174 ||
[Analyze grammar]

yamasmṛtau tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ || 175 ||
[Analyze grammar]

kiṃ ca tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam || 176 ||
[Analyze grammar]

kāśīkhaṇḍe ca tatraiva |
guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbusāntarāḥ |
daśa vāmakare cāpi sapta pāṇidvaye mṛdaḥ || 177 ||
[Analyze grammar]

ekaikāṃ pādayor dadyāt tisraḥ pāṇyor mṛdaḥ smṛtāḥ |
itthaṃ śaucaṃ gṛhī kuryād gandhalepakṣayāvadhi || 178 ||
[Analyze grammar]

kramād dviguṇam etat tu brahmacaryādiṣu triṣu |
divā vihitaśaucāc ca rātrāv ardhaṃ samācaret || 179 ||
[Analyze grammar]

rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite |
tadardhayoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet |
ārdradhātrīphalonmānā mṛdaḥ śauce prakīrtitāḥ || 180 ||
[Analyze grammar]

śaṅkhasmṛtau mṛttikā tu samuddiṣṭā triparvī pūryate yayā || 181 ||
[Analyze grammar]

dakṣasmṛtau |
ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā |
dvitīyā ca tṛtīyā ca tadardhaṃ parikīrtitā || 182 ||
[Analyze grammar]

dakṣaḥ ekā liṅge tu savye trir ubhayor mṛddvayaṃ smṛtam || 183 ||
[Analyze grammar]

brāhme |
pādayor dve gṛhītvā ca suprakṣālitapāṇinā |
ācamya tu tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam || 184 ||
[Analyze grammar]

viṣṇupurāṇe tatraiva |
acchenāgandhaphenena jalenābudbudena ca |
ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ || 185 ||
[Analyze grammar]

niṣpāditāṅghriśaucas tu pāpāv abhyukṣya vai punaḥ |
triḥ pibet salilaṃ tena tathā dviḥ parimārjayet || 186 ||
[Analyze grammar]

śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca mṛdā labhet |
bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet || 187 ||
[Analyze grammar]

atra ca viśeṣo dakṣeṇoktaḥ |
prakṣālya hastau pādau ca triḥ pibed ambu vīkṣitam |
saṃvṛttāṅguṣṭhamūlena dviḥ pramṛjyāt tato mukham || 188 ||
[Analyze grammar]

saṃhatya tisṛbhiḥ pūrvam āsyam evam upaspṛśet |
aṅguṣṭhena pradeśinyā ghrāṇaṃ paścād anantaram || 189 ||
[Analyze grammar]

aṅguṣṭhānāmikābhyāṃ tu cakṣuḥśrotre punaḥ punaḥ |
kaniṣṭhāṅguṣṭhayor nābhiṃ hṛdayaṃ tu talena vai |
sarvābhis tu śiraḥ paścād bāhū cāgreṇa saṃspṛśet || 190 ||
[Analyze grammar]

tathā kāśīkhaṇḍe tatraiva |
prāg āsya udagāsyo vā sūpaviṣṭaḥ śucau bhuvi |
upaspṛśed vihīnāyāṃ tuṣāṅgārāsthibhasmabhiḥ || 191 ||
[Analyze grammar]

anuṣṇābhir aphenābhir adbhir hṛdgābhir atvaraḥ |
brāhmaṇo brahmatīrthena dṛṣṭipūtanābhir ācamet || 192 ||
[Analyze grammar]

kaṇṭhagābhir nṛpaḥ śudhyet tālugābhis tathorujaḥ |
strīśūdrāvāsyasaṃsparśamātreṇāpi visudhyataḥ || 193 ||
[Analyze grammar]

yājñavalkyasmṛtau |
pādakṣālanaśeṣeṇa nācāmet vāriṇā dvijaḥ |
yady ācamet srāvayitvā bhūmau baudhāyano 'bravīt || 194 ||
[Analyze grammar]

bharadvājasmṛtau |
pāṇinā dakṣiṇenaiva saṃhatāṅgulinācamet |
muktāṅguṣṭhakaniṣṭhena nakaspṛṣṭā apas tyajet || 195 ||
[Analyze grammar]

kaurme ca vyāsagītāyām |
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe |
auṣṭhau vilomakau spṛṣṭvā vāso viparidhāya ca || 196 ||
[Analyze grammar]

retomūtrapurīṣāṇām utsarge'nṛtabhāṣaṇe |
ṣthīvitvādhyayanārambhe kāśaśvāsāgame tathā || 197 ||
[Analyze grammar]

catvaraṃ vā śmaśānaṃ vā samabhyasya dvijottamaḥ |
sandhyor ubhayos tadvad ācānto 'py ācamet punaḥ || 198 ||
[Analyze grammar]

kiṃ ca |
śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho 'pi vā |
akṛtvā pādayoḥ śaucam ācānto 'py aśucir bhavet || 199 ||
[Analyze grammar]

sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ |
na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ || 200 ||
[Analyze grammar]

naikahastārpiuttajalair vinā sūtreṇa vā punaḥ |
na pādukāsanastho vā bahir jānur athāpi vā || 201 ||
[Analyze grammar]

triḥpāne keśavaṃ nārāyaṇaṃ mādhavam apy atha |
prakṣālane dvayoḥ pāṇyor govindaṃ viṣṇum apy ubhau || 202 ||
[Analyze grammar]

madhusūdanam ekaṃ ca mārjane'nyaṃ trivikramam || 203 ||
[Analyze grammar]

unmārjane'py adharayor vāmanaśrīdharāv ubhau || 204 ||
[Analyze grammar]

prakṣālane punaḥ pāṇyor hṛṣīkeśaṃ ca pādayoḥ |
padmanābhaṃ prokṣaṇe tu mūrdhno dāmodaraṃ tataḥ || 205 ||
[Analyze grammar]

vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau |
nāsayor netrayugale'niruddhaṃ puruṣottamam |
adhokṣajaṃ nṛsiṃhaṃ ca karṇayor nābhito 'cyutam || 206 ||
[Analyze grammar]

janārdanaṃ ca hṛdaye upSTARTraṃ mastake tataḥ |
dakṣiṇe tu hariṃ bāhau vāme kṛṣṇaṃ yathāvidhi |
namo 'nantaṃ ca caturthyantam ācāmet kramato japan || 207 ||
[Analyze grammar]

aśaktaḥ kevalam dakṣaṃ spṛśet karṇaṃ tathā ca vāk |
kurvītālabhanaṃ vāpi dakṣiṇaśravaṇasya vai || 208 ||
[Analyze grammar]

tatra kātyāyanaḥ |
utthāya netraṃ prakṣālya śucir bhūtvā samāhitaḥ |
parijapya ca mantreṇa bhakṣayed dantadhāvanam || 209 ||
[Analyze grammar]

mantraś cāyam |
āyur balaṃ yaśo varcaḥ prajā paśuvasūni ca |
brahma prajñāṃ ca medhāṃ ca tvaṃ no dhehi vanaspate || 210 ||
[Analyze grammar]

kāśīkhaṇḍe |
atho mukhaviśuddhyarthaṃ gṛhṇīyād dantadhāvanam |
ācānto 'py aśucir yasmād akṛtvā dantadhāvanam || 211 ||
[Analyze grammar]

vārāhe ca |
dantakāṣṭham akhāditvā yas tu mām upasarpati |
sarvakālakṛtaṃ karma tena caikena naśyati || 212 ||
[Analyze grammar]

manuḥ |
caturdaśyaṣṭamīdarśapaurṇamāsyarkasaṅkramaḥ |
eṣu strītailamāṃsāni dantakāṣṭhāni varjayet || 213 ||
[Analyze grammar]

saṃvartakaḥ |
ādye tithau navamyāṃ ca kṣaye candramasas tathā |
ādityvāre śaure ca varjayed dantadhāvanam || 214 ||
[Analyze grammar]

kātyāyanaḥ |
pratipaddarśaṣaṣṭhīṣu navamyāṃ ca viśeṣataḥ |
dantānāṃ kāṣṭhasaṃyogo dahaty āsaptamaṃ kulam || 215 ||
[Analyze grammar]

vṛddhavaśiṣṭhaḥ |
upavāse tathā śrāddhena khāded dantadhāvanam |
dantānāṃ kāṣṭhasaṃyogo hanti saptakulāni vai || 216 ||
[Analyze grammar]

anyatra ca |
pratipaddaraṣaṣṭhīṣu navamyekādaśīravau |
dantānāṃ kāṣṭhasaṃyogo hanti puṇyaṃ purākṛtam || 217 ||
[Analyze grammar]

atha tatra pratinidhiḥ dinaeṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu |
niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat || 218 ||
[Analyze grammar]

tathā ca vyāsaḥ |
pratipaddarśaṣaṣṭhīṣu navamyāṃ dantadhāvanam |
parṇair anyatra kāṣṭhaiś ca jīvollekhhaḥ sadaiva hi || 219 ||
[Analyze grammar]

paiṭhīnasiḥ |
alābhe ca niṣedhe vā kāṣṭhānāṃ dantadhāvanam |
parṇādinā viśuddhena jihvollekhaḥ sadaiva hi || 220 ||
[Analyze grammar]

kāṣṭhaiḥ pratipadādau yan niṣiddhaṃ dantadhāvanam |
tṛṇaparṇais tu tat kuryād amām ekādaśīṃ vinā || 221 ||
[Analyze grammar]

ata eva vyāsasya vacanāntaram |
alābhe dantakāṣṭhānāṃ niṣiddhāyāṃ tathā tithau |
apāṃ dvādaśagaṇḍūṣair vidadhyād dantadhāvanam || 222 ||
[Analyze grammar]

kāśīkhaṇḍe tatraiva |
mukhe paryuṣite yasmād bhaved aśucibhāg naraḥ |
tataḥ kuryāt prayatnena śuddhyarthaṃ dantadhāvanam || 225 ||
[Analyze grammar]

upavāse'pi no duṣyed dantadhāvanam añjanam |
gandhālaṅkārasadvastrapuṣpamālānulepanam || 226 ||
[Analyze grammar]

smṛtau |
sarva kaṇṭakinaḥ puṇyāḥ āyurdāḥ kṣīriṇaḥ smṛtāḥ |
kaṭutiktakaṣāyāś ca balārogyasukhapradāḥ || 227 ||
[Analyze grammar]

kiṃ ca |
palāśānāṃ dantakāṣṭhaṃ pāduke caiva varjayet |
varjayec ca prayatnena baṭaṃ vāśvattham eva ca || 228 ||
[Analyze grammar]

kaurme śrīvyāsagītāyām |
madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasammitam |
satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet || 229 ||
[Analyze grammar]

kṣīrivṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham |
apāmārgaṃ ca bilvaṃ vā karavīraṃ viśeṣatah || 230 ||
[Analyze grammar]

varjayitvā ninitāni gṛhītvaikaṃ yathoditam |
parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit || 231 ||
[Analyze grammar]

na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet |
prakṣālya bhuktvā taj jahyāt śucau deśe samāhitaḥ || 232 ||
[Analyze grammar]

kāśīkhaṇḍe ca tatraiva |
kaniṣṭhāgraparīṇāhaṃ satvacaṃ nirvraṇaṃ ṛjum |
dvādaśāṅgulamānaṃ ca sārdraṃ syād dantadhāvanam |
jihvollekhanikām vāpi kuryāc cāpākṛtiṃ śubhām || 233 ||
[Analyze grammar]

rāmārcanacandrikāyām ca |
dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ |
bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte || 234 ||
[Analyze grammar]

tataś cācamya vidhivat kṛtvā keśaprasādhanam |
smṛtvā praṇavagāyatryau nibadhnīyāc chikhāṃ dvijaḥ || 235 ||
[Analyze grammar]

tathā coktaṃ |
na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam |
smṛtvoṅkāraṃ ca gāyatrīṃ nibadhnīyāc cikhāntataḥ || 236 ||
[Analyze grammar]

viṣṇupurāṇe tatraiva |
nadīnadataḍāgeṣu devakhātajaleṣu ca |
nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca || 237 ||
[Analyze grammar]

kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi |
snāyītoddhṛtatoyena athavā bhuvy asambhave || 238 ||
[Analyze grammar]

tatra kātyāyanaḥ |
yathāhani tathā prātar nityaṃ snāyād anāturaḥ |
atyantamalinaḥ kāyo navacchidrasamanvitaḥ |
sravat eva divārātrau prātaḥsnānaṃ viśodhanam || 239 ||
[Analyze grammar]

dakṣaḥ |
prātar madhyāhnayoḥ snānaṃ vānaprasthagṛhasthayoḥ |
yates trisavanaṃ snānaṃ sakṛt tu brahmacāriṇaḥ || 240 ||
[Analyze grammar]

sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā || 241 ||
[Analyze grammar]

kiṃ ca |
aśiraskaṃ bhavet snānam aśaktau karmiṇāṃ sadā |
ārdreṇa vāsasā vāpi pāṇinā vāpi mārjanam || 242 ||
[Analyze grammar]

śaṅkhaś ca asnātas tu pumān nārho japādihavanādiṣu || 243 ||
[Analyze grammar]

kaurme vyāsagītāyām |
prātaḥsnānaṃ vinā puṃsāṃ pāpitvaṃ karmasu smṛtam |
home jape viśeṣeṇa tasmāt snānaṃ samācaret || 244 ||
[Analyze grammar]

kāśīkhaṇḍe |
prasvedalālasādyāklinno nidrādhīno yato naraḥ |
prātaḥsnānāt tato 'rhaḥ syān mantrastotrajapādiṣu || 245 ||
[Analyze grammar]

pādme ca devahūtivikuṇḍalasaṃvāde |
snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ |
asnāyino 'śuces tasya vimukhāḥ pitṛdevatāḥ || 246 ||
[Analyze grammar]

snānahīno naraḥ pāpaḥ snānahīno naro 'śuciḥ |
asnāyī narakaṃ bhuṅkte puṃskīṭādiṣu jāyate || 247 ||
[Analyze grammar]

mahābhārate udyogaparvaṇi śrīviduroktau |
guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ |
sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ || 248 ||
[Analyze grammar]

pādme ca tatraiva |
yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati |
nityasnānena pūyante api pāpakṛto narāḥ || 249 ||
[Analyze grammar]

prātaḥsnānaṃ hared vaiśya bāhyābhyantarajaṃ malam |
prātaḥsnānena niṣpāpo naro na nirayaṃ vrajet || 250 ||
[Analyze grammar]

ye punaḥ srotasi snānam ācarantīha parvaṇi |
tenaiva narakaṃ yānti na jāyante kuyoniṣu || 251 ||
[Analyze grammar]

duḥsvapnā duṣṭacintāś ca bandhyā bhavanti sarvadā |
prātaḥsnānena śuddhānāṃ puruṣāṇāṃ viśāṃ vara || 252 ||
[Analyze grammar]

atrismṛtau |
snāne manaḥprasādaḥ syād devā abhimukhāḥ sadā |
saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ || 253 ||
[Analyze grammar]

mahāpāpāny alakṣmīṃ ca duritaṃ durvicintitam |
śokaduḥkhādi harate prātaḥsnānaṃ viśeṣataḥ || 254 ||
[Analyze grammar]

kaurme tatraiva |
prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ hi tat |
prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ || 255 ||
[Analyze grammar]

kāśīkhaṇḍe ca |
prātaḥsnānāt yataḥ śudhyet kāyo 'yaṃ malinaḥ sadā |
chidrito navabhiś chidraiḥ sravaty eva divāniśam || 256 ||
[Analyze grammar]

utsāhamedhāsaubhāgyarūpasampatpravartakam |
manaḥprasannatāhetuḥ prātaḥsnānaṃ praśasyate || 257 ||
[Analyze grammar]

prātaḥ prātas tu yat snānaṃ saṃjāte cāruṇodvaye |
prājāpatyasamaṃ prāhus tan mahāghavighātakṛt || 258 ||
[Analyze grammar]

prātaḥsnānaṃ haret pāpam alakṣmīṃ glānim eva ca |
aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati || 259 ||
[Analyze grammar]

nopasarpanti vai duṣṭāḥ prātaḥsnāyijanaṃ kvacit |
dṛṣṭādṛṣṭaphalaṃ tasmāt prātaḥsnānaṃ samācaret || 260 ||
[Analyze grammar]

snānamātraṃ tathā prātaḥsnānaṃ cātra niyojitam |
yadyapy anyo 'nyamilite pṛthag jñeye tathāpy amū || 261 ||
[Analyze grammar]

atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā |
mṛttikāṃ ca taṭe nyasya snāyāt svasvavidhānataḥ || 262 ||
[Analyze grammar]

adhautena tu vastreṇa nityanaimittikīṃ kriyām |
kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet || 263 ||
[Analyze grammar]

dhautāṅghripāṇir ācāntaḥ kṛtvā saṅkalpam ādarāt |
gaṅgādismaraṇaṃ kṛtvā tīrthāyārghyaṃ samarpayet || 264 ||
[Analyze grammar]

sāgarasvananirghoṣadaṇḍahastāsurāntaka |
jagatsraṣṭar jaganmardin namāmi tvāṃ sureśvara || 265 ||
[Analyze grammar]

imaṃ mantraṃ samuccārya tīrthasnānaṃ samācaret |
anyathā tatphalasyārdhaṃ tīrtheśo harati svayam || 266 ||
[Analyze grammar]

natvātha tīrthaṃ snānārtham anujñāṃ prārthayed imām |
devadeva jagannātha śaṅkhacakragadādhara |
dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe || 267 ||
[Analyze grammar]

iti |
vidhivan mṛdam ādāya tīrthatoye praviśya ca |
pravāhābhimukho nadyāṃ syād anyatrārkasammukhaḥ || 268 ||
[Analyze grammar]

digbandhaṃ vidhinācarya tīrthāni parikalpya ca |
āvāhayed bhagavatīṃ gaṅgām ādityamaṇḍalāt || 269 ||
[Analyze grammar]

darbhapāṇiḥ kṛtaprāṇāyāmaḥ kṛṣṇapadāmbujam |
dhyātvā tannāma saṅkīrtya nimajjet puṇyavāriṇi || 270 ||
[Analyze grammar]

ācamya mūlamantraṃ ca saprāṇāyāmakaṃ japan |
kṛṣṇaṃ dhyāyan jale bhūyo nimajjya snānam ācaret || 271 ||
[Analyze grammar]

kṛtvāghamarṣaṇāntaṃ ca nāmabhiḥ keśavādibhiḥ |
tatra dvādaśadhā toye nimajjya snānam ācaret || 272 ||
[Analyze grammar]

śrīnāradapañcarātre |
prasiddheṣu ca tīrtheṣu yady anyasyābhidhāṃ smaret |
snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet || 273 ||
[Analyze grammar]

iti |
iti vaidikatāntrikamiśrito vidhiḥ |
pādme vaiśākhyamāhātmye śrīnāradāmbarīṣasaṃvāde |
evam uccārya tattīrthe pādau prakṣālya vāg yataḥ |
smaran nārāyaṇaṃ devaṃ snānaṃ kuryād vidhānataḥ || 274 ||
[Analyze grammar]

tīrthaṃ prakalpayed dhīmān mūlamantram imaṃ paṭhan |
auṃ namo nārāyaṇāya mūlamantra udāhṛtaḥ || 275 ||
[Analyze grammar]

darbhapāṇis tu vidhivad ācāntaḥ praṇato bhuvi |
caturhastasamāyuktaṃ caturasraṃ samantataḥ || 276 ||
[Analyze grammar]

prakalpyāvāhayed gaṅgāṃ mantreṇānena mānavaḥ |
viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā |
trāhi nas tvenasas tasmād ājanmamaraṇāntikāt || 277 ||
[Analyze grammar]

ityādi |
saptavārābhijaptena karasampuṭayojite |
mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā |
snānaṃ kṛtvā mṛdā tadvad āmantrya tu vidhānataḥ || 278 ||
[Analyze grammar]

aśvakrānte rathakrānte viṣṇukrānte vasundhare |
mṛttike hara me pāpaṃ yan mayā duṣkṛtaṃ kṛtam || 279 ||
[Analyze grammar]

uddhṛtāsi varāheṇa viṣṇunā śatabāhunā |
namas te sarvalokānāṃ prabhavāraṇi suvrate || 280 ||
[Analyze grammar]

iti |
guroḥ sannihitasyātha pitroś ca caraṇodakaiḥ |
viprāṇāṃ ca padāmbhodhiḥ kuryān mūrdhany abhiṣecanam || 281 ||
[Analyze grammar]

tathā ca pādme guroḥ pādodakaṃ putra tīrthakoṭiphalapradam || 282 ||
[Analyze grammar]

kiṃ ca |
viprapādodakaklinnaṃ yasya tiṣṭhati vai śiraḥ |
tasya bhāgīrathīsnānam ahany ahani jāyate || 283 ||
[Analyze grammar]

tathā gautamīyatantre |
pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare |
sasāgarāṇi tīrthāni pāde viprasya dakṣiṇe || 284 ||
[Analyze grammar]

iti |
śaṅkhe vasanti sarvāṇi tīrthāni ca viśeṣataḥ |
śaṅkhena mūlamantreṇābhiṣekaṃ punar ācaret || 285 ||
[Analyze grammar]

tathaiva tulasīmiśraśālagrāmaśilāmbhasā |
abhiṣekaṃ vidadhyāc ca pītvā tat kiṃcid agrataḥ || 286 ||
[Analyze grammar]

tad uktaṃ gautamīyatantre |
śālagrāmaśilātoyaṃ tulasīgandhamiśritam |
kṛtvā śaṅkhe bhrāmayaṃs triḥ prakṣipen nijamūrdhani || 287 ||
[Analyze grammar]

śālagrāmaśilātoyam apītvā yas tu mastake |
prekṣepaṇaṃ prakurvīta brahmahā sa nigadyate || 288 ||
[Analyze grammar]

viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet |
viruddham ācaran mohād brahmahā sa nigadyate || 289 ||
[Analyze grammar]

akālamṛtyuharaṇaṃ sarvavyādhivināśanam |
viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham || 290 ||
[Analyze grammar]

iti |
lekhyo 'grye kṛṣṇapādābjatīrthadhāraṇapānayoḥ |
mahimātra tu tattīrthenābhiṣekasya likhyate || 291 ||
[Analyze grammar]

padmapurāṇe |
sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ |
śālagrāmaśilātoyair yo 'bhiṣekaṃ samācaret || 292 ||
[Analyze grammar]

gaṅgā godāvarī revā nadyo muktipradās tu yāḥ |
nivasanti satīrthās tāḥ śālagrāmaśilājale || 293 ||
[Analyze grammar]

koṭitīrthasahasrais tu sevitaiḥ kiṃ prayojanam |
tīrthaṃ yadi bhavet puṇyaṃ śālagrāmaśilodbhavam || 294 ||
[Analyze grammar]

tatraiva śrīgautamāmbarīṣasaṃvāde |
yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai |
ambarīṣa kule teṣāṃ dāso 'smi vaśagaḥ sadā || 295 ||
[Analyze grammar]

rājante tāni tāvac ca tīrthāni bhuvanatraye |
yāvan na prāpyate toyaṃ śālagrāmābhiṣekajam || 296 ||
[Analyze grammar]

skānde kārttikamāhātmye |
gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine |
śālagrāmaśilātoyair yo 'biṣiñcati mānavaḥ || 297 ||
[Analyze grammar]

tatraivānyatra ca |
yāni kāni ca tīrthāni brahmādyā devatās tathā |
viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm || 298 ||
[Analyze grammar]

śālagrāmodbhvao devo devo dvāravatībhavaḥ |
ubhayoḥ snānatoyena brahmahatyā nivartate || 299 ||
[Analyze grammar]

kiṃ ca |
sa vai cāvabhṛtasnātaḥ sa ca gaṅgājalāplutaḥ |
viṣṇupādodakaṃ kṛtvā śaṅkheyaḥ snāti mānavaḥ || 300 ||
[Analyze grammar]

śrīnṛsiṃhapurāṇe |
gaṅgāprayāgagayanaimiṣapuṣkarāṇi puṇyāni yāni kurujāṅgalayāmunāni |
kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ || 301 ||
[Analyze grammar]

smṛtau ca |
trirātriphaladā nadyo yāḥ kāścid asamudragāḥ |
samudragāś ca pakṣasya māsasya saritāṃ patiḥ || 302 ||
[Analyze grammar]

ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī |
pādodakaṃ bhagavato dvādaśābdaphalapradam || 303 ||
[Analyze grammar]

garuḍapurāṇe |
jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam |
nityaṃ trisandhyaṃ plavate na gātraṃ khagSTARTra te dharmabahiṣkṛtā narāḥ || 304 ||
[Analyze grammar]

iti |
tato jalāñjalīn kṣiptvā mūrdhni trīn kumbhamudrayā |
mūlenāthāviśeṣeṇa kuryād devāditarpaṇam || 305 ||
[Analyze grammar]

tac ca vaidikeṣu prasiddham eva brahmādayo ye devās tān devān tarpayāmi |
bhūrdevāṃs tarpayāmi |
bhuvardevāṃs tarpayāmi |
svardevāṃs tarpayāmi |
bhūrbhuvaḥsvardevāṃs tarpayāmi || 306 ||
[Analyze grammar]

ity ādi |
ācāmyāṅgāni saṃmārjya snānavastrāṇyavāsasā |
paridhāyāṃśuke śukle niviśyācamanaṃ caret || 307 ||
[Analyze grammar]

vidhivat tilakaṃ kṛtvā punaś cācamya vaiṣṇavaḥ |
vidhāya vaidikīṃ sandhyām athopāsīta tāntrikīm || 308 ||
[Analyze grammar]

kaurme tatraiva |
prākkuleṣu tataḥ sthitvā darbheṣu susamāhitaḥ |
prāṇāyāmatrayaṃ kṛtvā dhyāyet sandhyām iti śrutiḥ || 309 ||
[Analyze grammar]

manusmṛtau |
brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ |
yata upāsate devīṃ gāyatrīṃ vedamātaram || 310 ||
[Analyze grammar]

yā ca sandhyā jagatsūtir māyātītā hi niṣkalā |
aiśvarī kevalā śaktis tattvatrayasamudbhavā || 311 ||
[Analyze grammar]

dhyātvārkamaṇḍalagatāṃ sāvitrīṃ tāṃ japed budhaḥ |
prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret || 312 ||
[Analyze grammar]

kiṃ ca |
sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām |
sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ || 313 ||
[Analyze grammar]

kiṃ ca |
sandhyāhīno 'śucir nityam anarhaḥ sarvakarmasu |
yad anyat kurute kiñcin na tasya phalam apnuyāt || 314 ||
[Analyze grammar]

yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ |
vihāya sandhyāpraṇatiṃ sa yāti narakāyutam || 315 ||
[Analyze grammar]

ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ |
upāsya vidhivat sandhyāṃ prāptāḥ pūrve parāṃ gatim || 316 ||
[Analyze grammar]

tataḥ sampūjya salile nijāṃ śrīmantradevatām |
tarpayed vidhinā tasya tathivāvaraṇāni ca || 317 ||
[Analyze grammar]

tathā ca bodhāyanasmṛtau |
haviṣāgnau jale puṣpair dhyānena hṛdaye harim |
arcanti sūrayo nityaṃ japena ravimaṇḍale || 318 ||
[Analyze grammar]

pādme ca tatraiva sūrye cābhyarhaṇaṃ śreṣṭhaṃ salile salilādibhiḥ || 319 ||
[Analyze grammar]

mūlamantram athoccārya dhyāyan kṛṣṇāṅghripaṅkaje |
śrīkṛṣṇaṃ tarpayāmīti triḥ samyak tarpayet kṛtī || 320 ||
[Analyze grammar]

dhyānoddiṣṭasvarūpāya sūryamaṇḍalavartine |
kṛṣṇāya kāmagāyatryā dadyād arghyam anantaram || 321 ||
[Analyze grammar]

śrīsanatkumārakalpe |
ādau manmatham uddhṛtya kāmadevapadaṃ vadet |
āyānte vidmahe puṣpabāṇāyeti padaṃ vadet |
dhīmahīti tathoktvātha tan no 'naṅgaḥ pracodayāt || 322 ||
[Analyze grammar]

iti |
athārkamaṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet |
kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate || 323 ||
[Analyze grammar]

vidhis tāntirkasandhyāyā jale'rcāyāś ca kaścana |
yo 'nyo manyeta so 'py atra tadviśeṣāya likhyate || 324 ||
[Analyze grammar]

ādau dakṣiṇahastena gṛhṇīyād vāri vaiṣṇavaḥ |
tato hṛdayamantreṇa vāmapāṇitale'rpayet || 325 ||
[Analyze grammar]

tadaṅgulīviniryātāmbhaḥkaṇair dakṣapāṇinā |
mastake netramantreṇa kuryāt samprokṣaṇaṃ tataḥ || 326 ||
[Analyze grammar]

śiṣṭaṃ tac cāstramantreṇādāyāmbho dakṣapāṇinā |
adhaḥ kṣipet punaś caivam iti vāracatuṣṭayam || 327 ||
[Analyze grammar]

punar hṛdayamantreṇādāyāmbho dakṣapāṇinā |
nāsāpuṭena vāmenāghrāyānyena visarjayet || 328 ||
[Analyze grammar]

athāmbho 'ñjalim ādāya sūryamaṇḍalavartine |
arghyaṃ gopālagāyatryā kṛṣṇāya trir nivedayet || 329 ||
[Analyze grammar]

brūyād gopījanaṃ ṅe'ntaṃ vidmahe ity ataḥ param |
punar gopījanaṃ tadvad dhīmahīti tataḥ param |
tan naḥ kṛṣṇa iti prānte prapūrvaṃ codayād iti || 330 ||
[Analyze grammar]

mūrdhni nyaset tadaṅgāni lalāṭe netrayor dvayoḥ |
bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt || 331 ||
[Analyze grammar]

tāni coktāni |
pañcabhiś ca tirbhiś caiva pañcabhiś ca tribhiḥ punaḥ |
caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ || 332 ||
[Analyze grammar]

iti |
rāsakrīḍārataṃ kṛṣṇaṃ dhyātvā cādityamaṇḍale |
tatsammukhotkṣiptabhujo gāyatrīṃ tāṃ japet kṣaṇam || 333 ||
[Analyze grammar]

aṅganyāsaṃ svamantreṇa kṛtvāthābjaṃ jalāntare |
sañcintya pīṭhamantreṇa tarpayec ca sakṛt sakṛt || 334 ||
[Analyze grammar]

tasmiṃś ca kṛṣṇam āvāhya sakalīkṛtya mānasān |
pañcopacārāt dattvāpsu dhenumudrāṃ pradarśayet || 335 ||
[Analyze grammar]

tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca |
aṣṭottaraśataṃ kṛṣṇottamāṅge tarpayet kṛtī || 336 ||
[Analyze grammar]

tataś ca mūlamantreṇa vārān vai pañcaviṃśatim |
abhijaptenodakenācamanaṃ vidhinā caret || 337 ||
[Analyze grammar]

pādme tatraiva |
brahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatīn |
devā yakṣās tathā nāgā gandharvāpsarasāṃ gaṇāḥ || 338 ||
[Analyze grammar]

krūrāḥ sarpāḥ suparṇāś ca taravo jambhakādayaḥ |
vidyādharā jaladharās tathaivākāśagāminaḥ || 339 ||
[Analyze grammar]

nirādhārāś ca ye jīvā pāpadharmaratāś ca ye |
teṣām āpyāyanāyaitad dīyate salilaṃ mayā || 340 ||
[Analyze grammar]

kṛtopavīto devebhyo nivītī ca bhavet tataḥ |
manuṣyāṃs tarpayed bhaktyā ṛṣiputrān ṛṣīṃs tathā || 341 ||
[Analyze grammar]

sanakaś ca sanandaś ca tṛtīyaś ca sanātanaḥ |
kapilaś cāsuriś caiva voḍhuḥ pañcaśikhas tathā |
sarve te tṛptim āyāntu maddattenāmbunā sadā || 342 ||
[Analyze grammar]

marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum |
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca |
devabrahmaṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ || 343 ||
[Analyze grammar]

apasavyaṃ tataḥ kṛtvāsavyaṃ jānu ca bhūtale |
agniṣv āttās tathā saumyā bahiṣmantas tathoṣmapāḥ || 344 ||
[Analyze grammar]

kavyānalau barhiṣadas tathā caivājyapāḥ punaḥ |
tarpayet pitṛbhaktyā ca satilokdakacandanaiḥ || 345 ||
[Analyze grammar]

yamāya dharmarājāya mṛtyave cāntakāya ca |
vaivasvatāya kālāya sarvabhūtākṣayāya ca || 346 ||
[Analyze grammar]

auḍumbarāya dadhnāya nīlāya parameṣṭhine |
vṛkodarāya citrāya citraguptāya vai namaḥ || 347 ||
[Analyze grammar]

darbhapāṇiḥ suprayataḥ pitṝn svān tarpayet tataḥ || 348 ||
[Analyze grammar]

pitrādīn nāmagotreṇa tathā mātāmahān api |
santarpya vidhinā sarvān imaṃ mantram udīrayet || 349 ||
[Analyze grammar]

ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ |
te tṛptim akhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ || 350 ||
[Analyze grammar]

iti |
sandhyopāsanataḥ pūrvaṃ kecid devāditarpaṇam |
manyante sakṛd evedaṃ purāṇoktānusārataḥ || 351 ||
[Analyze grammar]

tathā ca pādme snāne mṛdgrahaṇānantaram |
evaṃ snātvā tataḥ paścād ācamya suvidhānataḥ |
utthāya vāsasī śukle śuddhe tu paridhāya vai |
tatas tu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai || 352 ||
[Analyze grammar]

ata eva śrīrāmārcanacandrikāyām |
niṣpīḍayitvā vastraṃ tu paścāt sandhyāṃ samācaret |
anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet || 353 ||
[Analyze grammar]

kiṃ ca |
vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍhadhīḥ |
vṛthā snānaṃ bhavet tasya niṣpīḍayati cāmbuni || 354 ||
[Analyze grammar]

kāśīkāṇḍe |
api sarvanadītoyair mṛtkūṭaiś cātha gorasaiḥ |
āpātam ācarec chaucaṃ bhāvaduṣṭo na śuddhibhāk || 355 ||
[Analyze grammar]

naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kim u pāvanāḥ |
śataśo 'pi tathā snātā na śuddhā bhāvadūṣitāḥ || 356 ||
[Analyze grammar]

pādme vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde |
puṇyena gāṅgena jalena kāle deśe'pi yaḥ snānaparo 'pi bhūpa |
ājanmato bhāvahato 'pi dātā na śuddhyatīty eva mataṃ mamaitat || 357 ||
[Analyze grammar]

prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle |
praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat || 358 ||
[Analyze grammar]

ataeva bhaviṣyottare |
yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam |
vidyātapaś ca kīrtiś ca sa tīrthaphalam āpnuyāt || 359 ||
[Analyze grammar]

aśraddadhānaḥ pāpātmā nāstiko 'cchinnasaṃśayaḥ |
hetuniṣṭhaś ca pañcaite na tīrthaphalabhāginaḥ || 360 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Śaucīya-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: