Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 2 - Daikṣika-vilāsa

taṃ śrīmatkṛṣṇacaitanyaṃ vande jagadgurum |
yasyānukampayā śvāpi mahābdhiṃ santaret sukham || 1 ||
[Analyze grammar]

dīkṣāvidhir likhyate'trānusṛtya kramadīpikām |
vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit || 2 ||
[Analyze grammar]

āgame |
dvijānām anupetānāṃ svakarmādhyayanādiṣu |
yathādhikāro nāstīha syāc copanayanād anu || 3 ||
[Analyze grammar]

tathātrādīkṣitānāṃ tu mantradevārcanādiṣu |
nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam || 4 ||
[Analyze grammar]

skānde kārttikaprasaṅge śrībrahmanāradasaṃvāde |
te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam |
yair na labdhā harer dīkṣā nārcito vā janārdanaḥ || 5 ||
[Analyze grammar]

tatraiva śrīrukmāṅgadamohinīsaṃvāde viṣṇuyāmale ca |
adikṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam |
paśuyonim avāpnoti dīkṣāvirahito janaḥ || 6 ||
[Analyze grammar]

viśeṣato viṣṇuyāmale |
snehād vā lobhato vāpi yo gṛhṇīyād adīkṣayā |
tasmin gurau saśiṣye tu devatāśāpa āpatet || 7 ||
[Analyze grammar]

viṣṇurahasye ca |
avijñāya vidhānoktaṃ haripūjāvidhikriyām |
kurvan bhaktyā samāpnoti śatabhāgaṃ vidhānataḥ || 8 ||
[Analyze grammar]

divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam |
tasmād dīkṣeti sā proktā deśikais tattvakovidaiḥ || 9 ||
[Analyze grammar]

ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca |
gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ || 10 ||
[Analyze grammar]

skānde tatraiva śrībrahmanāradasaṃvāde |
tapasvinaḥ karmaniṣṭhāḥ śreṣṭhās te vai narā bhuvi |
prāptā yais tu harer dīkṣā sarvaduḥkhavimocinī || 11 ||
[Analyze grammar]

tantrasāgare ca |
yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ |
tathā dīkṣāvidhānena dvijatvaṃ jāyate nṛṇām || 12 ||
[Analyze grammar]

āgame |
mantrasvīkaraṇaṃ caitre bahuduḥhaphalapradam |
vaiśākhe ratnalābhaḥ syāj jyaiṣṭhe tu maraṇaṃ dhruvam || 13 ||
[Analyze grammar]

āṣāḍhe bandhunāśāya śrāvaṇe tu bhayāvaham |
prajāhānir bhādrapade sarvatra śubham āśvine || 14 ||
[Analyze grammar]

kārttike dhanavṛddhiḥ syān mārgaśīrṣe śubhapradam |
pauṣe tu jñānahāniḥ syān māghe medhāvivardhanam |
phālgune sarvavaśyatvam ācāryaiḥ parikīrtitam || 15 ||
[Analyze grammar]

kvacic ca |
samṛddhiḥ śrāvaṇe nūnaṃ jñānaṃ syāt kārttike tathā |
phālgune'pi samṛddhiḥ syān malamāsaṃ parityajet || 16 ||
[Analyze grammar]

gautamīye |
mantrārambhas tu caitre syāt samastapuruṣārthadaḥ |
vaiśākhe ratnalābhaḥ syāt jyaiṣṭhe tu maraṇaṃ dhruvam || 17 ||
[Analyze grammar]

āṣāḍhe bandhunāśaḥ syāt pūrṇāyuḥ śrāvaṇe bhavet |
prajānāśo bhaved bhādre āśvine ratnasañcayaḥ || 18 ||
[Analyze grammar]

kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet |
pauṣe tu śatrupīḍā syāt māghe medhāvivardhanam |
phālgune sarvakāmāḥ syur malamāsaṃ parityajet || 19 ||
[Analyze grammar]

skānde tatraiva śrīrukmāṅgadamohinīsaṃvāde |
kārttike tu kṛtā dīkṣā nṝṇāṃ janmanikṛntanī |
tasmāt sarvaprayatnena dīkṣāṃ kurvīta kārttike || 20 ||
[Analyze grammar]

śrīmadgopālamantrāṇāṃ dīkṣāyāṃ tu na duṣyati |
caitramāse yad uktā tad dīkṣā tatraiva deśikaiḥ || 21 ||
[Analyze grammar]

ravau gurau tathā some kartavyaṃ budhaśukrayoḥ || 22 ||
[Analyze grammar]

nāradatantre |
rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ |
puṣyaṃ śatabhiṣaś caiva dīkṣānakṣatram ucyate || 23 ||
[Analyze grammar]

kvacic ca |
aśvinīrohiṇīsvātiviśākhāhastabheṣu ca |
jyeṣṭhottarātrayeṣv eva kuryān mantrābhiṣecanam || 24 ||
[Analyze grammar]

sārasaṅgrahe |
dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ |
dvādaśyām api kartavyaṃ trayodaśyām athāpi ca || 25 ||
[Analyze grammar]

kvacic ca |
pūrṇimā pañcamī caiva dvitīyā saptamī tathā |
trayodaśī ca daśamī praśastā sarvakāmadā || 26 ||
[Analyze grammar]

iti |
evaṃ śuddhe dine śuklapakṣe śukragurūdaye |
sallagne candratārānukūle dīkṣā praśasyate || 27 ||
[Analyze grammar]

rudrayāmale |
sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ |
mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet || 28 ||
[Analyze grammar]

sulagnacandratārādibalam atra sadaiva hi |
labdho 'tra mantor dīrghāyuḥsampatsantativardhanaḥ || 29 ||
[Analyze grammar]

sūryagrahaṇakālena samāno nāsti kaścana |
yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet |
na māsatithivārādiśodhanaṃ sūryaparvaṇi || 30 ||
[Analyze grammar]

tattvasāgare ca |
durlabhe sadgurūṇāṃ ca sakṛt saṅga upasthite |
tadanujñā yadā labdhā sa dīkṣāvasaro mahān || 31 ||
[Analyze grammar]

grāme vā yadi vāraṇye kṣetre vā divase niśi |
āgacchati gurur daivād yadā dīkṣā tadājñayā || 32 ||
[Analyze grammar]

yadaivecchā tadā dīkṣā guror ājñānurūpataḥ |
na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā |
dīkṣāyāḥ karaṇaṃ kintu svecchāprāpte tu sadgurau || 33 ||
[Analyze grammar]

kriyāvatyādibhedena bhaved dīkṣā caturvidhā |
tatra kriyāvatī dīkṣā saṅkṣepeṇaiva likhyate || 34 ||
[Analyze grammar]

bhūmiṃ saṃskṛtya tasyāṅ cārcayitvā vāstudevatāḥ |
saptahastamitaṃ kuryān maṇḍapaṃ ramyavedikam || 35 ||
[Analyze grammar]

aṣṭadhvajaṃ caturdhāraṃ kṣīrapādapatoraṇam |
triguṇīkṛtasūtrāḍhyaṃ kuśamālābhiveṣṭitam || 36 ||
[Analyze grammar]

tasmiṃś ca diśi kauveryāṃ catuṣkoṇaṃ trimekhalam |
kuṇḍe kuryāc caturviṃśatyaṅgulipramitaṃ budhah || 37 ||
[Analyze grammar]

khātaṃ trimekhalocchrāyasahitaṃ tāvad ācaret |
tasmāt khātād bahiḥ kuryāt kaṇṭham ekāṅgulaṃ dhruvam || 38 ||
[Analyze grammar]

tatrādymekhalocchrāyavistārau caturaṅgulau |
tryaṅgulau tau dvitīyāyās tṛtīyāyā yugāṅgulau || 39 ||
[Analyze grammar]

yoniṃ ca paścime bhāge mekhalātritayopari |
ṣaḍaṅgulāṃ ca vistāre dairghye ca dvādaśāṅgulām || 40 ||
[Analyze grammar]

ekāṅgulāṃ tathocchrāye madhye chidrasamanvitām |
gadādharākṛtiṃ kuryād vidhivan mekhalānvitām || 41 ||
[Analyze grammar]

śatārdhahome kuṇḍaṃ syād ūrdhvamuṣṭikaronmitam || 42 ||
[Analyze grammar]

śatahome'ratnimātram sahasre pāṇinā mitam |
lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam |
caturasraṃ kuṇḍakhātaṃ kurvītādhaś ca tādṛśam || 43 ||
[Analyze grammar]

homas tv adhikasaṅkhākaḥ kuṇḍe vai nyūnasaṅkhyayā |
kṛte kāryo na c anyūnasaṅkhyākaḥ saṅkhayādhike || 44 ||
[Analyze grammar]

yathāvidhy eva kartavyaṃ kuṇḍaṃ yatnena dhīmatā |
anyathā bahavo doṣā bhaveyur bahuduḥkhadāḥ || 45 ||
[Analyze grammar]

tad uktaṃ tāntrikaiḥ |
evaṃ lakṣaṇasaṃyuktaṃ kuṇḍam iṣṭaphalapradam |
anekadoṣadaṃ kuṇḍaṃ yatra nyūnādhikām bhavet || 46 ||
[Analyze grammar]

tasmāt samyak parīkṣyaiva kartavyaṃ śubham icchatā |
hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi || 47 ||
[Analyze grammar]

hārītenāpi |
vistārādhikyahīnatve alpāyur jāyate dhruvam |
khātādhikye bhaved yogī hīne tu dhanasaṃkṣayaḥ |
kuṇḍe vakre ca santāpo maraṇaṃ chinnamekhale || 48 ||
[Analyze grammar]

śokas tu mekhalonatve tadādhikye paśukṣayaḥ |
bhāryānāśo yonihīne kaṇṭhahīne śubhakṣayaḥ || 49 ||
[Analyze grammar]

aṅguliparimāṇaṃ coktam |
tiryagyavodarāṇyaṣṭāv ūrdhvā vā brīhayas trayaḥ |
jñeyam aṅgulimānaṃ tu madhyamā madhyaparvaṇā || 50 ||
[Analyze grammar]

iti |
viśeṣo 'pekṣito 'nyatra sraksruvaprakriyādikaḥ |
jñeyo granthāntarāt so 'trādhikyabhītyā na likhyate || 51 ||
[Analyze grammar]

athokṣite pañcagavyair gandhāmbhobhiś ca maṇḍape |
yathāvidhi likhed dīkṣāmaṇḍalaṃ vedikopari || 52 ||
[Analyze grammar]

tanmadhye cāṣṭapatrābjaṃ bahir vṛttatrayaṃ tataḥ |
tato rāśīṃs tataḥ pīṭhaṃ catuṣpādasamanvitam || 53 ||
[Analyze grammar]

tasmād bahiś caturdikṣu likhed vīthīcatuṣṭayam |
śobhāpaśobhākoṇāḍhyaṃ tato dvāracatuṣṭayam || 54 ||
[Analyze grammar]

prātaḥkṛtyaṃ guruḥ kṛtvā yathāsthānaṃ nyaset tataḥ |
śaṅkhaṃ pūjopacārāṃś ca purolekhyaprakārataḥ || 55 ||
[Analyze grammar]

gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca |
padmamadhye nyaset śālīṃs taṇḍulāṃś ca kuśāṃs tathā || 56 ||
[Analyze grammar]

vahner daśakalā yādivarṇādyāś ca kuśopari |
nyasyābhyarcya japaṃs tāraṃ nyaset kumbhaṃ yathoditam || 57 ||
[Analyze grammar]

tāś coktāḥ |
dhūmrārcir uṣmā jvalanī jvālinī visphuliṅinī |
suśrīḥ surūpā kapilā havyakavyavahe api || 58 ||
[Analyze grammar]

iti |
kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ |
sūryasya ca kalāḥ kumbhe dvādaśa nyasya pūjayet || 59 ||
[Analyze grammar]

adhunā tasmin kuṇḍe sūryakalānāṃ nyāsādikaṃ likhatikādyair iti |
kakārādyaiṣ ṭhakārāntair arṇair varṇair yutā dvādaśāpi kalāḥ |
cakāraḥ samuccaye |
bhakārādyair ḍakārāntair varṇair api yutāḥ |
nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt ? krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ |
ayam arthaḥanulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti |
prayogaś ca kaṃ bhaṃ tapanyai nama ity ādi || 59 ||
[Analyze grammar]

tāś coktāḥ |
tapanī tāpanī dhūmrā bhrāmarī jvālinī ruciḥ |
suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā || 60 ||
[Analyze grammar]

iti |
kubmhāntar nikṣipen mūlamantreṇa kusumaṃ sitam |
sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā || 61 ||
[Analyze grammar]

tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet |
sasitaṃ saśarkaram |
tad uktam |
prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam |
svarṇaṃ ratnaṃ ca kūrcaṃ ca mūlenaiva vinikṣipet || iti |
yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam || 61 ||
[Analyze grammar]

kumbhaṃ ca vidhinā tīrthāmbunā śuddhena pūrayet |
jale cSTARTukulā nyasya sasvarāḥ ṣoḍaśārcayet || 62 ||
[Analyze grammar]

tāś coktāḥ |
amṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratir dhṛtiḥ |
śaśinī candrikā kāntir jyotsnā śrīḥ prītir aṅgadā |
pūrṇā pūrṇāmṛtā ca || 63 ||
[Analyze grammar]

iti |
śuddhāmbupūrite śaṅkhe kṣiptvā gandhāṣṭakaṃ kalāḥ |
āvāhya sarvās tāḥ prāṇapratiṣṭhām ācaret kramāt || 64 ||
[Analyze grammar]

gandhāṣṭakaṃ coktam |
uśīraṃ kuṅkumaṃ kuṣṭhaṃ bālakaṃ cāgurur murā |
jaṭāmāṃsī candanaṃ cetīṣṭaṃ gandhāṣṭakaṃ hareḥ || 65 ||
[Analyze grammar]

iti |
kaiścic candanakarpūrāgurukuṅkumarocanāḥ |
kakkolakapimāṃsyaś ca gandhāṣṭakam idaṃ matam || 66 ||
[Analyze grammar]

tathaivākārajā varṇaiḥ kādibhir daśabhir daśa |
ukārajāṣṭakārādyaiḥ pakārādyair makārajāḥ || 67 ||
[Analyze grammar]

catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ |
svaraiḥ ṣoḍaśabhir yuktā nyasec chaṅkhe ca ṣoḍaśa || 68 ||
[Analyze grammar]

tāś coktāḥ |
sṛṣṭir ṛddhiḥ smṛtir medhā kāntir lakṣmīr dhṛitḥ sthirā |
sthitiḥ siddhir akārotthāḥ kalā daśa samīritaḥ || 69 ||
[Analyze grammar]

jarā ca pālinī śāntir aiśvarī ratikāmike |
varadā hlādinī prītir dīrghā cokārajāḥ kalāḥ || 70 ||
[Analyze grammar]

tīkṣṇā raudrā bhayā nidrā tantīr kṣut krodhanī kriyā |
utkārī caiva mṛtyuś ca makārākṣarajāḥ kalāḥ || 71 ||
[Analyze grammar]

nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca |
indhikā dīpikā caiva recikā mocikā parā || 72 ||
[Analyze grammar]

sūkṣmā sūkṣmāmṛtā jñānājñānā cāpy āyanī tathā |
vyāpinī vyomarūpā ca anantā nādasambhavāḥ || 73 ||
[Analyze grammar]

iti |
nyāsaṃ kalānāṃ sarvāsāṃ kuryād ekaikaśaḥ kramāt |
nāmoccārya caturthāntaṃ tattadvarṇair namo 'ntakam || 74 ||
[Analyze grammar]

pūrvaṃ prāṇapratiṣṭhāyās tāsām āvāhanāt param |
ṛcaḥ pañca yathāsthānaṃ paṭhet tāś cārcayet kalāḥ || 75 ||
[Analyze grammar]

haṃśaḥ śuciṣad ity ādau pratad viṣṇus tataḥ param |
tryambakaṃ tat savitur viṣṇur yonim iti kramāt || 76 ||
[Analyze grammar]

tac ca śaṅkhodakaṃ kumbhe mūlamantreṇa nikṣipet |
pidadhyāt tan mukhaṃ śakravallīcūtādipallavaiḥ || 77 ||
[Analyze grammar]

śarāVenātha puṣpādiyuktenācchādya tat punaḥ |
saṃveṣṭya vastrayugmena tataḥ kumbhaṃ ca maṇḍayet || 78 ||
[Analyze grammar]

tasminn āvāhya kalase paraṃ tejo yathāvidhi |
sakalīkṛtya cācāryaḥ pūjayed āsanādibhiḥ || 79 ||
[Analyze grammar]

sakalīkaraṇaṃ coktam devatāṅge ṣaḍaṅgānāṃ nyāsaḥ syāt sakalīkṛtiḥ || 80 ||
[Analyze grammar]

kecic cāhuḥ karanyāsau vinākhilaiḥ |
nyāsais tattejasaḥ sāṅgīkaraṇaṃ sakalīkṛtaḥ || 81 ||
[Analyze grammar]

evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum |
agrato lekhyavidhinārcayed bhojyārpaṇāvadhi || 82 ||
[Analyze grammar]

naivedyārpaṇataḥ paścān maṇḍalasya ca sarvataḥ |
sadīpān paiṣṭikān nyasyet sabījāṅkurabhājanāt || 83 ||
[Analyze grammar]

tato dīkṣāṅgahomārthaṃ kuṇḍalasya ca sarvataḥ |
saṃmārjya darbhamārjanyā yathāvidhy upalepayet || 84 ||
[Analyze grammar]

vikīrya sarṣapāṃs tatra gavyaiḥ samprokṣya pañcabhiḥ |
madhye sampūjayed vāstupuruṣaṃ dikṣu tatpatīn || 85 ||
[Analyze grammar]

śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ |
ullikhya cāsmin yonyādisahitaṃ maṇḍalaṃ likhet || 86 ||
[Analyze grammar]

śrībījaṃ madhyayonau ca vilikhyābhukṣya pūjayet |
nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet || 87 ||
[Analyze grammar]

tatra lakṣmīmṛtyusnānāṃ viṣṇuṃ cāvāhya pūjayet |
tāmrādipātreṇānīyāgrato 'gniṃ sthāpayec chubhram || 88 ||
[Analyze grammar]

gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā |
retorūpaṃ vicintyāmuṃ kuṇḍaṃ tāreṇa cārcayet || 89 ||
[Analyze grammar]

vaiśvānareti mantreṇācchācyāgniṃ taṃ sadindhanaiḥ |
citpiṅgaleti prajvālyopatiṣṭhed agnim ity amum || 90 ||
[Analyze grammar]

jihvā nyasyet sapta tsminn apy aṅgeṣv aṅgadevatāḥ |
ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ || 91 ||
[Analyze grammar]

saptajihvāś coktāḥ |
hiraṇyā gaganā raktā tathā kṛṣṇā ca suprabhā |
bahurūpātirūpā ca sapta jihvā vasor imāḥ || 92 ||
[Analyze grammar]

sahasrārciḥ svastipūrṇa uttiṣṭhapuruṣas tathā |
dhūmavyāpī saptajihvo dhanurdhara iti smṛtaḥ || 93 ||
[Analyze grammar]

jātavedāḥ saptajihvo havyavāhana eva ca |
aśvodarajasaṃjñaś ca tathā vaiśvānaro 'paraḥ |
kaumāratejāś ca tathā viśvadevamukhāhvayau || 94 ||
[Analyze grammar]

iti |
tato vahniṃ paristīrya saṃskṛtājyaṃ yathāvidhi |
hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ || 95 ||
[Analyze grammar]

tato 'sya garbhadhānādīn vivhāntān yathākramam |
saṃskārān ācared uktamantreṇāṣṭāhutais tathā || 96 ||
[Analyze grammar]

itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca |
devam āvāhya gandhādidīpāntavidhinārcayet || 97 ||
[Analyze grammar]

taṃ cāgniṃ devarasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ |
sahasraṃ juhuyāt sarpiḥśarkarāpāyasair yutaiḥ || 98 ||
[Analyze grammar]

hutvājyenātha mahatīvyāhṛtīr vidhinā kṛtī |
graharkṣakaraṇādibhyo baliṃ dadyād yathoditam || 99 ||
[Analyze grammar]

karṣamātraṃ ghṛtaṃ home śuktimātraṃ payaḥ smṛtam |
uktāni pañcagavyāni tatsamāni manīṣibhiḥ || 100 ||
[Analyze grammar]

tatsamaṃ madhudugdhānnam akṣamātram udāhṛtam |
dadhi prasṛtimātraṃ syāt lājāḥ syuḥ muṣṭisaṃmitāḥ || 101 ||
[Analyze grammar]

ity ādi |
atha natvāmbupānārthaṃ pradāyācamanāni ca |
ātmārpaṇāntam abhyarcya lekhyena vidhinācaret || 102 ||
[Analyze grammar]

vratasthaṃ vāgyataṃ śiṣyaṃ praveśyātha yathāvidhi |
taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām || 103 ||
[Analyze grammar]

devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ |
japtvāṣṭottarasāhasraṃ śayīta prāśya kiṃcana || 104 ||
[Analyze grammar]

darbhoparyajine tvaiṇe niviṣṭo mātṛkāṃ smaran |
guruṃ ca śiṣyo nidrāṇaṃ tāṃ śayīta japan vratī || 105 ||
[Analyze grammar]

iti pūrvadinakṛtyam |
prātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat |
hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi || 106 ||
[Analyze grammar]

saṃhāramudrayā kṛṣṇe saṃyojyāvṛttidevatāḥ |
tam cāmṛtamayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet || 107 ||
[Analyze grammar]

dhvajatoraṇadikkumbhamaṇḍapādyadhidevatāḥ |
sarvā vibhāvya cidrūpāḥ kumbhe saṃyojya pūjayet || 108 ||
[Analyze grammar]

ato guruṃ gaṇeśaṃ ca viṣvaksenaṃ ca pūjayet |
udvāsya kalasaṃ spṛṣṭvā śatam aṣṭottaraṃ japet || 109 ||
[Analyze grammar]

kṛtopavāsaḥ śiṣyo 'that prātaḥkṛtyaṃ vidhāya saḥ |
śuklavastraḥ suveśaḥ san viprān dravyeṇa toṣayet || 110 ||
[Analyze grammar]

guruṃ ca bhagavaddṛṣṭyā parikramya praṇamya ca |
dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet || 111 ||
[Analyze grammar]

tathā ca daśamaskandhe |
iyad eva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam |
yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau || 112 ||
[Analyze grammar]

yāgālayād uttarasyām āśāyāṃ snānamaṇḍape |
pīṭhe niveśya taṃ śiṣyaṃ kārayec choṣaṇādikam || 113 ||
[Analyze grammar]

pīṭhanyāsāntam akhilaṃ mātṛkānyāsapūrvakam |
nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet || 114 ||
[Analyze grammar]

sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām |
nidhāya kalasaṃ tasyāntike vādyādinā nayet || 115 ||
[Analyze grammar]

śrīkṛṣṇam atha samprārthya guruḥ kumbhasya vāsasā |
nīrājya śiṣyaṃ tanmūrdhni nyaset tatpallavādikam || 116 ||
[Analyze grammar]

tad uktam |
vidhivat kumbham uddhṛtya tanmukhasthān suradrumān |
śiśoḥ śirasi vinyasya mātṛkāṃ manasā japet || 117 ||
[Analyze grammar]

tataḥ kumbhāmbhasā śiṣyaṃ prokṣya trir mūlamantrataḥ |
viprāśīr maṅgalodghoṣair abhiṣiñcen manūn paṭhan || 118 ||
[Analyze grammar]

vaśiṣṭhasaṃhitāyām |
surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ |
vāsudevo jagannāthas tathā saṅkarṣaṇo vibhuḥ || 119 ||
[Analyze grammar]

pradyumnaś cāniruddhaś ca bhavantu vibhavāya te |
ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā || 120 ||
[Analyze grammar]

varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ |
brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā || 121 ||
[Analyze grammar]

kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā gatiḥ |
buddhir lajjā vapuḥ śāntir māyā nidrā ca bhāvanā || 122 ||
[Analyze grammar]

etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ |
devadānavagandharvā yakṣarākṣasapannagāḥ || 123 ||
[Analyze grammar]

ṛṣayo munayo gāvo devamātara eva ca |
devapatnyo dhruvā nāgā daityā apsarasāṃ gaṇāḥ || 124 ||
[Analyze grammar]

astrāṇi sarvaśastrāṇi rājāno vāhanāni ca |
auṣadhāni ca ratnāni kālasyāvayavāś ca ye || 125 ||
[Analyze grammar]

saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ |
ete tvām abhiṣiñcantu dharmakāmārthasiddhaye || 126 ||
[Analyze grammar]

paridhāyāṃśuke śiṣya ācānto yāgamaṇḍape |
gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe || 127 ||
[Analyze grammar]

guruḥ samarpya gandhādīn puruṣāhārasaṃmitam |
nivedya pāyasaṃ kṛṣṇe kuryāt puṣpāñjaliṃ tataḥ || 128 ||
[Analyze grammar]

sāmpradāyikamudrādibhūṣitaṃ taṃ kṛtāñjalim |
pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum || 129 ||
[Analyze grammar]

nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe |
ṛṣyādiyuktaṃ vidhavan mantraṃ vāratrayaṃ vadet || 130 ||
[Analyze grammar]

dīrghamantraṃ ca śiṣyasya yāvad āgrahaṇaṃ paṭhet |
gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet || 131 ||
[Analyze grammar]

sākṣataṃ gurur ādāya vāri śiṣyasya dakṣiṇe |
kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti || 132 ||
[Analyze grammar]

svasmāj jyotirmayīṃ vidyāṃ gacchantīṃ bhāvayed guruḥ |
āgatāṃ bhāvayec chiṣyo dhanyo 'smīti viśeṣataḥ || 133 ||
[Analyze grammar]

mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ |
nidadhyād akṣatān mūrdhni tasya yacchan śubhāśiṣam || 134 ||
[Analyze grammar]

guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum |
aṣṭottaraśataṃ japtvā samayān śṛṇuyāt tataḥ || 135 ||
[Analyze grammar]

śrīnāradapañcarātre |
svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi |
gopanīyaṃ tathā śāstraṃ rakṣaṇīyaṃ śarīravat || 136 ||
[Analyze grammar]

vaiṣṇavānāṃ parā bhaktir ācāryāṇāṃ viśeṣataḥ |
pūjanaṃ ca yathāśakti tān āpannāṃś ca pālayet || 137 ||
[Analyze grammar]

prāptam āyatanād viṣṇoḥ śirasāṃ praṇato vahet |
nikṣiped ambhasi tato na pated avanau yathā || 138 ||
[Analyze grammar]

somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam |
bhāvayed daivataṃ viṣṇuṃ guruvipraśarīragam || 139 ||
[Analyze grammar]

yatra yatra parivādo mātsaryāc chrūyate guroḥ |
tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim || 140 ||
[Analyze grammar]

yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada |
nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana || 141 ||
[Analyze grammar]

pradakṣiṇe prayāṇe ca pradāne ca viśeṣataḥ |
prabhāte ca pravāse ca svamantraṃ bahuśaḥ smaret || 142 ||
[Analyze grammar]

svapne vākṣisamakṣaṃ vā āścaryam atiharṣadam |
akasmād yadi jāyeta na khyātavyaṃ guror vinā || 143 ||
[Analyze grammar]

pañcarātrāntare |
samayāṃś ca pravakṣyāmi saṃkṣepāt pañcarātrakāt |
na bhakṣayen matsyamāṃsaṃ kūrmaśūkarakāṃs tathā || 144 ||
[Analyze grammar]

kāṃsyapātre na bhuñjīta na plakṣabaṭapatrayoḥ |
devāgāre na niṣṭhīvet kṣutaṃ cātra vivarjayet |
na sopānatkacaraṇaḥ praviśed antaraṃ kvacit || 145 ||
[Analyze grammar]

ekādaśyāṃ na cāśnīyāt pakṣayor ubhayor api |
jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum || 146 ||
[Analyze grammar]

sammohanatantre ca |
gopayed devatām iṣṭāṃ gopayed gurum ātmanaḥ |
gopayec ca nijaṃ mantraṃ gopayen nijamālikām || 147 ||
[Analyze grammar]

iti |
caturyukśatasaṅkhyeṣu prāg guroḥ samayeṣu ca |
śiṣyeṇāṅgīkṛteṣv eva dīkṣā kaiścana manyate || 148 ||
[Analyze grammar]

tathā ca viṣṇuyāmale |
guruḥ parīkṣayec chiṣyaṃ saṃvatsaram atandritaḥ |
niyamān vihitān varjyān śrāvayec ca catuḥśatam || 149 ||
[Analyze grammar]

brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam |
nīrājanaṃ ca vādyena prātaḥsnānaṃ vidhānataḥ || 150 ||
[Analyze grammar]

viśuddhāhatayug vastradhāraṇaṃ devatārcanam |
gopīcandanamṛtsnāyāḥ sarvadā corddhvapuṇḍrakam || 151 ||
[Analyze grammar]

pañcāyudhānāṃ vidhṛtiś caraṇāmṛtasevanam |
tulasīmaṇimālādibhūṣādhāraṇam anvaham || 152 ||
[Analyze grammar]

śālagrāmaśilāpūjā pratimāsu ca bhaktitaḥ |
nirmālyatulasībhakṣas tulasyavacayo vidheḥ || 153 ||
[Analyze grammar]

vidhinā tāntrikī sandhyā śikhābandho hi karmaṇi |
viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā |
mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ || 154 ||
[Analyze grammar]

viṣṇubhaktyavirodhena nityanaimittikī kriyā |
bhūtaśuddhyādikaraṇaṃ nyāsāḥ sarve yathāvidhi || 155 ||
[Analyze grammar]

navīnaphalapuṣpāder bhaktitaḥ saṃnivedanam |
tulasīpūjanaṃ nityaṃ śrībhāgavatapūjanam || 156 ||
[Analyze grammar]

trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham |
viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam || 157 ||
[Analyze grammar]

sarveṣāṃ puṇyakāryāṇāṃ svāmidṛṣṭyā pravartanam |
gurvājñāgrahaṇaṃ tatra viśvāso guruṇodite || 158 ||
[Analyze grammar]

yathāsvamudrāracanaṃ gītanṛtyādi bhaktitaḥ |
śaṅkhādidhvanimāṅgalyalīlādyabhinayo hareḥ |
nityahomavidhānaṃ ca balidānaṃ yathāvidhi || 159 ||
[Analyze grammar]

sādhūnāṃ svāgataṃ pūjā śeṣanaivedyabhojanam |
tāmbūlaśeṣagrahaṇaṃ vaiṣṇavaiḥ saha saṅgamaḥ || 160 ||
[Analyze grammar]

viśiṣṭadharmajijñāsā daśamyādidinatraye |
vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai || 161 ||
[Analyze grammar]

parvayātrādikaraṇaṃ vāsarāṣṭakasadvidhiḥ |
viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ || 162 ||
[Analyze grammar]

sarveṣāṃ vaiṣṇavānāṃ ca vratānāṃ paripālanam |
gurāv īśvarabhāvaś ca tulasīsaṅgrahaḥ sadā || 163 ||
[Analyze grammar]

śayanādyupacāraś ca rāmādīnāṃ ca cintanam || 164 ||
[Analyze grammar]

sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā |
tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam || 165 ||
[Analyze grammar]

gurvagre pādavistāracchāyāyā laṅghanaṃ guroḥ |
śaktau snānakriyāhānir devatārcanalopanam || 166 ||
[Analyze grammar]

devatānāṃ gurūṇāṃ ca pratyutthānādyabhāvanam |
guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā || 167 ||
[Analyze grammar]

amantratilakācāmo nīlīvastravidhāraṇam |
abhaktaiḥ saha maitryādi asacchāstraparigrahaḥ |
tucchasaṅgasukhāsaktir madyamāṃsaniṣevaṇam || 168 ||
[Analyze grammar]

mādakauṣadhasevā ca masurādyannabhojanam |
śākaṃ tumbī kalañjādi tathābhaktānnasaṅgrahaḥ |
avaiṣṇavavratārambhas tathā japyam avaiṣṇavam || 169 ||
[Analyze grammar]

abhicārādikaraṇaṃ śaktyā gauṇopacārakam |
śokādipāravaśyaṃ ca digviddhaikādaśīvratam || 170 ||
[Analyze grammar]

śuklākṛṣṇāvibhedaś cāsadvyāpāro vrate tathā |
śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine || 171 ||
[Analyze grammar]

dvādaśyāṃ ca divāsvāpas tulasyāvacayas tathā |
tatra viṣṇor divāsnānaṃ śrāddhaṃ haryaniveditaiḥ || 172 ||
[Analyze grammar]

vṛddhāv atulasīśrāddhaṃ tathā śrāddham avaiṣṇavam |
caraṇāmṛtapāne'pi śuddhyarthācamanakriyā || 173 ||
[Analyze grammar]

kāṣṭhāsanopaviṣṭena vāsudevasya pūjanam |
pūjākāle'sadālāpaḥ karavīrādipūjanam || 174 ||
[Analyze grammar]

āyasaṃ dhūpapātrādi tiryakpuṇḍraṃ pramādataḥ |
pūjā cāsaṃskṛtair dravyais tathā cañcalacittataḥ || 175 ||
[Analyze grammar]

ekahastapraṇāmādi akāle svāmidarśanam |
paryuṣitādiduṣṭānām annādīnāṃ nivedanam || 176 ||
[Analyze grammar]

saṅkhyāṃ vinā mantrajapas tathā mantraprakāśanam |
sadā śaktyāṃ mukhyalopo gauṇakālaparigrahaḥ || 177 ||
[Analyze grammar]

prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā |
catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ || 178 ||
[Analyze grammar]

aṅgīkāre kṛte bāḍhaṃ tannīrājanapūrvakam |
devapūjāṃ kārayitvā dakṣakarṇe mantraṃ japet || 179 ||
[Analyze grammar]

iti |
tataś cotthāya pūrṇātmā daṇḍavat praṇamed gurum |
tatpādapaṅkajaṃ śiṣyaḥ pratiṣṭhāpya svamūrdhani || 180 ||
[Analyze grammar]

atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā |
sāṣṭaṃ sahasraṃ tanmantraṃ svaśaktyakṣataye japet || 181 ||
[Analyze grammar]

śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ |
dattvābhyarcya guruṃ natvā viprān saṃpūjya bhojayet || 182 ||
[Analyze grammar]

śrīguror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ |
tān anujñāpya gurvādīn bhuñjīta saha bandhubhiḥ || 183 ||
[Analyze grammar]

iti dīkṣāvidhānena yo mantraṃ labhate guroḥ |
sa bhāgyavān cirañjīvī kṛtakṛtyaś ca jāyate || 184 ||
[Analyze grammar]

tathā ca saṃmohanatantre śrīśivomāsaṃvāde |
evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ |
ataḥ paraṃ mahābhāge nānyat karmāsti bhūtale |
yasyācaraṇamātreṇa sākṣāt kṛṣṇaḥ prasīdati || 185 ||
[Analyze grammar]

prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ |
dīkṣāyā likhyate divyo vidhiḥ paurāṇiko 'dhunā || 186 ||
[Analyze grammar]

idānīṃ śṛṇu me devi pañcapātakanāśanam |
yajanaṃ devadevasya viṣṇoḥ putravasupradam || 187 ||
[Analyze grammar]

iha janmani dāridryavyādhikuṣṭhādipīḍitaḥ |
alakṣmīvān aputras tu yo bhavet puruṣo bhuvi |
tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham || 188 ||
[Analyze grammar]

dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam |
nārāyaṇaṃ paraṃ devaṃ yaḥ paśyati vidhānataḥ || 189 ||
[Analyze grammar]

pūjitaṃ navanābhe tu ṣoḍaśābjadale tathā |
ācāryadarśitaṃ devaṃ mantramūrtim ayonijam || 190 ||
[Analyze grammar]

kārttike māsi śuddhāyāṃ dvādaśyāṃ tu viśeṣataḥ |
sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ || 191 ||
[Analyze grammar]

saṅkrāntau ca mahābhāge candrasūryagrahe'pi vā |
yaḥ paśyati hariṃ devaṃ pūjitaṃ guruṇā śubhe |
tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ || 192 ||
[Analyze grammar]

sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ || 193 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parīkṣaṇam |
saṃvatsaraṃ guruḥ kuryāj jātiśaucakriyādibhiḥ || 194 ||
[Analyze grammar]

upasannāṃs tato jñātvā hṛdayenāvadhārayet |
te'pi bhaktimato jñātvā ātmanaḥ parameśvaram |
saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām || 195 ||
[Analyze grammar]

saṃvatsaraṃ tataḥ pūrṇe guruṃ caiva prasādayet || 196 ||
[Analyze grammar]

bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam |
icchāmas tv aihikīṃ lakṣmīṃ viśeṣeṇa tapodhana || 197 ||
[Analyze grammar]

evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ |
abhyarcya tadanujñāto daśamyāṃ kārttikasya tu || 198 ||
[Analyze grammar]

kṣīravṛkṣasamudbhūtaṃ mantritaṃ parameṣṭhinā |
bhakṣayitvā śayītorvyāṃ devadevasya sannidhau || 199 ||
[Analyze grammar]

svapnān dṛṣṭvā guror agre śrāvayeta vicakṣaṇaḥ |
tataḥ śubhāśubhaṃ tadvad ālapet paramo guruḥ |
ekādaśyām upoṣyātha snātvā devālayaṃ vrajet || 200 ||
[Analyze grammar]

guruś ca maṇḍalaṃ bhūmau kalptāyāṃ tu vartayet |
lakṣaṇair vividhair bhūmiṃ lakṣayitvā vidhānataḥ || 201 ||
[Analyze grammar]

ṣoḍaśāraṃ likhec cakraṃ navanābham athāpi vā |
aṣṭapatram atho vāpi likhitvā darśayed budhaḥ || 202 ||
[Analyze grammar]

netrabandhaṃ prakurvīta sitavastreṇa yatnataḥ |
varṇānukramataḥ śiṣyān purṣpahastān praveśayet || 203 ||
[Analyze grammar]

navanābhaṃ yadā kuryān maṇḍalaṃ varṇakair budhaḥ |
tadānīṃ pūrvato devam indram aindryāṃ tu pūjayet || 204 ||
[Analyze grammar]

lokapālam athāgneyyām agniṃ sampūjayed dvijaḥ |
yamaṃ tad anu yāmyāyāṃ nairṛtyāṃ nirṛtiṃ nyaset |
vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet || 205 ||
[Analyze grammar]

dhanadaṃ cottare nyasya rudram aiśānagocare |
sampūjyaivaṃ vidhānena dikpatreṣu viśeṣataḥ |
adhaḥpatre tathā viṣṇum arcayet parameśvaram || 206 ||
[Analyze grammar]

pūrvapatre balaṃ pūjya pradyumnaṃ dakṣiṇe tathā |
aniruddhaṃ tathā pūjya paścime cottare tathā |
pūjayed vāsudevaṃ tu sarvapātakaśāntidam || 207 ||
[Analyze grammar]

aiśānyāṃ vinyasec chaṅkham āgneyyāṃ cakram eva ca |
saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca || 208 ||
[Analyze grammar]

nairṛtyāṃ muṣalaṃ pūjyaṃ dakṣiṇe garuḍaṃ tathā |
vāmato vinyasel lakṣmīṃ devadevasya buddhimān || 209 ||
[Analyze grammar]

dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset |
śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet || 210 ||
[Analyze grammar]

evaṃ pūjya yathānyāyaṃ devadevaṃ janārdanam |
diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ |
vaiṣṇavaṃ kalasaṃ caiva navamaṃ tatra kalpayet || 211 ||
[Analyze grammar]

snāpayen muktikāmāṃs tu vaiṣṇavena ghaṭena tu |
śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu || 212 ||
[Analyze grammar]

jayapratāpakāmāṃs tu āgneyenābhiṣecayet |
mṛtyuñjayavidhānena yāmyena snāpanaṃ tathā || 213 ||
[Analyze grammar]

duṣṭapradhvaṃsnāyālaṃ nairṛtena vidhīyate |
śāntaye vāruṇyenātha pāpanāśāya vāyavam || 214 ||
[Analyze grammar]

dravyasampattikāmasya kauvareṇa vidhīyate |
raudreṇa jñānahetus tu lokapālaghaṭās tv ime || 215 ||
[Analyze grammar]

ekaikena naraḥ snātaḥ sarvapāpavarjitaḥ |
bhaved avyāhatajñānaḥ śrīmāṃś ca puruṣaḥ sadā || 216 ||
[Analyze grammar]

kiṃ punar navabhiḥ snāto naraḥ pātakavarjitaḥ |
jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ || 217 ||
[Analyze grammar]

athavā dikṣu sarvāsu yathāsaṅkhyena lokapān |
pūjayet svasvanāmnā tu ṣaḍbhinnena vidhānataḥ || 218 ||
[Analyze grammar]

evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ |
paścāt parīkṣitān śiṣyān baddhanetrān praveśayet || 219 ||
[Analyze grammar]

āgneyadhāraṇādagdhān vāyunā vidhūtāṃs tataḥ |
somenāpy āyitān paścāc chrāvayen niyamān budhaḥ || 220 ||
[Analyze grammar]

na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca |
rudram ādiyam agniṃ ca lokapālān grahāṃs tathā |
vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrvadīkṣitam || 221 ||
[Analyze grammar]

evaṃ tu samayān śrāvya paścād dhomaṃ tu kārayet |
tattvāni śiṣyadeheṣu vinyasya ca viśodhayet || 222 ||
[Analyze grammar]

oṃ namo bhagavate viṣṇave sarvarūpiṇe huṃ svāhā || 223 ||
[Analyze grammar]

ṣoḍaśākṣaramantreṇa homayej jvalitānalaḥ |
garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet || 224 ||
[Analyze grammar]

tribhis tribhir āhutibhir devadevasya sannidhau |
tato 'panīya dṛgbandhaṃ puraḥ śiṣyaṃ niveśya ca |
prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet || 225 ||
[Analyze grammar]

homānte dīkṣitaḥ paścād dāpayed gurudakṣiṇām |
hastyaśvaratnakaṭakaṃ hemagrāmādikaṃ nṛpaḥ || 226 ||
[Analyze grammar]

dāpayed gurave prājño madhyamo madhyamāṃ tathā |
dāpayed itaro yugmaṃ sahiraṇyaṃ yathāvidhi || 227 ||
[Analyze grammar]

evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare |
tad aśakyaṃ tu gaditum api varṣaśatair api || 228 ||
[Analyze grammar]

dīkṣitātmā guror bhūtvā vārāhaṃ śṛṇuyād yadi |
tena vedāḥ purāṇāni sarve mantrāḥ susaṅgrahāḥ || 229 ||
[Analyze grammar]

japtāḥ syuḥ puṣkare tīrthe prayāge sindhusāgare |
devahūte kurukṣetre vārāṇasyāṃ viśeṣataḥ || 230 ||
[Analyze grammar]

graheṇa viṣuve caiva yat phalaṃ japatāṃ bhavet |
tat phalaṃ dviguṇaṃ tasya dīkṣito yaḥ śṛṇoti ca || 231 ||
[Analyze grammar]

devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca |
kadā me bhārate varṣe janma syād bhūtadhāriṇi || 232 ||
[Analyze grammar]

dīkṣitāś ca bhaviṣyāmo vārāhaṃ śṛṇumaḥ kadā |
vārāhaṃ ṣoḍaśātmānaṃ yuktā dehe kadācana |
paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet || 233 ||
[Analyze grammar]

evaṃ jalpanti vibudhā manasā cintayanti ca |
vārāhayāgaṃ kārttikyāṃ kadā drakṣyāmahe dhare || 234 ||
[Analyze grammar]

eṣa te vidhir uddiṣṭo mayā te bhūtadhāriṇi |
devagandharvayakṣāṇāṃ sarvathā durlabho hy asau || 235 ||
[Analyze grammar]

evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam |
yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ || 236 ||
[Analyze grammar]

saṅkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate |
mukhyakalpe hy aśaktasya janasya syād dhitāya ca || 237 ||
[Analyze grammar]

sumuhūrte'tha samprāpte sarvatobhadramaṇḍale |
nūtanaṃ gandhapuṣpādimaṇḍitaṃ kalasaṃ nyaset || 238 ||
[Analyze grammar]

vastrāvṛtaṃ payaḥ pūrṇaṃ pañcapallavasaṃyutam |
sarvauṣadhipañcaratnamṛtsnāsaptakagarbhitam || 239 ||
[Analyze grammar]

mṛttikāś ca saptoktāḥ |
aśvasthānād gajasthānād valmīkāc ca catuṣpathāt |
rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ || 240 ||
[Analyze grammar]

iti |
kṛṣṇam abhyarcya taṃ kumbhaṃ kuśakūrcena deśikaḥ |
deyamantreṇa sāṣṭaṃ tu sahasram abhimantrayet || 241 ||
[Analyze grammar]

tadadbhiḥ pūrvavac chiṣyam abhiṣicya diśen manum |
śiṣyo 'rcayed guruṃ bhaktyā yathāśakti dvijān api || 242 ||
[Analyze grammar]

athopadeśas tattvasāgare |
atrāpy aśaktaḥ kaścic ced abjam abhyarcya sākṣatam |
tadambhasābhiṣicyāṣṭa vārān mūlena ke karam || 243 ||
[Analyze grammar]

nidhāyāmuṃ japet karṇe upadeśeṣv ayaṃ vidhiḥ |
candrasūryagrahe tīrthe siddhakṣetre śivālaye |
mantramātraprakathanam upadeśaḥ sa ucyate || 244 ||
[Analyze grammar]

tatra tatraiva viśeṣaḥ śrīnāradapañcarātre |
vittalobhād vimuktasya svalpavittasya dehinaḥ |
saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ || 245 ||
[Analyze grammar]

agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca vā |
dravyahīnasya kurvīta vacasānugrahaṃ guruḥ || 246 ||
[Analyze grammar]

yaḥ samaḥ sarvabhūteṣu virāgo vītamatsaraḥ |
jitSTARTriyaḥ śucir dakṣaḥ sarvāṅgāvayavānvitaḥ || 247 ||
[Analyze grammar]

karmaṇā manasā vācā bhīte cābhayadaḥ sadā |
samabuddhipadaṃ prāptas tatrāpi bhagavanmayaḥ || 248 ||
[Analyze grammar]

pañcakālaparaś caiva pañcarātrārthavit tathā |
viṣṇutattvaṃ parijñāya ekaṃ cānekabhedagam |
vīkṣayen medinīṃ sarvāṃ kiṃ punaś copasannatān || 249 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde |
iha kīrtiṃ vadānyatvaṃ prajāvṛddhiṃ dhanaṃ sukham |
vidyādānena labhate sāttviko nātra saṃśayaḥ || 250 ||
[Analyze grammar]

yathā surāṇāṃ sarveṣāṃ paramaḥ parameśvaraḥ |
tathaiva sarvadānānāṃ vidyādānaṃ paraṃ smṛtam || 251 ||
[Analyze grammar]

yāvac ca pātakaṃ tena kṛtaṃ janmaśatair api |
tat sarvaṃ nāśam āpnoti vidyādānena dehinām || 252 ||
[Analyze grammar]

vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati |
yena dattena cāpnoti śivaṃ paramakāraṇam || 253 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Daikṣika-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: