Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 11 - bhagavatpratiṣṭhāvidhiḥ

athātassaṃpravakṣyāmi pratiṣṭhāvidhimuttamam |
supraśaste muhūrte vai pratiṣṭhāṃ kārayedbudhaḥ || 1 ||
[Analyze grammar]

ācāryalakṣaṇam |
vaikhānasena sūtreṇa niṣekādikriyānvitān |
viprānvedavidaśśreṣṭhāndhārmikān jñāpatatparān || 2 ||
[Analyze grammar]

saumyān jitendriyān śuddhānviṣṇorārādhane parān |
ūhāpohavidhānena dhvastasaṃśayamānasān || 3 ||
[Analyze grammar]

patnyapatyayutān śāntān snānaśīlān surūpiṇaḥ |
āhūya pūjyatatraikaṃ sarvakāryopadeśakam || 4 ||
[Analyze grammar]

ācāryaṃ varayitvaiva tenoktaṃ sarva mācaret |
bhūmiḥ parīkṣitā yena guruṇā vidhipūrvakam || 5 ||
[Analyze grammar]

karṣaṇādipratiṣṭhāntaṃ karma tenaiva kārayet |
ūrdhvepyācāryakarmāṇi tatra tenaiva kārayet || 6 ||
[Analyze grammar]

tadabhāve tu tatputraṃ pautraṃ naptārameva vā |
tasyaiva bhrātaraṃ śiṣyaṃ praśiṣyaṃ gurumeva vā || 7 ||
[Analyze grammar]

sabrahmacāriṇaṃ vāpi pūrvābhāve tathottaram |
tadanujñāta mitara mācāryatve niyojayet || 8 ||
[Analyze grammar]

anyadhā ce nmahāndoṣo rājā rāṣṭraṃ ca naśyati |
kṣīyante varṇadharmāśca jāyate varṇasaṃkaraḥ || 9 ||
[Analyze grammar]

agnihotrā na sīdanti svādhyāyo na pravartate |
viparītāni cānyāni bhaviṣyantyadharottaram || 10 ||
[Analyze grammar]

tasmācchāstroktavidhinā sarvakarmāṇi kārayet |
śvetagandhānulepaiśca śvetapuṣpāṃgulīyakaiḥ || 11 ||
[Analyze grammar]

ācāryādīn samaphyarcya namaskṛtya svadaivavat |
karmedaṃ me kuru'ṣveti yāce dācārya mādarāt || 12 ||
[Analyze grammar]

śiṣyaḥ samarpayetsarvaṃ bharamācāryapādayoḥ |
ācāryaḥ suprasannātmā śiṣyānugrahatatparaḥ || 13 ||
[Analyze grammar]

tathaiveti susaṃkalpya kuryāccaivāṃkurārpaṇam |
aṅkurārpaṇakādūrdhva māraṃbhadivasādadhaḥ || 14 ||
[Analyze grammar]

kūśmāṇḍahoma mabjāgnaukārayedgururatvaraḥ |
śuddhadantanakhaścaiva śvetavastrottarīyakaḥ || 15 ||
[Analyze grammar]

triṣavaṇasnānanirato haviṣyāśī jitendriyaḥ |
evaṃ krameṇavai vidvānṛtvigbhiḥ sārthamācaret || 16 ||
[Analyze grammar]

araṇīṃ srukcruvaucaiva juhūmupabhṛtaṃ tathā |
maṅgalāni ca darvīṃ ca toraṇāni yathākramam || 17 ||
[Analyze grammar]

nyagrodhaplakṣā paśvadthaṃ pitṛvṛkṣayutaṃ tathā |
toraṇārthaṃ samāhṛtya lakṣaṇena samanvitam || 18 ||
[Analyze grammar]

athāṣṭamaṅgalaṃ vakṣyedvitālāyatameva ca |
prādeśavistṛtaṃ kuryāt ṣaḍaṅgula mathāpi vā || 19 ||
[Analyze grammar]

ghanaṃ syāccaturaṅgulya mata vā dvyaṅgulaṃbhavet |
tasya madhye likhe dvidvāntattadrūpaṃ pṛthakpṛthak || 20 ||
[Analyze grammar]

śrīvatsaṃ pūrṇakuṃbhaṃ ca bherī mādarśanaṃ tathā |
matsyayugmāṅkuśau śaṅkha māvartaṃ cāṣṭamaṅgalam || 21 ||
[Analyze grammar]

āvartalakṣaṇaṃ vakṣye pañcaviṃśatpadaṃ tathā |
īśādinairṛtāntantu padaṃ tristriḥkrameṇa ca || 22 ||
[Analyze grammar]

pūrvamadhyamapāścātyapadānyevatu yojayet |
vāyuvye tvagnikoṇānta mudaṅmadhyamadakṣiṇe || 23 ||
[Analyze grammar]

antarālapadāṃścāṣṭau vinaiva tu vicakṣaṇaḥ |
etaiśca saptadaśabhi rāvarta mabhidhīyate || 24 ||
[Analyze grammar]

śaṅkhacakragadācāpā asiḥ pañcāyudhānyapi |
srucaḥ sruvasya daṇḍaṃ tu prādeśatraya māyatam || 25 ||
[Analyze grammar]

mūlaṃ prādeśamātraṃ syā dagranāhaṃ tadardhakam |
agre bilvaphalākāraṃ prādeśa pratimaṇḍalam || 26 ||
[Analyze grammar]

dvyaṅgulaṃ syāttadāsyantu kartaṃ māṣadvayāvadhi |
sruvamevaṃ prakurvīta dviprādeśa mathāpivā || 27 ||
[Analyze grammar]

juhūdaṇḍasamāyāmaṃ caturviṃśatakāṅgulam |
nāhaṃ tadardha mityuktaṃ padmasya mukulopamam || 28 ||
[Analyze grammar]

ṣaḍaṅgulaṃ tu tasyāgraṃ nāhaṃ tasya vicakṣaṇaḥ |
yugāṅgulāgravistāra maṣṭāṃgula mathāyatam || 29 ||
[Analyze grammar]

śeṣaṃ tu tṣaśra mityuktaṃ vistṛtonnata maṅgulam |
madhyagartānupūrvyeṇa juhvāścaivakramaṃ viduḥ || 30 ||
[Analyze grammar]

paścādupabhṛtaṃ kuryātprādeśatraya māyatam |
prādeśaṃ nāhamityuktaṃ mūlādagraṃ tadardhakam || 31 ||
[Analyze grammar]

ānupūrvyātkṛśaṃ daṇḍaṃ galāntamiti saṃjñitam |
ūrdhve prādeśamāyāmaṃ caturaśraṃ ṣaḍaṅgulam || 32 ||
[Analyze grammar]

tadūrdhver'dhāṅgulāyāmaṃ kaṇṭha mevaṃ pracakṣate |
śeṣaṃ tu tṣaśrakaṃ kuryāttatra tenaiva kārayet || 33 ||
[Analyze grammar]

unnatāsyāṅgulārdhaṃ syādbhittyuccamiti kathyate |
oṣṭha mekāṅgulaṃ jñātvā tanmadhyenimna mācaret || 34 ||
[Analyze grammar]

pūrṇacantrākṛtiṃ kṛtvā prādeśaṃ tasya nāhakam |
nimnaṃ caturyavāgāḍha magrāntastu kramādbudhaḥ || 35 ||
[Analyze grammar]

atha darvyāstathāyāmaṃ caturviṃśatikāṃgulam |
ṣaḍaṅgulaṃ tadagraṃ syātpucchaṃ pañcāṃgulaṃ bhavet || 36 ||
[Analyze grammar]

śeṣaṃ trayodaśāṃgulyādaṇḍa mityucyate kramāt |
mūlasthūlaṃ bhavennārī agrasthūlaṃ napuṃsakam || 37 ||
[Analyze grammar]

mūlādagraṃ kramādvṛttaṃ puṃrūpa mītikathyate |
darbhairmālāṃ ca kṛtvaiva tasyāṃ parvaṇi parvaṇi || 38 ||
[Analyze grammar]

dvaudvaudarbhau vivikṣipya dvitālaṃ laṃbayetkramāt |
dvitālāyāmasaṃyuktaṃ khādiraṃ daṇḍameva ca || 39 ||
[Analyze grammar]

daśāṃgulaparīṇāhaṃ samavṛttaṃ tathaiva hi |
śākhāṃgulasamāyuktaṃ mūlādagraṃ tu bandhayet || 40 ||
[Analyze grammar]

tattāmrāyasapaṭṭairvābandhayitvā vicakṣaṇaḥ |
tanmūle suṣiraṃ kṛtvā golakaṃ tatpramāṇakam || 41 ||
[Analyze grammar]

evantu manthadaṇḍassyātkuryāttacchāstrapāragaḥ |
śamījāta mathāśvadtha maraṇyarthaṃ pragṛhya ca || 42 ||
[Analyze grammar]

ṣaḍaṅgulaṃ tu vistāraṃ golakaṃ tu ghanaṃ bhavet |
dairghyaṃ tasya dvitālaṃ syātphalakāṃ kārayedbudhaḥ || 43 ||
[Analyze grammar]

tathaivopari paṭṭiṃ ca kṛtvā tatra vicakṣaṇaḥ |
maiñjyaiva trivṛtāṃ rajjuṃ manthanārthāya kārayet || 44 ||
[Analyze grammar]

daśāṣṭanavabhirhastairvastra māyata mucyate |
tricatuḥpañcatālaṃ vāvistṛtaṃ vastramucyate || 45 ||
[Analyze grammar]

gavyaṃ ghṛtaṃ cāhareta kāpilaṃ tu gavādiṣu |
ājaṃ ca māhiṣaṃ tyājyaṃ pakṣātītaṃ ca varjayet || 46 ||
[Analyze grammar]

pādauprakṣālyacācamya pūrvodaṅmukha evavā |
brāhmamāsasa māsthāya vaiṣṇavaṃ mantramuccaran || 47 ||
[Analyze grammar]

paristaraṇakūrcādīn samithādīnpragṛhyaca |
kūrcaṃ pradakṣiṇāvartaṃ gṛhṇīyā dvidhivittamaḥ || 48 ||
[Analyze grammar]

pramukhe dakṣiṇe vāpi yāgaśālāṃ prakalpayet |
yāgaśālā |
ṣoḍaśastaṃbhasaṃyuktaṃ maṇḍapaṃ kūṭamevavā || 49 ||
[Analyze grammar]

prapāṃ vā tatra kurvīta madhye kūṭaṃ ca kārayet |
nimnonnataṃ vibhajyaiva jalasthalasamīpakam || 50 ||
[Analyze grammar]

pūrvoktena vidhānena alaṅkṛtya yathākramam |
madhye vediṃ prakalpyaivabiṃbādhyardha pramāṇataḥ || 51 ||
[Analyze grammar]

tadbahiḥpūrvabhāgetu sabhyakuṇḍaṃ prakalpayet |
sabhyasya pūrvabhāgetu kuṇḍa māhavanīyakam || 52 ||
[Analyze grammar]

uttarevāpunaḥ kuryā daupāsanavidhānataḥ |
sabhyasya dakṣiṇe kuṇḍaṃ paiṇḍarīkaṃ prakalpayet || 53 ||
[Analyze grammar]

vedyāstu dakṣiṇekuṇḍamanvāhāryaṃ prakalpayet |
nairṛte devatāsthānaṃ kalpayetta dvicakṣaṇaḥ || 54 ||
[Analyze grammar]

vaidyāntu paścime bhāge gārhapatyaṃ prakalpayet |
vāyavye saṃcayasthānaṃ kalpayettadvidhānataḥ || 55 ||
[Analyze grammar]

vedyāstathottare bhāge tvāvasadhyaṃ prakalpayet |
aiśānye snāpanaśvabhraṃ kalpayettadvidhānataḥ || 56 ||
[Analyze grammar]

sabhyasya paiṇḍarīkasya maikhalātrayamucyate |
anyeṣāṃ caiva kuṇḍānāṃ mekhalādvayameva hi || 57 ||
[Analyze grammar]

ekaikavedyā vistāra munnataṃ caturaṅgulam |
sabhyasya madhyamaṃ pañca padmasyādhaṣṣaḍaṅgulam || 58 ||
[Analyze grammar]

aupāsananorthvavedyāssyā dunnataṃ tu dviyaṅgulam |
dakṣiṇottarayoścaiva saṃsthānaṃ brahmasomayoḥ || 59 ||
[Analyze grammar]

dvādaśāṃgulasaṃyuktaṃ caturaśraṃ suvṛttakam |
śalyaloṣṭatuṣāṃgāratṛṇabhasmādihīnayā || 60 ||
[Analyze grammar]

mṛdā vā vālukaistatra pṛthakkuṇḍaṃ prakalpayet |
yāgasthānasya pūrvetu prapāṃ kṛtvā vicakṣaṇaḥ || 61 ||
[Analyze grammar]

nayanonmīlanār'thāya yāgaśālāṃ prakalpayet |
nayanonmīlanam |
uktakriyāvasāne tu beramādāyacātvaraḥ || 62 ||
[Analyze grammar]

śilpinā śāstramārgeṇa kārayedakṣimocanam |
devasya pramukhe kuryāddhānyarāśiṃ viśeṣataḥ || 63 ||
[Analyze grammar]

hemaśruṅgāṃ raupyakhurāṃ savatsāṃ kāṃsyadohanām |
savatsāṃgāṃ samādāya devasya pramukhe nyaset || 64 ||
[Analyze grammar]

ghṛtaṃ madhudadhikṣīraṃ gṛhītvā kāṃsyabhājane |
rukmantatraiva nikṣipya dīpayuktaṃ tu vinyaset || 65 ||
[Analyze grammar]

hemapātraistu sūcībhyāṃ rajatairvāpi cāharet |
hūlikāṃ tāṭanīñcaiva śīlāṃ lohamayasyavai || 66 ||
[Analyze grammar]

biṃbasya cottare pārśve vāstuhomaṃ yajettataḥ |
paryagni caiva kṛtvātu prokṣayetpañcagavyakaiḥ || 67 ||
[Analyze grammar]

uttarābhimukho dehaghuddhiṃ kṛtvā gurustataḥ |
hūlikāṃ tāṭanīñcaiva gṛhītvā mantrapūrvakam || 68 ||
[Analyze grammar]

viṣṇustvāṃ rakṣa'tvityuktvā viṣṇusūktaṃ ca saṃsmaran |
paṭasya cāntardevasya mūrdhādīn saṃspṛśetkramāt || 69 ||
[Analyze grammar]

viṣṇugāyatrī muccārya tatra karma samācaret |
devībhyāṃ ca krameṇaiva tattanmastraṃ japettadā || 70 ||
[Analyze grammar]

paścāttupātre sūcībhyāṃ kṛhītvā cākṣimocanam |
ṣaṇmaṇḍalāni saṃskuryādadhideva manusmaran || 71 ||
[Analyze grammar]

pakṣmavarma ca raktañca śvetaṃ kṛṣṇaṃ ca taijasam |
etaistu maṇḍalaṃ dhyātvā dṛḍhīkṛtvātvaraḥ kramāt || 72 ||
[Analyze grammar]

hitvār'karāhusaurāṇā mudayantu dvilocane |
nayanonmīlanaṃ kuryātsarvasaṃpatsamṛddhaye || 73 ||
[Analyze grammar]

andhanakṣatrake kuryātsarvanāśaṃ na saṃśayaḥ |
puruṣasūktaṃ japitvaiva dakṣiṇe nayane nyaset || 74 ||
[Analyze grammar]

tadhaiva vāmanetretu vaiṣṇavaṃ mantra muccaran |
tatsūktābhyāṃ viśeṣeṇa śrībhūmyośca samācaret || 75 ||
[Analyze grammar]

devasyāṃgaṃ spṛśan hutvā maulimālādipūrvakam |
tathā devyośca hutvātu dadbhyassyāhādinā pṛthak || 76 ||
[Analyze grammar]

vimānaṃ nūtanaṃ cettu sdhūpyādīnāṃ hutaṃ caret |
parṣadāṃ mūrtimantreṇa kārayenmantravittamaḥ || 77 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktañca sviṣṭākāraṃ ca hūyatām |
godānasūkta muccārya kavādīnabhimṛśya ca || 78 ||
[Analyze grammar]

paṭaṃ paścā dvisṛjyaiva gavādīn saṃpradarśayet |
gavādidravya mādāya dadyācca gurave tataḥ || 79 ||
[Analyze grammar]

kautukādī nviśeṣeṇa pūrvoktena krameṇavai |
berapīṭhe ca saṃpādya ratnādīni vinikṣipet || 80 ||
[Analyze grammar]

ratnaṃ dhātūṃśca bījāni suvarṇaṃ cā'tra nikṣipet |
evaṃ saṃsthāpya matimān saṃtāpyaiva dṛḍhaṃ yathā || 81 ||
[Analyze grammar]

dhruvaberoktavatkṛtvā nayanonmīlanaṃ caret |
paścājjalādhivāsādīn kuryāttanmantrapāragaḥ || 82 ||
[Analyze grammar]

pañcagavyaṃ pragṛhyaiva prokṣayitvā vicakṣaṇaḥ |
vasoḥpavitramityuktvātatra kāryaṃ samcaret || 83 ||
[Analyze grammar]

paścātkṣīraṃ samādāya prokṣayitvā samāhitaḥ |
śanno devī'ritiprocya tena karma samācaret || 84 ||
[Analyze grammar]

arthadarśī pragṛhyaiva devasyāgre nidhāyaca |
pradīpa marpaye dvadvān jale tatrādhivāsayet || 85 ||
[Analyze grammar]

evañcātrādhivāsyaiva cāsyabereṣuvai punaḥ |
pañcagavyādhivāsaṃ ca tathā kṣīrādhivāsanam || 86 ||
[Analyze grammar]

etaddvayaṃ vinā tatra kuryāttoyādhivāsanam |
grāme sarvatra tadrātrau prabhūtaṃ nikṣipedbalim || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita bhagavatpratiṣṭhāvidhiḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: