Syainika Sastra [sanskrit]

3,001 words

The Sanskrit text of the Syainika-Sastra attributed to king Rudradeva (or Candradeva) from the 13th century. This book deals with Hunting and Hawking and is written as a traditional type of Sanskrit educational treatise (Shastra). It contains 368 Sanskrit verses and contains many overlapping topics, such as the treatment and diet of birds.

teṣāmāhāramātrāyāḥ parimāṇamathocyate |
kālacaryā tathā rogaparīkṣānigrahāvapi || 1 ||
[Analyze grammar]

pañcaviṃśatiṭaṅkaiśca mātrā śuddhāmiṣasya yā |
kuhīcarakavājānāṃ vaharīṇāṃ ca sā bhavet || 2 ||
[Analyze grammar]

śaśādā nālpamātrārhā laṅghane'pi tathākṣamāḥ |
jātimātreṇa nirdeśāsteṣāṃ krīḍā tu no hitā || 3 ||
[Analyze grammar]

te pañcahīnāṃ tāsāṃ tu puṃvyaktīnāṃ prayojayet |
pakṣakākalikāyāstu pañcahīnā tato bhavet || 4 ||
[Analyze grammar]

tato dvihīnā vāsānāṃ dvihīnāṃ punarādiśet |
śuddhānāṃ vesarāṇāṃ tu cūlāṅkānāṃ puroditāḥ || 5 ||
[Analyze grammar]

tāvanmātrā sicānānāṃ yathāsātmyena kalpitā || 6 ||
[Analyze grammar]

tathā turumutīnāṃ tu navaṭaṅkaiḥ prakalpitā |
ceṭāṭonādhūtikānāmekadvitrikramātkṛśām || 7 ||
[Analyze grammar]

prakalpayedimāṃ mātrāṃ dvivāraṃ teṣu yojayet |
yathā vetanabhaktasya yathāyogyeva kalpanā || 8 ||
[Analyze grammar]

śasyate kālapāto'pi tantrakṣobhāya kalpate |
tathaiṣāṃ kālapāto'pi nāhāreṣu praśasyate || 9 ||
[Analyze grammar]

vaiṣamyamapi mātrāyā vaiguṇyamupapādayet |
mātraiṣā hi mṛgavyāyāṃ niyuktānāṃ prakīrtitā || 10 ||
[Analyze grammar]

pakṣamokṣāya jyaiṣṭhādāvanyāṃ mātrāṃ prakalpayet |
grīṣme pracaṇḍamārtaṇḍatāpasaṃtāpitā diśaḥ || 11 ||
[Analyze grammar]

na bhānti taravaścaiva śīrṇaparṇairanāśrayāḥ |
jhañjhānilā dhūlijālairāvilā vānti sarvataḥ || 12 ||
[Analyze grammar]

payāṃsi kvathitānīva srotasvinyaḥ sravanti ca |
prataptareṇuduṣparśā rasā teneha jantavaḥ |
nirvairā vigatotsāhā lakṣyante jvaritā iva || 13 ||
[Analyze grammar]

patatriṇastāratārai ruvanti karuṇasvaraiḥ |
viśeṣeṇa sravadvāridhautāmalaśilācitāḥ || 14 ||
[Analyze grammar]

bhinnendranīlasaṃkāśasūkṣmaśaṣpasamācitāḥ |
sravatsaralaniryāsasurabhīkṛtamārutāḥ || 15 ||
[Analyze grammar]

upatyakā himagireryeṣāṃ paricayaṃ gatā |
teṣāṃ dāvāgnisaṃkāśo grīṣmo bhavati duḥsahaḥ || 16 ||
[Analyze grammar]

atastāpopaśamanānupacārānprayojayet |
teṣāṃ prāsādaśikhare sudhādhavalitodare || 17 ||
[Analyze grammar]

yantranirmuktaparyantapānīyāsāraśītale |
janairvyajanahastaiśca dūrato janitānile || 18 ||
[Analyze grammar]

vivikte bandhanaṃ kāryaṃ jālasaṃruddhamakṣike |
athavodyānasadvedyāṃ rakṣitāyāṃ surakṣibhiḥ || 19 ||
[Analyze grammar]

saratkulyāmbuśītāyāṃ niviḍocchritabhūruhaiḥ |
caṇḍāṃśukarasaṃcārarahitāyāmanāratam || 20 ||
[Analyze grammar]

athośīraparinyastapānīyasurabhīkṛte |
parito vāpitodbhūtayavāṅkuravirājite || 21 ||
[Analyze grammar]

nirdaṃśamaśake ramye bhūgṛhe bandha iṣyate |
sthānaṃ vilocanānandajananaṃ ghrāṇatarpaṇam || 22 ||
[Analyze grammar]

samārutapracāraṃ tu sāvakāśaṃ prakalpayet |
naikatra bahavaḥ sthāpyāḥ dvitrāḥ sthāpyāḥ pṛthakpṛthak || 23 ||
[Analyze grammar]

na ca tebhyaḥ suśītāmbu vāravāraṃ pradarśayet |
vājādikalaviṅkādermāṃsaṃ nāticirasthitam || 24 ||
[Analyze grammar]

laghu rucyaṃ pradātavyaṃ yathā pariṇamettathā |
puṣṭyai pravardhayedeṣāṃ mātrāmatha śanaiḥśanaiḥ || 25 ||
[Analyze grammar]

snānārthaṃ vāripūrṇāśca sthāpayetkuṇḍikāḥ puraḥ |
bhuktaṃ yadyudgireyuste māṃsameṣāṃ tadauṣadham || 26 ||
[Analyze grammar]

mahiṣyā navanītena methikācūrṇamiṣyate |
bhuktaṃ pariṇamennaiṣāṃ yadi deyaṃ tadāmiṣam || 27 ||
[Analyze grammar]

sadyohṛtaṃ ca madyāmbusiktaṃ candrāṅkasaṃyutam |
pradeyamathavā vahnicūrṇaṃ tadupaśāntaye || 28 ||
[Analyze grammar]

kiṃvā bhaṅgārasonmiśraṃ paścāttaptāmbu pāyayet |
yuktyā yathā nodvijeranyuktiḥ sarvatra sādhikā |
kārśyaṃ yadi bhajeyuste tadā strīstanyasaṃyutam || 29 ||
[Analyze grammar]

pradeyaṃ navanītena dhenvā vā māṃsamiṣyate |
kṣudbodhāya lavaṅgena naramūtreṇa vā punaḥ || 30 ||
[Analyze grammar]

evaṃ krameṇa kṣudvṛddhiṃ vidhāya paribṛṃhayet |
mātrāsaṃvardhanairnityamupacāraiḥ suśītalaiḥ || 31 ||
[Analyze grammar]

athāmbudakṛtadhvāne vidyududdyotadīpite |
mālatījanitāmodapramode sarvadehinām || 32 ||
[Analyze grammar]

dardurārāvavirute śikhaṇḍikṛtatāṇḍave |
kadambāmodapiśune śvasane vāti sarvataḥ || 33 ||
[Analyze grammar]

sarvatrāsārasaṃcārakaluṣe saridambuni |
jhillījhaṅkāravācāle kāle prāvṛṣi cāgate || 34 ||
[Analyze grammar]

tathaivopacarettāstu yathā puṣṭāḥ svapakṣakān |
tyaktvā navānprapadyeran sarpāstvacamiva drutam || 35 ||
[Analyze grammar]

yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam |
śaraṭāmiṣamapyeke pakṣamokṣāya jānate || 36 ||
[Analyze grammar]

gadūpaṃ gomahiṣyāderdadate mlecchajātayaḥ |
nairghṛṇyādvegamācchādikaraṇānnaiṣa śasyate || 37 ||
[Analyze grammar]

kṛmayo yadi patrāṇi cyāvayanti tadauṣadham |
viḍaṅgavahnikastūrīsamabhāgaiḥ pradāpayet || 38 ||
[Analyze grammar]

dvirattimātramathavā saindhavaṃ sthūlapakṣiṇām |
laghūnāṃ rattikārdhaṃ tu samāṃsaṃ divasatrayam || 39 ||
[Analyze grammar]

tajjñaiḥ suśikṣitāḥ śyenā bhavantyānandadāyinaḥ |
ataḥ sukhavighātārthaṃ nṝṇāṃ prāgdṛṣṭadoṣataḥ || 40 ||
[Analyze grammar]

teṣāmapi bhavantīha rogāstasmācca śāntaye |
teṣāṃ coddeśato vakṣye'nigrahāyauṣadhakramam || 41 ||
[Analyze grammar]

caturdhā śvāsavaiṣamyavṛttiḥ śākheti kathyate |
abhighātasamutthaikā śleṣmajānyā ca pittajā || 42 ||
[Analyze grammar]

kṣaiṇyajānyā śoṣiteti kṛcchrasādhyā tu sā smṛtā |
eṣāṃ śākhārujārtānāṃ andhakāre'tinirjane || 43 ||
[Analyze grammar]

iṣyate sthānamalpālpamāmiṣaṃ sāmbu dāpayet |
ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe || 44 ||
[Analyze grammar]

haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā |
śleṣmaje māricaṃ cūrṇaṃ nasye prāksaṃprayojayet || 45 ||
[Analyze grammar]

śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet |
kastūrikāpi deyā tu tadupadravaśāntaye || 46 ||
[Analyze grammar]

pittaje ghanasāreṇa lavaṅgośīracandanaiḥ |
samāṃsairguṭikā deyā māṃsātprāgeva yuktitaḥ || 47 ||
[Analyze grammar]

paścānmāsaṃ varttikāderdeyamalpaṃ savāri ca |
kṣaiṇyajā durdharā proktā tathāpi samudīryate || 48 ||
[Analyze grammar]

kriyā kilāyuṣaḥ śeṣe phalantyapi suyojitāḥ |
śasyate kalaviṅkādernarāsṛksiktamāmiṣam || 49 ||
[Analyze grammar]

athavā pūjanāyāstatkālīnaṃ saṃprayojayet |
kiṭerapi prayoktavyamalpamalpaṃ yathābalam || 50 ||
[Analyze grammar]

dhenvāśca navanītena patriṇāṃ miśramāmiṣam |
dadyāttaptāmbu yuktyā ca tatastadanupāyayet || 51 ||
[Analyze grammar]

karpūrasaṃyutaṃ vāri kāle kāle pradāpayet |
athaiṣāṃ śākhināṃ śastā mimāyī yā prakīrtyate || 52 ||
[Analyze grammar]

sthūlānāṃ śyāmanetrāṇāṃ rattikātritayaṃ bhavet |
mātrāṃ teṣāṃ tu sūkṣmāṇāṃ tadarddhamupakalpayet || 53 ||
[Analyze grammar]

sthūlānāṃ pāṭalākṣāṇāṃ mātrā dve kṛṣṇale smṛtā |
sūkṣmāṇāṃ kṛṣṇalaikā tu mātrā bhavati cauṣadhe || 54 ||
[Analyze grammar]

stanyaṃ bhaṅgārasonmiśraṃ māṃsena saha yojayet |
añjayeccākṣiṇī nityaṃ dantacarvitajīrakaiḥ || 55 ||
[Analyze grammar]

trisaptakadinānyeva yujyante sarvaśākhināṃ |
māgadhīrajanīvolaṃ mimāyīsvarjipāṭalā || 56 ||
[Analyze grammar]

eṣāṃ cūrṇaṃ vastrapūtamajākṣīrasamanvitam |
māṃsena śākhināṃ deyamekaviṃśativāsaram || 57 ||
[Analyze grammar]

śigrumūlatvacaścūrṇaṃ arkakṣīreṇa melitam |
māṃsena deyaṃ sarveṣāṃ śākhināṃ dinasaptakam || 58 ||
[Analyze grammar]

patanti tāpātdhūmācca ghātātpuṣpāṇi netrayoḥ |
cāṅgerīmūlacūrṇena ślakṣṇeṇāpūrayeddṛśau || 59 ||
[Analyze grammar]

mucyate puṣpakaiḥ śyenastathāṣṭādaśabhirdinaiḥ |
athavā rajanīnimbapatrāṇi maricāni ca || 60 ||
[Analyze grammar]

abhayāpippalīmustāviḍaṅgaiḥ samamelitaiḥ |
ajāmūtreṇa vaṭikāṃ chāyāśuṣkāṃ vidhāya ca || 61 ||
[Analyze grammar]

pāṭale madhunā yojyā puṣpake stanyayogataḥ |
nāśayatyeva vaṭikā yathā rudreṇa nirmitā || 62 ||
[Analyze grammar]

pānabhojanavaiṣamyātpittodrekācca netrayoḥ |
śophaḥ saṃjāyate vaktre tathā pākaśca durdharaḥ || 63 ||
[Analyze grammar]

śleṣmādhikyādapi tathā duścikitsyaḥ prajāyate |
kṣīriṇyāśchallikācūrṇaṃ tilatailena melitam || 64 ||
[Analyze grammar]

pūrvaje māṃsasahitaṃ deyaṃ lepo'pi śasyate |
śleṣmaje tu śire vedhye taptalauhaśalākayā || 65 ||
[Analyze grammar]

mukhapāke nṛmūtreṇa miśraṃ māṃsaṃ praśasyate |
tataḥ prakṣālanamapi kāryamāsyaviśuddhaye || 66 ||
[Analyze grammar]

bandhakāṭhinyayogācca bhayādutpatanānmuhuḥ |
jāyate savraṇaḥ śophaḥ padayorgardabhīti sā || 67 ||
[Analyze grammar]

kālātipātātpadayoḥ saiva cāndīti kathyate |
pippalaudumbare kṣīre melayitvā vilepayet || 68 ||
[Analyze grammar]

caraṇau gardabhīśāntyai saptavāsaramanvaham |
śāntimabhyeti teṣāṃ hi viṭpralepena vā punaḥ || 69 ||
[Analyze grammar]

jalūkāṃ pātayitvā tu niśāsaindhavasaṃyutām |
navanītena tu svinnāṃ liptvā vastreṇa veṣṭayet || 70 ||
[Analyze grammar]

dinatrayaṃ tadunmucya punarevaṃ pralepayet |
dvādaśāhe pralepena mucyate cāndyapi sphuṭam || 71 ||
[Analyze grammar]

āghātāddhīyamāno yo lakṣyate balavarṇataḥ |
tasyauṣadhamidaṃ deyaṃ vakṣyamāṇamatandriṇā || 72 ||
[Analyze grammar]

dve niśe tutthakaṃ bhārgī madanaṃ cārkajaṃ payaḥ |
ghṛte sarvasamāsena melayitvāmiṣeṇa ca || 73 ||
[Analyze grammar]

dātavyaṃ hi yathā mātrā trisaptakadināvadhi |
klinnātparyuṣitāccaiva durjarādāmiṣāśanāt || 74 ||
[Analyze grammar]

nānāvidhā hi kṛmayo dṛśyante teṣu yojayet |
dvibhāgena viḍaṅgāni kastūrīṃ caikabhāgataḥ || 75 ||
[Analyze grammar]

melayitvā pāyayeta yuktyā tadrogaśāntaye |
bhayādasnāyināṃ gātre likṣā yūkāḥ patanti ca || 76 ||
[Analyze grammar]

teṣāṃ nāśāya māgadhyāścūrṇenoddhūlanaṃ hitam |
bilvamūlatvacaṃ cāpi piṣṭvā gomūtravāriṇā || 77 ||
[Analyze grammar]

tallepādeva naśyanti yūkā likhyā na saṃśayaḥ || 78 ||
[Analyze grammar]

ityagadairuditairupacāraiḥ saṃvihitaiḥ suhitaiśca yathāvat |
rogavimuktatayā paripuṣṭānvīkṣya tato vinayenmṛgayāyai || 79 ||
[Analyze grammar]

iti śrīrudradevaviracite śyainike śāstre cikitsādhikāraparicchedaḥ pañcamaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2005)

Syainika-Sastra (Ancient Text on Hawking)
by Mahamahopadhyaya Haraprasad Shastri (2005)

Publisher: Sadesh; Introdfuction by Smt. Mina Hati; Edited by: Manabendu Banerjee

Buy now!
Like what you read? Consider supporting this website: