Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

aṣṭādaśaḥ paricchedaḥ
nārada uvāca[1]

evamukte sati punaḥ kāmapālo munīśvarāḥ |
uvācedaṃ hariṃ vākyaṃ lokānugrahakāmyayā || 1 ||
athāṣṭādaśaḥ paricchedo vyākhyāsyate| saṃkarṣaṇaḥ pṛcchatītyāha- evamiti || 1 ||
[1 `uvāca' nāsti- mu. aṭī.|]

saṅkarṣaṇa uvāca[1]
samprāptapratyayānāṃ ca dvijātīnāṃ ca sāmpratam |
samyak prakṣīṇapāpānāmārūḍhānāmiha krame || 2 ||

dīkṣātrayasya bhagavan jñātumicchāmi nirṇayam |
yatprāpya bhagavadbhaktaḥ kṛtakṛtyo'cirād bhavet || 3 ||
praśnaprakāramāha- samprāpteti dvābhyām || 2-3 ||
[1 `uvāca' nāsti- mu. aṭī.|]

śrībhagavānuvāca[1]
śubhe'nukūle nakṣatre tithau lagne grahe[2]kṣite |
bhaktānāmadhivāsārthaṃ kṣmāparigrahamācaret || 4 ||

puṇye deśe'nukūle ca manojñe sādhusevite |
mṛdvāriphalapuṣpāḍhye samitkuśasamanvite || 5 ||

gosasyaśālisubhage kṣudraprāṇivivarjite |
tatra varṇānurūpāṃ kṣmāṃ gacchet pūrvoktalakṣaṇām || 6 ||

sarvadoṣavinirmuktāṃ satpakṣimṛgasevitām |
śubhāyatanoddeśai[3]rmaṭhairgoṣṭhāpaṇairgṛhaiḥ || 7 ||

toyāśayāśramaiḥ kṣetraiḥ sadvṛttairantarīkṛtā |
jalaughabhayanirmuktā balād bhuktā ca sajjanaiḥ || 8 ||

vanairupavanairgramairnagarāṅgaiḥ samāvṛtā |
alābhe sati lābhe svabhūmerbrāhmaṇādiṣu || 9 ||

svamantreṇārcanāt svatvaṃ kuryād varṇavyapekṣayā |
uddhatāṃ kṛtakhātāṃ ca jñātvā doṣojjhitāṃ purā || 10 ||

śubhamṛtpūritāṃ kṛtvā laghvaśmabhirathāntarā |
tatastvākuṭṭayet paścāt pañcagavyena secayet || 11 ||

yuktāṃ hemādisadratnaiḥ samīkṛtyopalipya ca |
tatrārcanaṃ vibhoḥ kuryād dhyānāntaṃ caiva pūrvavat || 12 ||

bhūtānāṃ balidānaṃ ca surabhīṇāṃ ca tarpaṇam |
dvijānāṃ dakṣiṇāntaṃ vai tatastatra samāpayet || 13 ||

prāgdikṣu siddhipūrvaṃ tu maṇṭapaṃ maṇḍanānvitam |
sustambhadvitayenaiva koṇagenopaśobhitam || 14 ||

pārthivena ca pīṭhena madhyagena virājitam |
vistarāttu dvijādīnāṃ śūdrāntānāṃ samaṃ smṛtam || 15 ||

aṣṭāśramathavā vṛttaṃ turyāśraṃ sopapīṭhakam |
aṣṭāṅgulāt samutsedhādekāpāyena lakṣitam || 16 ||

svonnatyarthenopapīṭhaṃ sarveṣāṃ parikalpayet |
vistāramupapīṭhānāṃ pīṭhocchrāyād dvisaṃguṇam[4] || 17 ||

upapīṭhasya saṃlagnā tanmānena tu connatā |
āpyadik sāgrahastā ca sampādyā''sanapiṇḍikā || 18 ||

naivedyamupapīṭhe tu vinivedya nidhāya ca |
tasya dakṣiṇadigbhāge tvantargamanasaṃyutam || 19 ||

viviktalocanopetaṃ piṇḍikākuṇḍabhūṣitam |
suka[5]vāṭārgalopetaṃ kuryād havanamaṇṭapam || 20 ||

upalipyāstrajaptena vāriṇā gomayena tu |
vidhivacchobhanaṃ kuryādityevaṃ maṇṭapadvayam || 21 ||

vihito vittavirahādadhivāso dvijālaye |
śiṣyairvā''cāryabhavane tatra kuryāt parigraham || 22 ||

prāgvadarcanapūrvaṃ tu bhūtatarpaṇapaścimam |
odanaṃ dadhilājājyaṃ[6] madhutoyapariplutam || 23 ||

bhūtatarpaṇamityuktaṃ tadvinā tatra te'niśam[7] |
santiṣṭhante bahiḥ kruddhāḥ kāṅkṣamāṇāḥ paraṃ vadham || 24 ||

ataśca vihitaṃ yatnāt sthāne kṣetre kṛte sati |
nirvighnasiddhaye dadyād baliṃ sarvatra sarvadā || 25 ||
evaṃ pṛṣṭo vāsudevaḥ prathamaṃ kṣmāparigrahapūrvakaṃ dīkṣāmaṇḍa[8]panirmāṇaprakāramāha- śubhe'nukūle nakṣatra ityārabhya baliṃ sarvatra sarvadetyantam || 4-25 ||
[1 `uvāca' nāsti- mu. aṭī.|]
[2 guhe- mu.|]
[3 śe maṭhago- baka. bakha.|]
[4 dviguṇaṃ samam- baka. bakha.|]
[5 satka- baka., saka- bakha.|]
[6 jājya- mu. aṭī.|]
[7 te'niśām- mu., te niśām- aṭī.|]
[8 `maṇḍapanirmāṇa' nāsti- a.|]

kṛtvaivaṃ maṅgalārthaṃ tu [1]dīrghaṃ ghaṇṭāravaṃ śubham |
svapadāt prāgvadutthāpya proccārya praṇavaṃ mahat || 26 ||

praveśayet tatastasmin lājān siddhārthakān śubhān |
phalāni śrīphalādīni candanādīni rocanām || 27 ||

śvetapūrvāḥ sumanasa[2]stanmahīruhamañjarīm |
sāgrān haritadarbhāṃśca sarvaratnāni kāñcanam || 28 ||

sarvauṣadhītvagelādyaṃ sugandhinicayaṃ śubham |
padmakaṃ śaṅkhapuṣpaṃ ca viṣṇukrāntā[3] ca kundaram || 29 ||

sapta sapta ca dhānyāni bījāni ca samāni ṣaṭ |
śāliśyāmākanīvārataṇḍulaṃ bhūrisaṃskṛtam || 30 ||

gosambhavāni vai pañca pātreṣvaudumbareṣu ca |
tat srāvavarjitānyāni tānyeva subahūnyapi || 31 ||

pratikṣaṇopayogārthaṃ bhāṇḍeṣvapi naveṣu ca |
pādyācamanakāryārthaṃ dadhyanna[4]vinivedane || 32 ||

hemādyutthāni pātrāṇi mṛduparṇapuṭāni |
pāṇḍarāṇi[5] dukūlāni vastrayugmadvayaṃ navam || 33 ||

upavītaṃ sottarīyaṃ susite dhautavāsasī |
kauśeyāni pavitrāṇi kaṅkaṇaṃ sāṅgulīyakam || 34 ||

sphāṭikaṃ cākṣasūtraṃ ca patrākṣaṃ tu gaṇitrayakam[6] |
pañcalohamayaṃ cakraṃ saśaṅkhaṃ dvādaśārakam || 35 ||

kutapaṃ yogapaṭṭaṃ ca netravastraṃ mṛgājinam |
bru[7] sīkāśāṃśukaṃ paṭṭaṃ pāduke ca upānahau || 36 ||

daṇḍaṃ pratigrahaṃ chatraṃ pūrṇagodhūmakāṣṭa[8]kam |
caturvarṇāni mālyāni sundaraṃ pāvanaṃ laghu || 37 ||

nīlaśādvalasammiśraṃ haritaṃ patrasaṃcayam |
guggulaṃ mṛṣṭadhūpaṃ ca dīpatailaṃ ca vartayaḥ || 38 ||

darpaṇaṃ dhūpapātraṃ ca ghaṇṭāmarghyādipātrakam |
rajāṃsi karaṇīyugmaṃ [9]pālikāṃ ghaṭikāṃ sitām || 39 ||

pañcāṅgalaṃ tu sudṛḍhaṃ hemādyaṃ kuśapañcakam |
alaktarañjitaṃ sūtraṃ susitaṃ[10] kartarī kṣuram || 40 ||

kāṇḍānyaṣṭau tu sāgrāṇi barhipakṣānvitāni ca |
pronnatāni sthirāgrāṇi lohamṛtkā[11]ṣṭhajāni || 41 ||

rañjitāni sudhādyaistu tadādhārāṇi yāni ca |
kullikānyambukumbhāni bhṛṅgāraṃ karavīṃ śubhām || 42 ||

akālamūlanirgarbhaṃ[12] sādhāraṃ kalaśaṃ tathā |
sthālīṃ kamaṇḍaluṃ darvīṃ tatpidhānaṃ tu cullikām[13] || 43 ||

bhadrapīṭhaṃ catuṣpādaṃ caturaśrāyataṃ navam |
mātrāvittaṃ satāmbūlaṃ dantadhāvanasañcayam || 44 ||

śuṣkagomayasaṃyuktāmaraṇiṃ cāgnijaṃ[14] maṇim |
pālāśadūrvāsamidhaḥ[15] sāgrāḥ paridhayastu vai || 45 ||

prabhūtamindhanaṃ śuṣkamājyāktaṃ tilataṇḍulam |
prāguktaṃ sruksruvādyaṃ ca homopakaraṇaṃ ca yat || 46 ||

sarvaṃ pakṣmakaparyantaṃ bṛhatpātradvayānvitam |
pūrvoktānāṃ ca bhogānāṃ madhyād yaḥ[16] sthaṇḍilārcane || 47 ||

saṃyāti cāṅgabhāvaṃ tad jñātvā sarvaṃ praveśayet |
sambhārārjanamāha- kṛtvaivamityādibhiḥ| sapta sapta ca dhānyāni grāmyāraṇyabhedabhinnānīśvarapārameśvarayorhaviḥpākaprakaraṇoktāni (ī. saṃ. 25/58-59; . saṃ. 18/134-136) jñeyāni| asminnavasare'ṅkurapratisarāvīśvaroktau (21/75) grāhyau, atrāpi sambhāravarge "[17]pālikāṃ ghaṭikām" (18/39) ityuktatvāt || 26-48 ||
[1 dīrghaghaṇṭāravopamam- - baka. bakha.|]
[2 nasaḥ sanma- mu. aṭī.|]
[3 krāntāṃ ca kundakam- baka. bakha.|]
[4 dadhyannaṃ vinivedayet- mu. aṭī. |]
[5 pāṇḍu- aṭī.|]
[6 guṇi- mu., guṇā- aṭī.|]
[7 brūsikā- aṭī., brusikāṃ śāṭakaṃ- baka. bakha.|]
[8 māṣaje- baka. bakha.|]
[9 śālikāṃ- mu. aṭī.|]
[10 suśitā- mu. aṭī.|]
[11 hṛt- mu. aṭī.|]
[12 nirgabhaṃ- mu., nirddābhaṃ- baka. bakha.|]
[13 pulli- baka. bakha.|]
[14 cāgnibhaṃ- aṭī.|]
[15 pūrvāḥ- baka. bakha.|]
[16 dyat- mu.|]
[17 pālikāyāṃ- a. mu.|]

anugrahadhiyā''cāryo bhaktānāṃ bhavināṃ[1] vibhoḥ || 48 ||

divyabhogo[2]palipsūnāṃ niḥśreyasapadārthinām |
pratyekaikaṃ hi yad[3] gāṅge vardhayed dravyamūrtinā || 49 ||

nityenāvyaktatattvena sanmantrabrahmaṇā[4] saha |
sārthaṃ[5] sarṣyādikaṃ dadyānmantravyūhaṃ yathāgamam || 50 ||

phaladaṃ syāt sakāmānāmakāmānāṃ hi mokṣadam |
śiṣyāṇāṃ bahutve pratyekaṃ yāgadravyāṇā(mapya?mapi) vṛddhimāha- anugrahadhiyeti tribhiḥ || 48-51 ||
[1 bhāvināṃ- mu. |]
[2 bhogaphale- baka. bakha.|]
[3 - baka. bakha. |]
[4 brāhmaṇā- baka. bakha.|]
[5 svātmakarma drumadravyaṃ mantra- baka. bakha.|]

sasahāyastatastatra[1] prāgvat snātvā kṛtāhnikaḥ || 51 ||

sampraviśyāpyadiksaṃsthaḥ prāṅmukhaḥ praviśet tataḥ |
padmāsanādinā mārge carmaṇyā[2]cāmapūrvakam || 52 ||
atha snānāhnikādipūrvakaṃ svāsanopaveśanamāha- sasahāya iti| sasahāyaḥ saparicāraka ityarthaḥ| mārge carmaṇi eṇājina ityarthaḥ || 51-52 ||
[1 saha sādhyaḥ- mu. baka. bakha.|]
[2 ṇyāsyāt prapū- baka. bakha.|]

kuryād yadadhikāreṇa mantreṇānugrahaṃ śiśoḥ |
tenāṅgasahitenaiva sarvaṃ karma samācaret || 53 ||
yena mantreṇa dīkṣā kriyate, tenaivāṅgasahitena sarvakarmācaraṇamāha- kuryāditi || 53 ||

samastairvaibhavairmantraiḥ kāryo vā'nugraho yadi |
sarvārādhanadānārthaṃ [1] dviṣaṭkāptaye tadā || 54 ||

viśākhayūpamantreṇa kuryāt taddhāraṇādvayam |
tadbījena tanuṃ vyāpya prāgvat tadabhimantritaiḥ || 55 ||

purāhṛtairyathāśakti maṇḍalaṃ[2] ca samācaret |

sarvārādhanādiyogyatāsiddhyarthaṃ samastairapi vaibhavamantrairyugapadeva dīkṣāprakaraṇe samastavibhavadevānāmapi kāraṇabhūtasya viśākhayūpasya mantreṇa dahanāpyāyanākhyadhāraṇadvayātmakabhūtaśuddhyanuṣṭhānaṃ pūrvoktena viśākhayūpabījenaiva svaśarīre vyāpakanyāsaṃ tadabhimantritaireva sitādirāgairmaṇḍalapūraṇaṃ cāha- samasteti sārdhadvābhyām || 54-56 ||
[1 vaṣaṭkārā- baka.|]
[2 maṇḍanaṃ- mu. aṭī.|]

prāk samālabhanairvastraiḥ kaṭakādyaṅgulīyakaiḥ || 56 ||

sitoṣṇīṣeṇa mahatā sitamālyena vai saha |
mukhavāsaiḥ satāmbūlairlalāṭatilakena ca || 57 ||

kṛtvā śubhena śārīraṃ yogapaṭṭena saṃsthitam |
ādau svasya gandhādyalaṅkaraṇādikamāha- prāgiti dvābhyām || 56-58 ||

hṛtpuṇḍarīkamadhye tu saṃnyased bījamaiśvaram || 58 ||

karayoḥ padmanābhīyaṃ dhruvākhyamatha vigrahe |
śeṣairālabhya pādāntamāmūrdhnaścāpi pūrvavat || 59 ||

hastayorvigrahe sāṅgaṃ vinyased bījamaiśvaram |
mudrāvasānaṃ kṛtvaivaṃ[1] samyak tadanu cāharet || 60 ||

pāṇibhyāṃ śaṅkhacakre dve svamantreṇābhimantrite |
bhūtvā tadātmanā paścātte nidhāya dharātale || 61 ||

avalokyākhilaṃ tatsthaṃ pravartetātha karmaṇi |
hṛdaye viśākhayūpabījanyāsaṃ karayoḥ padmanābhabījanyāsaṃ śarīre dhruvabījanyāsamavaśiṣṭairanantādiṣaṭtriṃśadbījairāmūrdhnaḥ pādāntamabhimarśanaṃ punarhastayorvigrahe ca viśākhayūpabījena ṣaḍaṅganyāsaṃ vibhavamudrādarśanaṃ hastābhyāṃ śaṅkhacakrādānaṃ tanmantrābhyāṃ tayorabhimantraṇaṃ svasya tādāmtyamāvalambanādikamakhilasambhārāṇāmapi cakraśaṅkhāntargatatvenāvalokanapūrvakaṃ karmaprārambhaṃ cāha- hṛtpuṇḍarīketi caturbhiḥ || 58-62 ||
[1 kṛtvaiva- mu. aṭī.||]

astrābhimantritaṃ kṛtvā [1]karma bhṛṅgāntare sthitam || 62 ||

tenopalipya sammārjya yāgasthānaṃ nighṛṣya ca |
tadbrahmākhyāvadhau[2] bhūyastejaso[3] hi vivṛddhaye || 63 ||

hemapūrvāṇi ratnāni bījāni viniveśya ca |
gālitenāmbhasā''pūrya tataḥ pātracatuṣṭayam || 64 ||
yāgagehaśodhanālaṅkaraṇamāha- astrābhimantritamiti dvābhyām || 62-64 ||
[1 karmāgārā- baka. bakha.|]
[2 khya vayo- baka. bakha.|]
[3 so'bhivi- bakha. aṭī.|]

gālitenāmbhasā'pūrya tataḥ pātracatuṣṭayam || 64 ||

ekasmin candanādīni pūrvaṃ siddhārthakāni ca |
sākṣatāni kuśāgrāṇi taṇḍulāni tilāṃstu vai || 65 ||

saratnānuttamān dhātūn saphalān viniveśayet |
dvitīye dadhimadhvājyakṣirabinducatuṣṭayam || 66 ||

kuśāgreṇa sabāhlīkaṃ sapuṣpaṃ [1]tilataṇḍulam |
dūrvāṃ [2]saviṣṇukrāntāṃ ca śyāmākaṃ śaṅkhapuṣpikām || 67 ||

padmakaṃ ca tṛtīye tu kundareṇu[3]samanvitam |
tvagelādyacayaṃ sarvaṃ sakarpūraṃ ca candanam || 68 ||

vinikṣipya caturthe tu dravyaṃ sarvamidaṃ śubham |
hṛnmantreṇa caturṇāṃ tu kuryād vai dravyayojanam || 69 ||

sāstreṇa mūlamantreṇa sarvaṃ taccābhimantrya tu |
saṣaḍaṅgena tenaiva kuryāt puṣpādinā'rcanam || 70 ||

yathākrameṇa sarveṣāṃ dhyeyaṃ sarvaṃ sudhopamam |
arghyādiparikalpanakramamāha- gālitenetyādibhiḥ| pātracatuṣṭayam arghyadvitīyārghyapādyācamanapātracatuṣṭayamityarthaḥ| ekasmin pradhānārghye| candanādīnītyatrādipadena karpūrakuṅkume grāhye, "candanaṃ śaśibāhlīkau (6/42) iti pārameśvare vivṛtatvāt| siddhārthaka śvetasarṣapaḥ| sākṣatāni śobhanākṣatasahitāni| pārameśvaravyākhyāne tu kṣatirahitānīti kuśāgraviśeṣaṇaṃ kṛtam| uttamān dhātūn suvarṇarajatatāmrān| tathā vivṛtaṃ pārameśvare- "kāñcanaṃ rajataṃ tāmram" (6/43) iti| saphalān kadalyādi- phalānvitānityarthaḥ| tathā ca pārameśvare- "kadalīphalapūrvāṇi pradhānārghye vinikṣipet" (6/43) iti| sabāhlīkaṃ sakuṅkumam| viṣṇukrāntā prasiddhā| śyāmākaḥ munipriyaḥ| śyāma[4] ariśi, "śāmāko nīlapuṣpaḥ[5] syāt smayākaśca munipriyaḥ" (3/8/58) iti vaijayantī|śaṅkhapuṣpaṃ karṇāṭabhāṣāyāṃ viṣapraharī| padmakaṃ vaidyagranthe prasiddham| kundareṇuḥ kundena sahitā reṇuḥ, kundo nāma vālukyākhyastṛṇaviśeṣaḥ| "vālukaṃ cātha vālukyaṃ mukundaḥ kundakundarū" (a. 2/4/121) iti naighaṇṭukāḥ[6]| karṇāṭabhāṣāyāṃ karṇikeya hallu[7]| reṇurnāma reṇukā, tathaiva prasiddho gandhadravyaviśeṣaḥ| "hareṇū[8] reṇukā kauntī" (2/4/120) ityamaraḥ| athavā "kundareṇa samanvitaḥ" iti pāṭhe kundaraḥ pūrvoktaḥ kunda eva| vastutastu tathaiva pāṭhaḥ sarasaḥ| pūrvaṃ sambhārārjanaprakaraṇe "viṣṇukrāntā ca kundaram" ((18/120) ityamaraḥ| athavā "kundareṇa samanvitaḥ" iti pāṭhe kundaraḥ pūrvoktaḥ kunda eva| vastutastu tathaiva pāṭhaḥ sarasaḥ| pūrvaṃ sambhārārjanaprakaraṇe "viṣṇukrāntā ca kundaram" (18/29) iti kundamātrasyoktatvāt, reṇukāyā anuktatvācca| tvagelādyacayaṃ tvag lavaṅgaḥ, "tvakpatramutkaṭaṃ bhṛṅgam" (2/4/134) ityamaraḥ| elā prasiddhā| tadādyānāṃ dravyāṇāṃ cayaṃ samūham| atrādyaśabdena takkolajātiphale grāhye| tathoktaṃ pārameśvare- "elālavaṅgatakkolaiḥ saha jātīphalāni ca" (6/46) iti| eṣāmarghyādīnāṃ sthānaniyamādikaṃ ṣaṣṭhaparicchede (6/9-11) pradarśitam| dahanāpyāyanādikaṃ tu nṛsiṃhakalpaparicchede (17/17-27) pradarśitam| tatsarvaṃ saṃgṛheśvarādiṣu[9] suvyaktamuktaṃ draṣṭavyam|| 64-71 ||
[1 sita-mu. aṭī.|]
[2 ca vi- bakha.|]
[3 kundareṇa- mu. aṭī. baka. bakha.|]
[4 ṣaḍaṅgena ca - mu.|]
[5 śāmedhariśi- mu.|]
[6 puṣpā syānmāyākaca- a. mu.|]
[7 naikhaṇḍukāḥ- a.|]
[8 hublu- mu.|]
[9 hareṇu- a.mu.|]
[10 īśvare tṛtīyādhyāye pārameśvare ca ṣaṣṭhādhyāye viṣayo'yaṃ draṣṭavyaḥ|]

āvāhane sannidhāne sannirodhe tathārcane || 71 ||

visarjane'rghyadānaṃ[1] tu prākpātrā[2]nnityamācaret |
tadambhasā cārhaṇaṃ tu tathaiva pariṣecanam || 72 ||

kuryāt praṇayanādānaṃ[3] prīṇanaṃ prītikarma ca |
pradhānārghyasya viniyogamāha- āvāhana iti| praṇayanādānaṃ praṇayanaṃ pātrāntare secanam, tatpūrvakamādānaṃ grahaṇam| tacca "tarpaṇaṃ saṃpratiṣṭhāpya vāsitaṃ cārghyavāriṇā" (6/376) iti pārameśvarādyuktaprakaraṇeṣūpayuktaṃ jñeyam || 71-73 ||
[1 dānāntaṃ- aṭī.|]
[2 pātraṃ nitya- baka. bakha.|]
[3 yanaṃ dānaṃ- mu. aṭī.|]

prokṣaṇaṃ sarvavastūnām anyasmādudakena tu || 73 ||

ārambhe sarvakāryāṇāṃ tatsamāptau [1]tathaiva hi |
nyū[2]nādhikānāṃ śāntyai[3] tu jñāna[4]vyatyayaśāntaye || 74 ||

kāryaṃ tadarghyadānaṃ ca nityaṃ mantrātmanā vibhoḥ |
kumbhopakumbhakuṇḍānāṃ mantrāstrakalaśārcane || 75 ||

sampūjane ca bhūtānāṃ gurvīdīnāṃ mahāmate |
dakṣaśiṣyātmapūjārthamuktānuktārcanaṃ prati || 76 ||
dvitīyārghyaviniyogamāha- anyasmādityārabhyoktānuktārcanaṃ pratītyantam| nyūnādhikānāṃ kāryāṇāmityanuṣaṅgaḥ| evaṃ ca sarvakāryeṣvapi samāhitasyāpi karmajñānavaiparītyād doṣaḥ saṃbhavatyeva| tacchāntyarthaṃ sarvakāryāṇāmārambhe'vasāne ca bhagavate sakṛt sakṛt samarpaṇīyamiti bhāvaḥ |
kumbhopakumbhakuṇḍānāṃ kumbhasya mahākumbhasya ye upakumbhāsteṣāṃ kuṇḍasya cetyarthaḥ| yadvā kumbhā mahākumbhasya prāgādiṣu sthāpitāḥ kalaśāḥ, upakumbhāḥ śāntikādiṣūkta[5]prakāreṇa tadupari sthāpitāḥ kalaśā ityarthaḥ| mantrāstrakalaśārcane mantrāṇāmupakumbheṣu kuṇḍamekhalāsthitakūrcādiṣu ca saṃsthitavāsudevādimantrāṇāmastrakalaśasya[6] cārcana ityarthaḥ| mahākumbhasthāyārghyadānaṃ tu pradhānārghyajalenaiveti jñeyam| bhūtānāṃ saṃpūjane kumudādyarcana ityarthaḥ| "saṃpūjane ca bhogānām" (6/115) iti pāṭhāntaramuktaṃ pārameśvare, tathaiva vivṛtaṃ tadvyākhyākārairapi| gurvādīnāmityatra dakṣaśiṣyātmapūjārthamityatra ca tattadvigrahavinyastamantrārcanaviṣayamiti bodhyam| uktānuktārcanaṃ pratīti saṃkṣepeṇoktam|
viśadīkṛtamīśvarapārameśvarābhyām-
dakṣaśiṣyātmapūjārthaṃ[7] dvārsthānāmarcanaṃ prati |
prāsādāsanadevānāṃ gurūṇāṃ santatestathā ||
lāñchanāṅgaparīvāraśaktibhūṣaṇarūpiṇām |
maṇḍalāvaraṇasthānāṃ devānāṃ cā'rcane tathā ||
mudrābandhe karābhyukṣaṃ[8] tadarcā[9] kṣālanaṃ tathā |
japa[10]kāle'kṣasūtrasya kuryāt [11]tatkṣālanaṃ tathā || iti || 73-76 ||
(ī. saṃ. 3/94-96; . saṃ. 6/115-118)

[1 sadaiva- bakha.|]
[2 ūnā- mu. aṭī. baka.|]
[3 sāmye- mu. aṭī.|]
[4 jñātavyaṃ tvagha- mu. aṭī.|]
[5 ṣūkte prakaraṇe- a.|]
[6 śasyārcane- a.|]
[7 rthamuktānuktārcanaṃ- a. mu.|]
[8 bhyukṣāṃ- ., sukṣiṃ- ī.|]
[9 tadarthā- a. mu.|]
[10 nāstyeṣā paṅktiḥ- ī.|]
[11 tatpūjanaṃ- .|]

pādyadānaṃ tṛtīyāt tu nityaṃ pātrāt samācaret |
caturthāt tu yathākālaṃ dadyādācamanaṃ tataḥ || 77 ||

pādyaviniyogamāha- pādyadānamityardhena |
ācamanaviniyogamāha- caturthādityardhena || 77 ||

mukhyārghyavāriṇā prokṣya pṛthag bhāṇḍasthitaṃ purā |
pañcagavyaṃ tataḥ prāgvat kalpanīyaṃ hṛdādikaiḥ || 78 ||
kuśodakaṃ tadastreṇa datvādyenābhimantrya ca |
mukhyārghyavāriṇā pañcagavyaprokṣaṇaṃ tatsaṃyojanaṃ cāha- mukhyeti sārdhena| ādyena hṛnmantreṇetyarthaḥ || 78-79 ||

atha pāṇidvayenaiva agnīṣomātmakena ca || 79 ||

yogyatāpadavīṃ nītvā prokṣayed yat parāhṛtam |
sāmbhasā tena vai sarvaṃ viṣṭarāgragataiḥ kuśaiḥ || 80 ||
sarvopakaraṇānāṃ dahanāpyāyanamudrādarśanapūrvakaṃ pañcagavyaprokṣaṇamāha- atheti sārdhena| tena pañcagavyenetyarthaḥ || 79-80 ||

sarvabījāni dhānyāni siddhārthakayutānyatha[1] |
kṛtvāstraparijaptāni dhyātvā cāstrasamāni ca || 81 ||

vighnopaśāntaye vegād[2] daśadikṣu vinikṣipet |
saṃhṛtya barhikūrcena prācyāṃ diśi nidhāya vai || 82 ||

tad garbhīkṛtya saṃlikhya hetirāṭ candanādinā |
vighnopaśamanārthaṃ daśadikṣvastrābhimantritabījadhānyaśvetasarṣapavikṣepādikamāha- sarvabījānīti sārdhadvābhyām| hetirāḍ hetirājaṃ cakramityarthaḥ| vibhaktiniyamaśchāndasaḥ || 81-83 ||
[1 ni ca- baka. bakha.|]
[2 yogād- baka. bakha.|]

karakaṃ[1] kumbhasaṃyuktamalaṅkṛtya yathā[2] purā || 83 ||

bhogaiḥ prāvaraṇāntaiśca mūrtībhūtau[3] vicintya ca |
taddevatāśarīraṃ tu paśyedambaravacchubham || 84 ||

viśākhayūpaṃ tanmadhye samāvāhya yajet tataḥ |
kramānmudrāvasānaṃ tu tasya dakṣiṇadiggatam || 85 ||

astravigraharūpaṃ ca smṛtvā kurabakaṃ tu tat |
astramantraṃ tu tanmadhye dhyātvā'bhyarcya yathāvidhi || 86 ||

dhvaṃsayantaṃ ca vighnānāṃ kālaṃ karmāvasānakam[4] |
idamabhya[5]rthayed vidvīn[6] sāstro baddhāñjalisthitaḥ || 87 ||

yāgālayaṃ hi viśveśa gṛhāṇa racitaṃ mayā |
ā samāpterbhaja[7] vibho kriyāṅgānāṃ ca sannidhim || 88 ||

tato'[8]strodakadhārāṃ cāpyacchinnāṃ [9]bhittikāṃ nayet |
prāda[10]kṣiṇyena prāgbhāgāt tatpadāntaṃ ca saṃsmaret || 89 ||

tannidhāyā'tha kumbhena saha kuryāt pradakṣiṇam |
arghyadānaṃ tayoḥ kṛtvā prāgbhāge [11]dharordhvagam || 90 ||

pūjitaṃ vāsasācchannaṃ cakramantrābhimantritam |
nidadhyād bhadrapīṭhaṃ tu tatrādhāragataṃ nyaset || 91 ||

sāstraṃ hi mantrakalaśamarcayitvā praṇamya ca |
digīśvaragaṇaṃ[12] dikṣu pūrvoktaṃ vinyaset tataḥ || 92 ||

tataḥ[13] samarcanaṃ teṣāṃ kṛtvā'streṇa hṛdā saha |
praṇavena svanāmnā ca namaskārānugena vai || 93 ||

toraṇadhvajapūrvāṇāṃ kāryamarghyādinārcanam |
tato [14]havanabhūmadhye dhyātvā pīṭhaṃ puroditam || 94 ||

tatrārcanaṃ vibhoḥ kuryāt pūrvoktena krameṇa tu |
pūrṇāntaṃ tarpaṇaṃ kuryāt[15] prāgvat [16]kuṇḍe'tha pūjite || 95 ||

atha kumbhamaṇḍalāgniṣu bhagavadarcanakramamāha- karakaṃ kumbhasaṃyuktamityārabhya prāgvat kumbhe'tha pūjita ityantam| yathāpuramalaṅkṛtya, "prāptānujño'tha kalaśamādāya śubhalakṣaṇam" (17/57) ityādisaptadaśaparicchedoktaprakāreṇālaṅkṛtyetyarthaḥ| evamevoktaṃ jayākhye'pi dīkṣāpaṭale-
athādāya dṛḍhaṃ śubhramekarūpaṃ ca nirvraṇam ||
kalaśaṃ mṛṇmayaṃ ramyaṃ sauvarṇaṃ vā'tha rājatam |
ratnahāṭakasadgandhapuṣpasarvauṣadhīyutam ||
śu[17]bhipādapaśākhāḍhyaṃ paṭṭasrakkaṇṭhabhūṣaṇam |
gālitodakasaṃpūrṇaṃ vāridhārānvitaṃ śubham ||
candanādyupaliptaṃ ca pariteścārghyacarcitam | (16/95-98) iti|
prāvaraṇāntairbhogairvastrāntairupacārairityarthaḥ| mūrtībhūtau vicintya kumbhakarakau mantranāthasudarśanayoḥ śarīratvena dhyātvetyarthaḥ, "taddevatāśarīraṃ tu paśye[18]damalavarcasam" (ī. saṃ. 11/195; . saṃ. 12/224) itīśvarapārameśvarokteḥ| vicintya cetyatra cakāreṇa pūrvaṃ mahākumbhamadhye bhagavadarcanamapi sūcitaṃ bhavati| anyathā- "idamabhyarthayed devaṃ sāstraṃ baddhāñjalisthitaḥ" (18/87) ityuktivirodhāt| tathā ceśvarapārameśvarayoḥ-
kumbhamadhye vibhoḥ prāgvadāsanaṃ parikalpya ca ||
tanmadhye puṇḍarīkākṣaṃ samāvāhya vidhānataḥ |
saṃnidhiṃ sannirodhādi bhogayāgāvasānakam ||
pūrvavat sakalaṃ kṛtvā tasya dakṣiṇadiggatam |
astravigraharūpaṃ ca dhyātvā'bhyarcya yathāvidhi ||
dhvaṃsayantaṃ ca vighnānāṃ jālaṃ karmāvasānakam | iti |
(ī. saṃ. 11/118-121; . saṃ. 12/227-229)
jayākhye (16/102) īśānadiśi mahākumbhasthāpanamuktam| atastvetatpakṣadvayamapīśvarapārameśvarayormahotsavaprakaraṇe pavitrotsavaprakaraṇe ca pradarśitam-
prādakṣiṇyena[19] prāgbhāgāt tatpādāntaṃ ca tat smaret ||
athaveśānadigbhāgāt tatpādāntaṃ dvijottamāḥ[20] | iti|
(ī. saṃ. 11/124-125; . saṃ. 12/232)
atra tannidhāyātha kumbhena saha kuryāt pradakṣiṇamiti pūrvaṃ prādakṣiṇyena kanakadhārayā bhittisecanānantaraṃ mahākumbhasya prādakṣiṇyena bhrāmaṇamuktam, jayākhye tu karakakumbhayoryugapadapi pradakṣiṇamuktam- "pṛṣṭhataḥ kalaśo bhrāmyastulyakālaṃ[21] tu pṛthak" (16/101) iti| atra mahākumbhārcanānantaraṃ toraṇadhvajādyarcanoktāvapi pūrvoktarasaṃgatyanusārādīśvarādyupabṛṃhaṇānusārācca mahākumbhārcanāt pūrvameva tatkāryam| kiñca, mahākumbhārcanaṃ maṇḍalārcanasyāpyupalakṣaṇaṃ bodhyam| yataḥ- "purāhṛ[22]tairyathāśakti maṇḍalaṃ ca samācaret" (18/56) iti maṇḍalalekhanamuktam| uttaratrāpi- "khaṇḍile kalaśāgnau ca viniyujya yathāvidhi" (18/110) iti kumbhamaṇḍalāgnīnāṃ havirvibhāgaṃ ca vakṣyati || 83-95 ||
[1 karavīṃ kumbhasaṃyuktāṃ- mu.|]
[2 yathāpuramiti bhāṣyānusārī pāṭhaḥ|]
[3 mūrti- - mu. aṭī.|]
[4 paṅkticatuṣṭayaṃ nāsti- baka. bakha.|]
[5 nikam- aṭī.|]
[6 rthya bhagavān- baka. bakha.|]
[7 devaṃ sāstramiti bhāṣyānusārī pāṭhaḥ|]
[8 ptiṃ bhaja- bakha.|]
[9 tadevāstraka- baka. bakha.|]
[10 bhaktirgā- baka., bhittigāṃ- bakha.|]
[11 pradakṣiṇena- mu. aṭī.|]
[12 vikiro- baka. bakha.|]
[13 gaṇāt- bakha.|]
[14 nirodhaṃ sārcanaṃ- baka. bakha.|]
[15 bhavana- mu. aṭī.|]
[16 prāgvat kṛtvā- mu., kṛtvā prāgvat- aṭī.|]
[17 kumbhe- aṭī.|]
[18 upapādapaśākāḍhyaṃ- a., śūpapādakaśākhāḍhyaṃ- mu.|]
[19 vaśyadaṃ bala- .|]
[20 prada- ī. .|]
[21 ttama- .|]
[22 kālī- a.mu.|]
[23 hūtai- a. mu.|]

tatastu bhagavadbhūtān kṣetranāthasamanvitān |
arghyapuṣpādinā'bhyarcya[1] balimādāya pātragam || 96 ||

idamuktvā ca tadanu kṣiped yāgagṛhād bahiḥ |
ye viṣṇubhāvino bhūtā ye ca teṣvanuyāninaḥ[2] || 97 ||

āharantu[3] baliṃ tuṣṭāḥ prayacchantu śubhaṃ mama |
prakṣālitāṅghristvācāntaḥ saṃviśed yāgamandiram || 98 ||
atha bhagavadbhūtabalidānamāha- tata iti tribhiḥ || 96-98 ||
[1 cārcya- baka. bakha.|]
[2 māninaḥ - mu. aṭī.|]
[3 āhāraṃ tu- mu.|]

agni[1]gehe'tha saṃskṛtya cullīṃ prāgdiśyavasthitām |
pacanāla[2]yamutsṛjya svadeśāt kuṇḍamadhyagām || 99 ||

sthālīṃ cāstreṇa[3] saṃkṣālya bāhyato gomayena[4] tu |
vilipyāntaḥ sugandhaistu pratāpya jvalitaiḥ kuśaiḥ || 100 ||

santāḍya kusumāstreṇa sitasūtreṇa kaṇṭhataḥ |
caturdhā varma[5]japtena saveṣṭyārghyādinārcya ca || 101 ||

cullyāṃ kṛtvā samāropya tasyāṃ madhu ghṛtaṃ payaḥ |
pariśuddhe [6]śṛte kṣīre tvastreṇāropya taṇḍulān || 102 ||

cāla[7]yenmūlamantreṇa dṛṣṭvā netreṇa saṃskṛtam |
hṛdāvatāryābhighārya[8] śikhāmantreṇa ghaṭṭayet || 103 ||

śirasālipya saṃkṣālya suprasannena vāriṇā |
bhūtinā candanādyena bhūṣayedūrdhvapuṇḍrakaiḥ || 104 ||

viṣṭaropari cānyatra nidadhyānmaṇḍalāntare |
homaṃ tatsiddhaye kṛtvā pūrṇāntamatha vai caroḥ || 105 ||

āghāra[9]dānamājyena kuryāt tejomṛtātmakam |
īśābjanābharuddhena haṃsārṇena sabindunā || 106 ||

tadvad vauṣaḍvaṣaṭkārapraṇavadvitayena ca |
yato'[10]vinābhāvino'trasthitirdvābhyāṃ ca sāmpratam || 107 ||

ataḥ puroditenaiva tadannaṃ sampuṭena ca |
a[11](tha?dha) ūrdhve ca saṃcchannaṃ smaredādāya vai hṛdi || 108 ||

dravyasampātahome'tha pūrṇānte tu kṛte sati |
uddhṛtyāhutiyogena pātra[12]trayagataṃ tu tat || 109 ||

sthaṇḍile kalaśe'gnau[13] ca viniyujya yathāvidhi |
tadādyabhāvitaṃ śeṣaṃ kuśākrāntaṃ vighaṭya ca || 110 ||

kramānmūlāstranetreṇa juhuyācca śatatrayam |
nītvā sampūrṇabhāvaṃ ca pūrṇayā punareva hi || 111 ||
haviḥpākavidhānaṃ tadvibhāganivedanādikramaṃ cāha- agnigehe'tha saṃskṛtyetyārabhya
[1 atha gehe tu- mu.|]
[2 lāya- mu.|]
[3 cārghyeṇa- baka. bakha.|]
[4 yādinā- baka. bakha.|]
[5 varṇa- aṭī.|]
[6 śrite- mu. aṭī.|]
[7 pāca- - bakha.|]
[8 ryāvaṃghraṃsya- baka.|]
[9 āghārā- bakha.|]
[10 yato'pi na bhāto'tra- mu. aṭī.|]
[11 ata- baka. bakha.|]
[12 patre kutrayagantu- mu., patre tu trayagaṃ tu - aṭī.|]
[13 kalaśe tau- mu., kalaśeśau- aṭī., kalaśāgnau- bhā.|]

tataścottaradik[1] kuryānmaṇḍalaṃ[2] gomayādinā |
prākprāntaṃ[3] viṣṭaraṃ tatra dadyād darbhaṃ[4] hṛdantare || 112 ||

tanmadhye vinyasecchiṣyaṃ samāṅghriṃ stabdhavigraham |
prāṅmukhaṃ yatavākcittavṛttirūpaṃ[5] dhṛtāñjalim || 113 ||

astreṇa pūrvavat[6] kuryāt prokṣaṇaṃ tasya cāmbhasā |
tenaiva tāḍayenmūrdhni dīptaiḥ siddhārthakaistilaiḥ || 114 ||

anādivāsanotthānāṃ bandhānāṃ[7] cālanāya[8] ca |
phaḍantenātha cāstreṇa kuśāgreṇāṅghri[9]gocarāt || 115 ||

samullikhya śikhāntaṃ ca ṛjvarthaṃ mārgasantateḥ |
jālavanmantrajālena vyāptaṃ smṛtvā ca[10] saṃvṛtam || 116 ||

badhnīyānnetramantreṇa tasya netre ca vāsasā |
vasva[11]rghyakusumairgandhaiḥ kṛtvā pūrṇāñjaliṃ purā || 117 ||

pāṇinādāya cāmre[12] nidhāyāgrasthitaṃ baṭum |
prakṣepayed devadhāmni navamū[13]rdhnā'ñjaliṃ ca tam || 118 ||

tasyodghāṭitanetrasya tvadṛṣṭasyetarairjanaiḥ |
kuśalādhvaniviṣṭasya dṛṣṭvā vai bhaktilakṣaṇam || 119 ||

romāñcautsukyaharṣāḍhyamānandāśrusamanvitam |
sapraṇāmajapālāpadikpradakṣiṇasaṃyutam || 120 ||

śu[14]ddhāntaḥkaraṇaṃ buddhvā yogyo'yamiti bhāvayet |
yadā tadā'cyu[15]tātmānamātmānaṃ bhāvayaṃstataḥ || 121 ||

smared dakṣiṇapāṇau tu cakrāmburuhamadhyagam |
pradhānadevatāvṛndaṃ sve sve dhāmni pare sthitam || 122 ||

svamarīcigaṇenaiva dyotayantaṃ tu cākhilam |
tenācyutakareṇaiva sodakenālabhetaṃ tam || 123 ||

puṣpapūrṇāñjalau pṛṣṭhe tasya tattritayāśritam |
kṛtvā mantragaṇāntaṃ[16] vai mokṣavighno[17]paśāntaye || 124 ||

punarabhyarcayennītvā mantreṇa parameśvaram |
ādhārādheyabhāvena buddhvā'ntaḥsaṃsthitiṃ[18] purā || 125 ||

kṣmādīnāṃ buddhiniṣṭhānāṃ vāsanānāṃ tathātmanaḥ[19] |
tataḥ kuryācca viśleṣaṃ teṣāṃ dhyānārcanādinā || 126 ||

ātmatattvaṃ[20] samāśritya karmacakraṃ hi vartate |
taccakramavalambyāste buddhiniṣṭhaṃ hi saptakam || 127 ||

ajñāna[21][22] vyāpakatvaṃ ca sukhaduḥkhādi[23]vedanam |
sarvajñasyātmatattvasya karmacakrāvalambanāt || 128 ||

capalaṃ karmacakraṃ tad vardhamānaṃ sadaiva hi |
kṣmādyamādhāramāśritya tāvadevāvatiṣṭhate || 129 ||

yāvat [24]sarvajñaśaktyā vai karmātmā na prabodhitaḥ |
prabuddhastasya saṃrodhaṃ kartuṃ śaknoti sarvadā || 130 ||

mantrārādhanapūrveṇa[25] jñāna[26]niṣṭhena karmaṇā |
ato ya āśrayaḥ kṣmādyaḥ sattvasāro[27] hi pauruṣaḥ || 131 ||

nīrasaṃ[28] ceriṇībhūtaṃ[29] kuryāt saṃsthāpya sāmpratam |
nirmukta[30]citphalo yena karmavṛkṣo vinaśyati || 132 ||

śuddhyarthamātmanastasmāt sarvajñasyāgrataḥ sthale |
bhūtā[31]dhidevamantrāṇāṃ kuryād vai pūjanaṃ kramāt || 133 ||

cintā[32]nuviddhaṃ sāmānyaṃ mantranāthai[33]radhiṣṭhitam |
kṣmādyadhvānaṃ ca buddhyantaṃ dhyātvā ṣaṭpatravat purā || 134 ||

tatra madhye'bjanābhaṃ tu prāgbhāge kesarordhvagam[34] |
ṣaṭkaṃ ca viśvarūpādyaṃ kṣmādharāntaṃ[35] tu vinyaset || 135 ||

nītvā svanāmna ādyarṇaṃ kṣmāntānāṃ bījatāṃ purā[36] |
tena teṣāṃ [37]balāntasthaṃ [38]prāgvannyāsaṃ smaret kramāt || 136 ||

kṣmābījaṃ ca dalāgreṣu mūlaniṣṭheṣu ṣaṭsu[39] ca |
iṣṭvā[40] sarvendriyādhāramityabhinnaṃ purā tataḥ || 137 ||

cidvātaska[41]ndhavṛndena khasthi[42]tenāntarīkṛtam |
uparyupari yogena buddhyantaṃ samupasthitam || 138 ||

bhedadṛṣṭyā yajet samyag bhūyaḥ saṃhāravartmanā |
savajraṃ svena bījena pītaṃ [43]turyābhilakṣaṇam || 139 ||

hemābjabhūtaṃ[44] taddhyātvā kṣmātattvaṃ tatra madhyataḥ |
vārāhaṃ saṃyajenmantraṃ sāṅgaṃ sāvaraṇaṃ kramāt || 140 ||

tatkāraṇāśritaṃ kṛtvā paridhāna[45]samanvitam[46] |
atha[47] kṣmāmaṇḍalordhvasthamardhendusadṛśaṃ sthitam[48] || 141 ||

puraṃ padmāṅkitaṃ smṛtvā sitapadmodaraṃ mahat |
saraśśayaṃ[49] tadantaḥsthamabhisandhāya saṃyajet || 142 ||

tejomayaṃ tadūrdhve tu trikoṇaṃ bhāvayet purā[50] |
ratna[51]jvālākaṇā[52]kīrṇaṃ svastikairupalāñchitam || 143 ||

nṛsiṃhaṃ pūjayet tatra madhye [53]ratnāravindagam |
tasyopari sitaṃ[54] vṛttaṃ puraṃ tārāgaṇāṅkitam || 144 ||

smṛtvā nīlāmbujākrāntaṃ smaret tatra khagāsanam |
nīrūpaṃ khaṃ[55] tadūrdhve tu smarecchabdaikalakṣaṇam || 145 ||

dhyāyet tadantaḥ sūryābhaṃ [56]prāgvarṇaṃ tu sapaṅkajam |
tatra vāgīśvaraṃ devamabhyarcya vidhivat tataḥ || 146 ||

tatkaṇiṃkodarākāśe nānāratnaruciṃ tataḥ |
saṃsmaret kamalākāraṃ cittavṛttimayaṃ tu yat || 147 ||

yajet tanmadhyagaṃ viśvarūpaṃ tu manasaspatim |
tadūrdhve'mṛtagarbhaṃ tu śītāṃśukarakoṭivat || 148 ||

padmaṃ svenātmanātmānaṃ dhārayantaṃ vibhāvya ca |
samabhyarcyastadantaḥstho[57]'pyabjanābhodhiyāṃpatiḥ || 149 ||

evaṃ gandharasarūpasparśaśabdamanodhiyām |
krameṇādhīśasaṅghaṃ tu avatārya parād yajet || 150 ||

arcayitvā'rcayitvā ca nyaset tatraiva taṃ punaḥ |
ye varṇā bhūtayonīnāṃ [58]raśmayaḥ kamalopamāḥ || 151 ||

saṃsthitiṃ saṃsmaret teṣāmasmiśaktau[59] tathāgatim[60] |
anādivāsanārūpāṃ[61] tvabhedenātmani sthitām || 152 ||

niśśeṣabījairabhyutthāṃ[62] padmanābhavidhāraṇīm |
nirgatāṃ vaiṣayāt sarvād[63] viyuktāṃ svāminā kṛtām || 153 ||

sphuradrūpāṃ paribhraṣṭāṃ nirādhārāṃ ca saṃsmaret |
praṇavena samabhyarcya [64]kṣākāle'bhyupasthite[65] || 154 ||

sādhibhūtādhidaivaṃ ca iṣṭvaivaṃ bhūtasaptakam |
svayamabhyarcayet paścāt śiṣyamañjalinā ca tam || 155 ||

tato'gneḥ sannidhiṃ gatvā dhyātvā [66]yāmatrayopari |
dakṣiṇenātmano [67]dārbhe viṣṭare cakramandire[68] || 156 ||

sakuśena[69] svahastena dakṣiṇaṃ caraṇaṃ guroḥ |
avalambya [70]samāste vai sparśanādyekatātmanā || 157 ||

bījenāṅghreḥ śikhāntaṃ ca smaret [71]tejomayaṃ vibhum |
[72]viśleṣayantaṃ sahasā hyanā[73]dyutthamavigraham || 158 ||

[74]saṃskāracakraṃ vividhaṃ prerakaṃ duḥkhavartmani |
[75]nāḍyaikyamabhisandhānamabhisandhānacetasā || 159 ||

viśleṣaṃ karmaṇāṃ tadvad varmaṇāstreṇa homayet |
krameṇa saghṛtānāṃ ca tilānāṃ dvādaśāhutīḥ[76] || 160 ||

anusandhāya sampādyo mayā'yaṃ vai parātmani |
tadyā[77]daṣṭāvāhutīśca mūlena saghṛtāḥ purā || 161 ||

taduttamāṅgaṃ saṃspṛṣṭvā sruveṇājyānvitena ca |
hutvā jñānapadenaiva bhūyaḥ sarvaguṇātmanā || 162 ||

prāksaṃkhyamācared homamantarāntarayogataḥ |
ā ceśvarapadāt[78] samyaṅnetrāntaṃ hyevameva hi || 163 ||

iti sampātahomo vai sampanne sati jāyate |
  kartavyo[79] mantramāhātmyāt saṃskārairnikhilairyutaḥ || 164 ||

sāmprataṃ cāṇi[80]mādīnāṃ guṇānāmuttaratra tu |
vibhorārādhanāt samyag yogyābhyāsācca bhājanam || 165 ||

kṛte sampātabhavane ājyenātha[81] sakṛt sakṛt |
mantrāṇāṃ tarpaṇaṃ kṛtvā sārcanaṃ śrāvayed vibhum || 166 ||

asya karmātmatattvasya karmapiṇḍaṃ[82] savāsanam |
yadaneka[83]prakāraṃ tu tvacchaktyā stambhitaṃ mayā || 167 ||

prāyaścittanimittaṃ tu juhuyāt tadanantaram |
bījenāntarniruddhena svāṅgenākṛtikāṣṭakam || 168 ||

etāvatā mahābuddherjantorjanmāśritasya ca |
yāti vyāmiśrarūpasya heyarūpasya saṃkṣayaḥ || 169 ||

mokṣaikaphalado dharma upādeyastvanantaram |
yo'sau sāmmukhyamāyāti vividhastasya vācyutaḥ[84] || 170 ||

yenāntarlīnamabhyeti hyajñānaṃ sahasā kṣayam |
athādāyāruṇaṃ sūtraṃ kṛtvā[85] naikaguṇaṃ purā || 171 ||

nirīkṣitaṃ[86] dṛśā cāstravāriṇā pariśodhitam[87] |
tadaṅguṣṭhāvadhiṃ yāvat [88]śikhāntāt sampradhārya[89] ca || 172 ||

saṃsmaret sarvaduḥkhānāṃ sambandhānāṃ tadāspadam |
saṃviśya devayānena śiśucaitanyasannidhim || 173 ||

huṃphaḍantaṃ ca śirasi[90] nāma ca praṇavādikam |
hṛnmantrasampuṭasthaṃ ca kṛtvā vai pitṛvartmanā || 174 ||

ānīya saha sūtreṇa nayennetreṇa sāmyatām |
abhyarcyārghyādināveṣṭya kavacena[91] mahātmanā || 175 ||

oṃ [92]hṛṃ adanyai hṛṃ svāhetyanenā[93]kṛtisaptakam |
hutvāstramantrajaptena sitena rajasā tataḥ || 176 ||

santāḍya[94] śaiśavaṃ kāyaṃ viśet tadavadhiṃ tathā |
viśleṣa[95]yā'mukaṃ brūyāt padaṃ vīryapadānugam || 177 ||

taṃ [96]jñānavācakenātha tvādyantena vikṛṣya ca |
svabuddhyā'nugataṃ kṛtvā dhyātvā nakṣatragolavat || 178 ||

sandhāyābhyantare sūtre haṃsārṇena sabindunā |
nadīpraṇavagarbheṇa rūḍhaśaktiṃ ca vigrahe || 179 ||

vāsanāmayamityevamātivāhikasaṃjñakam |
sūtrātmakaṃ vapuḥ[97] kṛtvā ātmaśaktyā vibhāvitam || 180 ||

balamantreṇa saṃruddhaṃ [98]tadarthaṃ juhuyāt tataḥ |
uktvā omātmane svāhā dviṣaṭka[99]parisaṃkhyayā || 181 ||

ādāya bhāvino bandhān vyāpakān śuddhabhogadān |
jñānādayaḥ samāśritya ye'tra tiṣṭhanti sarvadā || 182 ||

svasthāneṣu svamantrebhyastāṃstatraiva[100] ca yojayet |
yathākrame[101]ṇārcitānāṃ kṛtvā teṣāṃ ca tarpaṇam || 183 ||

atha saṃskāracakrasya tattvavṛndāśritasya ca |
sarvagasyāpi vai viddhi sthitiṃ[102] niyatalakṣaṇām || 184 ||

tattvavyāptiñchalenaiva śarīre pāñcabhautike |
gulphajānukaṭīvakṣaḥkarṇabhrūkāvaṭāvadhi || 185 ||

buddhyantānāṃ dharādīnāṃ kramādavanisaptakam |
ahaṅkārastadutthāstu ye bhedā vividhā api || 186 ||

cittajā api ye cānye tiṣṭhanti manasā saha |
sakālotthāstathā bauddhāstatpūrvāstvapare ca ye || 187 ||

anekabhedabhinnāstu śritā[103] āśritya te dhiyam |
dvisaptabhuvanaṃ viśvamanekaracanānvitam || 188 ||

śatakoṭipravistīrṇamaṣṭayo[104]nyārdhasevitam |
sthiraṃ[105] dharāśritaṃ bhūyo boddhavyaṃ sarvadaiva hi || 189 ||

catuṣkaṃ jāgradādyaṃ yat padānāmapsu vartate |
mantrakoṭisahasrāṇāṃ vividhānāṃ mahāmate || 190 ||

yogasiddhisametānāṃ saṃsthitistaijase pade |
cāturātmīyatattvānāṃ jñeyaḥ[106] kaivalyadehinām || 191 ||

śāntoditasvarūpāṇāṃ sanniviśo marutpade |
anekaśaktibhūtānāṃ jñānādīnāṃ ca lāṅgalin || 192 ||

kālānāmāśrayo vyoma [107] mūtirna lakṣyate |
saṃsthitaścādayo varṇāḥ pade ṣaṣṭhe tu mānase || 193 ||

asmin mātrānuraktāni[108] kīrtite'smin ṣaḍadhvani |
kṣipaṃstu cāharaṃstvevaṃ śuddhyarthaṃ līlayaiva[109] hi || 194 ||

sa[110] sthitaḥ karmatattvāni buddhiśaktipade prabhuḥ |
nirastadoṣaṃ kṛtvā prāk samāviśya tadaiva hi || 195 ||

svāṃ śaktimupasaṃhṛtya śāntimabhyeti śāśvatīm |
madhusūdanaparyantaṃ pātālaśayanādatha[111] || 196 ||

saptakaṃ saptakaṃ ṣaṭkaṃ sampaśyet kṣmādipañcake |
manasyavasthitaṃ hyevaṃ śaktīśāt tritayaṃ hi yat || 197 ||

buddhau kamalanābhātmā devaḥ sarveśvaraḥ prabhuḥ |
punaḥ svasiddhairyuktānāṃ sarveṣāṃ pārthive pade || 198 ||

dvisaptabhedabhinne tu boddhavyā saṃsthitiḥ śubhā |
tīvramandādikaṃ buddhvā bhāvaṃ bhaktisamanvitam || 199 ||

ālambanavaśāt kuryāt sarveṣāṃ svapade sthitim[112] |
eṣa[113] vaibhavadīkṣāyāmadhivāsanakarmaṇi || 200 ||

krama uktastvathedānīmaparāyāṃ nibodhatu |
ā[114] pādānnābhideśāntaṃ mahābhūtairdharādikaiḥ || 201 ||

vyāptaṃ caturdhā [115]yvantaistadūrdhvaṃ nabhasā punaḥ |
pūritaṃ hṛdayāntaṃ ca taduddeśācchikhāvadhi || 202 ||

vibhāvya manasā vyāptamanenaiva krameṇa tu |
sthitāḥ[116] saṅkarṣaṇāntāścāpyaniruddhādayastu vai || 203 ||

samākramyādhvaṣaṭkaṃ tu adhvātītastu[117] buddhigaḥ |
samādā[118]yātmatattvaṃ ca prāgvadabhyetya [119]mūrtatām || 204 ||

vyāpikā[120] mūrtayastvetāḥ pṛthag[121] bhaktiparāyaṇaiḥ |
tadākārairasaṃkhyaistu saṃvṛtāḥ kṣmāvanīṣu ca || 205 ||

prāksaṃkhyāsu ca tiṣṭhanti sarvāḥ sarvāsu sarvadā |
smṛtvā hyabhedabhāvena ṣaṭkarmo[122]dakavat purā || 206 ||

śikhāntaṃ[123] kṣmādinā tena sarvaṃ vyāptaṃ vicintayet |
caturātmānamavyaktaṃ śabdamūrtiṃ nirākṛtim || 207 ||

guṇamātrairvibhinnaṃ ca khavat tatraiva bhāvayet |
agrāhyeṇātha vapuṣā svasvabhāvamayena ca || 208 ||

saṃkrāntena tu vai buddhau [124]sarvadaivoditena tu |
svaśaktyā vai hyanicchāto jīvamādāya sordhvagam || 209 ||

svasāmarthyaṃ svaśaktyā tat śāntātmāste vilāpya ca |
śuddhāśayānāṃ bhaktānāṃ tatpādaikābhilāṣiṇām[125] || 210 ||

tatsāmarthyānuviddhānāṃ sarvatra vyaktimeti ca |
atastu [126]yadyat saṃvedyaṃ heyaṃ parimitaṃ tvapi || 211 ||

tattat tadātmanābhyeti sarvadā bhāvitātmanām |
ityādau sarvasāmānyo nityo vidyākhya āśrayaḥ || 212 ||

boddhavyaḥ so'pi tadanu hyasāmānyatayā[127] gataḥ |
ā mokṣā[128]daṅgabhāvaṃ ca jīvānāṃ svayameva hi || 213 ||

vajravat sūkṣmarūpeṇa sampūrṇena[129] mahāmate |
dīkṣākāle tu śiṣyāṇāṃ parijñeyaṃ yathoditam || 214 ||

evameva vijānīyād bhūyaḥ sautre tu vigrahe |
saptadhā tu vibhajyādau sandhiṃ vai kuṅkumādinā || 215 ||

citrīkṛtya catu[130]rdeśāt praṇavādyanta[131]gaistataḥ |
svanāmapadasaṃyukto[132] grathanīyaḥ[133] svakāraṇaiḥ || 216 ||

evaṃ [134]prāptimayairbhogairhṛdā pūrṇāntime[135] kṛte |
nītvā vai maṇḍalasthasya vibhoktaṃ sannivedayet || 217 ||

varmaṇācchāditaṃ kṛtvā nidhāya kalaśāgrataḥ |
saśiṣyo'thārcanaṃ kuryāt punarviśvātmano vibhoḥ || 218 ||

pradakṣiṇaiḥ praṇāmaistu nānā[136]stutipadaiḥ saha |
tatropalipte[137] bhūbhāge maṇḍalāntargataṃ bahiḥ || 219 ||

sthānabhedasthitaṃ kṛtvā netrahṛnmantramantrite[138] |
pañcagavye[139] carau dantadhāvane viniyojya[140] tam || 220 ||

bhuktojjhite dantakāṣṭhe kuryāt siddhivicāraṇam[141] |
saumyavāruṇa īśāne yadi pūrvadigā[142]nanam || 221 ||

tatsiddhisūcakaṃ viddhi viparītamato'nyathā |
taddhvaṃsanāya juhuyād vīryamantreṇa vai śatam || 222 ||

dhūpānulepanādīni rajāṃsi ghaṭikādayaḥ |
sājyāni ca tilādīni yogyānyanyāni lāṅgalin || 223 ||

uddhṛtyottarataḥ[143] kṛtvā varmajaptena vāsasā |
abhuktenāhatenaiva tvācchādya [144]susitena ca || 224 ||

samabhyarcyāstramantreṇa puṣpadhūpānulepanaiḥ |
kṣāntvā sthalasthitaṃ devamagnau kalaśe nyaset || 225 ||

atha śuddhe ca[145] bhūbhāge hṛnmantri[146]takuśāstare |
kṛtvā prāṅmastakaṃ śiṣyaṃ balajaptāṅ[147]kuśena tu || 226 ||

hṛdāvaguṇṭhitatanuṃ mukhyamantramanusmaran |
svāpayet svapnalābhāya tato hṛnmantritaistilaiḥ || 227 ||

siddhārthakayutaistasya nidadhyāt parito[148] bahiḥ |
sabahiḥ pakṣamantreṇa prāgvad dikṣvaṣṭakaṃ nyaset[149] || 228 ||

pradakṣiṇena taccāpi sitasūtreṇa varmaṇā |
caturdhā[150] veṣṭayitvā tu maṇṭapānniṣkramed bahiḥ || 229 ||

dantakāṣṭhādikaṃ karma viniṣpādya svayaṃ svapet |
bhūtale[151] darbhaśayyāyāṃ kṛtvā dakṣiṇataḥ[152] śiraḥ || 230 ||

saṃspṛśan svāṅghriyugmena śiśuṃ śayanasaṃsthitam |
bhagavantaṃ hi manasā prārthayannapavargadam || 231 ||

omādiśa[153] jagannātha sarvajña hṛdayeśaya |
tatrāhaṃ yojayāmyenaṃ [154]karmiṇaṃ tvatparāyaṇam || 232 ||

prāptānujñastu śiṣyāṇāṃ kuryād vai[155] tatra yojanam |
yatra tatra ca tat teṣāmavaśyaṃ śāśvataṃ bhavet || 233 ||

atha śiṣyasya viṣṭaropari sthāpanaṃ prokṣaṇaṃ siddhārthatilaistāḍanaṃ kuśāgreṇa tadvigrahollekhanaṃ mantravyāptiṃ netrabandhaṃ puṣpāñjaliprakṣepaṇamacyutakareṇālabhanaṃ[156] maṇḍalārcanaṃ tatpurataḥ pṛthivyādibhūtasaptakasya tadadhīśamantrasaṃghasya ca pūjanamagnisaṃnidhau śiṣyeṇa sahopaveśanaṃ śiṣyasya karmavāsanāviśleṣasiddhyarthaṃ homaṃ saṃpātasparśaṃ vijñāpanaṃ prāyaścittahomaṃ śiṣyasya sūtrātmakaśarīrakalpanaṃ gulphādiṣu pṛthivyādivyāptikramaṃ pṛthivyādiṣu bhuvanādhvādīnāṃ saṃsthitiṃ pātālaśayanādīnāmavasthānaṃ tatra vibhavavyūhaparamantradīkṣābhedena pṛthivyādibhūtasaptakavinyāsabhedaṃ punaḥ kumbhārcanaṃ śiṣyasya pañcagavyaprāśanaṃ carubhojanaṃ dantadhāvanaṃ tatkāṣṭhapatanaparīkṣāṃ tacchāntiṃ maṇḍalasthasya devasya kumbhādau visarjanaṃ svapnalābhāya śiṣyasya śayanaṃ tatparito rakṣākaraṇam ācāryasyāpi dantadhāvanādikaṃ bhagavatprārthanāpūrvakaṃ prasvāpaṃ cāha- tataścottaradik kuryānmaṇḍalaṃ gomayādinetyārabhya yāvatparicchedaparisamāpti| viśvarūpādyaṃ kṣmādharāntaṃ ṣaṭkaṃ viśvarūpavāgīśakhagānananṛsiṃhasaraśśāyivarāhākhyedevatāṣaṭkamityarthaḥ|
madhusūdanaparyantaṃ pātālaśayanādatha[157] ||
saptakaṃ saptakaṃ ṣaṭkaṃ saṃpaśyet kṣmādipañcake |
manasyavasthitaṃ hyevaṃ[158] śaktīśāt tritayaṃ hi yat ||
buddhau kamalanābhātmā devaḥ sarveśvaraḥ prabhuḥ | (18/196-198)
ityasyārthaḥ- pātālaśayanamārabhya padmanābhāntamaṣṭatriṃśadvibhavadeveṣu pātālaśayanādisaptakaṃ kṣmātattve, nārāyaṇādisaptakamaptattve, lokanāthādisaptakaṃ tejastattve, nārasiṃhādisaptakaṃ vāyutattve, kroḍātmādiṣaṭkamākāśatattve, śaktyātmāditrayaṃ manastattve, padmanābhaṃ buddhitattve ca saṃpaśyedityarthaḥ| sātvatāmṛte tu vyāpakamantradīkṣāyā uktatvāt
yena yena hi mantreṇa dīkṣā kāryā'tha kasyacit |
tasya tasya tadīyānāṃ pūrvoddiṣṭena vartmanā ||
kāryoṣa'trāvayavānāṃ tu viniyogo yathoditaḥ |
samūhavad hṛdādīnāṃ mūlāntānāṃ samācaret ||
saha tattvagaṇenaiva sarvadādhyātmarūpatām |
samyagūhya tataḥ kuryāt prāgvadabhyarcanaṃ tu vai || (19/172-174)
iti vakṣyamāṇānusāreṇa kṣmātattvādiṣu hṛnmantrādayaḥ pratipāditā iti bodhyam || 112-233 ||
[1 rataḥ- mu., dikṣvasya - bakha.|]
[2 kuryurma- baka.|]
[3 prānta- baka. bakha.|]
[4 dārbha- bakha.|]
[5 vitti- mu. aṭī.|]
[6 mantra- mu. aṭī.|]
[7 bādhānāṃ - bakha.|]
[8 vaca- baka., cala- bakha.|]
[9 kūrcā- baka. bakha.|]
[10 sāmpra- baka. bakha.|]
[11 vastva- baka. bakha.|]
[12 cāmneti- baka. bakha.|]
[13 mūrdhvaṃ jalāñjalim- baka. bakha.|]
[14 vṛtā- baka. bakha.|]
[15 khyāyā'nugṛhīto dhiyā tathā- baka. bakha.|]
[16 gaṇaṃ taṃ- mu. aṭī.|]
[17 vighnavi- mu. aṭī.|]
[18 sthitaṃ- bakha.|]
[19 tmanām- baka. bakha.|]
[20 sattvaṃ- bakha.|]
[21 śloko'yaṃ spandapradīpikāyām (pṛ. 98) uddhṛto vartate|]
[22 ajñatā- .|]
[23 duḥkhani- bakha.|]
[24 sa sarva- bakha.|]
[25 rūpeṇa- bakha.|]
[26 jñānānuṣṭhāna- mu. aṭī.|]
[27 sa sādhāro- baka. bakha.|]
[28 nirāsaṃ- bakha.|]
[29 cori- baka. bakha.|]
[30 nirmuktā- bakha.|]
[31 bhūtādi- bakha. aṭī.||]
[32 cintanaṃ vidhi- bakaga. bakha.|]
[33 ranu- baka. bakha.|]
[34 dvaham- mu. aṭī.|]
[35 dhārā- mu. aṭī.|]
[36 gatam- baka. bakha.|]
[37 dalānāṃ tu- baka. bakha.|]
[38 prāg vinyāsaṃ- baka. bakha.|]
[39 tatsu - baka.|]
[40 sarvaṃ- baka. bakha.|]
[41 skanda- aṭī. baka. bakha.|]
[42 khabhūte- baka. bakha.|]
[43 turyādya- aṭī., turyāśra- bakha.|]
[44 bhūṣitaṃ dhyātvā- baka. bakha.|]
[45 vāra- baka. bakha.|]
[46 taḥ- baka.|]
[47 adhastānma- baka. bakha.|]
[48 sitam- bakha.|]
[49 śāyīṃ- baka. bakha.|]
[50 puram- baka. bakha.|]
[51 rakta- baka. bakha.|]
[52 gaṇā- baka. bakha.|]
[53 raktacchaviṃ vibhum- baka. bakha.|]
[54 paryasitaṃ - baka. bakha.|]
[55 ca- mu. aṭī.|]
[56 prāgvad varṇaṃ tu - baka. bakha.|]
[57 stho hya- bakha.|]
[58 rāśmīyāḥ- mu. aṭī.|]
[59 masmin- baka. bakha.|]
[60 gatam- baka. bakha.|]
[61 sānādi- mu. aṭī.|]
[62 jaraśmīddhapadmānāṃ bhāvidhāriṇīm- mu. aṭī.|]
[63 satyād- mu. aṭī.|]
[64 kṣaradrūpā- mu. aṭī.|]
[65 dikṣu- mu. aṭī.|]
[66 le'pyu- aṭī., le hyu- baka.|]
[67 dhāma- aṭī.|]
[68 darbhe- bakha.|]
[69 mantrite- baka. bakha.|]
[70 sva- bakha.|]
[71 samāpte- baka. bakha.|]
[72 toya- mu. aṭī.|]
[73 viśeṣa- mu.|]
[74 dyārtha- mu., dyartha- aṭī.|]
[75 nāstyeṣā paṅktiḥ - aṭī.|]
[76 nāsyai- mu. aṭī.|]
[77 hutiḥ- aṭī., hutim- baka. bakha.|]
[78 dāhutikāścāṣṭau- baka. bakha.|]
[79 ramupādadyāt- baka. bakha.|]
[80 kartavyaṃ- baka. bakha.|]
[81 śaktirā- baka. bakha.|]
[82 cātha- mu. aṭī.|]
[83 baddhaṃ- baka. bakha.|]
[84 tada- baka. bakha.|]
[85 tam- baka. bakha.|]
[86 tvāneka- aṭī.|]
[87 nirīkṣya- baka. bakha.|]
[88 dhanam- baka. bakha.|]
[89 śikhāyāḥ- baka. bakha.|]
[90 sārya- baka. bakha.|]
[91 śiṣyasya- baka. bakha.|]
[92 nātmanā- mu. aṭī.|]
[93 huṃ adanyai huṃ - mu. aṭī.|]
[94 huṃkṛti- mu. aṭī.|]
[95 saṃtāḍyaṃ- mu. aṭī.|]
[96 viśleṣāyāmukhaṃ- baka. bakha.|]
[97 jñātvā navatācakrenātha- mu. aṭī.|]
[98 santāḍyā- mu. aṭī.|]
[99 vapuṃ smṛtvā- baka.|]
[100 tadardhaṃ- baka. bakha.|]
[101 para- mu. aṭī.|]
[102 stu tatraiva - baka. bakha.|]
[103 ṇocitā- baka. bakha.|]
[104 sthitaṃ niyatalakṣaṇam- baka.|]
[105 sthitā - baka. bakha.|]
[106 nyuddhya- mu., nmudhya- aṭī.|]
[107 sthitaṃ dhārā- baka. bakha.|]
[108 jñeyaṃ- baka. bakha.|]
[109 yāsāṃ- bakha.|]
[110 dyamu- baka. bakha.|]
[111 yeva- mu. aṭī. bakha.|]
[112 sthitaḥ karmātmata- baka. bakha.|]
[113 dadhaḥ- baka. |]
[114 sthitam- baka. bakha.|]
[115 eṣā- mu. aṭī.|]
[116 āpadānnābhideśaṃ ca - mu.|]
[117 vāyvannaiḥ- mu.|]
[118 sthitaḥ- mu. aṭī.|]
[119 buddhyā- mu. aṭī.|]
[120 samanā ā- baka. bakha.|]
[121 mūrtitām- mu., mūrchitām- mu. aṭī.|]
[122 vyāptikā- baka. bakha.|]
[123 ṅmukti- baka.|]
[124 karme mādgavat- mu. aṭī.|]
[125 tatastu- mu. aṭī.|]
[126 sarvaṃ samu- baka. bakha.|]
[127 lakṣaṇām- baka., lakṣiṇām- bakha.|]
[128 yadasaṃvedyaṃ- mu. aṭī., yattat saṃvedyaṃ- baka.|]
[129 nyaṃ tadāgataḥ- mu. aṭī.|]
[130 daga- mu., dagha- aṭī.|]
[131 jyena- baka. bakha.|]
[132 tadudde- baka. bakha.|]
[133 ntakaiḥ- baka.|]
[134 ktaṃ- baka. bakha.|]
[135 yaṃ- baka. bakha.|]
[136 vyāptimayairbhāgai- baka. bakha.|]
[137 ntike- baka. bakha.|]
[138 vastu- baka.|]
[139 lipta- baka. bakha.|]
[140 taiḥ- baka. bakha.|]
[141 vye'vanau- mu. aṭī.|]
[142 jitam- mu- aṭī.|]
[143 ṇām- baka.|]
[144 diśā- baka. bakha.|]
[145 radik- mu. aṭī.|]
[146 saṃ- mu. baka. bakha.|]
[147 tu- baka. bakha.|]
[148 huṃ- aṭī.|]
[149 ptāṃśukena- mu. baka. bakha.|]
[150 parikhāṃ- mu., parighāṃ- aṭī.|]
[151 hi yat- mu. aṭī.|]
[152 turāve- mu. aṭī.|]
[153 kutale- mu. aṭī., ātape- bakha.|]
[154 dik- mu. aṭī.|]
[155 omādīśa- mu. aṭī. bakha.|]
[156 satkarma- bakha.|]
[157 - mu.|]
[158 lambhanaṃ- mu.|]
[159 dayaḥ- a. mu.|]
[160 hyekaṃ- a. mu.|]
iti śrīpāñcarātre śrīsātvatasaṃhitāyāmadhivāsadīkṣāvidhiraṣṭādaśaḥ paricchedaḥ||

iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye'ṣṭādaśaḥ paricchedaḥ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 18

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: