Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 53 - dakārgalādhyāyaḥ [dakārgala-adhyāya]

[English text for this chapter is available]

dhanahānirdārumaye paśupīḍā rugbhayāni cāsthikṛte |
lohamaye śastrabhayaṃ kapālakeśeṣu mṛtyuḥ syāt || K(60) ||
[Analyze grammar]

aṅgāre stenabhayaṃ bhasmani ca vinirdiśetsadāgnibhayam |
śalyaṃ hi marmasaṃsthaṃ suvarṇarajatādṛte'tyaśubham || K(61) ||
[Analyze grammar]

dharmyaṃ yaśasyaṃ ca vadāmyato'haṃ dakārgalaṃ yena jalopalabdhiḥ |
puṃsāṃ yathāṅgeṣu śirāstathaiva kṣitāvapi pronnatanimnasaṃsthāḥ || 1 ||
[dagārgalaṃ]
[Analyze grammar]

ekena varṇena rasena cāmbhaścyutaṃ nabhasto vasudhāviśeṣāt |
nānārasatvaṃ bahuvarṇatāṃ ca gataṃ parīkṣyaṃ kṣititulyameva || 2 ||
[Analyze grammar]

puruhūtānalayamanirṛtivaruṇapavanenduśaṅkarā devāḥ |
vijñātavyāḥ kramaśaḥ prācyādyānāṃ diśāṃ patayaḥ || 3 ||
[Analyze grammar]

dikpatisaṃjñā ca śirā navamī madhye mahāśirānāmnī |
etābhyo'nyāḥ śataśo viniḥsṛtā nāmabhiḥ prathitāḥ || 4 ||
[Analyze grammar]

pātālādūrdhvaśirā śubhā caturdikṣu saṃsthitā yāśca |
koṇadigutthā na śubhāḥ śirānimittānyato vakṣye || 5 ||
[ūrdhvaśirāḥ śubhāś]
[Analyze grammar]

yadi vetaso'mburahite deśe hastaistribhistataḥ paścāt |
sārdhe puruṣe toyaṃ vahati śirā paścimā tatra || 6 ||
[Analyze grammar]

cihnamapi cārdhapuruṣe maṇḍūkaḥ pāṇḍuro'tha mṛtpītā |
puṭabhedakaśca tasminpāṣāṇo bhavati toyamadhaḥ || 7 ||
[Analyze grammar]

jambvāścodagdhastaistribhiḥ śirādho naradvaye pūrvā |
mṛllohagandhikā pāṇḍurā ca puruṣe'tra maṇḍūkaḥ || 8 ||
[atha]
[Analyze grammar]

jambūvṛkṣasya prāgvalmīko yadi bhavetsamīpasthaḥ |
tasmāddakṣiṇapārśve salilaṃ puruṣadvaye svādu || 9 ||
[Analyze grammar]

ardhapuruṣe ca matsyaḥ pārāvatasannibhaśca pāṣāṇaḥ |
mṛdbhavati cātra nīlā dīrghaṃ kālaṃ ca bahu toyam || 10 ||
[Analyze grammar]

paścādudumbarasya tribhireva karairnaradvaye sārdhe |
puruṣe sito'hiraśmāñjanopamo'dhaḥ śirā sujalā || 11 ||
[Analyze grammar]

udagarjunasya dṛśyo valmīko yadi tato'rjunāddhastaiḥ |
tribhirambu bhavati puruṣaistribhirardhasamanvitaiḥ paścāt || 12 ||
[Analyze grammar]

śvetā godhārdhanare puruṣe mṛddhūsarā tataḥ kṛṣṇā |
pītā sitā sasikatā tato jalaṃ nirdiśedamitam || 13 ||
[Analyze grammar]

valmīkopacitāyāṃ nirguṇḍyāṃ dakṣiṇena kathitakaraiḥ |
puruṣadvaye sapāde svādu jalaṃ bhavati cāśoṣyam || 14 ||
[Analyze grammar]

rohitamatsyo'rdhanare mṛtkapilā pāṇḍurā tataḥ parataḥ |
sikatā saśarkarātha krameṇa parato bhavatyambhaḥ || 15 ||
[Analyze grammar]

pūrveṇa yadi badaryā valmīko dṛśyate jalaṃ paścāt |
puruṣaistribhirādeśyaṃ śvetā gṛhagodhikārdhanare || 16 ||
[Analyze grammar]

sapalāśā badarī ceddiśyaparasyāṃ tato jalaṃ bhavati |
puruṣatraye sapāde puruṣe'tra ca duṇḍubhaścihnam || 17 ||
[duṇḍubhiś]
[Analyze grammar]

vilvodumbarayoge vihāya hastatrayaṃ tu yāmyena |
puruṣaistribhirambu bhavetkṛṣṇo'rdhanare ca maṇḍūkaḥ || 18 ||
[bilva]
[Analyze grammar]

kākodumbarikāyāṃ valmīko dṛśyate śirā tasmin |
puruṣatraye sapāde paścimadiksthā vahati sā ca || 19 ||
[Analyze grammar]

āpāṇḍupītikā mṛdgorasavarṇaśca bhavati pāṣāṇaḥ |
puruṣārdhe kumudanibho dṛṣṭipathaṃ mūṣako yāti || 20 ||
[Analyze grammar]

jalaparihīne deśe vṛkṣaḥ kampillako yadā dṛśyaḥ |
prācyāṃ hastatritaye vahati śirā dakṣiṇā prathamam || 21 ||
[Analyze grammar]

mṛnnīlotpalavarṇā kāpotā dṛśyate tatastasmin |
haste'jagandhako matsyakaḥ payo'lpaṃ ca sakṣāram || 22 ||
[caiva dṛśyate | ajagandhimatsyo bhavati]
[Analyze grammar]

śoṇākataroraparottare śirā dvau karāvatikramya |
kumudā nāma śirā sā puruṣatrayavāhinī bhavati || 23 ||
[Analyze grammar]

āsanno valmīko dakṣiṇapārśve vibhītakasya yadi |
adhyardhe bhavati śirā puruṣe jñeyā diśi prācyām || 24 ||
[tasya]
[Analyze grammar]

tasyaiva paścimāyāṃ diśi valmīko yadā bhaveddhaste |
tatrodagbhavati śirā caturbhirardhādhikaiḥ puruṣaiḥ || 25 ||
[Analyze grammar]

śveto viśvambharakaḥ prathame puruṣe tu kuṅkumābho'śmā |
aparasyāṃ diśi ca śirā naśyati varṣatraye'tīte || 26 ||
[Analyze grammar]

sakuśaḥ sita aiśānyāṃ valmīko yatra kovidārasya |
madhye tayornarairardhapañcamaistoyamakṣobhyam || 27 ||
[sakuśāsita]
[Analyze grammar]

prathame puruṣe bhujagaḥ kamalodarasannibho mahī raktā |
kuruvindaḥ pāṣāṇaścihnānyetāni vācyāni || 28 ||
[Analyze grammar]

yadi bhavati saptaparṇo valmīkavṛtastaduttare toyam |
vācyaṃ puruṣaiḥ pañcabhiratrāpi bhavanti cihnāni || 29 ||
[Analyze grammar]

puruṣārdhe maṇḍūko harito haritālasannibhā bhūśca |
pāṣāṇo'bhranikāśaḥ saumyā ca śirā śubhāmbuvahā || 30 ||
[Analyze grammar]

sarveṣāṃ vṛkṣāṇāmadhaḥ sthito darduro yadā dṛśyaḥ |
tasmāddhaste toyaṃ caturbhirardhādhikaiḥ puruṣaiḥ || 31 ||
[Analyze grammar]

puruṣe tu bhavati nakulo nīlo mṛtpītikā tataḥ śvetā |
dardurasamānarūpaḥ pāṣāṇo dṛśyate cātra || 32 ||
[Analyze grammar]

yadyahinilayo dṛśyo dakṣiṇataḥ saṃsthitaḥ karañjasya |
hastadvaye tu yāmye puruṣatritaye śirā sārdhe || 33 ||
[Analyze grammar]

kacchapakaḥ puruṣārdhe prathamaṃ codbhidyate śirā pūrvā |
udaganyā svādujalā harito'śmādhastatastoyam || 34 ||
[Analyze grammar]

uttarataśca madhūkādahinilayaḥ paścime tarostoyam |
parihṛtya pañca hastānardhāṣṭamapauruṣānprathamam || 35 ||
[pauruṣe]
[Analyze grammar]

ahirājaḥ puruṣe'smindhūmrā dhātrī kuluttha varṇo'śmā |
māhendrī bhavati śirā vahati saphenaṃ sadā toyam || 36 ||
[kulattha]
[Analyze grammar]

valmīkaḥ snigdho dakṣiṇena tilakasya sakuśadūrvaścet |
puruṣaiḥ pañcabhirambho diśi vāruṇyāṃ śirā pūrvā || 37 ||
[Analyze grammar]

sarpāvāsaḥ paścād yadā kadambasya dakṣiṇena jalam |
parato hastatritayāt ṣaḍbhiḥ puruṣaisturīyonaiḥ || 38 ||
[Analyze grammar]

kauberī cātra śirā vahati jalaṃ lohagandhi cākṣobhyam |
kanakanibho maṇḍūko naramātre mṛttikā pītā || 39 ||
[Analyze grammar]

valmīkasaṃvṛto yadi tālo vā bhavati nālikero vā |
paścāt ṣaḍbhirhastairnaraiścaturbhiḥ śirā yāmyā || 40 ||
[Analyze grammar]

yāmyena kapitthasyāhisaṃśrayaścedudagjalaṃ vācyam |
sapta parityajya karān khātvā puruṣān jalaṃ pañca || 41 ||
[Analyze grammar]

karburako'hiḥ puruṣe kṛṣṇā mṛtpuṭabhidapi ca pāṣāṇaḥ |
śvetā mṛtpaścimataḥ śirā tataścottarā bhavati || 42 ||
[Analyze grammar]

aśmantakasya vāme badarī vā dṛśyate'hinilayo vā |
ṣaḍbhirudaktasya karaiḥ sārdhe puruṣatraye toyam || 43 ||
[Analyze grammar]

kūrmaḥ prathame puruṣe pāṣāṇo dhūsaraḥ sasikatā mṛt |
ādau ca śirā yāmyā pūrvottarato dvitīyā ca || 44 ||
[śirā ca]
[Analyze grammar]

vāmena haridratarorvalmīkaścejjalaṃ bhavati pūrve |
hastatritaye satryaṃśaiḥ pumbhiḥ pañcabhirbhavati || 45 ||
[cettato jalaṃ | puruṣaiḥ satryaṃśaiḥ]
[Analyze grammar]

nīlo bhujagaḥ puruṣe mṛtpītā marakatopamaścāśmā |
kṛṣṇā bhūḥ prathamaṃ vāruṇī śirā dakṣiṇenānyā || 46 ||
[Analyze grammar]

jalaparihīne deśe dṛśyante'nūpajāni cennimitāni |
vīraṇadūrvā mṛdavaśca yatra tasmin jalaṃ puruṣe || 47 ||
[cihnāni]
[Analyze grammar]

bhārṅgī trivṛtā dantī sūkarapādī ca lakṣmaṇā caiva |
navamālikā ca hastadvaye'mbu yāmye tribhiḥ puruṣaiḥ || 48 ||
[Analyze grammar]

snigdhāḥ pralambaśākhā vāmanavikaṭa drumāḥ samīpajalāḥ |
suṣirā jarjarapatrā rūkṣāśca jalena santyaktāḥ || 49 ||
[viṭa]
[Analyze grammar]

tilakāmrātakavaruṇakabhallātakavilvatindukāṅkolāḥ |
piṇḍāraśirīṣāñjanaparūṣakā vañjulo'tibalā || 50 ||
[bilva | aṅkollāḥ | vañjurātibalā]
[Analyze grammar]

ete yadi susnigdhā valmīkaiḥ parivṛtāstatastoyam |
hastaistribhiruttarataścaturbhirardhena ca nareṇa || 51 ||
[narasya]
[Analyze grammar]

atṛṇe satṛṇā yasmin satṛṇe tṛṇavarjitā mahī yatra |
tasmicchirā pradiṣṭā vaktavyaṃ vā dhanaṃ cāsmin || 52 ||
[Analyze grammar]

kaṇṭakyakaṇṭakānāṃ vyatyāse'mbhastribhiḥ karaiḥ paścāt |
khātvā puruṣatritayaṃ tribhāgayuktaṃ dhanaṃ vā syāt || 53 ||
[Analyze grammar]

nadati mahī gambhīraṃ yasmiṃścaraṇāhatā jalaṃ tasmin |
sārdhaistribhirmanuṣyaiḥ kauberī tatra ca śirā syāt || 54 ||
[Analyze grammar]

vṛkṣasyaikā śākhā yadi vinatā bhavati pāṇḍurā vā syāt |
vijñātavyaṃ śākhātale jalaṃ tripuruṣaṃ khātvā || 55 ||
[Analyze grammar]

phalakusumavikāro yasya tasya pūrve śirā tribhirhastaiḥ |
bhavati puruṣaiścaturbhiḥ pāṣāṇo'dhaḥ kṣitiḥ pītā || 56 ||
[Analyze grammar]

yadi kaṇṭakārikā kaṇṭakairvinā dṛśyate sitaiḥ kusumaiḥ |
tasyāstale'mbu vācyaṃ tribhirnarairardhapuruṣe ca || 57 ||
[Analyze grammar]

kharjūrī dviśiraskā yatra bhavejjalavivarjite deśe |
tasyāḥ paścimabhāge nirdeśyaṃ tripuruṣairvāri || 58 ||
[tripuruṣe]
[Analyze grammar]

yadi bhavati karṇikāraḥ sitakusumaḥ syātpalāśavṛkṣo vā |
savyena tatra hastadvaye'mbu puruṣadvaye bhavati || 59 ||
[puruṣatraye]
[Analyze grammar]

yasyāmūṣmā dhātryāṃ dhūmo vā tatra vāri narayugale |
nirdeṣṭavyā ca śirā mahatā toyapravāheṇa || 60 ||
[ūṣmā yasyām | narayugme]
[Analyze grammar]

yasmin kṣetroddeśe jātaṃ sasyaṃ vināśamupayāti |
snigdhamatipāṇḍuraṃ vā mahāśirā narayuge tatra || 61 ||
[Analyze grammar]

marudeśe bhavati śirā yathā tathātaḥ paraṃ pravakṣyāmi |
grīvā karabhāṇāmiva bhūtalasaṃsthāḥ śirā yānti || 62 ||
[Analyze grammar]

pūrvottareṇa pīloryadi valmīko jalaṃ bhavati paścāt |
uttaragamanā ca śirā vijñeyā pañcabhiḥ puruṣaiḥ || 63 ||
[Analyze grammar]

cihnaṃ dardura ādau mṛtkapilā tatparaṃ bhaveddharitā |
bhavati ca puruṣe adho'śmā tasya tale'mbho vinirdeṣyam || 64 ||
[mṛtkapilātaḥ paraṃ | vāri nirdecyam]
[Analyze grammar]

pīloreva prācyāṃ valmīko'to'rdhapañcamairhastaiḥ |
diśi yāmyāyāṃ toyaṃ vaktavyaṃ saptabhiḥ puruṣaiḥ || 65 ||
[Analyze grammar]

prathame puruṣe bhujagaḥ sitāsito hastamātramūrtiśca |
dakṣiṇato vahati śirā sakṣāraṃ bhūri pānīyam || 66 ||
[Analyze grammar]

uttarataśca karīrasyāhigṛhaṃ dakṣiṇe jalaṃ svādu |
daśabhiḥ puruṣairjñeyam purṣe pīto'tra maṇḍūkaḥ || 67 ||
[karīrādahinilaye]
[Analyze grammar]

rohītakasya paścādahivāsaścettribhiḥ karairyāmye |
dvādaśa puruṣān khātvā sakṣārā paścimena śirā || 68 ||
[Analyze grammar]

indratarorvalmīkaḥ prāgdṛśyaḥ paścime śirā haste |
khātvā caturdaśa narān kapilā godhā nare prathame || 69 ||
[Analyze grammar]

yadi vā suvarṇanāmnastarorbhavedvāmato bhujaṅgagṛham |
hastadvaye tu yāmye pañcadaśanarāvasāne'mbu || 70 ||
[Analyze grammar]

kṣāraṃ payo'tra nakulo'rdhamānave tāmrasannibhaścāśmā |
raktā ca bhavati vasudhā vahati śirā dakṣiṇā tatra || 71 ||
[Analyze grammar]

badarīrohitavṛkṣau sampṛktau cedvināpi valmīkam |
hastatraye'mbu paścāt ṣoḍaśabhirmānavairbhavati || 72 ||
[Analyze grammar]

surasaṃ jalamādau dakṣiṇā śirā vahati cottaneṇānyā |
piṣṭanibhaḥ pāṣāṇo mṛt śvetā vṛściko'rdhanare || 73 ||
[Analyze grammar]

sakarīrā cedvadarī tribhiḥ karaiḥ paścimena tatrāmbhaḥ |
aṣṭādaśabhiḥ puruṣairaiśānī bahujalā ca śirā || 74 ||
[Analyze grammar]

pīlusametā badarī hastatrayasammite diśi prācyām |
viṃśatyā puruṣāṇāmaśoṣyamambho'tra sakṣāram || 75 ||
[Analyze grammar]

kakubhakarīrāvekatra saṃyutau yatra kakubhavilvau vā |
hastadvaye'mbu paścānnarairbhavetpañcaviṃśatyā || 76 ||
[bilbau]
[Analyze grammar]

valmīkamūrdhani yadā dūrvā ca kuśāśca pāṇḍurāḥ santi |
kūpo madhye deyo jalamatra naraikaviṃśatyā || 77 ||
[Analyze grammar]

bhūmiḥ kadambaka valmīke yatra dṛśyate dūrvā |
hastadvayena yāmye narairjalaṃ pañcaviṃśatyā || 78 ||
[bhūmī kadambakayutā | bhūmīkadambaka | hastatrayena]
[Analyze grammar]

valmīkatrayamadhye rohītakapādapo yadā bhavati |
nānāvṛkṣaiḥ sahitastribhirjalaṃ tatra vaktavyam || 79 ||
[Analyze grammar]

hastacatuṣke madhyāt ṣoḍaśabhiścāṅgulairudagvāri |
catvāriṃśatpuruṣān khātvāśmādhaḥ śirā bhavati || 80 ||
[aśmātaḥ]
[Analyze grammar]

granthipracurā yasmicchamī bhaveduttareṇa valmīkaḥ |
paścātpañcakarānte śatārdhasaṃkhyairnaraiḥ salilam || 81 ||
[Analyze grammar]

ekasthāḥ pañca yadā valmīkā madhyamo bhavecchvetaḥ |
tasmicchirā pradiṣṭā naraṣaṣṭyā pañcavarjitayā || 82 ||
[Analyze grammar]

sapalāśā yatra śamī paścimabhāge'mbu mānavaiḥ ṣaṣṭyā |
ardhanare'hiḥ prathamaṃ savālukā pītamṛtparataḥ || 83 ||
[Analyze grammar]

valmīkena parivṛtaḥ śveto rohītako bhaved yasmin |
pūrveṇa hastamātre saptatyā mānavairambu || 84 ||
[Analyze grammar]

śvetā kaṇṭakabahulā yatra śamī dakṣiṇena tatra payaḥ |
narapañcakasaṃyutayā saptatyāhirnarārdhe ca || 85 ||
[Analyze grammar]

marudeśe yaccihnaṃ na jāṅgale tairjalaṃ vinirdeśyam |
jambūvetasapūrvairye puruṣāste marau dviguṇāḥ || 86 ||
[pūrve]
[Analyze grammar]

jambūstrivṛtā maurvī śiśumārī sārivā śivā śyāmā |
vīrudhayo vārāhī jyotiṣmatī garuḍavegā ca || 87 ||
[mūrvā | ca garuḍavegā]
[Analyze grammar]

sūkarikamāṣaparṇīvyāghrapadāśceti yadyahernilaye |
valmīkāduttaratastribhiḥ karaistripuruṣe toyam || 88 ||
[Analyze grammar]

etadanūpe vācyaṃ jāṅgalabhūmau tu pañcabhiḥ puruṣaiḥ |
etaireva nimittairmarudeśe saptabhiḥ kathayet || 89 ||
[Analyze grammar]

ekanibhā yatra mahī tṛṇataruvalmīkagulmaparihīnā |
tasyāṃ yatra vikāro bhavati dharitryāṃ jalaṃ tatra || 90 ||
[Analyze grammar]

yatra snigdhā nimnā savālukā sānunādinī vā syāt |
tatra ardhapañcakairvāri mānavaiḥ pañcabhiryadi vā || 91 ||
[ardhapañcamair]
[Analyze grammar]

snigdhatarūṇāṃ yāmye naraiścaturbhirjalaṃ prabhūtaṃ ca |
tarugahane'pi hi vikṛto yastasmāttadvadeva vadet || 92 ||
[Analyze grammar]

namate yatra dharitrī sārdhe puruṣe'mbu jāṅgalānūpe |
kīṭā vā yatra vinālayena bahavo'mbu tatrāpi || 93 ||
[Analyze grammar]

uṣṇā śītā ca mahī śītoṣṇāmbhastribhirnaraiḥ sārdhaiḥ |
indradhanurmatsyo vā valmīko vā caturhastāt || 94 ||
[Analyze grammar]

valmīkānāṃ paṅktyāṃ yadyeko'bhyucchritaḥ śirā tadadhaḥ |
śuṣyati na rohate vā sasyaṃ yasyāṃ ca tatrāmbhaḥ || 95 ||
[Analyze grammar]

nyagrodhapalāśodumbaraiḥ sametaistribhirjalaṃ tadadhaḥ |
vaṭapippalasamavāye tadvadvācyaṃ śirā codak || 96 ||
[Analyze grammar]

āgneye yadi koṇe grāmasya purasya vā bhavetkūpaḥ |
nityaṃ sa karoti bhayaṃ dāhaṃ ca samānuṣaṃ prāyaḥ || 97 ||
[bhavati]
[Analyze grammar]

nairṛtakoṇe bālakṣayaṃ ca vanitābhayaṃ ca vāyavye |
diktrayametattyaktvā śeṣāsu śubhāvahāḥ kūpāḥ || 98 ||
[vanitābhayaṃ]
[Analyze grammar]

sārasvatena muninā dakārgalaṃ yatkrtaṃ tadavalokya |
āryābhiḥ kṛtametadvṛttairapi mānavaṃ vakṣye || 99 ||
[dagārgalaṃ]
[Analyze grammar]

snigdhā yataḥ pādapagulmavallyo niśchidrapatrāśca tataḥ śirāsti |
padmakṣurośīrakulāḥ saguṇḍrāḥ kāśāḥ kuśā vā nalikā nalo vā || 100 ||
[Analyze grammar]

kharjūrajambvarjunavetasāḥ syuḥ kṣīrānvitā vā drumagulmavallyaḥ |
chatrebhanāgāḥ śatapatranīpāḥ syurnaktamālāśca sasinduvārāḥ || 101 ||
[Analyze grammar]

vibhītako vā madayantikā vā yatrāsti tasminpuruṣatraye'mbhaḥ |
syātparvatasyopari parvato'nyastatrāpi mūle puruṣatraye'mbhaḥ || 102 ||
[Analyze grammar]

yā mauñjikaiḥ kāśakuśaiśca yuktā nīlā ca mṛd yatra saśarkarā ca |
tasyāṃ prabhūtaṃ surasaṃ ca toyaṃ kṛṣṇātha vā yatra ca raktamṛdvā || 103 ||
[mauñjakaiḥ]
[Analyze grammar]

saśarkarā tāmramahī kaṣāyaṃ kṣāraṃ dharitrī kapilā karoti |
āpāṇḍurāyāṃ lavaṇaṃ pradiṣṭaṃ mṛṣṭaṃ payo nīlavasundharāyām || 104 ||
[miṣṭam]
[Analyze grammar]

śākāśvakarṇārjunavilvasarjāḥ śrīparṇyariṣṭādhavaśiṃśapāśca |
chidraiśca patrairdrumagulmavallyo rūkṣāśca dūre'mbu nivedayanti || 105 ||
[bilva | parṇair]
[Analyze grammar]

sūryāgnibhasmoṣṭrakharānuvarṇā yā nirjalā sā vasudhā pradiṣṭā |
raktāṅkurāḥ kṣīrayutāḥ karīrā raktā dharā cejjalamaśmano'dhaḥ || 106 ||
[Analyze grammar]

vaidūryamudgāmbudamecakābhā pākonmukhodumbarasannibhā vā |
bhaṅgāñjanābhā kapilātha vā yā jñeyā śilā bhūrisamīpatoyā || 107 ||
[vaiḍūryamuḍga | bhṛṅga]
[Analyze grammar]

pārāvatakṣaudraghṛtopamā yā kṣaumasya vastrasya ca tulyavarṇā |
yā somavallyāśca samānarūpā sāpyāśu toyaṃ kurute'kṣayaṃ ca || 108 ||
[parāvata | ]
[Analyze grammar]

tāmraiḥ sametā pṛṣatairvicitrairāpāṇḍubhasmoṣṭrakharānurūpā |
bhṛṅgopamāṅguṣṭhikapuṣpikā vā sūryāgnivarṇā ca śilā vitoyā || 109 ||
[Analyze grammar]

candrātapasphaṭikamauktikahemarūpā yāścendranīlamaṇihiṅgulukāñjanābhāḥ |
sūryodayāṃśuharitālanibhāśca yāḥ syustāḥ śobhanā munivaco'tra ca vṛttametat || 110 ||
[Analyze grammar]

etā hyabhedyāśca śilāḥ śivāśca yakṣaiśca nāgaiśca sadābhijuṣṭāḥ |
yeṣāṃ ca rāṣṭreṣu bhavanti rājṇāṃ teṣāmavṛṣṭirna bhavetkadā cit || 111 ||
[Analyze grammar]

bhedaṃ yadā naiti śilā tadānīṃ palāśakāṣṭhaiḥ saha tindukānām |
prajvālayitvānalamagnivarṇā sudhāmbusiktā pravidārameti || 112 ||
[Analyze grammar]

toyaṃ śritaṃ mokṣakabhasmanā vā yatsaptakṛtvaḥ pariṣecanaṃ tat |
kāryaṃ śarakṣārayutaṃ śilāyāḥ prasphoṭanaṃ vahnivitāpitāyāḥ || 113 ||
[śṛtam]
[Analyze grammar]

takrakāñjikasurāḥ sakulatthā yojitāni badarāṇi ca tasmin |
saptarātramuṣitānyabhitaptāṃ dārayanti hi śilāṃ pariṣekaiḥ || 114 ||
[Analyze grammar]

naimbaṃ patraṃ tvakca nālaṃ tilānāṃ |
sāpāmārgaṃ tindukaṃ syādguḍūcī |
gomūtreṇa srāvitaḥ kṣāra eṣāṃ 53.115d ṣaṭkṛtvo'tastāpito bhidyate'śmā || 115 ||
[Analyze grammar]

ārkaṃ payo huḍuviṣāṇamaṣīsametaṃ pārāvatākhuśakṛtā ca yutaḥ pralepaḥ |
ṭaṅkasya tailamathitasya tato'sya pānaṃ paścācchitasya na śilāsu bhavedvighātaḥ || 116 ||
[Analyze grammar]

kṣāre kadalyā mathitena yukte dinoṣite pāyitamāyasaṃ yat |
samyak śitaṃ cāśmani naiti bhaṅgaṃ na cānyaloheṣvapi tasya kauṇṭhyam || 117 ||
[yakte | chitaṃ]
[Analyze grammar]

pālī prāgaparāyatāmbu suciraṃ dhatte na yāmyottarā kallolairavadārameti marutā sā prāyaśaḥ preritaiḥ |
tāṃ cedicchati sāradārubhirapāṃ sampātamāvārayetpāṣāṇādibhireva vā praticayaṃ kṣuṇṇaṃ dvipāśvādibhiḥ || 118 ||
[kṣunnaṃ]
[Analyze grammar]

kakubhavaṭāmraplakṣakadambaiḥ saniculajambūvetasanīpaiḥ |
kurabakatālāśokamadhūkairbakulavimiśraiścāvṛtatīrām || 119 ||
[kuravaka]
[Analyze grammar]

dvāraṃ ca nairvāhikamekadeśe kāryaṃ śilāsañcitavārimārgam |
kośasthitaṃ nirvivaraṃ kapāṭaṃ kṛtvā tataḥ pāṃśubhirāvapettam || 120 ||
[Analyze grammar]

añjanamustośīraiḥ sarājakośātakāmalakacūrṇaiḥ |
katakaphalasamāyuktairyogaḥ kūpe pradātavyaḥ || 121 ||
[Analyze grammar]

kaluṣaṃ kaṭukaṃ lavaṇaṃ virasaṃ salilaṃ yadi vā śubhagandhi bhavet |
tadanena bhavatyamalaṃ surasaṃ susugandhi guṇairaparaiśca yutam || 122 ||
[aśubhagandhi]
[Analyze grammar]

hasto maghānurādhāpuṣyadhaniṣṭhottarāṇi rohiṇyaḥ |
śatabhiṣagityārambhe kūpānāṃ śasyate bhagaṇaḥ || 123 ||
[Analyze grammar]

kṛtvā varuṇasya baliṃ vaṭavetasakīlakaṃ śirāsthāne |
kusumairgandhairdhūpaiḥ sampūjya nidhāpayetprathamam || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the dakārgalādhyāyaḥ [dakārgala-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: