Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 52 - vāstuvidyā [vāstu-vidyā]

[English text for this chapter is available]

vāstujñānamathātaḥ kamalabhavānmuniparam parāyātam |
kriyate'dhunā mayedam vidagdhasāṃvatsaraprītyai || 1 ||
[Analyze grammar]

kimapi kila bhūtamabhavad rundhānaṃ rodasī śarīreṇa |
tadamaragaṇena sahasā vinigṛhyādhomukhaṃ nyastam || 2 ||
[Analyze grammar]

yatra ca yena gṛhītaṃ vibudhenādhiṣṭhitaḥ sa tatraiva |
tadamaramayaṃ vidhātā vāstunaraṃ kalpayāmāsa || 3 ||
[Analyze grammar]

uttamamaṣṭābhyadhikaṃ hastaśataṃ nṛpagṛhaṃ pṛthutvena |
aṣṭāṣṭonānyevaṃ pañca sapādāni dairghyeṇa || 4 ||
[Analyze grammar]

ṣaḍbhiḥ ṣaḍbhirhīnā senāpatisadmanāṃ catuḥṣaṣṭiḥ |
evaṃ pañca gṛhāṇi ṣaḍbhāgasamanvitā dairghyam || 5 ||
[pañca evaṃ vistārāt]
[Analyze grammar]

ṣaṣṭiścaturbhirhīnā veśmāni pañca sacivasya |
svāṣṭāṃśayuto dairghyaṃ tadardhato rājamahiṣīṇām || 6 ||
[caturvihīnā]
[Analyze grammar]

ṣaḍbhiḥ ṣaḍbhiścaivaṃ yuvarājasyāpavarjitāśītiḥ |
tryaṃśānvitā ca dairghyaṃ pañca tadardhaistadanujanānām || 7 ||
[Analyze grammar]

nṛpasacivāntaratulyaṃ sāmantapravararājapuruṣāṇām |
nṛpayuvarājaviśeṣaḥ kañcukiveśyākalājñānām || 8 ||
[Analyze grammar]

adhyakṣādhikṛtānāṃ sarveṣāṃ kośaratitulyam |
yuvarājamantrivivaraṃ karmāntādhyakṣadūtānām || 9 ||
[sarveṣāmeva]
[Analyze grammar]

catvāriṃśaddhīnā catuścaturbhistu pañca yāvaditi |
ṣaḍbhāgayutā dairghyaṃ daivajñapurodhasorbhiṣajaḥ || 10 ||
[Analyze grammar]

vāstuni yo vistāraḥ sa eva cocchrāyaniścayaḥ śubhadaḥ |
śālaikeṣu gṛheṣvapi vistārāddviguṇitaṃ dairghyam || 11 ||
[Analyze grammar]

cāturvarṇyavyāso dvātriṃśatsā catuścaturhīnā |
āṣoḍaśāditi paraṃ nyūnataramatīva hīnānām || 12 ||
[syāt]
[Analyze grammar]

sadaśāṃśaṃ viprāṇāṃ kṣatrasyāṣṭāṃśasaṃyutaṃ dairghyam |
ṣaḍbhāgayutaṃ vaiśyasya bhavati śūdrasya pādayutam || 13 ||
[Analyze grammar]

nṛpasenāpatigṛhayorantaramānena kośaratibhavane |
senāpaticāturvarṇyavivarato rājapuruṣāṇām || 14 ||
[Analyze grammar]

atha pāraśavādīnāṃ svamānasaṃyogadalasamaṃ bhavanam |
hīnādhikaṃ svamānādaśubhakaraṃ vāstu sarveṣām || 15 ||
[pārasava]
[Analyze grammar]

paśvāśramiṇāmamitaṃ dhānyāyudhavahniratigṛhāṇāṃ ca |
necchanti śāstrakārā hastaśatāducchritaṃ parataḥ || 16 ||
[Analyze grammar]

senāpatinṛpatīnāṃ saptatisahite dvidhākṛte vyāse |
śālā caturdaśahṛte pañcatriṃśaddhṛte'lindaḥ || 17 ||
[Analyze grammar]

hastadvātriṃśādiṣu catuścatustritrikatrikāḥ śālāḥ |
saptadaśatritayatithitrayodaśakṛtāṅgulābhyadhikāḥ || 18 ||
[Analyze grammar]

tritridvidvidvisamāḥ kṣayakramādaṅgulāni caiteṣām |
vyekā viṃśatiraṣṭau viṃśatiraṣṭādaśa tritayam || 19 ||
[Analyze grammar]

śālātribhāgatulyā kartavyā vīthikā bahirbhavanāt |
yadyagrato bhavati sā soṣṇīṣaṃ nāma tadvāstu || 20 ||
[Analyze grammar]

sāyāśrayamiti paścātsāvaṣṭambhaṃ tu pārśvasaṃsthitayā |
susthitamiti ca samantācchāstrajñaiḥ pūjitāḥ sarvāḥ || 21 ||
[Analyze grammar]

vistāraṣoḍaśāṃśaḥ sacaturhasto bhavedgṛhocchrāyaḥ |
dvādaśabhāgenono bhūmau bhūmau samastānām || 22 ||
[Analyze grammar]

vyāsāt ṣoḍaśabhāgaḥ sarveṣāṃ sadmanāṃ bhavati bhittiḥ |
pakveṣṭakākṛtānāṃ dārukṛtānāṃ tu na vikalpaḥ || 23 ||
[savikalpaḥ | na vikalpaḥ]
[Analyze grammar]

ekādaśabhāgayutaḥ sasaptatirnṛpabaleśayorvyāsaḥ |
ucchrāyo'ṅgulatulyo dvārasyārdhena viṣkambhaḥ || 24 ||
[Analyze grammar]

viprādīnāṃ vyāsātpañcāṃśo'ṣṭādaśāṅgulasametaḥ |
sāṣṭāṃśo viṣkambho dvārasya triguṇa ucchrāyaḥ || 25 ||
[Analyze grammar]

ucchrāyahastasaṃkhyāparimāṇānyaṅgulāni bāhulyam |
śākhādvaye'pi kāryaṃ sārdhaṃ tatsyādudumbarayoḥ || 26 ||
[Analyze grammar]

ucchrāyātsaptaguṇādaśītibhāgaḥ pṛthutvameteṣām |
navaguṇite'śītyaṃśaḥ stambhasya daśāṃśahīno'gre || 27 ||
[Analyze grammar]

samacaturasro rucako vajro'ṣṭāsrirdvivajrako dviguṇaḥ |
dvātriṃśatā tu madhye pralīnako vṛtta iti vṛttaḥ || 28 ||
[samacaturaśro | aṣṭāśris]
[Analyze grammar]

stambhaṃ vibhajya navadhā vahanaṃ bhāgo ghaṭo'sya bhāgo'nyaḥ |
padmaṃ tathottaroṣṭhaṃ kuryādbhāgena bhāgena || 29 ||
[Analyze grammar]

stambhasamaṃ bāhulyaṃ bhāratulānāmuparyuparyāsām |
bhavati tulopatulānāmūnaṃ pādena pādena || 30 ||
[Analyze grammar]

apratiṣiddhālindaṃ samantato vāstu sarvatobhadram |
nṛpavibudhasamūhānāṃ kāryaṃ dvāraiścaturbhirapi || 31 ||
[Analyze grammar]

nandyāvartamalindaiḥ śālākuḍyātpradakṣiṇāntagataiḥ |
dvāraṃ paścimamasminvihāya śeṣāṇi kāryāṇi || 32 ||
[Analyze grammar]

dvārālindo'ntagataḥ pradakṣiṇo'nyaḥ śubhastataścānyaḥ |
tasmiṃśca vardhamāne dvāraṃ tu na dakṣiṇaṃ kāryam || 33 ||
[tadvad]
[Analyze grammar]

aparo'ntagato'lindaḥ prāgantagatau tadutthitau cānyau |
tadavadhividhṛtaścānyaḥ prāgdvāraṃ svastike śubhadam || 34 ||
[vivṛtaś | vidhṛta | aśubhadam | śubham]
[Analyze grammar]

prākpaścimāvalindāvantagatau tadavadhisthitau śeṣau |
rucake dvāraṃ na śubhadamuttarato'nyāni śastāni || 35 ||
[Analyze grammar]

śreṣṭhaṃ nandyāvartaṃ sarveṣāṃ vardhamānasaṃjñaṃ ca |
svastikarucake madhye śeṣaṃ śubhadaṃ nṛpādīnām || 36 ||
[Analyze grammar]

uttaraśālāhīnaṃ hiraṇyanābhaṃ triśālakaṃ dhanyam |
prākśālayā viyuktaṃ sukṣetraṃ vṛddhidaṃ vāstu || 37 ||
[Analyze grammar]

yāmyāhīnaṃ cullī triśālakaṃ vittanāśakarametat |
pakṣaghnamaparayā varjitaṃ sutadhvaṃsavairakaram || 38 ||
[Analyze grammar]

siddhārthamaparayāmye yamasūryaṃ paścimottare śāle |
daṇḍākhyamudakpūrve vātākhyaṃ prāgyutā yāmyā || 39 ||
[Analyze grammar]

pūrvāpare tu śāle gṛhacullī dakṣiṇottare kācam |
siddhārthe'rthāvāptiryamasūrye gṛhapatermṛtyuḥ || 40 ||
[Analyze grammar]

daṇḍavadho daṇḍākhye kalahodvegaḥ sadaiva vātabākhye |
vittavināśaścullyāṃ jñātivirodhaḥ smṛtaḥ kāce || 41 ||
[Analyze grammar]

ekāśītivibhāge daśa daśa pūrvottarāyatā rekhāḥ |
antastrayodaśa surā dvātriṃśadbāhyakoṣṭhasthāḥ || 42 ||
[Analyze grammar]

śikhiparjanyajayantendrasūryasatyā bhṛśo'ntarikṣaśca |
aiśānyādikramaśo dakṣiṇapūrve'nilaḥ koṇe || 43 ||
[aiśānyādyāḥ]
[Analyze grammar]

pūṣā vitathabṛhatkṣatayamagandharvākhyabhṛṅgarājamṛgāḥ |
pitṛdauvārikasugrīvakusumadantāmbupatyasurāḥ || 44 ||
[Analyze grammar]

śoṣo'tha pāpayakṣmā rogaḥ koṇe tato'himukhyau ca |
bhallāṭasomabhujagāstato'ditirditiriti kramaśaḥ || 45 ||
[Analyze grammar]

madhye brahmā navakoṣṭhakādhipo'syāryamā sthitaḥ prācyām |
ekāntarātpradakṣiṇamasmātsavitā vivasvāṃśca || 46 ||
[Analyze grammar]

vibudhādhipatistasmānmitro'nyo rājayakṣmanāmā ca |
pṛthivī dharāpavatsāvityete brahmaṇaḥ paridhau || 47 ||
[pṛthvī]
[Analyze grammar]

āpo nāmaiśāne koṇe hautāśane ca sāvitraḥ |
jaya iti ca nairṛte rudra ānile'bhyantarapadeṣu || 48 ||
[Analyze grammar]

āpastathāpavatsaḥ parjanyo'gnirditiśca vargo'yam |
evaṃ koṇe koṇe padikāḥ syuḥ pañca pañca surāḥ || 49 ||
[Analyze grammar]

bāhyā dvipadāḥ śeṣāste vibudhā viṃśati samākhyātāḥ |
śeṣāścatvāro'nye tripadā dikṣvaryamādyāste || 50 ||
[Analyze grammar]

pūrvottaradigmūrdhā puruṣo'yamavāṅmukho'sya śirasi śikhī |
āpo mukhe stane'syāryamā hyurasyāpavatsaśca || 51 ||
[Analyze grammar]

parjanyādyā bāhyā dṛkśravaṇoraḥsthalāṃsagā devāḥ |
satyādyāḥ pañca bhuje haste savitā ca sāvitraḥ || 52 ||
[sasāvitraḥ]
[Analyze grammar]

vitatho bṛhatkṣatayutaḥ pārśve jaṭhare sthito vivasvāṃśca |
ūrū jānu ca jaṅghe sphigiti yamādyaiḥ parigṛhītāḥ || 53 ||
[Analyze grammar]

ete dakṣiṇapārśve sthāneṣvevaṃ ca vāmapārśvasthāḥ |
meḍhre śakrajayantau hṛdaye brahmā pitāṅghrigataḥ || 54 ||
[aṅgrigataḥ]
[Analyze grammar]

aṣṭāṣṭakapadamatha vā kṛtvā rekhāśca koṇagāstiryak |
brahmā catuṣpado'sminnardhapadā brahmakoṇasthāḥ || 55 ||
[Analyze grammar]

aṣṭau ca bahiṣkoṇeṣvardhapadāstadubhayasthitāḥ sārdhāḥ |
uktebhyo ye śeṣāste dvipadā viṃśatiste hi || 56 ||
[ca]
[Analyze grammar]

sampātā vaṃśānāṃ madhyāni samāni yāni ca padānām |
marmāṇi tāni vindyānna tāni paripīḍayetprājñaḥ || 57 ||
[vindyānnaparipīḍayet]
[Analyze grammar]

tānyaśucibhāṇḍakīlastambhādyaiḥ pīḍitāni śalyaiśca |
gṛhabhartustattulye pīḍāmaṅge prayacchanti || 58 ||
[Analyze grammar]

kaṇḍūyate yadaṅgaṃ gṛhabharturyatra vāmarāhutyām |
aśubhaṃ bhavennimittaṃ vikṛtervā agneḥ saśalyaṃ tat || 59 ||
[gṛhapatinā]
[Analyze grammar]

marmaṇyamarmago vā ruṇaddhyarthāgamaṃ tuṣasamūhaḥ] |
api nāgadantako marmasaṃsthito doṣakṛdbhavati || 60 ||
[Analyze grammar]

rogādvāyuṃ pitṛto hutāśanaṃ śoṣasūtramapi vitathāt |
mukhyādbhṛśaṃ jayantācca bhṛṅgamaditeśca sugrīvam || 61 ||
[Analyze grammar]

tatsampātā nava ye tānyatimarmāṇi sampradiṣṭāni |
yaśca padasyāṣṭāṃśastatproktaṃ marmaparimāṇam || 62 ||
[Analyze grammar]

padahastasaṃkhyayā sammitāni vaṃśo'ṅgulāni vistīrṇaḥ |
vaṃśavyāso'dhyardhaḥ śirāpramāṇaṃ vinirdiṣṭam || 63 ||
[Analyze grammar]

sukhamicchanbrahmāṇaṃ yatnād rakṣedgṛhī gṛhāntaḥstham |
ucchiṣṭādyupaghātādgṛhapatirupatapyate tasmin || 64 ||
[gṛtāntastham]
[Analyze grammar]

dakṣiṇabhujena hīne vāstunare'rthakṣayo'ṅganādādoṣāḥ |
vāme'rthadhānyahāniḥ śirasi guṇairhīyate sarvaiḥ || 65 ||
[aṅganādoṣāḥ]
[Analyze grammar]

strīdoṣāḥ sutamaraṇaṃ preṣyatvaṃ cāpi caraṇavaikalye |
avikalapuruṣe vasatāṃ mānārthayutāni saukhyāni || 66 ||
[Analyze grammar]

gṛhanagaragrāmeṣu ca sarvatraivaṃ pratiṣṭhitā devāḥ |
teṣu ca yathānurūpaṃ varṇā viprādayo vāsyāḥ || 67 ||
[Analyze grammar]

vāsagṛhāṇi ca vindyādviprādīnāmudagdigādyāni |
viśatāṃ ca yathā bhavanaṃ bhavanti tānyeva dakṣiṇataḥ || 68 ||
[Analyze grammar]

navaguṇasūtravibhaktānyaṣṭaguṇenātha vā catuḥṣaṣṭeḥ |
dvārāṇi yāni teṣāmanalādīnāṃ phalopanayaḥ || 69 ||
[Analyze grammar]

anilabhayaṃ strījananaṃ prabhūtadhanatā narendravāllabhyam |
krodhaparatānṛtatvaṃ krauryaṃ cauryaṃ ca pūrveṇa || 70 ||
[analabhayaṃ | strījanma]
[Analyze grammar]

alpasutatvaṃ praiṣyaṃ nīcatvaṃ bhakṣyapānasutavṛddhiḥ |
raudraṃ kṛtaghnamadhanaṃ sutavīryaghnaṃ ca yāmyena || 71 ||
[Analyze grammar]

sutapīḍā ripuvṛddhirna sutadhanāptiḥ sutārthaphalasampat |
dhanasampannṛpatibhayaṃ dhanakṣayo roga ityapare || 72 ||
[dhanastāptiḥ]
[Analyze grammar]

vadhabandho ripuvṛddhiḥ sutadhanalābhaḥ samastaguṇasampat |
putradhanāptirvairaṃ sutena doṣāḥ striyā naiḥsvam || 73 ||
[dhanasutalābhaḥ]
[Analyze grammar]

mārgatarukoṇakūpastambhabhramaviddhamaśubbhadaṃ dvāram |
ucchrāyāddviguṇamitāṃ tyaktvā bhūmiṃ na doṣāya || 74 ||
[Analyze grammar]

rathyāviddhaṃ dvāraṃ nāśāya kumāradoṣadaṃ taruṇā |
paṅkadvāre śoko vyayo'mbuniḥsrāviṇi proktaḥ || 75 ||
[ambuni śrāviṇi]
[Analyze grammar]

kūpenāpasmāro bhavati vināśaśca devatāviddhe |
stambhena strīdoṣāḥ kulanāśo brāhmaṇābhimukhe || 76 ||
[brāhmaṇo'bhimukhe]
[Analyze grammar]

unmādaḥ svayamudghāṭite'tha pihite svayaṃ kulavināśaḥ |
mānādhike nṛpabhayaṃ dasyubhayaṃ vyasanameva nīce ca || 77 ||
[vyasanadaṃ nīcam]
[Analyze grammar]

dvāraṃ dvārasyopari yattanna śivāya saṅkaṭaṃ yacca |
āvyāttaṃ kṣudbhayadaṃ kubjaṃ kulanāśanaṃ bhavati || 78 ||
[Analyze grammar]

pīḍākaramatipīḍitamantarvinataṃ bhavedabhāvāya |
bāhyavinate pravāso digbhrānte dasyubhiḥ pīḍā || 79 ||
[Analyze grammar]

mūladvāraṃ nānyairdvārairabhisandadhīta rūparddhyā |
ghaṭaphalapatrapramathādibhiśca tanmaṅgalaiścinuyāt || 80 ||
[Analyze grammar]

aiśānyādiṣu koṇeṣu saṃsthitā bāhyato gṛhasyaitāḥ |
carakī vidārināmātha pūtanā rākṣasī ceti || 81 ||
[Analyze grammar]

purabhavanagrāmāṇāṃ ye koṇāsteṣu nivasatāṃ doṣāḥ |
śvapacādayo'ntyajātyāsteṣveva vivṛddhimāyānti || 82 ||
[Analyze grammar]

yāmyādiṣvaśubhaphalā jātāstaravaḥ pradakṣiṇenaite |
udagādiṣu praśastāḥ plakṣavaṭodumbarāśvatthā || 83 ||
[udumbarāśvatthāḥ]
[Analyze grammar]

āsannāḥ kaṇṭhakino ripubhayadāḥ kṣīriṇo'rthanāśāya |
phalinaḥ prajākṣayakarā dārūṇyapi varjayedeṣām || 84 ||
[Analyze grammar]

chindyād yadi na tarūṃś tāntadantare pūjitānvapedanyat |
punnāgāśokāriṣṭabakulapanasācchamīśālau || 85 ||
[anyān]
[Analyze grammar]

śastauṣadhidrumalatā madhurā sugandhā snigdhā samā na suṣirā ca mahī narāṇām |
apyadhvani śramavinodamupāgatānāṃ dhatte śriyaṃ kimuta śāśvatamandireṣu || 86 ||
[Analyze grammar]

sacivālaye'rthanāśo dhūrtagṛhe sutavadhaḥ samīpasthe |
udvego devakule catuṣpade bhavati cākīrtiḥ || 87 ||
[catuṣpathe]
[Analyze grammar]

caitye bhayaṃ grahakṛtaṃ valmīkaśvabhrasaṅkule vipadaḥ |
gartāyāṃ tu pipāsā kūrmākāre dhanavināśaḥ || 88 ||
[Analyze grammar]

udagādiplavamiṣṭaṃ viprādīnāṃ pradakṣiṇenaiva |
vipraḥ sarvatra vasedanuvarṇamatheṣṭamanyeṣām || 89 ||
[Analyze grammar]

gṛhamadhye hastamitaṃ khātvā paripūritaṃ punaḥ śvabhram |
yadyūnamaniṣṭaṃ tatsame samaṃ dhanyamadhikaṃ yat || 90 ||
[Analyze grammar]

śvabhramatha vāmbupūrṇaṃ padaśatamitvāgatasya yadi nonam |
taddhanyaṃ yacca bhavetpalānyapāmāḍhakaṃ catuḥṣaṣṭiḥ || 91 ||
[Analyze grammar]

āme vā mṛtpātre śvabhrasthe dīpavartirabhyadhikam |
jvalati diśi yasya śastā sā bhūmistasya varṇasya || 92 ||
[Analyze grammar]

śvabhroṣitaṃ na kusumaṃ yasya pramlāyate'nuvarṇasamam |
tattasya bhavati śubhadaṃ yasya ca yasminmano ramate || 93 ||
[yasmin]
[Analyze grammar]

sitaraktapītakṛṣṇā viprādīnāṃ praśasyate bhūmiḥ |
gandhaśca bhavati yasyāṃ ghṛtarudhirānnādyamadyasamaḥ || 94 ||
[yasyā]
[Analyze grammar]

kuśayuktā śarabahulā dūrvākāśāvṛtā kremeṇa mahī |
hyanuvarṇaṃ vṛddhikarī madhurakaṣāyāmlakaṭukā ca || 95 ||
[anuvarṇam]
[Analyze grammar]

kṛṣṭāṃ prarūḍhabījāṃ go'dhyuṣitāṃ brāhmaṇaiḥ praśastāṃ ca |
gatvā mahīṃ gṛhapatiḥ kāle sāmvatsaroddiṣṭe || 96 ||
[Analyze grammar]

bhakṣyairnānākārairdadhyakṣatasurabhikusumadhūpaiśca |
daivatapūjāṃ kṛtvā sthapatīnabhyarcya viprāṃśca || 97 ||
[Analyze grammar]

vipraḥ spṛṣṭvā śīrṣaṃ vakṣaśca kṣatriyo viśāścorū |
śūdraḥ pādau spṛṣṭvā kuryād rekhāṃ gṛhārambhe || 98 ||
[Analyze grammar]

aṅguṣṭhakena kuryānmadhyāṅgulyātha vā pradeśinyā |
kanakamaṇirajatamuktādadhikaphalakusumākṣataiśca śubham || 99 ||
[Analyze grammar]

śastreṇa śastramṛtyurbandho lohena bhasmanāgnibhayam |
taskarabhayaṃ tṛṇena ca kāṣṭhollikhitā ca rājabhayam || 100 ||
[Analyze grammar]

vakrā pādālikhitā śatrubhayakleśadā virūpā ca |
carmāṅgārāsthikṛtā dantena ca bharturaśivāya || 101 ||
[kartur]
[Analyze grammar]

vairamapasavyalikhitā pradakṣiṇaṃ sampado vinirdeśyāḥ |
vācaḥ paruṣā niṣṭhīvitaṃ kṣutaṃ cāśubhaṃ kathitam || 102 ||
[Analyze grammar]

ardhanicitaṃ kṛtaṃ vā praviśan sthapatirgṛhe nimittāni |
avalokayedgṛhapatiḥ kva saṃsthitaḥ spṛśati kiṃ cāṅgam || 103 ||
[Analyze grammar]

ravidīpte yadi śakunistasmin kāle virauti paruṣaravam |
saṃspṛṣṭāṅgasamānaṃ tasmindeśe'sthi nirdeśyam || 104 ||
[paruṣaravaḥ]
[Analyze grammar]

śakunasamaye'thvānye hastyaśvaśvādayo'nuvāśante |
tatprabhavamasthi tasmiṃstadaṅgasambhūtameveti || 105 ||
[Analyze grammar]

sūtre prasāryamāṇe gardabharāvo'sthiśalyamācaṣṭe |
śvaśṛgālalaṅghite vā sūtre śalyaṃ vinirdeśyam || 106 ||
[Analyze grammar]

diśi śāntāyāṃ śakunirmadhuravirāvī yadā tadā vācyaḥ |
arthastasmin sthāne gṛheśvarādhiṣṭhite'ṅge vā || 107 ||
[śakuno]
[Analyze grammar]

sūtracchede mṛtyuḥ kīle cāvāṅmukhe mahagaḥ |
gṛhanāthasthapatīnāṃ smṛtilope mṛtyurādeśyaḥ || 108 ||
[mahān rogaḥ]
[Analyze grammar]

skandhāccyute śirorukkulopasargo'pavarjite kumbhe |
bhagne'pi ca karmivadhaścyute karādgṛhapatermṛtyuḥ || 109 ||
[Analyze grammar]

dakṣiṇapūrve koṇe kṛtvā pūjāṃ śilāṃ nyasetprathamam |
śeṣāḥ pradakṣiṇena stambhāścaivaṃ samutthāpya || 110 ||
[prathamām | samutthāpyāḥ]
[Analyze grammar]

chatrasragambarayutaḥ kṛtadhūpavilepanaḥ samutthāpyaḥ |
stambhastathaiva kāryo dvārocchrāyaḥ prayatnena || 111 ||
[Analyze grammar]

vihagādibhiravalīnairākampitapatitaduḥsthitaiśca tathā |
śakradhvajasadṛśaphalaṃ tadeva tasminvinirdiṣṭam || 112 ||
[phalam | sadṛśaṃ tasmiṃśca śubhaṃ]
[Analyze grammar]

prāguttaronnate dhanasutakṣayaḥ sutavadhaśca durgandhe |
vakre bandhuvināśo na santi garbhāśca dinmūḍhe || 113 ||
[Analyze grammar]

icched yadi gṛhavṛddhiṃ tataḥ samantādvivardhayettulyam |
ekoddeśe doṣaḥ prāgatha vāpyuttare kuryāt || 114 ||
[Analyze grammar]

prāgbhavati mitravairaṃ mṛtyubhayaṃ dakṣiṇena yadi vṛddhiḥ |
arthavināśaḥ paścādudagvivṛddhirmanastāpaḥ || 115 ||
[udagvivṛddhau]
[Analyze grammar]

aiśānyāṃ devagṛhaṃ mahānasaṃ yadi cāpi kāryamāgneyyām |
nairṛtyāṃ bhāṇḍopaskaro'rthadhānyāni mārutyām || 116 ||
[Analyze grammar]

prācyādisthe salile sutahāniḥ śikhibhayaṃ ripubhayaṃ ca |
strīkalahaḥ strīdauṣṭyaṃ naiḥsvyaṃ vittātmajavivṛddhiḥ || 117 ||
[Analyze grammar]

khaganilayabhagnasaṃśuṣkadagdhadevālayaśmaśānasthān |
kṣīratarudhavavibhītakanimbāraṇivarjitān chindyāt || 118 ||
[varjitāṃścchindyāt]
[Analyze grammar]

rātrau kṛtabalipūjaṃ pradakṣiṇaṃ chedayeddivā vṛkṣam |
dhanyamudakprākpatataṃ na grāhyo'to'nyathā patitaḥ || 119 ||
[Analyze grammar]

chedo yadyavikārī tataḥ śubhaṃ dāru tadgṛhaupayikam |
pīte tu maṇḍale nirdiśettarormadhyagāṃ godhām || 120 ||
[Analyze grammar]

mañjiṣṭhābhe bheko nīle sarpastathāruṇe saraṭaḥ |
mudgābhe'śmā kapile tu mūṣako'mbhaśca khaḍgābhe || 121 ||
[Analyze grammar]

dhānyagoguruhutāśasurāṇāṃ na svapedupari nāpyanuvaṃśam |
nottarāparaśirā na ca nagno naiva cārdracaraṇaḥ śriyamicchan || 122 ||
[Analyze grammar]

bhūripuṣpavikaraṃ satoraṇaṃ toyapūrṇakalaśopaśobhitam |
dhūpagandhabalipūjitāmaraṃ brāhmaṇadhvaniyutaṃ viśedgṛham || 123 ||
[nikaraṃ]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the vāstuvidyā [vāstu-vidyā]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: