Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 42 - indradhvajasampadadhyāyaḥ [indradhvajasampad-adhyāya]

[English text for this chapter is available]

brahmāṇamūcuramarā bhagavacchaktāḥ sma nāsurān samare |
pratiyodhayitumatastvāṃ śaraṇyaśaraṇaṃ samupayātāḥ || 1 ||
[Analyze grammar]

devānuvāca bhagavān kṣīrode keśavaḥ sa vaḥ ketum |
yaṃ dāsyati taṃ dṛṣṭvā nājau sthāsyanti vo daityāḥ || 2 ||
[Analyze grammar]

labdhavarāḥ kṣīrodaṃ gatvā te tuṣṭuvuḥ surāḥ sendrāḥ |
śrīvatsāṅkaṃ kaustubhamaṇikiranodbhāsitoraskam || 3 ||
[Analyze grammar]

śrīpatimacintyamasamaṃ samaṃ tataḥ sarvadehināṃ sūkṣmam |
paramātmānamanādiṃ viṣṇumavijñātaparyantam || 4 ||
[samantataḥ]
[Analyze grammar]

taiḥ saṃstutaḥ sa devastutoṣa nārāyaṇo dadau caiṣām |
dhvajamasurasuravadhūmukhakamalavanatuṣāratīkṣṇāṃśum || 5 ||
[Analyze grammar]

taṃ viṣṇutejobhavamaṣṭacakre rathe sthitaṃ bhāsvati ratnacitre |
dedīpyamānaṃ śaradīva sūryaṃ dhvajaṃ samāsādya mumoda śakraḥ || 6 ||
[Analyze grammar]

sa kiṅkiṇījālapariṣkṛtena srakchatraghaṇṭāpiṭakānvitena |
samucchritenāmararāḍdhvajena ninye vināśaṃ samare'risainyam || 7 ||
[pariskṛtena]
[Analyze grammar]

uparicarasyāmarapo vasordadau cedipasya veṇumayīm |
yaṣṭiṃ tāṃ sa narendro vidhivatsampūjayāmāsa || 8 ||
[Analyze grammar]

prīto mahena maghavā prāhaivaṃ ye nṛpāḥ kariṣyanti |
vasuvadvasumantaste bhuvi siddhājñā bhaviṣyanti || 9 ||
[maghavān]
[Analyze grammar]

muditāḥ prajāśca teṣāṃ bhayarogavivarjitāḥ prabhūtānnāḥ |
dhvajaiva cābhidhāsyati jagati nimittaiḥ phalaṃ sadasat || 10 ||
[Analyze grammar]

pūjā tasya narendrairbalavṛddhijayārthibhiryathā pūrvam |
śakrājñayā prayuktā tāmāgamataḥ pravakṣyāmi || 11 ||
[Analyze grammar]

tasya vidhānaṃ śubhakaraṇadivasanakṣatramaṅgalamuhūrtaiḥ |
prāsthānikairvanamiyāddaivajñaḥ sūtradhāraśca || 12 ||
[Analyze grammar]

udyānadevatālayapitṛvanavalmīkamārgacitijātāḥ |
kubjordhvaśuṣkakaṇṭakivallīvandākayuktāśca || 13 ||
[Analyze grammar]

bahuvihagālayakoṭarapavanānalapīḍitāśca ye taravaḥ |
ye ca syuḥ strīsaṃjñā na te śubhāḥ śakraketvarthe || 14 ||
[Analyze grammar]

śreṣṭho'rjuno'jakarṇaḥ priyakadhavodumbarāśca pañcaite |
eteṣāmekatamaṃ praśastamatha vāparaṃ vṛkṣam || 15 ||
[aśvakamaḥ | anyatamaṃ]
[Analyze grammar]

gaurāsitakṣitibhavaṃ sampūjya yathāvidhi dvijaḥ pūrvam |
vijane sametya rātrau spṛṣṭvā brūyādimaṃ mantram || 16 ||
[Analyze grammar]

yānīha vṛkṣe bhūtāni tebhyaḥ svasti namo'stu vaḥ |
upahāraṃ gṛhītvemaṃ kriyatāṃ vāsaparyayaḥ || 17 ||
[Analyze grammar]

pārthivastvāṃ varayate svasti te'stu nagottama |
dhvajārthaṃ devarājasya pūjeyaṃ pratigṛhyatām || 18 ||
[Analyze grammar]

chindyātprabhātasamaye vṛkṣamudakprāṅmukho'pi vā bhūtvā |
paraśorjarjaraśabdo neṣṭaḥ snigdho ghanaśca hitaḥ || 19 ||
[Analyze grammar]

nṛpajayadamavidhvaṃstaṃ patanamanākuñcitaṃ ca pūrvodak |
avilagnaṃ cānyatarau viparītamatastyajetpatitam || 20 ||
[Analyze grammar]

chittvāgre caturaṅgulamaṣṭau mūle jale kṣiped yaṣṭim |
uddhṛtya puradvāraṃ śakaṭena nayenmanuṣyairvā || 21 ||
[Analyze grammar]

arabhaṅge balabhedo nemyā nāśo balasya vijñeyaḥ |
arthakṣayo'kṣabhaṅge tathāṇibhaṅge ca varddhakinaḥ || 22 ||
[Analyze grammar]

bhādrapadaśuklapakṣasyāṣṭamyāṃ nāgarairvṛto rājā |
daivajñasacivakañcukiviprapramukhaiḥ suveṣadharaiḥ || 23 ||
[Analyze grammar]

ahatāmbarasaṃvītāṃ yaṣṭiṃ paurandarīṃ puraṃ pauraiḥ |
sraggandhadhūpayuktāṃ praveśayet śaṅkhatūryaravaiḥ || 24 ||
[Analyze grammar]

rucirapatākātoraṇavanamālālaṅkṛtaṃ prahṛṣṭajanam |
sammārjitārcitapathaṃ suveṣagaṇikājanākīrṇam || 25 ||
[Analyze grammar]

abhyarcitāpaṇagṛhaṃ prabhūtapuṇyāhavedanirghoṣam |
naṭanartakageyajñairākīrṇacatuṣpathaṃ nagaram || 26 ||
[Analyze grammar]

tatra patākāḥ śvetā bhavanti vijayāya rogadāḥ pītāḥ |
jayadāśca citrarūpā raktāḥ śastraprakopāya || 27 ||
[vijayāya bhavanti]
[Analyze grammar]

yaṣṭiṃ praveśayantīṃ nipātayanto bhayāya nāgādyāḥ |
bālānāṃ talaśabde saṃgrāmaḥ sattvayuddhe vā || 28 ||
[Analyze grammar]

santakṣya punastakṣā vidhivad yaṣṭiṃ praropayed yantre |
jāgaramekādaśyāṃ nareśvaraḥ kārayeccāsyām || 29 ||
[Analyze grammar]

sitavastroṣṇīṣadharaḥ purohitaḥ śākravaiṣṇavairmantraiḥ |
juhuyādagniṃ sāmvatsaro nimittāni gṛhṇīyāt || 30 ||
[Analyze grammar]

iṣṭadravyākāraḥ surabhiḥ snigdho ghano'nalo'rciṣmān |
śubhakṛdato'nyo'niṣṭo yātrāyāṃ vistaro'bhihitaḥ || 31 ||
[neṣṭo]
[Analyze grammar]

svāhāvasānasamaye svayamujjvalārciḥ snigdhaḥ pradakṣiṇaśikho hutabhugnṛpasya |
gaṅgādivākarasutājalacāruhārāṃ dhātrīṃ samudraraśanāṃ vaśagāṃ karoti || 32 ||
[samudrarasanāṃ]
[Analyze grammar]

cāmīkarāśokakuraṇṭakābjavaidūryanīlotpalasannibhe'gnau |
na dhvāntamantarbhavane'vakāśaṃ karoti ratnāṃśuhataṃ nṛpasya || 33 ||
[Analyze grammar]

yeṣāṃ rathaughārṇavameghadantināṃ samasvano'gniryadi vāpi dundubheḥ |
teṣāṃ madāndhebhaghaṭāvaghaṭṭitā bhavanti yāne timiropamā diśaḥ || 34 ||
[Analyze grammar]

dhvajakumbhahayebhabhūbhṛtāmanurūpe vaśameti bhūbhṛtām |
udayāstadharādharādharā himavadvindhyapayodharā dharā || 35 ||
[Analyze grammar]

dviradamadamahīsarojalājāghṛtamadhunā ca hutāśane sagandhe |
praṇatanṛpaśiromaṇiprabhābhirbhavati puraśchuriteva bhūrnṛpasya || 36 ||
[lājaiḥ]
[Analyze grammar]

uktaṃ yaduttiṣṭhati śakraketau śubhāśubhaṃ saptamarīcirūpaiḥ |
tajjanmayajñagrahaśāntiyātrāvivāhakāleṣvapi cintanīyam || 37 ||
[Analyze grammar]

guḍapūpapāyasādyairviprānabhyarcya dakṣiṇābhiśca |
śravaṇena dvādaśyāmutthāpyo'nyatra vā śravaṇāt || 38 ||
[Analyze grammar]

śakrakumāryaḥ kāryāḥ prāha manuḥ sapta pañca vā tajjñaiḥ |
nandopanandasaṃjñe pādonārdhe dhvajocchrāyāt || 39 ||
[pādenārdhena cocchrāyāt]
[Analyze grammar]

ṣoḍaśabhāgābhyadhike jayavijaye dve vasundhare cānye |
adhikā śakrajanitrī madhye'ṣṭāṃśena caitāsām || 40 ||
[Analyze grammar]

prītaiḥ kṛtāni vibudhairyāni purā bhūṣaṇāni suraketoḥ |
tāni krameṇa dadyātpiṭakāni vicitrarūpāṇi || 41 ||
[Analyze grammar]

raktāśokanikāśaṃ caturasraṃ viśvakarmaṇā prathamam |
raśanā svayambhuvā śaṅkareṇa cānekavarṇagā dattā || 42 ||
[caturaśram | rasanā | cānekavarṇadharī]
[Analyze grammar]

aṣṭāśri nīlaraktaṃ tṛtīyamindreṇa bhūṣaṇaṃ dattam |
asitaṃ yamaścaturthaṃ masūrakaṃ kāntimadayacchat || 43 ||
[Analyze grammar]

mañjiṣṭhābhaṃ varuṇaḥ ṣaḍaśri tatpañcamaṃ jalorminibham |
mayūraṃ keyūraṃ ṣaṣṭhaṃ vāyurjaladanīlam || 44 ||
[Analyze grammar]

skandhaḥ svaṃ keyūraṃ saptamamadadaddhvajāya bahucitram |
aṣṭamamanalajvālāsaṅkāśaṃ havyabhugvṛttam || 45 ||
[dattam]
[Analyze grammar]

vaidūryasadṛśamindro navamaṃ graiveyakaṃ dadāvanyat |
rathacakrābhaṃ daśamaṃ sūryastvaṣṭā prabhāyuktam || 46 ||
[indur]
[Analyze grammar]

ekādaśamudvaṃśaṃ viśvedevāḥ sarojasaṅkāśam |
dvādaśamapi ca niveśamṛṣayo nīlotpalābhāsam || 47 ||
[nivaṃśaṃ munayo]
[Analyze grammar]

kiñcidadhaūrdhvanirmitamupari viśālaṃ trayodaśaṃ ketoḥ |
śirasi bṛhaspatiśukrau lākṣārasasannibhaṃ dadatuḥ || 48 ||
[nirnatam]
[Analyze grammar]

yady yad yena vibhūṣaṇamamareṇa vinirmitaṃ dhvajasyārthe |
tattattaddaivatyaṃ vijñātavyaṃ vipaścidbhiḥ || 49 ||
[vinirmitam | vibhūṣaṇam]
[Analyze grammar]

dhvajaparimāṇatryaṃśaḥ paridhiḥ prathamasya bhavati piṭakasya |
parataḥ prathamātprathamādaṣṭāṃśāṣṭāṃśahīnāni || 50 ||
[Analyze grammar]

kuryādahani caturthe pūraṇamindradhvajasya śāstrajñaḥ |
manunā cāgamagītānmantrānetānpaṭhenniyataḥ || 51 ||
[Analyze grammar]

harārkavaivasvataśakrasomairdhaneśavaiśvānarapāśabhṛdbhiḥ |
maharṣisaṃghaiḥ sadigapsarobhiḥ śukrāṅgiraḥ skandamarudgaṇaiśca || 52 ||
[Analyze grammar]

yathā tvamūrjaskaraṇaikarūpaiḥ samarcitastvābharaṇairudāraiḥ |
tatheha tānyābharaṇāni yāge śubhāni samprītamanā gṛhāṇa || 53 ||
[deva]
[Analyze grammar]

ajo'vyayaḥ śāśvata ekarūpo viṣṇurvarāhaḥ puruṣaḥ purāṇaḥ |
tvamantakaḥ sarvaharaḥ kṛśānuḥ sahasraśīrṣaḥ śatamanyurīḍyaḥ || 54 ||
[sahasraśīrśā]
[Analyze grammar]

kaviṃ saptajihvaṃ trātāramindraṃ svavitāraṃ sureśam |
hvayāmi śakraṃ vṛtrahaṇaṃ suṣeṇamasmākaṃ vīrā uttarā bhavantu || 55 ||
[avitāraṃ | uttare]
[Analyze grammar]

prapūraṇe cocchrayaṇe praveśe snāne tathā mālyavidhau visarge |
paṭhedimānnṛpatiḥ sopavāso mantrācchubhānpuruhūtasya ketoḥ || 56 ||
[Analyze grammar]

kṣatradhvajādarśaphalārdhacandrairvicitramālākadalīkṣudaṇḍaiḥ |
savyālasiṃhaiḥ piṭakairgavākṣairalaṅkṛtaṃ dikṣu ca lokapālaiḥ || 57 ||
[chatra]
[Analyze grammar]

acchinnarajjuṃ dṛḍhakāṣṭhamātṛkaṃ suśliṣṭayantrārgalapādatoraṇam |
utthāpayel lakṣma sahasracakṣuṣaḥ sāradrumābhagnakumārikānvitam || 58 ||
[Analyze grammar]

aviratajanarāvaṃ maṅgalāśīḥ praṇāmaiḥ paṭupaṭahamṛdaṅgaiḥ śaṅkhabheryādibhiśca |
śrutivihitavacobhiḥ pāpaṭhadbhiśca viprairaśubhavihataśabdaṃ ketumutthāpayecca || 59 ||
[rahita | utthāpayīta]
[Analyze grammar]

phaladadhighṛtalājākṣaudrapuṣpāgrahastaiḥ praṇipatitaśirobhistuṣṭavadbhiśca pauraiḥ |
vṛtamanimiṣabhartuḥ ketumīśaḥ prajānāmarinagaranatāgraṃ kārayeddviḍbadhāya || 60 ||
[tuṣṭuvadbhiś | dhṛtam | vadhāya]
[Analyze grammar]

nātidrutaṃ na ca vilambitamaprakampamadhvastamālyapiṭakādivibhūṣaṇaṃ ca |
utthānamiṣṭamaśubhaṃ yadato'nyathā syāttacchāntibhirnarapateḥ śamayetpurodhāḥ || 61 ||
[Analyze grammar]

kravyādakauśikakapotakakākakaṅkaiḥ ketusthitairmahaduśanti bhayaṃ nṛpasya |
cāṣeṇa cāpi yuvarājabhayaṃ vadanti śyeno vilocanabhayaṃ nipatan karoti || 62 ||
[Analyze grammar]

chatrabhaṅgapatane nṛpamṛtyustaskarānmadhu karoti nilīnam |
hanti cāpyatha purohitamulkā pārthivasya mahiṣīmaśaniśca || 63 ||
[Analyze grammar]

rājñīvināśaṃ patitā patākā karotyavṛṣṭiṃ piṭakasya pātaḥ |
madhyāgramūleṣu ca ketubhaṅgo nihanti mantrikṣitipālapaurān || 64 ||
[Analyze grammar]

dhūmāvṛte śikhibhayaṃ tamasā ca moho vyālaiśca bhagnapatitairna bhavatyamātyāḥ |
glāyantyudakprabhṛti ca kramaśo dvijādyānbhaṅge tu bandhakibadhaḥ kathitaḥ kumāryāḥ || 65 ||
[dvijādyā | vadhaḥ]
[Analyze grammar]

rajjūtsaṅgacchedane bālapīḍā rājño mātuḥ pīḍanaṃ mātṛkāyāḥ |
yadyatkuryuścāraṇā bālakā vā tattattādṛgbhāvi pāpaṃ śubhaṃ vā || 66 ||
[bālakāścāraṇā]
[Analyze grammar]

dinacatuṣṭayamutthitamarcitaṃ samabhipūjya nṛpo'hani pañcame |
prakṛtibhiḥ saha lakṣma visarjayedbalabhidaḥ svabalābhivivṛddhaye || 67 ||
[Analyze grammar]

uparicaravasupravartitaṃ nṛpatibhirapyanusantataṃ kṛtam |
vidhimimamanumanya pārthivo na ripukṛtaṃ bhayamāpnuyāditi || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the indradhvajasampadadhyāyaḥ [indradhvajasampad-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: