Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

tataḥ kātyāyanasthaviraḥ kāśyapam idam abravīt |
śruyatāṃ bodhisatvānāṃ sandhicittam anuttamaṃ || 1 ||
[Analyze grammar]

tyāge pravartate cittaṃ bodhisatvānam āvuso |
tṛtīyāṃ saṃkramantānāṃ dvitīyāto jinātmaja || 2 ||
[Analyze grammar]

sukhenti sarvasatvānāṃ saṃsthitāni nareśvarāḥ |
taṃ ca na ātmasukhārthāya na api bodheḥ kathaṃcana || 3 ||
[Analyze grammar]

vanagahanaṃ balagahanaṃ girigahanāni tyāgagrahaṇāni |
viṣamāpratisanniṣaṇṇavanāni tu manuṣyagahanāni || 5 ||
[Analyze grammar]

tṛṇagulmakaṇṭhakalatākulāni vṛkṣagrahaṇā gahanāni |
śaṭhanikṛtipaiśunyāni tu manuṣyagahanāni || 6 ||
[Analyze grammar]

bodhisatvena ekā gāthā subhāṣitā |
bodhisatvena sā krītā paramārthābhikāṃkṣiṇā || 8 ||
[Analyze grammar]

ahituṇḍikāto hastāto yatnāt krītaṃ subhāṣitaṃ |
yāvaj jīvante amuṣyāṃ pelāyāṃ duṣkṛtaṃ kṛtaṃ || 9 ||
[Analyze grammar]

brāhmaṇo abhyupagamya ṛṣidevaṃ nareśvaraṃ |
idam uvāca prītātmā asti eṣā subhāṣitā || 10 ||
[Analyze grammar]

tasya mūlyaṃ tava śīrṣaṃ tyaktvā śīrṣam ity abravīt |
brūhi brāhmaṇa śīghraṃ me gāthām etāṃ subhāṣitāṃ || 11 ||
[Analyze grammar]

yadi api kiñcit aśubhaṃ samudācaranti saṃbodhisatvacaritāny abhikāṃkṣamāṇāḥ |
tailapradīpa iva sūryamarīcicchannaḥ na bhrājate vipulapuṇyabalābhibhūtaṃ || 12 ||
[Analyze grammar]

surūpaṃ nāma bhūmipatiṃ rākṣaso idam abravīt |
asti subhāṣitā gāthā kreyā yadi krīṇāsi tāṃ || 13 ||
[Analyze grammar]

tasyā mūlyaṃ kumāraṃ ca devīṃ tvāṃ caiva bhakṣayet |
gṛhyatāṃ yadi te kṛtyaṃ gāthā hi dharmasaṃhitā || 14 ||
[Analyze grammar]

so 'bravīd rājā surūpo niḥsaṃgo dharmagauravāt |
gṛhyatāṃ dīyatāṃ gāthā yuktaṃ bhavatu mā ciraṃ || 15 ||
[Analyze grammar]

paridevitakaṃpaneṣu aniṣṭasaṃyogapriyahīneṣu |
uṣitaṃ narakeṣu varaṃ na ca kupuruṣasaṃśrayaniketaḥ || 16 ||
[Analyze grammar]

amātyaṃ saṃjayaṃ nāma piśāco idam abravīt |
svakaṃ me hṛdayaṃ dehi śṛṇu gāthāṃ subhāṣitāṃ || 17 ||
[Analyze grammar]

svakan te hṛdayaṃ demi brūhi gāthāṃ subhāṣitāṃ |
piśācam abravīd vīro saṃjayo vigatavyatho || 18 ||
[Analyze grammar]

na jātu tṛṇakāṣṭhehi jvalanaḥ śāmyate jvalan |
na jātu upabhogebhyaḥ tṛṣṇā kāmeṣu śāmyati || 19 ||
[Analyze grammar]

śreṣṭhiṃ vasundharaṃ nāma daridro idam abravīt |
iyaṃ subhāṣitā gāthā sarvasvena tu dīyate || 20 ||
[Analyze grammar]

sarvasvaṃ dadāmi eṣāṃ brūhi gāthāṃ subhaṣitāṃ |
etaṃ santaḥ praśaṃsanti dharmeṣu yat subhāṣitaṃ || 21 ||
[Analyze grammar]

ākīrṇāny api śūnyāni bāliśā yatra jantavaḥ |
śūnyāny ākīrṇā ca santi ekenāpi prajānatā || 22 ||
[Analyze grammar]

surūpaṃ nāma rājānaṃ puruṣo etad abravīt |
jambudvīpena mūlyena śakyaṃ śrotuṃ subhāṣitaṃ || 23 ||
[Analyze grammar]

jambudvīpaṃ ca te demi sarvaṃ yat kiṃci icchasi |
śīghraṃ subhāṣitaṃ brūhi brūhi satyaṃ yad icchasi || 24 ||
[Analyze grammar]

ahaṃkāramamakārā mānā yatra samupasthitā |
mānaṃ yatra nirodhāya utpadyante tathāgatāḥ || 25 ||
[Analyze grammar]

satvaraṃ nāma hariṇaṃ lubdhaka idam abravīt |
iyaṃ subhāṣitā gāthā dehi mānsaṃ śṛṇohi tāṃ || 26 ||
[Analyze grammar]

yadi vināśadharmeṇa mānsenāhaṃ subhāṣitaṃ |
śṛṇomi demi te mānsaṃ kṣipraṃ brūhi subhāṣitaṃ || 27 ||
[Analyze grammar]

satāṃ pādarajaḥ śreyo na suvarṇamayo giriḥ |
so pānsu śokahārāya so giri śokavardhana iti || 28 ||
[Analyze grammar]

rājānaṃ nāgabhujaṃ nāma taddāso idam abravīt |
cāturdvīpena rājyena śakyaṃ prāptuṃ subhāṣitaṃ || 29 ||
[Analyze grammar]

cāturdvīpaṃ ca te rājyaṃ demi kṣipram udīraya |
etāṃ subhāṣitāṃ vācāṃ mā vilamba bravīhi me ti || 30 ||
[Analyze grammar]

lomotpāṭanatulyam āhu viduṣaḥ prājñasya yā vikriyā tasmā jñānabalaṃ sametiya punar doṣāṃ samūlāṃ nayā |
chittvā doṣavivarjitena manasā saṃbhāti saṃghaḥ śuciḥ bhāti lokaguruḥ satām anugato 'nikṣiptabhāro śuciḥ iti || 31 ||
[Analyze grammar]

evaṃ subhāṣitārthāya prapāte patitaḥ punaḥ |
bhūyaḥ subhāṣitārthāya potas tyakto mahārṇave || 32 ||
[Analyze grammar]

bhūyo akṣīṇi tyaktāni śrutvā gāthāṃ subhāṣitāṃ |
agniskandhe punaḥ patitaḥ śrutvā gātḥāṃ subhāṣitāṃ || 33 ||
[Analyze grammar]

bahūni evamādīni duṣkarāṇi jinarṣabhāḥ |
subhāṣitānām arthāya pratipadyante mahāyaśā || 34 ||
[Analyze grammar]

sarvasatva sukhasātasaṃgatā saṃbhavanti yad acintyam adbhutaṃ |
jāyate yada mano maharṣiṇāṃ bodhimārgaparibhāvanātmakaṃ || 35 ||
[Analyze grammar]

saptarātram iti niścayāś ca ye ye pi te nirayadāruṇālayā |
ye ca pretabhavaneṣu prāṇino te bhavanti sukhitāś ca nāma || 36 ||
[Analyze grammar]

saptarātraṃ na cyavanti prāṇino bodhisatvakuśalānukaṃpayā |
kṣubhyate ca vasudhā sasamudrā saprabho bhramati merumastakaḥ || 37 ||
[Analyze grammar]

bhūmi sandhiṣu ayaṃ pravartate niścalā nabhasi naātra saṃśayaḥ |
teṣu sarvaśubhakarmarāśināṃ tejasā bhramati sarvasaṃtataṃ || 38 ||
[Analyze grammar]

yasya rūpaṃ hemābhāsaṃ taruṇaravi-avihatavapuṃ virājitatejasā dvātriṃśadbhiḥ pūrṇaiḥ pūrṇaṃ kuśalacarapuruṣakathitaiḥ sulakṣaṇalakṣaṇaiḥ |
śīlenāgryaṃ saṃpūrṇābhaṃ dharaṇinagagurutarabalaṃ balottamadhāriṇaṃ te vande śāntaṃ te dāntaṃ smṛtivinayakuśalaṃ surāsurasatkṛtaṃ || 39 ||
[Analyze grammar]

dīrghaṃ kālaṃ citrācāro kuśala ativipulaphalado bhavakṣayakāṃkṣayā ślāghyair nānaiḥ maitrīpūrvair bahuvividhajanitakuśalaiḥ śamābhimukho muniḥ |
tyaktvā āvāsaṃ nityaṃ vidvān asurasuramahitaṃ sukhitaṃ satvapratibodhane ikṣvākūnāṃ vaṃśodbhūto dharaṇitalam avatari yaśaḥsthito acalādhṛtiḥ || 40 ||
[Analyze grammar]

māyāyā devyāḥ kukṣismiṃ praviśiṣu sa kumudasadṛśo varo gajarūpavāṃ evaṃ lokālokaḥ tuṣitavarabhavananilayaṃ vihāya ihāgataḥ |
satvāṃ mattāṃ andhāṃ dṛṣṭvā vimatipathaviṣamapatitāṃ samuddharituṃ prajāḥ |
tasmiṃ kāle ratnākīrṇā vividhanidhinicayabharitā cacāla vasundharā taṃ śākyendraṃ cāritrāḍhyaṃ smṛtinibhṛtam adhiguṇacitaṃ avandi mahāmuniṃ || 41 ||
[Analyze grammar]

prāsādāgre devī māyā surapatipravarabhavane vā sukhaiḥ pravicāryate nṛtyair gītair lāsyair vādyaiḥ śravaṇahṛdinayanasubhagaiḥ sureṣv iva devatā |
sā devī rājānaṃ khinnaṃ vadati vanavaraṃ mahipate vrajeyaṃ yad' icchasi lumbodyānaṃ puṣpākīrṇaṃ madhumadhuraparabhṛtarutaṃ manohṛdinandanaṃ || 42 ||
[Analyze grammar]

gatvā tasmiṃ strībhiḥ sārdhaṃ pravicarati muditasukhitā vane vanalolayā sā codyānaṃ paryaṇvantī taruṇalatakiśalayadharāṃ dadarśa 'tha lumbinīṃ |
tasyāḥ śākhāṃ gṛhyāna paramaratisukhamuditā salīla-avasthitā sā tatra śākhāṃ rakṣantī janayi jinam ajitamanasaṃ mahāmunim uttamaṃ || 43 ||
[Analyze grammar]

śītoṣṇe ca dve vāridhāre pravarakusumabharite jinaṃ yatra snapayiṃsu taṃ devā jāyantaṃ jātamātraṃ nṛpatiṃ surabhuvanamahitaṃ trilokamaheśvaraṃ |
sānukrośaṃ lokātītaṃ śaraṇam iha divi ca bhuvi cā jarāmaraṇāntakaṃ aprāptaṃ taṃ bhūmau dhīraṃ kamaladalasadṛśanayanaṃ surāsuranandanaṃ || 44 ||
[Analyze grammar]

hṛṣṭā tuṣṭā devā sarve tridaśaprabhṛtibhavanacyutā pratisthihiṣur vanaṃ ikṣvākūnāṃ vaṃśodbhūto dharaṇitalam avatari yaśasthito acalādhṛti |
vikramāṃś ca sapta pūrṇaṃ mṛgavṛṣarājāmatir iva rasamānīkaṃ jyeṣṭho śreṣṭho lokāgro haṃ na ca mama puna jaramaraṇā hato bhav' upadravaḥ || 45 ||
[Analyze grammar]

chatraṃ daivaṃ ratnākīrṇaṃ sphaṭikarucirakusumacitraṃ sitābhrasitaprabhaṃ hastā muktaṃ sthāye sāmaṃ samabhicchadi nṛpatitanayaṃ vihāyase utthitaṃ |
vālaiś cougraiḥ śaṃkhājābhair mṛdubhir upacitam anupamaṃ divaukasanirmitaṃ uccair daṇḍaṃ muktāśvetaṃ bhramati maṇikanakavikṛtaṃ sucāmaravījanaṃ || 46 ||
[Analyze grammar]

dundubhyo cā meghonnādā pavanakhagagaganaparigā nadanti mahatsvarāḥ puṣpaughāś cā divyā sṛṣṭā marubhi jinabalavaramukhe sacandanacūrṇitāḥ |
saṃtoṣātīśayayuktebhiḥ suramarū jayati sukhakaro rase ravaṇīśataiḥ kṣubdhāsannā nānāratnā udadhibhuvi talasalilayos tathāgatatejasā iti || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 10

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: