Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 30 - Sudhanakumāra-avadāna

[283.001]. sudhanakumārāvadānam/

[283.002]. punarapi mahārāja yanmayā anuttarasamyaksambodhiprāptaye dānāni dattāni, puṇyāni kṛtāni, vīryapāramitā ca pariripūtā, anuttarā samyaksambodhir nārādhitā, tacchrūyatām//
[283.003]. bhūtapūrvaṃ mahāraja pañcālaviṣaye rājanau babhūvatuḥ, uttarapāñcālo dakṣiṇapāñcālaśca/
[283.005]. tatrottarapāñcālo mahādhano nāṃnā dastināpure rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca śāntakalikalahaḍimbaḍmarataskaradurbhikṣarogāpagataṃ śalīkṣugomahiṣīsampannam/
[283.007]. dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati/
[283.007]. tasmiṃśca nagare mahāhrada utpalakumudapuṇḍrīkasampanno haṃsakāraṇḍavacakravākopaśobhito ramaṇīyaḥ/
[283.008]. tatra ca hrade janmacitrako nāṃ nāgapotaḥ prativasati/
[283.009]. sa kālena kālaṃ samyagvāridhārāmanuprayacchati/
[283.010]. atīva śasyasampattirbhavati/
[283.010]. śasyavatī vasumatī/
[283.010]. subhikṣānnapāno deśaḥ/
[283.011]. dānamānasatkāravāṃśca lokaḥ śramaṇabrāhmaṇakṛpaṇavanīpakopabhojyaḥ/
[283.011]. dakṣiṇapāñcālastu rājā adharmabhūyiṣṭhaścaṇḍo rabhasaḥ karkaśo'dharmeṇa rājyaṃ kārayati, nityaṃ daṇḍena ghātanadhāraṇabandhanahiḍinigaḍoparodhana rāṣṭranivāsināṃ trāsayati/
[283.013]. adharmabhūyiṣṭhatayā cāsya devo na kālena kālaṃ samyagvāridhāramutsṛjati/
[283.014]. tato'sau mahājanakāyaḥ saṃtrastaḥ svatrastaḥ svajīvitāpekṣayā rāṣṭraparityāgaṃ kṛtvā uttarapāñcālasyaiva rājño viṣayaṃ gatvā prativasati/
[283.015]. yāvadapareṇa samayena dakṣiṇapāñcālo rājā mṛgayāvyapadeśena janapadān vyavalokanāya nirgataḥ/
[283.016]. yāvat paśyati grāmanagarāṇi śūnyāni, udyānadevakulāni bhinnaprabhagnāni/
[283.017]. sa janakāyaḥ kva gata iti kathayati/
[283.018]. amātyāḥ kathayatnti--deva, uttarapāñcālasya rājño viṣayaṃ gataḥ/
[283.018]. kimartham? deva, abhayaṃ prayaccha, kathayāmaḥ/
[283.019]. dattaṃ bhavatu/
[283.019]. tataste kathayanti--deva, uttarapāñcālo rājā dharmeṇa rājyaṃ kārayati/
[283.020]. tasya janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāśca ākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatāḥ śālīkṣugomahiṣīsampannāḥ/
[283.022]. dānamānasatkāravāṃśca lokaḥ śramaṇabrāhmaṇavanīpakopabhojyaḥ/
[283.022]. devastu caṇḍo rabhasaḥ karkaśo nityaṃ tāḍanaghātanadhāraṇabandhananigaḍoparodha(na) rāṣṭraṃ trāsayati/
[283.023]. yato'sau janakāyaḥ saṃtrastaḥ saṃvegamāpanna uttarapāñcālasya rājño viṣayaṃ gataḥ/
[283.024]. dakṣiṇapāñcālo rājā kathayati--bhavantaḥ, ko'sāvupāyaḥ syādenāsau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativaset? amātyā āhuh--yadi deva uttarapāñcālavaddharmeṇa rājyaṃ kārayasi, maitracitto'nukampācittaśca rāṣṭraṃ pālayasi, nacirādasau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativaset/
[283.027]. dakṣiṇapāñcālo rājā kathayati--bhavantaḥ, yadyevam, ahamapyuttarapāñcālavaddharmeṇa rājyaṃ kārayāmi, maitracitto hitacitto'nukampācittaśca rāṣṭraṃ pālayāmi/
[283.029]. yūyaṃ tathā kuruta, yathā asau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativasatīti/
[283.030]. amātyā āhuh--deva, aparo'pi tatrānuśaṃso'sti/
[283.031]. tasmin nagare mahāgrada utpalakumudapuṇḍarīkasaṃchanno haṃsakāraṇḍavacakravākopaśobhitah[284] /

[284.001]. tatra janmacitrako nāma nāgapotakaḥ prativasati/
[284.001]. sa kālena kālaṃ samyagvāridhāramanuprayacchati/
[284.002]. atīva śasyasampattirbhavati/
[284.002]. teṃs tasya śasyavatī vasumatī, subhikṣānnapānaśca deśaḥ/
[284.003]. rājā āha--ko'sau upāyaḥ syādyenāsau nāgapota ihānīyeta? amātyā āhuh--deva, vidyāmantradhāriṇḥ, tānānayeti/
[284.004]. te samanviṣyantām/
[284.004]. tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā svavijite ghaṇṭāvaghoṣaṇaṃ kāritam--ya uttarapāñcālarājaviṣayājjanmacitrakaṃ nāma nāgapotakamānayati, tasyemaṃ suvarṇapiṭakaṃ dāsyāmi, mahatā ca satkāreṇa satkariṣyāmīti/
[284.007]. yāvadanyatamo'hituṇḍiko'mātyānāṃ sakāśaṃ gatvā kathayati--mamedaṃ suvarṇapiṭakamanuprayacchata/
[284.008]. ahaṃ janmacitraṃ nāma nāgapitakamapahṛtyānayāmīti/
[284.009]. amātyāḥ kathayanti--eṣa gṛhāṇa/
[284.009]. sa kathayati--yo yuṣmākaṃ śraddhayitaḥ pratyayitaśca, tasya haste tiṣṭhatu/
[284.010]. ānīte janmacitre nāgapotake grahīṣyāmīti/
[284.010]. evaṃ kuruṣveti/
[284.010]. tato'sau ahituṇḍikaḥ pratyayitasya puruṣasya haste suvarṇapiṭakaṃ sthāpayitvā hastināpuraṃ gataḥ/
[284.012]. tenāsau hradaḥ samantato vyavalokitaḥ/
[284.012]. nimittīkṛtah--asau jñmacitro nāgapotaka etasmin pradeśe tiṣṭhatīti/
[284.013]. tato balyupahāranimittaṃ punaḥ pratyāgataḥ/
[284.013]. amātyānāṃ kathayati--balyupahāramenaṃ prayacchata/
[284.014]. saptame divase taṃ nāgapotakamapahṛtya ānayāmīti/
[284.014]. sa cāhituṇḍikastena saṃlakṣitah--mamāsāvapaharaṇāyāgataḥ/
[284.015]. saptame divase māmapahariṣyati/
[284.015]. mātāpitṛviyogajaṃ me duḥkhaṃ bhaviṣyatīti/
[284.016]. kiṃ karomi, kiṃ śaraṇaṃ prapadyeyamiti/
[284.016]. tasya hradasya nātidūre dvau lubdhakau prativasataḥ, sārako halakaḥ/
[284.017]. tau hradamāśritya jīvikāṃ kalpayataḥ/
[284.017]. ye sthalagatāḥ prāṇino mṛgaśarabhasūkarādayastaṃ hradamupasarpanti, tān praghātayataḥ, ye'pi jalagatā matsyakacchapamaṇḍūkādayaḥ/
[284.019]. tatra sārakaḥ kālagataḥ, halako jīvati/
[284.019]. janmacitro nāgapotaḥ saṃlakṣayati--ko'nyo'sti mama śaraṇamṛte halakāt lubdhakāt? tato manuṣyaveṣamāsthāya halakasya lubdhakasya sakāśaṃ gataḥ/
[284.021]. gatvā kathayati--bhoḥ puruṣa, kiṃ tvaṃ jānīṣe kasyānubhāvāddhanasya rājño janapadā ṛddhāśca sphītāśca subhikṣākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatāḥ śālīkṣugomahiṣīsampannā iti? sa kathayati--jāne sa rājā dhārmiko dharmeṇa rājyaṃ kārayati, maitracitto hitacitto'nukmpācittaśca rāṣṭraṃ pālayatīti/
[284.025]. asmin pradeśe janmacitrako nāma nāgapitakaḥ prativasati/
[284.026]. sa kālena kālaṃ samyagvāridhārāmanuprayacchati/
[284.027]. atīva śasyasampattirbhavati/
[284.027]. śasyavatī vasumatī, subhikṣānnapānaśca deśa iti/
[284.028]. janmacitraḥ kathayati--taṃ nāgapotakamito viṣayādapaharet, tasya nāgapotakasya kiṃ syāt? na śobhanaṃ syāt, mātāpitṛviyogajaṃ duḥkhaṃ syādrājño rāṣṭrasya ca/
[284.030]. yo'paharati, tasya kiṃ tvaṃ kuryāh? sa āha--jīvitādvyaparopayeyam/
[284.030]. jānīṣe tvaṃ kataro'sau nāgapotaka iti? na jāne/
[284.031]. ahamevāsau nāgaḥ/
[284.031]. dakṣiṇapāñcālavaiṣayikenāhituṇḍikenāpahṛtya nīyeta/
[284.032]. sa balyupahāravidhānārthaṃ gataḥ/
[284.032]. saptame divase āgamiṣyati/

[285.001]. [285] āgatya asya hradasya catasṛṣu dikṣu khadiraśalākānnikhanya nānāraṅgaiḥ sūtrairveṣṭayitvā mantrānāvartayiṣyati/
[285.002]. tatra tvayā pracchanne saṃnikṛṣṭe sthātavyam/
[285.002]. yadā tenāyamevamrūpaḥ prayogaḥ kṛto bhavati, tadā hradamadhyāt kvathamānaṃ pānīyamutthāsyati ahaṃ cotthāsyāmi/
[285.003]. tadā tvayāsau ahituṇḍikaḥ śareṇa marmaṇi tāḍayitavyaḥ, āśu copasaṃkramya vaktavyah--mantrānupasaṃhara/
[285.004]. te utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātayiṣyāmīti/
[285.005]. yadyasau mantrānanupasaṃhṛtya prāṇairviyokṣyate, mṛtaṃ te'ham yāvajjīvaṃ mantrapāśabddhaḥ syāmiti/
[285.006]. lubdhakaḥ prāha--yadi tavaikasyaivaṃ guṇaḥ syāt, tathāpyahamevaṃ kuryām, prāgeva sarājakasya rāṣṭrasya/
[285.007]. gaccha, ahaṃ te trāteti/
[285.008]. tatastena nāgapotakena tasyaikapārśve guptasthānamupadarśitam/
[285.008]. yāvadasau lubdhakaḥ saptame divase pratigupte pradeśe ātmānaṃ gopayitvā avasthitaḥ/
[285.009]. sa cāhituṇḍika āgatya balyupahāraṃ kartumārabdhaḥ/
[285.010]. tena catasṛṣu dikṣu catvāraḥ khadirakīlakā nikhātāḥ/
[285.010]. nānāraṅgaiḥ sūtrairveṣṭayitvā mantrā āvartitāḥ/
[285].0tatastasmāt pānīyaṃ kvathitumārabdham/
[285.011]. lubdhakena ca śareṇa marmaṇi tāḍitaḥ/
[285.012]. niṣkośaṃ cāsiṃ kṛtvā abhihitah--tvamasmadviṣayanivāsinaṃ nāgapotamapaharasi/
[285.013]. te utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātayāmīti/
[285.013]. tato'hituṇḍikena duḥkhavedanābhibhūtena maraṇabhayabhītena mantrā vyāvartitāḥ/
[285.014]. tatsamanantaraṃ ca lubdhakena jīvitād vyaparopitaḥ/
[285.015]. tato nāgo mantrapāśavinirmukto hradādabhyudgamya lubdhakaṃ pariṣvaktavān, evaṃ cāha--tvaṃ me mātā, tvaṃ me pitā, yanmayā tvāmāgamya mātāpitṛviyogajaṃ duḥkhaṃ notpannam/
[285.017]. āgaccha, bhavanaṃ gacchāmaḥ/
[285.017]. tenāsau bhavanaṃ nītaḥ, nānāvidhena cānnapānena saṃtarpitaḥ, ratnāni copadarśitāni, mātāpitrośca niveditaḥ/
[285.018]. amba tāta--eṣa me suhṛccharaṇaṃ bāndhavaḥ/
[285.019]. asyānubhāvādyuṣmābhiḥ saha viyogo na jāta iti/
[285.019]. tābhyāmasau vareṇa pravārito vividhāni ca ratnāni dattāni/
[285.020]. sa tānyādāya tasmād hradād vyuthitaḥ/
[285.020]. tasya ca hradasya nātidūre puṣpaphalasalilasampanne nānāśakunikūjite ṛṣeragramāśramapadam/
[285.021]. tatra ca nāgapotakena sārdhaṃ vṛttakaṃ tatsarvaṃ vistareṇa samākhyātam/
[285.022]. tata ṛṣiḥ kathayati--kiṃ ratnaiḥ kiṃ te suvarṇena? tasya bhavane'mogho nāṃ pāśastiṣṭhati, tam yācasva/
[285.023]. tato lubdhako'moghapāśe saṃjātatṛṣṇah ṛṣivacanamupaśrutya punarapi nāgabhavanaṃ gataḥ/
[285.024]. yāvatpaśyati bhavanadvāre tamamoghapāśam/
[285.025]. tasyaitadabhavat--eṣa sa pāśo yo mayā prārthanīyaḥ/
[285.025]. iti viditvā nāgabhavanaṃ praviṣṭaḥ/
[285.025]. tato janmacitreṇa nāgapotakena anyaiśca nāgaiḥ sasambhramaiḥ pratisaṃmodito ratnaiśca pravāritaḥ/
[285.026]. sa kathayati--alaṃ mama ratnaiḥ/
[285.027]. kiṃ tu etamamoghapāśaṃ prayacchatheti/
[285.027]. sa nāga āha--tavānena kiṃ prayojanam? yadā garutmatopadrutā bhavāmaḥ, tadā anenātmānaṃ rakṣāmaḥ/
[285.028]. lubdhaka āha--yuṣmākameṣa kadācit karhicit garutmatopadrutānāmupayogaṃ gacchati/
[285.029]. mama tu anena satatameva prayojanam/
[285.030]. yadasti kṛtamupakṛtaṃ ca, anuprayaccheti/
[285.030]. janmacitrasya nāgapotakasyaitadabhavat--mamānena bahūpakṛtam/
[285.031]. mātāpitarau avalokya dadāmīti/
[285.031]. ten mātāpitarau avalokya sa pāśo dattaḥ/
[285.032]. tato'sau lubdhakaḥ pṛthivīlabdhaprakhyena sukhasaumanasyenāpyāyitamanā amoghapāśamādāya nāgabhavanādabhyudgamya svagṛhaṃ gataḥ//

[286.001]. [286] yāvadapareṇa samayena dhano rājā devyā sārdhaṃ krīḍati ramate paricārayati/
[286.001]. tasya krīḍato ramamāṇasya paricārayato na putro na duhitā/
[286.002]. sa kare kapolaṃ dattvā cintāparo vyavasthitah--anekadhanasamuditaṃ me gṛham/
[286.003]. na me putro na duhitā/
[286.003]. mamātyayātsvakulavaṃśacchede rāṣṭrāpahāraḥ sarvasantasvāpateyamaputramiti kṛtvā anyarājavidheyo bhaviṣyatīti/
[286.004]. sa śramaṇabrāhmaṇasuhṛtsambandhibāndhavairucyate--deva, kimasi cintāparah? sa etatprakaraṇaṃ vistareṇārocayati/
[286.006]. te kathayati--devatārādhanaṃ kuru, putraste bhaviṣyatīti/
[286.006]. so'putraḥ putrābhinandī śivavaruṇakuberavāsavādīnanyāṃśca devatāviśeṣānāyācate, tadyathā--ārāmadevatā vanadevatā catvaradevatā śṛṅgāṭakadevatā balipratigrāhikāḥ/
[286.008]. sahajāḥ sahadharmikā nityāvubaddhā api devatā āyācate/
[286.009]. asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśceti/
[286.009]. tacca neivam/
[286.010]. yadyevamabhaviṣyat, ekaikasya putrasahasramabhaviṣyat, tadyathā rājñaścakravartinaḥ/
[286.010]. api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca/
[286.011]. katameṣāṃ trayāṇām? mātāpitarau raktau bhavataḥ saṃnipatitau/
[286.012]. mātā cāsya kalyā bhavati ṛtumatī ca/
[286.012]. gandharvaḥ pratyupasthito bhavati/
[286.013]. eṣā trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca/
[286.013]. sa caivamāyācanaparastiṣṭhati/
[286.014]. anyatamaśca bhadrakalpiko bodhisattvastasyāgramahiṣyā avakrāntaḥ/
[286.015]. pañcāveṇīyā dharmā ekatye paṇḍitajātīye mātṛgrāme/
[286.015]. katame pañca? raktaṃ puruṣaṃ jānāti viraktaṃ jānāti/
[286.016]. kālaṃ jānāti kratuṃ jānāti/
[286.016]. garbhamavakrāntaṃ jānāti/
[286.016]. yasya sakāśādgarbhamavakrāmati tamapi jānāti/
[286.017]. dārakaṃ jānāti, dārikāṃ jānāti/
[286.017]. saceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati/
[286.018]. saceddārikā bhavati, vāmaṃ kukṣiṃ niśritya tiṣṭhati/
[286.018]. āttamanāḥ svāminn ārocayati--diṣṭyā vardhasva āryaputra/
[286.019]. āpannasattvāsmi saṃvṛttā/
[286.019]. yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati, niyataṃ dārako bhaviṣyatīti/
[286.020]. so'pyāttamanāttamanāḥ pūrvaṃ kāyamunnamayya dakṣiṇaṃ bāhumabhiprasārya udānamudānayati--apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam/
[286.022]. jāto me syānnāvajātaḥ/
[286.022]. kṛtyāni me kurvīt/
[286.022]. pratibharet/
[286.022]. dāyādyaṃ me pratipadyeta/
[286.023]. kulavaṃśo me cirasthitikaḥ syāt/
[286.023]. asmākaṃ cāpyatītakālagatānāmalpaṃ prabhūtaṃ dānāni datvā puṇyāni kṛtvā asmākaṃ nāṃnā dakṣiṇāmādekṣyati--idaṃ tayoryatratatropapannayorgacchatoranugacchatu iti/
[286.025]. āpannasattvāṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati tiktāmlalavaṇamadhurkaṭukaṣāyavivarjitairāhāraiḥ/
[286.026]. hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim/
[286.027]. na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya/
[286.028]. aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā/
[286.029]. dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṇaḥ saṃgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ/
[286.030]. tasya jātau ānandabheryastāḍitāḥ/
[286.031]. śrutvā rājā kathayati--kimetaditi/
[286.031]. antaḥpurikābhī rājñe niveditam--deva, diṣṭyā vardhasva/
[286.032]. putraste jāta iti/
[286.032]. tato rājñā taṃ sarvaṃ nagaramapagatapāṣāṇaśarkarakaṭhallam [287] vyavasthitam, candanavārisiktamucchratadhvajapatākaṃ surabhidhūpaghaṭikopanibuddhaṃ nānāpuṣpābhikīrṇaramaṇīyam/

[287.002]. ājñā ca dattā--śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānaṃ prayacchata, sarvabandhanamokṣaṃ ca kuruteti/
[287.003]. tasyaivaṃ trīṇi saptakānyekaviṃśatidivasān vistareṇa jātakarma karoti/
[287.004]. tasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitumārabdham--kiṃ bhavatu dāraksya nāmeti? amātyāḥ kathayanti--ayaṃ dārako dhanasya rājñaḥ putraḥ, bhavatu dārakasya sudhano nāmeti/
[287.005]. tasya sudhana iti nāmadheyaṃ vyavashtāpitam/
[287.006]. sudhano dārako'ṣṭābhyo dhātrībhyo'nudatto dvābhyāmaṃsadhātrībhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām/
[287.007]. so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navatītena sarpiṣā sarpimaṇḍairvā anyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
[287.009]. āśu vardhate hradasthamiva paṅkajam//
[287.010]. sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ vastraparīkṣāyām/
[287.012]. so'ṣṭāsu parīkṣāsu ghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ/
[287.012]. sa yāni tāni bhavanti rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadaiśvaryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni, tasyathā--hastigrīvāyāmaśvapṛṣṭhe rathe tsarau dhanuṣi apayāne niryāṇe'ṅkuśagrahe pāśagrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe marmavedhe'kṣuṇṇavedhe dṛḍhaprahāritāyām/
[287.016]. pañcasthāneṣu kṛtāvī saṃvṛttaḥ/
[287.017]. tasya pitrā trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṃ madhyaṃ kanīyasam/
[287.017]. trīṇi vāsagṛhāṇi māpitāni, haimantikaṃ graiṣmikaṃ vārṣikam/
[287.018]. trīṇyudyānāni māpitāni, haimantikaṃ graiṣmikaṃ vārṣikam/
[287.019]. tataḥ sudhanakumāra upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati//
[287.021]. yāvadapareṇa samayena halako lubdhako mṛgayāmanveṣamāṇastena tenānuvicarannanyatamaṃ parvatamanuprāptaḥ/
[287.022]. tasya ca parvatasyādhastādṛṣerāśramapadaṃ paśyati puṣpaphalasampannaṃ nānāpakṣigaṇavicāritam/
[287.023]. mahāntaṃ ca hradamutpalakumudapuṇḍarīkasaṃchannaṃ haṃsakāraṇḍavacakravākopaśobhitam/
[287.024]. sa tamāśramapadaṃ paribhramitumārabdhaḥ/
[287.024]. yāvattam ṛṣiṃ paśyati dīrghakeśaśmaśrunakharomāṇaṃ vātāpakarṣitaśarīraṃ cīvaravalkaladhāriṇamanyatamavṛkṣamūlāśrayatṛṇakuṭikākṛtanilayam/
[287.025]. dṛṣṭvā ca punaḥ pādābhivandanaṃ kṛtvā kṛtāñjalipuṭaḥ papraccha--bhagavan, kiyacciramasmin pradeśe tava prativasatah? catvāriṃśadvarṣāṇi/
[287.027]. asti tvayā iyatā kālenāsmin pradeśe kaścidāścaryādbhutadharmo dṛṣṭaḥ śruto ? praśāntātmā ṛṣirmandaṃ mandamuvāca--bhadramukha, dṛṣṭaste'yaṃ hradah? dṛṣṭo bhagavan/
[287.029]. eṣā brahmasabhā nāma puṣkiriṇī utpalapadmakumudapuṇḍarīkasaṃchannā nānāpakṣigaṇaniṣevitā himarajatatuṣāragaurāmbusampūrṇā surabhikusumapūrṇatoyā/
[287.030]. asyāṃ puṣkiriṇyāṃ pañcadaśamyāṃ manoharā nāma drumasya kinnararājasya duhitā pañcakinnarīśataparivārā nānāvidhasnānodvartanairāgatya snāti/
[287.032]. snānakāle cāsyā madhuragītavāditaśabdena mṛgapakṣiṇo'vahriyante/

[288.001]. ahamapi taṃ śabdaṃ śrutvā mahatā prītisaumanasyena saptāhamatināmayāmi/
[288.001]. etadāścaryaṃ bhadramukha mayā dṛṣṭamiti/
[288.002]. atha halakasya lubdhakasyaitadabhavat--śobhano'yaṃ mayā amoghaḥ pāśo nāgāllabdho manoharāyāḥ kinnaryāḥ kṣepsyāmīti/
[288.003]. so'pareṇa samayena pūrṇapañcadaśyāmamoghaṃ pāśamādāya hradatīrasamīpe puṣpaphalaviṭapagahanamāśritya avadhānatatparo'vashtitaḥ/
[288.004]. yāvanmanoharā kinnarī pañcaśataparivāritā tādṛśyaiva vibhūtyā brahmasabhāṃ puṣkiriṇīmavatīrṇā snātum/
[288.005]. tatsamantaraṃ ca halakena lubdhakena amoghaḥ pāśaḥ kṣiptaḥ, yena manoharā kinnarī baddhā/
[288.006]. tayā amoghapāśaśritayā hrade mahāhatanādaḥ kṛto bhīṣaṇaśca śabdo niścāritaḥ, yaṃ śrutvā pariśiṣṭaḥ kinnarigaṇa itaścāmutaśca saṃbhrānto manoharāṃ nirīkṣitumārabdhaḥ/
[288.008]. paśyanti baddhām/
[288.008]. dṛṣṭvā ca punarbhītā niṣpalāyitāḥ/
[288.009]. adrākṣītsa lubdhakastāṃ paramarūpadarśanīyām/
[288.009]. dṛṣṭvā ca punarupaśliṣṭo grahīṣyāmīti/
[288.010]. āha-- hatāsmi, mandabhāgyā, mamodṛśīmavasthāmāptām/
[288.011]. naiṣīstvaṃ hi sprākṣīr naitattva suceṣṭitam/
[288.012]. rājabhogyā surūpāhaṃ na sādhu grahaṇaṃ tava//1// iti/
[288.013]. lubdhakaḥ prāha--yadi tvāṃ na gṛhṇāmi, niṣpalāyase/
[288.013]. kathayati--nāhaṃ niṣpalāye/
[288.014]. yadi na śraddadhāsi, imaṃ cūḍāmaṇiṃ gṛhāṇa/
[288.014]. asyānubhāvenāhamuparivihāyasā gacchāmīti/
[288.015]. lubdhakaḥ kathayati--kathaṃ jāne? tayā śirasthaścūḍāmaṇirdatta uktaśca--eṣa cūḍāmaṇiryasya haste, tasyāhaṃ vaśā bhavāmi/
[288.016]. tato lubdhakenāsau cūḍāmaṇirgṛhītaḥ, pāśabaddhāṃ caināṃ saṃprashtitaḥ//
[288.017]. tena khalu samayena sudhanarājakumāro mṛgayānirgataḥ/
[288.017]. adrākṣītsa lubdhakaḥ sudhanaṃ rājakumāramabhirūpaṃ darśanīyaṃ prāsādikam/
[288.018]. dṛṣṭvā ca punarasyaitadabhavat--ayaṃ ca rājakumāraḥ, iyaṃ ca paramadarśanīyā/
[288.019]. yadyenāṃ drakṣyati, balādgrahīṣyati/
[288.019]. yannvahamenāṃ prābhṛtanyāyena svayamevopanayeyam/
[288.020]. tatastāṃ pāśabddhāmādāya yena rājakumārastenopasaṃkrāntaḥ/
[288.020]. upasaṃkramya pādayor nipatya kathayati--idaṃ mama devasya strīratnaṃ prābhṛtamānītam, pratigṛhyatāmiti/
[288.021]. adrākṣītsudhanakumāro manoharāṃ kinnarīmabhirūpāṃ darśanīyāṃ prāsādikāṃ paramaśubhavarṇapuṣkalatayā samanvāgatāṃ sarvaguṇasamuditāmaṣṭādaśābhiḥ strīlakṣaṇaiḥ samalaṃkṛtāṃ janapadakalyāṇāṃ kāñcanakalaśakūrmapīnonnatakaṭhinasahitasujātavṛttapragalbhamānastanīmabhinīlaraktāṃśukavisṛtāyatanavakamalasadṛśanayanāṃ subhruvamāyatatuṅganāsāṃ vidrūmamaṇiratnaviṃvaphalasaṃsthānasadṛśādharoṣṭhīṃ sudṛḍhaparipūrṇagaṇḍapārśvāmatyartharatikarakapolatilakānupūrvacaritāṃ saṃgatabhruvāravindavikacasadṛśaparipūrṇavimalaśaśivapuṣaṃ
pralambabāhuṃ gambhīrativalikasaṃtatamadhyāṃ stanabhārāvanāmyamānapūrvārdhāṃ rathāṅgasaṃsthitasujātajaghanāṃ kadalīgarbhasadṛśakarānupūrvāvasthitasujātakarabhoruṃ sunigūḍhasuracitasarvāṅgasundaraśirāṃ sahitamaṇipīḍāsamraktakaratalapraharṣanūpuravalayām
hārardhahāranirghoṣavimalaśitagatimāyatanīlasūkṣmakeśīṃ sacīvaraprabhraṣṭakāñcīguṇāṃ nūpurāvacchāditapādāṃ kṣāmodarīm/
[288.030]. tāṃ pratikīrṇahārāmuttaptajāmbūnadacārupūrṇāṃ dṛṣṭvā kumāraḥ sahasā papāta viddho dṛḍharāgaśareṇa/
[288.031]. tatra sa rāgavarāhadavadahanapataṅgasadṛśena jalacandracañcalavimalojjvalasvabhāvena durgrāhyatareṇa nadītaraṅgajñaṣamakarasurabhigamanena [289] garuḍapavanajavasamagatinā tūlaparivartanalaghutareṇa vānarāvasthitacapalodbhrāntatareṇa satatābhyāsakleśaniṣevaṇarāgasukhāsvādalobhena sarvakleśaviṣamadurgaprapātaniḥsaṅgena paramasalīlena cittena tadbhūtānugatayā ayoniśomanaskāradhanurvisṛtaiḥ samyogābhilaṣitaparamarahasyaśabdena kāmaśareṇa hṛdaye viddha/

[289.004]. āha ca--
[289.005]. dṛṣṭvā ca tāṃ sudhana indusamānvaktrāṃ prāvṛḍaghanāntaraviniścariteva vidyuta/
[289.007]. tatsnehamanmathavilāsasamudbhavena sadyaḥ sa cetasi nu rāgaśareṇa viddhaḥ//2//
[289.009]. sa tāmatimanoharāṃ gṛhītvā hastināpuraṃ gataḥ/
[289.009]. sa ca lubdhaḥ pañcagrāmavareṇācchāditaḥ/
[289.010]. tataḥ sudhano rājakumāro manoharayā rūpayauvanaguṇena sughanaḥ kumāronekaiścopacāraśataistathā apahṛto yathā muhūrtamapi tāṃ na jahāti/
[289.011]. yāvadapareṇa samayena jetavanāddvau brāhmaṇau abhyāgatau/
[289.012]. tatraiko rājānāṃ saṃśritaḥ, dvitīyaḥ sudhanaṃ kumāram/
[289.012]. yo rājānaṃ saṃśritaḥ, sa rājñā purohitaḥ sthāpito bhogaiśca saṃvibhaktaḥ/
[289.013]. yastu sudhanaṃ kumāram, sa bhogamātreṇa saṃvibhaktaḥ/
[289.014]. sa kathayati--yathā tava sahāyo brāhmaṇo mama pitrā paurohitye'vasthāpitaḥ, evamahaṃ tvāmapi paurohitye sthāpayāmīti/
[289.016]. eṣa ca vṛttāntastena brāhmaṇena karṇaparamparayā śrutaḥ/
[289.016]. tasyaitadabhavat--ahaṃ tathā kariṣye, yathā kumāro rājyameva nāsādayiṣyati, kutastaṃ purohitaṃ sthāpayiṣyatīti? yāvadapareṇa samayena tasya rājño vijite'nyatamaḥ kārvaṭikaḥ prativiruddhaḥ, tasya samucchittaye eko daṇḍaḥ preṣitaḥ/
[289.019]. sa hatavihatavidhvastaḥ pratyāgataḥ/
[289.019]. evam yāvatsapta, ye daṇḍāḥ preṣitāḥ, te'pi hastavidhvastāḥ pratyāgatāḥ/
[289.020]. amātyai rājā vijñāpitaḥ sarvo'sau āhūyatāmiti/
[289.022]. brāhmaṇa purohitaḥ saṃlakṣayati--ayaṃ sa kumārasya vadhopāyakāla iti/
[289.022]. tena rājā vijñaptah--deva, naivamasau śakyaḥ saṃnāmayitum/
[289.023]. rājā kathayati--kiṃ mayā svayaṃ gantavyam? purohitaḥ kathayati--kimarthaṃ devaḥ svayaṃ gacchati? ayaṃ sudhanaḥ kumāro yuvā baladarpayuktaḥ/
[289.025]. eṣa daṇḍasahāyaḥ preṣyatāmiti/
[289.025]. rājā kathayati--evamastviti/
[289.025]. tato rājā kumāramāhūya kathayati--gaccha kumāra, daṇḍasahāyaḥ kārvaṭikaṃ saṃnāmaya/
[289.026]. evaṃ deveti sudhanaḥ kumāro rājñaḥ pratiśrutya antaḥpuraṃ praviṣṭaḥ/
[289.027]. manoharādarśanāccāsya sarvaṃ vismṛtam/
[289.027]. punarapi rājñā abhihitah--punarapi taddarśanātsarvaṃ vismṛtam/
[289.028]. purohitena cābhihitah--deva, sudhanaḥ kumāro manoharayā atīva sakto na śakyate preṣayitum/
[289.029]. rājā kathayati--sādhanaṃ sajjaṃ kriyatām/
[289.029]. nirgataḥ kumāro'ntaḥpurāt preṣayitavyo yathā manoharāyāḥ sakāśaṃ na prativasatīti/
[289.030]. evaṃ deveti amātyai rājñaḥ pratiśrutya balaugho hastyaśvarathapadātisampanno'nakapraharaṇopakaraṇayuktaḥ sajjīkṛtaḥ/
[289.032]. tataḥ kumāro nirgatah uktah--gaccha kumāra, sajjo balaugha iti/
[289.032]. sa kathayati--deva, gamiṣyāmi [290] manoharāṃ dṛṣṭvā/

[290.001]. rājā kathayati--kumāra na draṣṭavyā, kālo'tivartate/
[290.001]. sa kathayati--tāvadyadi evam, mātaraṃ dṛṣṭvā gacchāmi/
[290.002]. gaccha kumāro avalokya jananīm/
[290.002]. sa manoharasantakaṃ cūḍāmaṇimādāya mātuḥsakāśamupasaṃkrāntaḥ/
[290.003]. pādayor nipatya kathayati--amba, ahaṃ kārvaṭikaṃ saṃnāmanāya gacchāmi/
[290.005]. duhitā śakrakalpasya kinnarendrasya māninī/
[290.006]. pālyā virahaśokārtā madvātsalyadhiyā//3//
[290.007]. ayaṃ cūḍāmaṇi suguptaṃ sthāpayitavyaḥ/
[290.007]. na kadācinmanoharāyā dātavyo'nyatra prāṇaviyogāditi/
[290.008]. sa evaṃ mātaraṃ pitaraṃ saṃdiśya abhivādya ca nānāyodhabalaughatūryanir nāditaiḥ saṃprasthitaḥ/
[290.009]. anupūrveṇa janapadānatikramya tasya kārvaṭikasya nātidūre'nyataṃ vṛkṣamūlaṃ niśritya vāsamupagataḥ/
[290.010]. tena khalu samayena vaiśravaṇo mahārājo'nekayakṣaparivāro'nekayakṣaśatasahasraparivāraḥ/
[290.011]. tena yakṣāṇām yakṣasamitiṃ saṃprasthitaḥ/
[290.011]. tasya tena pathā gacchataḥ khagapathena yānamavasthitam/
[290.012]. tasyaitadabhavat--bahuśo'hamanena pathā samatikrāntaḥ/
[290.012]. na ca me kadācidyānaṃ pratihatam/
[290.013]. ko'tra heturyenedānīṃ pratihata iti? paśyati sudhanaṃ kumāram/
[290.013]. tasyaitadabhavat--ayaṃ bhadrakalpiko bodhisattvaḥ khedamāpatsyati yuddhāyābhiprasthitaḥ/
[290.014]. sāhāyyamasya karaṇīyam/
[290.015]. kārvaṭikaḥ saṃnāmayitavyaḥ/
[290.015]. na ca kasyacitprāṇinaḥ pīḍā karaṇīyeti viditvā pāñcikaṃ mahāyakṣasenāpatimāmantrayate--ehi tvaṃ pāñcika, sudhanasya kumārasya kārvaṭikamayuddhena saṃnāmaya/
[290.017]. na ca te kasyacitprāṇinaḥ pīḍā kartavyeti/
[290.017]. tatheti pāñcikena yakṣasenāpatinā vaiśravaṇasya mahārājasya pratiśrutya divyaścaturaṅgo balakāyo nirmitah--tālamātrapramāṇāḥ puruṣaḥ, parvatapramāṇā hastinaḥ, hastipramāṇā aśvāḥ/
[290.019]. tato nānāvidhakhaṅgamuśalatomarapāśacakraśaraparaśvadhādiśastraviśeṣeṇa nānāvāditrasaṃkṣobheṇa ca mahābhayamupadarśayan mahatā balaudhena pāñciko'nuprāptaḥ/
[290.021]. hastyaśvarathanirghoṣānnānāvāditranidvanāt/
[290.022]. yakṣāṇāṃ svaprabhāvācca prākāraḥ prapapāta vai//4//
[290.023]. tataste karvaṭanivāsinastaṃ balaughaṃ dṛṣṭvā tacca prākārapatanaṃ paraṃ viṣādamāpannāḥ papracchuh--kuta eṣa balaugha āgacchatīti? te kathayanti--śīghraṃ dvārāṇi muñcata/
[290.024]. eṣa pṛṣṭhataḥ kumāra āgacchati/
[290.025]. tasya ca balaugho yadi ciraṃ vidhārayiṣyatha, sarvathā na bhaviṣyatheti/
[290.026]. te kathayanti--
[290.027]. vyutpannā na vayaṃ rājño na kumārasya dhīmataḥ/
[290.028]. nṛpapauruṣakebhyo sma bhītāḥ saṃtrāsamāgatāḥ//5//
[290.029]. tairdvārāṇi muktāni/
[290.029]. tata ucchritadhvajapatākāpūrṇakalaśā nānāvidhatūryanir nāditaiḥ sudhanaṃ kumāraṃ pratyudgatāḥ/
[290.030]. tena ca samāśvāsitāḥ, tadabhiprāyaśca rājabhaṭaḥ sthāpitaḥ/
[290.030]. nipakāśca nigṛhītāḥ/
[290.031]. karapratyāyāśca nibaddhāḥ/
[290.031]. tatastaṃ karvaṭakaṃ sphītīkṛtya sudhanakumārah [291] pratinivṛttaḥ/

[291.001]. dhanena ca rājñā tāmeva rātriṃ svapno dṛṣṭah--gṛdhreṇāgatya rājña udaraṃ sphoṭayitvā antrāṇyākṛṣya sarvaṃ tannagaramantrairveṣṭitam, sapta ratnāni gṛhaṃ praveśyamānāni dṛṣṭāni/
[291.002]. tato rājā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpo laghukadhvevotthāya mahāśayane niṣadya kare kapokaṃ dattvā cintāparo vyavasthitah-- haiva me atonidānaṃ rājyaccyutirbhaviṣyati, jīvitasya antarāya iti/
[291.005]. sa prabhātāyāṃ rajanyāṃ svapnaṃ brāhmaṇāya purohitāya nivedayāmāsa/
[291.005]. sa saṃlakṣayati--yādṛśo devena svapno dṛṣṭaḥ, niyataṃ kumāreṇa karvaṭako nirjitaḥ/
[291.006]. vitathanirdeśaḥ karaṇīyaḥ/
[291.007]. iti kṛtvā kathayati--deva, na śobhanaḥ svapnaḥ/
[291.007]. niyatamatonidānaṃ rājyāccyutirbhaviṣyati, jīvitasyāntarāya iti/
[291.008]. kevalaṃ tu atrāsti pratikāraḥ, sa ca brāhmaṇakamantreṣu dṛṣṭaḥ/
[291.008]. ko'sau pratikārah? deva, udyāne puṣkariṇī puruṣapramāṇikā kartavyā/
[291.009]. tata sudhayā praleptavyā/
[291.010]. susaṃmṛṣṭāṃ kṛtvā kṣudramṛgāṇāṃ rudhireṇa pūrayitavyā/
[291.010]. tato devena snānaprayatena tāṃ puṣkariṇīmekena so'ānenāvataritavyam, ekenāvatīrya dvitīyenottaritavyam, dvitīyenottīrya tṛtīyenāvataritavyam, tṛtīyenāvatīrya caturthenottaritavyam/
[291.012]. tataścaturbhirbrāhmaṇairvedavedāṅgapāragairdevasya pādayorjihvayā nirleḍhavyam, kinnaravasayā ca dhūpo deyaḥ/
[291.013]. evaṃ devo vidhūtapāpaściraṃ rājyaṃ pālayiṣyatīti/
[291.014]. rājā kathayati--sarvametacchakyam yadidaṃ kinnaramedamatīva durlabham/
[291.014]. purohitaḥ kathayati--deva, yadeva durlabhaṃ tadeva sulabham/
[291.015]. rājā kathayati--yathā katham? purohitaḥ kathayati--deva, nanviyaṃ manoharā kinnarī/
[291.016]. rājā kathayati--purohita, maivaṃ vada/
[291.016]. kumārasyātra prāṇāḥ pratiṣṭhitāḥ/
[291.017]. sa kathayati--nanu devena śrutam--
[291.018]. tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet/
[291.019]. grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet//6//
[291.020]. dṛḍhenāddhyātmanā(?) rājyaṃ kumārasyāsya dhīmataḥ/
[291.021]. śakṣyasi hyaparāṃ kartuṃ ghātayaināṃ manoharām//7// iti/
[291.022]. ātmābhinandino na kiṃcinna pratipadyanta iti tenādhivāsitam/
[291.022]. tato yathopadiṣṭaṃ purohitena kārayitumārabdham/
[291.023]. puṣkariṇī khātā sudhayopaliptā kṣudramṛgarudhiramupāvartāyitumārabdham/
[291.024]. sa ca prayogaḥ sudhanasyāntaḥpurajanenopalabdhaḥ/
[291.024]. tāḥ prītimanasaḥ saṃvṛttāh--vayaṃ rūpayauvanasampannāḥ/
[291.025]. idānīmasmākaṃ sudhanaḥ kumāraḥ paricārayiṣyatīti/
[291.026]. tāḥ pramuditā dṛṣṭvā manoharā pṛcchati--kim yūyamatīva praharṣitā iva? yāvadaparayā sa vṛttānto vistareṇa manoharāyā niveditaḥ/
[291.027]. tato manoharā saṃjātaduḥkhadaurmanasyā yena sudhanasya kumārasya jananī tenopasaṃkrāntā/
[291.028]. upasaṃkramya pādayor nipatya karuṇadīnavilambitairakṣarairetamarthaṃ nivedayāmāsa/
[291.029]. kathayati--yadyevaṃ svāgatamidaṃ kuru vicārayiṣyāmīti/
[291.029]. manoharayā āgamya punarapi samākhyātam/
[291.030]. tayā api vicāritam/
[291.030]. paśyati bhūtam/
[291.030]. tatastayā sa cūḍāmaṇirvastrāṇi ca manoharāyai dattāni, uktā ca--putrike, prāpte kāle āgantavyam/
[291.031]. evaṃ mamopālambho na bhavatīti/
[291.032]. tato rājā yathādiṣṭena krameṇa snānaprayato rudhirapūrṇāṃ puṣkiriṇimavatīryottīrṇah[292] /
[292.001]. tato'sya brāhmaṇairjihvayā pādau nilīḍhau, avasthitah--ānīyatāṃ kinnarīti ca samādiṣṭam/
[292.002]. tatsamanantarameva manoharā gaganatalamutplutya gāthāṃ bhāṣate--
[292.003]. sparśasaṃgamanaṃ mahyaṃ ramitaṃ ca me/
[292.004]. nāgīva bandhanānmuktā eṣā gacchāmi sāmpratam//8// iti/
[292.005]. rājñā dṛṣṭā vāyupathena gacchantī/
[292.005]. sa bhītaḥ purohitamāmantrayate--yadarthaṃ kṛto yatnaḥ, sa na saṃpannaḥ, manoharā kinnarī niṣpalāyiteti/
[292.006]. purohitaḥ kathayati--deva, siddhārtho'pagatapāpo devaḥ sāmpratamiti/
[292.007]. tato manoharāyāḥ khagapathena gacchantyā etadabhavat--yadahametāmavasthāṃ prāptā, tattasya ṛṣerbyapadeśāt/
[292.008]. yadi tena nākhyātamabhaviṣyat, nāhaṃ grahaṇa gatā abhaviṣyat/
[292.009]. tena hi yasyāmi tāvadasyaiva ṛṣeḥ sakāśāmiti/
[292.009]. tasyāśramapadaṃ gatā/
[292.009]. pādābhivandanaṃ kṛtvā tam ṛṣimuvāca--maharṣe, tava vyapadeśādahaṃ grahaṇaṃ gatā, manuṣyasya saṃsparśaśca saṃprāptaḥ/
[292.011]. jīvitāntarāyaścaitatsaṃvṛttaḥ/
[292.011]. tadvijñāpayāmi--yadi yadā kadācitsudhanaḥ kumāra āgacchati māṃ samanveṣamāṇaḥ, tasyemāmaṅgulimudrāṃ dāturmahasi/
[292.012]. evaṃ ca vaktavyam--kumāra, viṣamāḥ panthāno durgamāḥ, khedamāpatsyase, nirvatasveti/
[292.013]. yadi nirvāyamāṇo na riṣṭhet, tasya mārgaṃ vyapadeṣṭumarhasi--kumāra, manoharayā samākhyātam--uttare digbhāge trayaḥ kālaparvatāḥ, tānatikramya apare trayaḥ, tānapyatikramya apare trayaḥ, tānatikramya himavān parvatarājaḥ, tasyottareṇotkalakaparvataḥ, tata utkūlako jalapatha ekadhārako vajrakaḥ kāmarūpī/
[292.017]. tatra khadirake parvate guhā, praveśa ekadhārake tu kīlakāḥ, vajrake pakṣirājena praveśaḥ/
[292.018]. ebhirupāyaiste parvatā atikramaṇīyāḥ, yantrāṇi ca bhuṅktavyāni/
[292.019]. ajavaktrameṇḍhakaḥ puruṣo rākṣasarūpī piṅgalāguhāyāṃ lālāsrotasā mahānajagaro vegena pradhāvati/
[292.020]. sa te vikrameṇa hantavyaḥ/
[292.020]. arāntaragatāṃ nābhīm yatra paśyettatra kiṭibhakaśca/
[292.022]. ayaṃ bhuktena bāṇena hantavyo mama kāraṇāt/
[292.023]. yatra paśyeddvau meṣau saṃghaṭṭantau parasparam/
[292.024]. tayoḥ śṛṅgamekaṃ bhaṅktvā mārgaṃ pratilapsyase//9//
[292.025]. āyasau puruśau dṛṣṭvā śastrapāṇī mahābhayau/
[292.026]. tayorekaṃ pādayitvā mārgaṃ pratilapsyase//10//
[292.027]. saṃkocayantīṃ prasārayantīṃ rākṣasīmāyasaṃ mukham/
[292.028]. yadā paśyettatra kīlakaṃ lalāṭe tasyā nikhānayet//11//
[292.029]. śūlāvartastadā kūpo vilaṅghyaste ṣaṣṭihastakaḥ/
[292.030]. haripiṅgalakeśākṣo dāruṇo yatra rākṣasaḥ//12//
[292.031]. kārmukaṃ maṇḍalaṃ kṛtvā hantavyaśca durāsadaḥ/
[292.032]. nadyaśca bahavastāryā nakragrahasamākulāḥ//13//

[293.001]. [293] raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṣā vetranadī ca/
[293.002]. raṅgāyāṃ rākṣasīkopaḥ pataṅgāyāmamanuṣyakāḥ/
[293.003]. tapantyāṃ grāhabahulatvaṃ citrāyāṃ kāmarūpiṇaḥ//14//
[293.004]. rudantyāṃ kinnarīceṭyo hasantyāṃ kinnarasnuṣā/
[293.005]. āśīviṣāyāṃ nānāvidhāḥ sarpā vetranadyāṃ tu śālmaliḥ//15//
[293.006]. raṅgāyāṃ dhairyakaraṇaṃ pataṅgāyāṃ parākramaḥ/
[293.007]. tapantyāṃ grāhamukhabandhaṃ citrāyāṃ vividhagītam//16//
[293.008]. rudantyāṃ saumanasye samuttāram, hasantyāṃ tūṣṇībhāvayogena, aśīviṣāyāṃ sarpaviṣamantrayogena, vetranadyāṃ tīkṣṇaśastrasampātayogena samuttāraḥ/
[293.009]. nadīḥ samatikramya pañca yakṣaśatāni gulmakam/
[293.010]. taddhairyamāsthāya vidrābyam/
[293.010]. tato drumasya kinnararājasya bhavanamiti/
[293.010]. tato manoharā tam ṛṣimevamuktvā pādābhivandanaṃ kṛtvā prakrāntā//
[293.012]. yāvatsudhanaḥ kumārastaṃ karvaṭakaṃ saṃnāmya gṛhītaprābhṛto hastināpuramanuprāptaḥ/
[293.012]. śrutvā ca rājā parāṃ prītimupagataḥ/
[293.013]. tataḥ kumāro mārgaśramaṃ prativinodya pituḥ sakāśaṃ gataḥ/
[293.013]. praṇāmaṃ kṛtvā purastānniṣaṇṇaḥ/
[293.014]. rājñā paramayā saṃtoṣaṇayā saṃbhāṣitaḥ, uktaśca--kumāra, śivena tvamāgatah? deva, tava prasādātkarvaṭakaḥ saṃnāmitaḥ, nipakā gṛhītāḥ, cintakaḥ sthāpitaḥ/
[293.015]. ime tu karapratyayāḥ/
[293.016]. paṇyāgāraśca sthāpyatāmiti/
[293.017]. rājā kathayati--kumāra tiṣṭha, prābhṛtaṃ sahitā eva bhokṣyāmaḥ/
[293.018]. deva gacchāmi, ciraṃ dṛṣṭā me manoharā/
[293.018]. alaṃ kumāra adya gamanena/
[293.018]. tiṣṭha, śvo gāmiṣyasīti/
[293.019]. so'navabudhyamāna evamāha--tāta, adyaiva mayā avaśyaṃ gantavyam/
[293.019]. rājā tūṣṇīmavasthitaḥ/
[293.020]. tataḥ kumāraḥ svagṛhaṃ gataḥ/
[293.020]. yāvatpaśyati śriyā varjitamantaḥpuradvāram/
[293.020]. sa cintāparaḥ praviśya manoharāṃ na paśyati/
[293.021]. itaścāmutaśca saṃbhrāntaḥ śūnyahṛdayaḥ śabdaṃ kartumārabdhah--manohare manohare iti/
[293.022]. yāvadantaḥpuraṃ saṃnipatitam/
[293.022]. tāḥ striyaḥ kṣepaṃ kartumārabdhāḥ/
[293.022]. viddho'sau hṛdayaśalyena sutarāṃ praṣṭumārabdhaḥ/
[293.023]. tābhiryathābhūtaṃ samākhyātam/
[293.023]. sa śokena saṃpramuhyate/
[293.023]. tāḥ striyaḥ kathayanti--deva, asminnantaḥpure tatpraviśiṣṭatarāḥ striyaḥ santi, kimarthaṃ śokaḥ kriyate? sa pitur nairguṇyamupaśrutya kṛtaghnatāṃ ca, mātuḥ sakāśamupasaṃkrāntaḥ/
[293.025]. pādayor nipatya kathayati--amba,
[293.026]. manoharāṃ na paśyāmi manorathaguṇairyutām/
[293.027]. sādhurūpasamāyuktā kva gatā me manoharā//17//
[293.028]. manasā saṃpradhāvāmi mano me saṃpramuhyate/
[293.029]. hṛdayaṃ dahyate caiva rahitasya tayā bhṛśam//18//
[293.030]. manobhirāmā ca manoharā ca manonukūlā ca manoratiśca/

[294.001]. [294] saṃtaptadeho'smi manoharāṃ vinā kuto mamedaṃ vyasanaṃ samāgatam//19// iti/
[294.003]. kathayati--putra, kṛcchrasaṃkaṭasambādhaprāptā manohareti mayā pratimuktā/
[294.003]. amba, yathā katham? tayā yathāvṛttaṃ vistareṇa samākhyātam/
[294.004]. sa pitur nairguṇyamakṛtajñatāṃ ca jñātvā kathayati--kutra gatā katareṇa patheti? kathayati--
[294.006]. eṣo'sau parvataśaila ṛṣisaṃghaniṣevitaḥ/
[294.007]. uṣito dharmarājena yatra yātā manoharā//20// iti/
[294.008]. sa manoharāviyogaduḥkhārtaḥ kṛcchraṃ vilalāpa, karuṇaṃ paridevate--
[294.009]. manoharāṃ na paśyāmi manorathaguṇairyutām/
[294.010]. sādhurūpasamāyuktā kva gatā me manoharā//21//
[294.011]. manasā saṃpradhāvāmi mano me saṃpramuhyate/
[294.012]. hṛdayaṃ dahyate caiva rahitasya tayā bhṛśam//22//
[294.013]. manobhirāmā ca manoharā ca manonukūlā ca manoratiśca/
[294.015]. saṃtaptadeho'smi manoharāṃ vinā kuto mamedaṃ vyasanaṃ samāgatam//23// iti/
[294.017]. tato mātrā abhihitah--putra, santyasminnantaḥpure tadviśiṣṭatarāḥ striyaḥ/
[294.017]. kimarthaṃ śokas triyata iti? kumāraḥ kathayati--kuto me ratiranuprāpyatāmiti? sa tayā samāśvāsyamāno'pi śokasaṃtāpasaṃtaptastasyāḥ pravṛttiṃ samanveṣamāṇa itaścāmutaśca paribhramitumārabdhaḥ/
[294.019]. tasya buddhirutpannā--yata eva labdhastameva tāvatpṛcchāmi/
[294.020]. sa halakasya sakāśaṃ gataḥ pṛcchati--manoharā kutastvayā labdheti? sa kathayati--amuṣmin pradeśe ṛṣiḥ prativasati/
[294.021]. tasyāśramapade brahmasabhā nāma puṣkiriṇī/
[294.022]. tasyāṃ snātumavatīrṇā ṛṣivyapadeśena labdheti/
[294.022]. sa saṃlakṣayati--ṛṣiridānīmabhigantavyaḥ, tasmātpravṛttirbhaviṣyatīti/
[294.023]. eṣa ca vṛttānto rājñā śrutah--manoharāviyogātkumāro'tīva viklava iti/
[294.024]. tato rājñā abhihitah--kumāra, kimasi viklavah? idānīṃ tadviśiṣṭataramantaḥpuraṃ vyavasthāpayiṣyāmīti/
[294.025]. sa kathayati--tāta, na śakyaṃ mayā tāmanānīya antaḥpurasthena bhavitum/
[294.026]. sa rājñā bahvapyucyamāno na nivartate/
[294.026]. tato rājñā nagaraprākāraśṛṅgeṣvārakṣakāḥ puruṣāḥ sthāpitāḥ, yathā kumāro na niṣkāsatīti/
[294.027]. kumāraḥ kṛtsnāṃ rātriṃ jāgartukāmaḥ/
[294.028]. uktaṃ ca--pañceme rātryā alpaṃ svapanti bahu jāgārti/
[294.028]. katame pañca puruṣāh? striyāmavekṣya(pekṣā?)vān pratibaddhacittaḥ/
[294.029]. strīpuruṣa utkośaḥ, ṛṇī, caurasenāpatiḥ, bhikṣuścālabdhavīrya iti/
[294.030]. atha kumārasyaitadabhavat--yadi dvāreṇa yāsyāmi, rājā dvārapālakān rakṣakāṃśca daṇḍenotsādayiṣyati/
[294.031]. yannvahamarakṣitena pathā gaccheyamiti/
[294.031]. sa rātryā vyutthāya nīlotpalamālābaddhaśirā[295] yena rakṣiṇaḥ puruṣā na santi, tena tāṃ mālāṃ dhvaje baddhvā avatīrṇaḥ/

[295.001]. candraścoditaḥ/
[295.002]. tato'sau candramavekṣya manoharāvirahita evaṃ vilalāpa--
[295.003]. bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha/
[295.005]. kaccitpriyā mama manoharaṇaikadakṣā dṛṣṭā tvayā bhuvi manoharanāmadheyā//24// iti/
[295.007]. anubhūtapūrvaratimanusmarañ jagāma/
[295.007]. dadarśa mṛgīm/
[295.007]. tāmapyuvāca--
[295.008]. he tvaṃ kuraṅgi tṛṇavāripalāśabhakṣe svastyastu te cara sukhaṃ na mṛgārirasmi/
[295.010]. dīrghekṣaṇā mṛgavadhūkamanīyarūpā dṛṣṭā tvayā mama manoharanāmadheyā//25//
[295.012]. sa tāmatikramya anyatamaṃ pradeśaṃ gato dadarśa vanaṃ nānāpuṣpaphalopaśobhitaṃ bhramarairupabhujyamānasāram/
[295.013]. tato'nyatamaṃ bhramaramuvāca--
[295.014]. nīlāñjanācalasuvarṇa madhudvirepha vaṃśāntarāmburuhamadhyakṛtādhivāsa/
[295.016]. varṇādhimātrasadṛśāyatakeśahastā dṛṣṭā tvayā mama manoharanāmadheyā//26//
[295.018]. tasmādapi pradeśādatikrāntaḥ paśyatyāśīviṣam/
[295.018]. dṛṣṭvā cāha--
[295.019]. bhoḥ kṛṣṇasarpa tanupallavalolajihva vaktrāntarotpatitadhūmakalāpavaktra/
[295.021]. rāgāgninā tava samo na viṣāgnirugro dṛṣṭā tvayā mama manoharanāmadheyā//27//
[295.023]. tamapi pradeśaṃ samatikrānto dadarśāparaṃ kokilābhināditam/
[295.023]. dṛṣṭvā ca punastaṃ kokilamuvāca--
[295.025]. bhoḥ kokilottama vanāntaravṛkṣavāsin nārī manohara patatrigaṇasya rājan/
[295.027]. nīlotpalāmakasamāyatacārunetrā dṛṣṭā tvayā mama manoharanāmadheyā//28//
[295.029]. tamapi pradeśaṃ samatikrānto dadarśāśokavṛkṣaṃ sarvapariphullam/
[295.030]. maṅgalyanāmāntaranāmayukta sarvadrumāṇāmadhirājatulya/

[296.001]. [296] manoharāśoka vibhūrcchitaṃ mām eṣo'ñjaliste kuru vītaśokam//29//
[296.003]. sa evaṃ viklavo'nupūrveṇa tasya ṛṣerāśramapadamanuprāptaḥ/
[296.003]. sa tam ṛṣiṃ savinayaṃ praṇipatyovāca--
[296.005]. cīrājināmbaradhara kṣamayā viśiṣṭa mūlāṅkurāmalakabilvakapitthabhakta/
[296.007]. vande ṛṣe nataśirā vada me laghu tvaṃ dṛṣṭā tvayā mama manoharanāmadheyā//30//
[296.009]. tataḥ sa ṛṣiḥ sudhanaṃ kumāraṃ svāgatavacanāsanadānakriyādipuraḥsaraḥ pratisaṃmodya uvāca--
[296.011]. dṛṣṭā paripūrṇacandravadanā nīlotpalābhāsvarā rūpeṇa priyadarśanā subadanā nīlañcatabhrūlatā/
[296.013]. tvaṃ svastho bhuvi bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca prabho pañcātsvasti gamiṣyasīti manasā nātrāsti me saṃśayaḥ//31//
[296.015]. idaṃ hyavocadvacanaṃ ca subhrūḥ kumāra tṛṣṇā tvayi bādhate me/
[296.017]. mahacca duḥkhaṃ vasatāṃ vaneṣu yātāṃ ramāṃ drakṣyasi niṣcayena//32// iti/
[296.019]. iyaṃ ca tayā aṅgulimudrikā dattā/
[296.019]. kathayati ca-- kumāra, viṣamāḥ panthāno durgamāḥ/
[296.020]. khedamāpatsyase, nivartasveti/
[296.020]. yadi ca nivāryamāṇo na tiṣṭhet, tasya mārgamupadeṣṭumarhasi/
[296.021]. kumāra, idaṃ ca tayā samākhyātam--uttare digbhāge trayaḥ kālaparvatāḥ, tānatikramya apare trayaḥ, tānapyatikramya himavān parvatarājaḥ/
[296.022]. tatpradeśena tvayā imāni bhaiṣajyāni samudānetavyāni--tadyathā sūdayā nāmauṣadhistayā ghṛtaṃ paktvā pātavyam/
[296.023]. tena ca te na tṛṣā na bubhukṣā, smṛtibalaṃ ca vardhayati/
[296.024]. vānaraḥ samudānetavyaḥ, mantramadhyetavyam, saśaraṃ dhanurgrahītavyam, maṇayo'vabhāsātmakāh agado viṣaghātako'yaskīlāstrayo vīṇā ca/
[296.026]. himavataḥ parvarājasyottareṇotkīlakaḥ parvataḥ/
[296.026]. tataḥ kūlako jalapathaḥ khadiraka ekadhārako vajrakaḥ kāmarūpī/
[296.027]. utkīlaka erāvatako'dhobāṇaḥ pramokṣaka ete parvatāḥ/
[296.027]. sarve te samatikramaṇīyāḥ/
[296.028]. tatra khadirake parvate guhā, praveśa ekadhārake tu kolakāḥ, vajrake pakṣirājena praveśaḥ/
[296.029]. ebhirupāyaiste sarve parvatāḥ samatikramaṇīyāḥ, yantrāṇi ca bhaṅktavyāni/
[296.029]. ajavaktro meṇḍhakaḥ puruṣo rākṣasīrūpī piṅgalāyāṃ guhāyāṃ lālāsrotasā mahatā ajagaro vegena pradhāvati/
[296.031]. sa te vikrameṇa hantavyaḥ/
[296.031]. arāntaragatāṃ nābhīm yatra paśyettatra kiṭibhakaśca/

[297.001]. [297] ayaṃ muktena bāṇena hantavyo mama kāraṇāt/
[297.002]. yatra paśyeddvau meṣau saṃghaṭṭantau parasparam/
[297.003]. tayoḥ śṛṅgamekaṃ bhaṅktvā bhārgaṃ pratilapsyase//33//
[297.004]. āyasau puruṣau dṛṣṭvā śastrapāṇī mahābhayau/
[297.005]. tayorekaṃ tāḍayitvā mārgaṃ pratilapsyase//34//
[297.006]. saṃkocayantīṃ prasārayantīṃ rākṣasīmāyasaṃ sukham/
[297.007]. yadā paśyettadā kīlaṃ lalāṭo tasyā nikhānayet//35//
[297.008]. śūlāvartastadā kūpo vilaṅghyaste ṣaṣṭihastakaḥ/
[297.009]. haripiṅgalakeśākṣo dāruṇo yakṣarākṣasaḥ//36//
[297.010]. kārmukaṃ maṇḍalaṃ kṛtvā hantavyaśca durāsadaḥ/
[297.011]. nadyaśca bahavastāryā nakragrahasamākulāḥ//37//
[297.012]. raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṣā vetranadī ca/
[297.013]. raṅgāyāṃ rākṣasīkopaḥ pataṅgāyāmamānuṣāḥ/
[297.014]. tapantyāṃ grāhabahutvaṃ citrāyāṃ kāmarūpiṇaḥ//38//
[297.015]. rudantyāṃ kinnarīceṭyo hasantyāṃ kinnarīsnuṣā/
[297.016]. āśīviṣāyāṃ nānāvidhāḥ sarpā vetranadyāṃ tu śālmaliḥ//39//
[297.017]. raṅgāyāṃ dhairyakaraṇaṃ pataṅgāyāṃ parākramaḥ/
[297.018]. tapantyāṃ grāhamukhabandhaścitrāyāṃ vividhaṃ gītam//40//
[297.019]. rudantyāṃ saumanasyena samuttāraḥ/
[297.019]. hasantyāṃ tūṣṇībhāvena, āśīviṣāyāṃ sarvaviṣamantraprayogeṇa samuttāraḥ, vetranadyāṃ tīkṣṇaśastrasampātayogena samuttāraḥ/
[297.020]. nadīmatikramya pañca yakṣaśatāni gulmakasthānam/
[297.021]. taddhairyamāsthāya vidrāvyam/
[297.021]. tato drumasya kinnararājasya bhavanamiti//
[297.022]. tataḥ sudhanaḥ kumāro yathopadiṣṭānauṣadhimantrāgadaprayogān samudānīya tasya ṛṣeḥ pādābhivandanaṃ kṛtvā prakrāntaḥ/
[297.023]. tatastena yathopadiṣṭāḥ sarve samudānītāḥ sthāpavitvā vānaram/
[297.024]. tatastānādāya punarapi tasya ṛṣeḥ sakāśamupasaṃkrāntaḥ/
[297.024]. uktaśca--alaṃ kumāra, kimanena vyavasāyena? kiṃ manoharayā? tvamekākī asahāyaḥ śirīrasaṃśayamavapsyasīti/
[297.025]. kumāraḥ prāha--maharṣe, avaśyamevāhaṃ prayāsyāmīti/
[297.026]. kutah?
[297.027]. candrasya khe vicarataḥ kva sahāyabhāvo daṃṣṭrābalena balinaśca mṛgādhipasya/
[297.029]. agneśca dāvadahane kva sahāyabhāvah asmadvidhasya ca sahāyabalena kiṃ syāt//41//

[298.001]. [298] kiṃ bho mahārṇavajalaṃ na vigāhitavyaṃ kiṃ sarpadaṣṭa iti naiva cikitsanīyaḥ//
[298.003]. vīryaṃ bhajetsumahadūrjitasattvadṛṣṭam yatne kṛte yadi na siddhyati ko'tra doṣaḥ//42// iti/
[298.005]. tataḥ sudhanaḥ kumāro manoharopadiṣṭena saṃprasthitaḥ/
[298.005]. anupūrveṇa parvatanadīguhāprapātādīni bhaiṣajyamantrāgadaprayogeṇa vinirjitya drumasya kinnararājasya bhavanasamīpaṃ gataḥ/
[298.007]. kumāro'paśyannagaramadūraṃ śrīmadudyānopaśobhitaṃ nānāpuṣpaphalopetaṃ nānāvihagasevitaṃ taḍāgadīrghikāvāpikinnaraiḥ samupāvṛtam/
[298.008]. kinnarīstatra cāpaśyat pānīyārthamupagatāḥ/
[298.008]. tatastāḥ sudhanakumāreṇābhihitāh--kimanena bahunā pānīyena kriyata iti? tāḥ kathayanti--asti drumasya kinnararājasya duhitā manoharā nāma/
[298.010]. manuṣyahastagatā babhūva/
[298.010]. tasyāḥ sa manuṣyagandho naśyati/
[298.011]. sudhanaḥ kumāraḥ pṛcchati--kimete ghaṭāḥ samastāḥ sarve tasyā upari nipātyante, āhosvidanupūrveṇeti? tāḥ kathayanti--anupūrvyā/
[298.012]. sa saṃlakṣayati--śobhano'yamupāyaḥ/
[298.013]. imāmaṅgulimudrāmekasmin ghaṭe prakṣipāmīti/
[298.013]. tenaikasyāḥ kinnaryā ghaṭe'nālakṣitaṃ prakṣiptā/
[298.014]. ca kinnarī abhihitā--anena tvayā ghaṭena manoharā tatprathamataraṃ snāpayitavyā/
[298.014]. saṃlakṣayati--nūnamatra kāryeṇa bhavitavyam/
[298.015]. tatastayāsau ghaṭaḥ prathamataraṃ manoharāyā mūrdhni nipātito yāvadaṅgulimudrā utsaṅge nipatitā/
[298.016]. manoharayā pratyabhijñātā/
[298.016]. tataḥ kinnarīṃ pṛcchati-- tatra kaścinmanuṣyo'bhyāgatah? āha--ubhyāgtaḥ/
[298.017]. gaccha, enaṃ pracchannaṃ praveśaya/
[298.018]. tayā praveśitaḥ, sugupte pradeśe sthāpitaḥ/
[298.018]. tato manoharā pituḥ pādayor nipatya kathayati--tāta, yadyasau sudhanaḥ kumāra āgacchet, yenāhaṃ hṛtā, tasya tvaṃ kiṃ kuryāh? sa kathayati--tamahaṃ khaṇḍaśataṃ kṛtvā catasṛṣu śikṣu kṣipeyam/
[298.020]. manuṣyo'sau, kiṃ teneti/
[298.020]. manoharā kathayati--tāta, manuṣyabhūtasya kuta ihāgamanam? ahamevaṃ bravīmīti/
[298.021]. tato drumasya kinnararājasya paryavasthāno vigataḥ/
[298.022]. tato vigataparyavasthānaḥ kathayati--yadyasau kumāra āgacchet, tasyāhaṃ tvāṃ sarvālaṃkāravibhūṣitāṃ prabhūtacitropakaraṇaiḥ kinnarīsahasraparivṛtāṃ bhāryārthaṃ dadyāmiti/
[298.024]. tato manoharayā hṛṣṭatuṣṭapramuditayā sudhanaṃ kumāro divyālaṃkāravibhūṣito drumasya kinnararājasyopadarśitaḥ/
[298.025]. tato drumaḥ kinnnararājaḥ sudhanaṃ kumāraṃ dadarśa abhirūpaṃ darśanīyaṃ prasādikaṃ paramayā śubhavarṇapuṣkalatayā samanvāgatam/
[298.026]. dṛṣṭvā ca punaḥ paraṃ vismayamupagataḥ/
[298.027]. tatastasya jijñāsāṃ kartukāmena sauvarṇāḥ stambhā ucchritāḥ, sapta tālāḥ, sapta bheryaḥ, sapta sūkarāḥ/
[298.028]. āha ca--
[298.029]. tvayā kāntyā jitāstāvadete kinnaradārakāḥ/
[298.030]. saṃdarśitaprabhāvastu divyasambandhamarhasi//43//
[298.031]. atyāyataṃ śaravaṇaṃ kṛtvoddhṛtya śaraṃ kṣaṇāt/
[298.032]. vyuptamanyūnamuccitya punardehi tilāṭakam//44//

[299.001]. [299] saṃdarśaya dhanurvede dṛṭalakṣādikauśalam/
[299.002]. tataḥ kīrtipatākeyaṃ tavāyattā manoharā//45//
[299.003]. sudhanakumāro bodhisattvaḥ/
[299.003]. kuśalāśca bhavanti bodhisattvāsteṣu śilpasthānakarmasthāneṣu/
[299.004]. devatāścaiṣāmautsukyamāpatsyante avighnabhāvāya/
[299.004]. tato bodhisattvo nṛttagītavīṇāpaṇavasughoṣakavallarīmṛdaṅgādinānāvidhena daivatopasaṃhṛtena vāditraviśeṣeṇa samantādāpūryamāṇe'nekaiḥ kinnarasahasraiḥ pativṛtaḥ/
[299.007]. śatakratusamādiṣṭairyakṣaiḥ sūkararūpibhiḥ/
[299.008]. utpāṭite śaravane same vyuptaṃ tilāḍakam//46//
[299.009]. ekīkṛtaṃ samuccitya śakrasṛṣṭaiḥ pipīlakaiḥ/
[299.010]. kumāraḥ kinnarendrāya vismitāya nyavedayat//47//
[299.011]. nīlotpaladalābhenāsinā gṛhītena paśyato drumasya kinnararājasya sauvarṇastambhasamīpaṃ gatvā tān stambhān kadalīcchedena khaṇḍakhaṇḍaṃ chettumārabdhaḥ/
[299.012]. tatastāṃs tilaśo'vakīrya sapta tālān sapta bherīḥ sapta ca sūkarān bāṇena vidhya sumeruvadakampyo'vasthitaḥ/
[299.013]. tato gaganatalasthābhirdevatābhiśca kinnaraśatasahasrairhāhākārakilikilāprakṣveḍoccair nādo muktaḥ, yaṃ dṛṣṭvā ca kinnararājaḥ paraṃ vismayamupagataḥ/
[299.015]. tataḥ kinnarīsahasrasya manoharāsamānarūpasya madhye manoharāṃ sthāpayitvā sudhanaḥ kumāro'bhihitah--ehi kumāra, pratyabhijānāsi manoharāmiti? tataḥ sudhanaḥ kumārastāṃ pratyabhijñāya gāthābhigītenoktavān--
[299.018]. yathā drumasya duhitā mameha tvaṃ manoharā/
[299.019]. śīghrametena satyena padaṃ vraja manohare//48//
[299.020]. tataḥ drutapadamabhikrāntā/
[299.020]. kinnarāḥ kathayanti--deva, ayaṃ sudhanaḥ kumāro balavīryaparākramasamanvito manoharāyāḥ pratirūpaḥ/
[299.021]. kimarthaṃ vipralabhya? dīyatāmasya manohareti/
[299.022]. tato drumaḥ kinnararājaḥ kinnaragaṇena saṃvarṇitaḥ sudhanaṃ kinnarābhimetena mahatā satkāreṇa puraskṛtya manoharāṃ divyālaṃkāravibhūṣitāṃ vāmena pāṇinā gṛhītvā dakṣiṇena sauvarṇabhṛṅgāraṃ sudhanaṃ kumāramabhihitah--kumāra, eṣā te manoharā kinnarīpativṛtā bhāryārthāya dattā/
[299.024]. aparicitā mānuṣāḥ, yathaināṃ na parityakṣasīti/
[299.025]. paraṃ tāteti sudhanaḥ kumāro drumasya kinnararājasya pratiśrutya kinnarabhavanastho manoharayā sārdhaṃ niṣpuruṣeṇa tūryeṇa krīḍate ramate paricārayati/
[299.027]. so'pareṇa samayena svadeśamanusmṛtya mātāpitṛviyogajena duḥkhenātyāhato manoharāyā nivedayati--mātāpitṛviyogajaṃ me duḥkhaṃ bādhata iti/
[299.028]. tato manoharayā eṣa vṛttānto vistareṇa pitur niveditaḥ/
[299.029]. sa kathayati--gaccha kumāreṇa sārdham/
[299.029]. apakrāntayā te bhavitavyam/
[299.029]. vipralambhakā manuṣyāḥ/
[299.030]. tato drumeṇa kinnararājena prabhūtaṃ maṇimuktāsuvarṇādīn dattvā anupreṣitaḥ/
[299.030]. sa manoharayā sārdhamuparivihāyasā kinnarakhagapathena saṃprasthitaḥ/
[299.031]. anupūrveṇa hastināpuranagaramanuprāptah[300] /

[300.001]. tato hastināpuraṃ nagaraṃ nānāmanohareṇa surabhinā gandhaviśeṣeṇa sarvā digāmoditam/
[300.002]. śrutvā dhanena rājñā ānandabheryastāḍitāḥ, sarvaṃ ca tannagaramapagatapāṣāṇaśarkarakaṭhallaṃ kāritam/
[300.003]. candanavāriṣiktamāmuktapaṭṭadāmakalāpasamucchritadhvajapatākaṃ surabhidhūpaghaṭikopanibaddhaṃ nānāpuṣpāvakīrṇaramaṇīyam/
[300.004]. tataḥ kumāro'nekanaravarasahasraparivṛto manoharayā sārdhaṃ hastināpuraṃ nagaraṃ praviṣṭaḥ/
[300.005]. tato mārgaśramaṃ prativinodya vividhāni ratnānyādāya pituḥ sakāśamupasaṃkrāntaḥ/
[300.006]. pitrā kaṇṭhe pariṣvaktaḥ/
[300.006]. pārśve rājāsane niṣaṇṇaḥ/
[300.006]. kinnaranagaragamanāgamanaṃ ca vistareṇa samākhyātam/
[300.007]. tato dhanena rājñā atibalavīryaparākrama iti viditvā rājyābhiṣekeṇābhiṣiktaḥ/
[300.008]. sudhanaḥ kumāraḥ saṃlakṣayati--yanmama manoharayā sārdhaṃ samāgamaḥ saṃvṛtto rājyābhiṣekaścānuprāptaḥ, tatpūrvakṛtahetuviśeṣāt/
[300.009]. yannvahamidānīṃ dānāni dadyām, puṇyāni kuryāmiti/
[300.010]. tena hastināpure nagare dvādaśa varṣāṇi nirgaṭo yajña iṣṭaḥ//
[300.011]. syātkhalu te mahārāja anyaḥ sa tena kālena samayena sudhanaḥ kumāro veti? na khalvevaṃ draṣṭavyam/
[300.012]. api tvahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartamānaḥ sudhano nāma rājā babhūva/
[300.013]. yanmayā manoharānimittaṃ balavīryaparākramo darśitaḥ, dvādaśa varṣāṇi nirargaṭo yajña iṣṭaḥ, na tena mayā anuttarā samyaksambodhiradhigatā, kiṃ tu taddānaṃ tacca vīryamanuttarāyāḥ samyaksamboderhetumātrakaṃ pratyayamātrakaṃ saṃbhāramātrakam//
[300.016]. ityavocadbhagavān/
[300.016]. āttamanasaste ca sarve lokā bhagavato bhāṣitamabhyanandan//

[300.017]. iti sudhanakumārāvadānaṃ samāptam//

Like what you read? Consider supporting this website: