Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

taṃ vidarbharamaṇīmaṇisaudhādujjihānamanudarśitasevaiḥ |
aparṇānnijakarasya narendrairātmanaḥ karadatā punarūce || 1 ||
[Analyze grammar]

tasya cīnasicayairapi baddhā paddhatiḥ padayugātkaṭhineti |
tāṃ pyadhatta śirasāṃ khalu mālyairājarājirabhitaḥ praṇamantī || 2 ||
[Analyze grammar]

drāgupāhriyata tasya nṛpaitaddṛṣṭidānabahumānakṛtārthaiḥ |
svasya diśyamatha ratnamapūrvaṃ yatnakalpitaguṇādhikacitram || 3 ||
[Analyze grammar]

aṅgulīcalanalocanabhaṅgibhrūtaraṅgaviniveditadānam |
ratnamanyanṛpaḍhaukitamanye tatprasādamalabhanta nṛpāstat || 4 ||
[Analyze grammar]

tānasau kuśalasūnṛtasekaistarpitānatha piteva visṛjya |
astraśastrakhuralīṣu vininye śaiṣyakopanamitānamitaujāḥ || 5 ||
[Analyze grammar]

martyaduṣpracaramastravicāraṃ cāruśiṣyajanatāmanuśiṣya |
svedabindukitagodhiradhīraṃ sa śvasannabhavadāplavanecchuḥ || 6 ||
[Analyze grammar]

yakṣakardamamṛdūnmṛditāṅgaṃ prākkuraṅgamadamīlitamaulim |
gandhavārbhiranubandhitabhṛṅgairaṅganā siṣicuruccakucāstam || 7 ||
[Analyze grammar]

bhṛbhṛtaṃ pṛthutapoghanamāptastaṃ śuciḥ snapayati sma purodhāḥ |
saṃdadhajjaladharaskhaladoghastīrthavārilaharīrupariṣṭāt || 8 ||
[Analyze grammar]

preyasīkucaviyogahavirbhugjanmadhūmavitatīriva bibhrat |
snāyinaḥ karasaroruhayugmaṃ tasya garbhadhṛtadarbhamarājat || 9 ||
[Analyze grammar]

kalpyamānamamunācamanāarthaṃ gāṅgamambu culukodaracumbi |
nirmalatvamilitapratibimbadyāmayacchadupanīya kare nu || 10 ||
[Analyze grammar]

muktamāpya damanasya bhaginyā bhūmirātmadayitaṃ dhṛtarāgā |
aṅgamaṅgamanukaṃ parirebhe taṃ mṛdo jalamṛdūrgṛhayālum || 11 ||
[Analyze grammar]

mūlamadhyaśikharasthitavedhaḥśauriśaṃbhukarakāṅghriśiraḥsthaiḥ |
tasya mūrdhni cakare śuci darbhairvāri vāntamiva gāṅgataraṅgaiḥ || 12 ||
[Analyze grammar]

prāṇamāyatavato jalamadhye mañjimānamabhajanmukhamasya |
āpagāparivṛḍhodarapūre pūrvakālamuṣitasya sitāṃśoḥ || 13 ||
[Analyze grammar]

martyalokamadanaḥ sadaśatvaṃ bibhradabhraviśadadyutitāram |
ambaraṃ paridadhe vidhumauleḥ spardhayeva daśadigvasanasya || 14 ||
[Analyze grammar]

bhīmajāmanu calatprativelaṃ saṃyiyaṃsuriva rājaṛṣīndraḥ |
āvavāra hṛdayaṃ na samantāduttarīyapariveṣamiṣeṇa || 15 ||
[Analyze grammar]

snānavārighaṭarājadurojā gauramṛttilakabindumukhenduḥ |
keśaśeṣajalamauktikadantā taṃ babhāja subhagāplavanaśrīḥ || 16 ||
[Analyze grammar]

śvaityaśaityajaladaivatamantrasvādutāpramuditāṃ caturakṣīm |
vīkṣya moghadhṛtasaurabhalobhaṃ ghrāṇamasya salilaghramivāsīt || 17 ||
[Analyze grammar]

rājñi bhānumadupasthitaye'sminnāttamambu kirati svakareṇa |
bhrāntayaḥ sphurati tejasi cakrustvaṣṭṛtarkucaladarkavitarkam || 18 ||
[Analyze grammar]

samyagasya japataḥ śrutimantrāḥ saṃnidhānamabhajanta karābje |
śuddhabījaviśadasphuṭavarṇāḥ sphāṭikākṣavalayacchalabhājaḥ || 19 ||
[Analyze grammar]

pāṇiparvaṇi yavaḥ punarākhyaddevatarpaṇayavārpaṇamasya |
nyupyamānajalayogitilaughaiḥ sa dviruktakarakālatilo'bhūt || 20 ||
[Analyze grammar]

pūtapāṇicaraṇaḥ śucinoccairadhvanānitarapādahatena |
brahmacāriparicāri surārcā veśma rājaṛṣireṣa viveśa || 21 ||
[Analyze grammar]

kvāpi yannabhasi dhūpajadhūmairmecakāgurubhavairbhramarāṇām |
bhūyate sma sumanaḥsumanaḥsragdāmadhāmapaṭale paṭalena || 22 ||
[Analyze grammar]

sāṅkureva rucipītatamā yairyaiḥ purāsti rajanī rajanīva |
te dhṛā vitarituṃ tridaśebhyo yatra hematilakā iva dīpāḥ || 23 ||
[Analyze grammar]

yatra mauktikamaṇerviraheṇa prītikāmadhṛtavahnipadena |
kaṅkumena paripūritamantaḥ śuktayaḥ śuśubhire'nubhavantyaḥ || 24 ||
[Analyze grammar]

aṅkacumbidhanacandanapaṅkaṃ yatra gāruḍaśilājamamatram |
prāpa kelikavalībhavadindoḥ siṃhikāsutamukhasya sukhāni || 25 ||
[Analyze grammar]

garbhamaiṇamadakardamasāndraṃ bhājanāni rajatasya bhajanti |
yatra sāmyamagamannamṛtāṃśoraṅkaraṅkukaluṣīkṛtakukṣeḥ || 26 ||
[Analyze grammar]

ujjihānasukṛtāṅkuraśaṅkā yatra dharmagahane khalu tene |
bhūriśarkarakarambhabalīnāmālibhiḥ sugatasaudhasakhānām || 27 ||
[Analyze grammar]

skharvamākhyadamaraughanivāsaṃ parvataṃ kvacana campakasaṃpat |
mallikākusumarāśirakāṛṣīdyatra ca sphaṭikasānumanuccam || 28 ||
[Analyze grammar]

svātmanaḥ priyamapi prati guptiṃ kurvatī kulavadhūmavajajñau |
hṛdyadaivatanivedyaniveśādyatra bhūmiravakāśadaridrā || 29 ||
[Analyze grammar]

yatra kāntakarapīḍitanīlagrāvaraśmicikurāsu virejuḥ |
gātṛmūrdhavidhuteranubimbātkuṭṭimakṣitiṣu kuṭṭimitāni || 30 ||
[Analyze grammar]

naikavarṇamaṇibhūṣaṇapūrṇe sa kṣitīnduranavadyanivedye |
adhyatiṣṭhadamalaṃ maṇipīṭhaṃ tatra citrasicayoccayacārau || 31 ||
[Analyze grammar]

samyagarcati nale'rkamatūrṇaṃ bhaktigandhiramunākali karṇaḥ |
śraddadhānahṛdayaprati cātaḥ sāmbamambaramaṇirniracaiṣīt || 32 ||
[Analyze grammar]

tattadaryamarahasyajapeṣu sraṅnayaḥ śayamamuṣya babhāja |
raktimānamiva śikṣitumuccai raktacandanajabījasamājaḥ || 33 ||
[Analyze grammar]

hemanāmakataruprasavena tryambakastadupakalpitapūjaḥ |
āttayā yudhi vijitya ratīśaṃ rājitaḥ kusumakāhalayeva || 34 ||
[Analyze grammar]

arcayanharakaraṃ smitabhājā nāgakesarataroḥ prasavena |
soyamāpayadatiryagavāgdikpālapāṇḍurakapālavibhūṣām || 35 ||
[Analyze grammar]

nīlanīraruhamālyamayīṃ sa nyasya tasya galanālavibhūṣām |
sphāṭikīmapi tanuṃ niramāsīnnīlakaṇṭhapadasānvayatāyai || 36 ||
[Analyze grammar]

prītimeṣyati kṛtena mamedṛkkarmaṇā puraripurmadanāriḥ |
tatpuraḥ puramatoyamadhākṣīddhūparūpamatha kāmaśaraṃ ca || 37 ||
[Analyze grammar]

tanmuhūrtamapi bhīmatanūjāviprayogamasahiṣṇurivāyam |
śūlimauliśaśibhītatayā'bhūddhyānamūrcchananimīlitanetraḥ || 38 ||
[Analyze grammar]

daṇḍavadbhuvi luṭhansa nanāma tryambakaṃ śaraṇabhāgiva kāmaḥ |
ātmaśastraviśikhāsanabāṇānnyasya tatpadayuge kusumāni || 39 ||
[Analyze grammar]

tryambakasya padayoḥ kusumāni nyasya saiṣa nijaśastranibhāni |
daṇḍavadbhuvi luṭhankimu kāmastaṃ śaraṇyamupagamya nanāma || 40 ||
[Analyze grammar]

vyāpṛtasya śatarudriyajaptau pāṇimasya navapallavalīlam |
bhṛṅgabhaṅgiriva rudraparākṣaśreṇiraśrayata rudraparasya || 41 ||
[Analyze grammar]

uttamaṃ sa mahati sma mahībhṛtpūruṣaṃ puruṣasūktavidhānaiḥ |
dvādaśāpi ca sa keśavamūrtīrdvādaśākṣaramudīrya vavande || 42 ||
[Analyze grammar]

mallikākusumaduṇḍubhakena sa bhrāmīvalayitena kṛte tam |
āsane nihitamaikṣata sākṣātkuṇḍalīndratanukuṇḍalabhājam || 43 ||
[Analyze grammar]

mecakotpalamayī balibanddhustadvalisragurasi sphurati sma |
kaustubhākhyamaṇikuṭṭimavāstuśrīkaṭākṣavikaṭāyitakoṭiḥ || 44 ||
[Analyze grammar]

svarṇaketakaśatāni sa hemnaḥ puṇḍarīkaghaṭanāṃ rajatasya |
mālayāruṇamaṇeḥ karavīraṃ tasya mūrdhni punaruktamakārṣīt || 45 ||
[Analyze grammar]

nālpabhaktabalirannanivedyaistasya hāriṇamadena sa kṛṣṇaḥ |
śaṅkhacakrajalajātavadarcaḥ śaṅkhacakrajalapūjanayābhūt || 46 ||
[Analyze grammar]

rājñi kṛṣṇalaghudhūpanadhūmāḥ pūjayatyahiripudhvajamasmin |
niryayurbhavadhṛtā bhujagā bhīduryaśomalinitā iva jālaiḥ || 47 ||
[Analyze grammar]

arghaniḥsvamaṇimālyavimiśraiḥ smerajātimayadāmasahasraiḥ |
taṃ pidhāya vidadhe bahuratnakṣīranīranidhimagnamivaiṣaḥ || 48 ||
[Analyze grammar]

akṣasūtragatapuṣkarabījaśreṇirasya karasaṃkarametya |
śaurimuktajapituḥ punarāpatpadmasadmaciravāsavilāsam || 49 ||
[Analyze grammar]

kaiṭabhāripadayornitamūrdhnā sañjitā vicakilasraganena |
jahnujeva bhuvanaprabhuṇā'bhātsevitānunayatāyatamānā || 50 ||
[Analyze grammar]

svānurāgamanaghaḥ kamalāyāṃ sūcayannapi hṛdi nyasanena |
gauravaṃ vyadhita vāgadhidevyāḥ śrīgṛhordhvanijakaṇṭhaniveśāt || 51 ||
[Analyze grammar]

ityavetya vasunā bahunāpi prāpnuvanna mudamarcanayā saḥ |
sūktimauktikamayairatha hārairbhaktimaihata harerupahāraiḥ || 52 ||
[Analyze grammar]

dūrataḥ stutiravāgviṣayaste rūpamasmadabhidhā tava nindā |
tatkṣamasva yadahaṃ pralapāmītyuktipūrvamayametadavocat || 53 ||
[Analyze grammar]

svaprakāśa jaḍa eṣa janaste varṇanaṃ yadabhilaṣyati kartum |
nanvaharpatimahaḥ prati sa syānna prakāśanarasastamasaḥ kim || 54 ||
[Analyze grammar]

maiva vāṅmanasayorviṣayo bhūstvāṃ punarna kathamuddiśatāṃ te |
utkacātakayugasya ghanaḥ syāttṛptaye ghanamanāpnuvato'pi || 55 ||
[Analyze grammar]

chadmamatsyavapuṣastava pucchāsphālanājjalamivoddhatamabdheḥ |
zvaityametya gaganāṅgaṇasaṅgādāvirasti vibudhālayagaṅgā || 56 ||
[Analyze grammar]

bhūrisṛṣṭidhṛtabhūvalayānāṃ pṛṣṭhasīmani kiṇairiva cakraiḥ |
cumbitāvatu jagatsitirakṣākarmaṭhasya kamaṭhastava mūrtiḥ || 57 ||
[Analyze grammar]

dikṣu yatkhuracatuṣṭayamudrāmabhyavaimi caturo'pi samudrān |
tasya potrivapuṣāstava daṃṣṭrā tuṣṭaye'stu mama vā'stu jagatyāḥ || 58 ||
[Analyze grammar]

uddhṛtiskhaladilāparirambhāllomabhirbahiritairbahuhṛṣṭaiḥ |
brāhmamaṇḍamabhavadvalinīpaṃ kelikola tava tatra na mātaḥ || 59 ||
[Analyze grammar]

dānavādyagahanaprabhavastvaṃ siṃha māmava ravairghanaghoraiḥ |
vairidāridiviṣatsukṛtāstragrāmasaṃbhavabhavanmanujārdhaḥ || 60 ||
[Analyze grammar]

daityabharturudarāndhuniviṣṭāṃ śakrasaṃpadamivoddharataste |
pātu pāṇiśṛṇipañcakamasmāñchinnarajjunibhalagnatadantram || 61 ||
[Analyze grammar]

svena pūryata iyaṃ sakalāśā bho bale na mama kiṃ bhavateti |
tvaṃ baṭuḥ kapaṭavāci paṭīyāndehi vāmana manaḥpramadaṃ naḥ || 62 ||
[Analyze grammar]

dānavārirasikāyavibhūtervaśmi te'smi sutarāṃ pratipattim |
ityudagrapulakaṃ balinoktaṃ tvāṃ namāmi kṛtavāmanamāyam || 63 ||
[Analyze grammar]

bhogibhiḥ kṣititale divi vāsaṃ bandhameṣyasi ciraṃ dhriyamāṇaḥ |
pāṇireṣa bhuvanaṃ vitareti chadmavāgbhirava vāmana viśvam || 64 ||
[Analyze grammar]

āśayasya vivṛtiḥ kriyate kiṃ ditsurasmi hi bhavaccaraṇebhyaḥ |
viśvamityabhihito balināsmānvāmana praṇatapāvana pāyāḥ || 65 ||
[Analyze grammar]

kṣattrajātirudiyāya bhujābhyāṃ yā tavaiva bhuvanaṃ sṛjataḥ prāk |
jāmadagnyavapuṣastava tasyāstau layārthamucitau vijayetām || 66 ||
[Analyze grammar]

pāṃsulā bahupatirniyataṃ yā vedhasāraci ruṣā navakhaṇḍā |
tāṃ bhuvaṃ kṛtavato dvijabhuktāṃ yuktakāritaratā tava jīyāt || 67 ||
[Analyze grammar]

kārtavīryabhidureṇa daśāsye raiṇukeya bhavatā sukhanāśye |
kālabhedavirahādasamādhiṃ naumi rāmapunaruktimahaṃ te || 68 ||
[Analyze grammar]

hastalekhamasṛjatkhalu janmasthānareṇukamasau bhavadartham |
rāma rāmamadharīkṛtatattallekhakaḥ prathamameva vidhātā || 69 ||
[Analyze grammar]

udbhavājatanujādaja kāmaṃ viśvabhūṣaṇa na dūṣaṇamatra |
dūṣaṇapraśamanāya samarthaṃ yena deva tava vaibhavameva || 70 ||
[Analyze grammar]

no dadāsi yadi tattvadhiyaṃ me yaccha mohamapi taṃ raghuvīra |
yena rāvaṇacamūryudhi mūḍhā tvanmayaṃ jagadapaśyadaśeṣam || 71 ||
[Analyze grammar]

ājñayā ca piturajñabhiyā ca śrīrahīyata mahīprabhavā dviḥ |
laṅghitaśca bhavatā kimu nadvirvārirāśirudakāṅkagalaṅkaḥ || 72 ||
[Analyze grammar]

kāmadevaviśikhaiḥ khalu neśaṃ māṛpayajjanakajāmiti rakṣaḥ |
daivatādamaraṇe varavākyaṃ tathyayatsvamapunādbhavadastraiḥ || 73 ||
[Analyze grammar]

tadyaśo hasati kambukadambaṃ śambukasya na kimambudhicumbi |
nāmaśeṣitasasainyadaśāsyādastamāpa yadasau tava hastāt || 74 ||
[Analyze grammar]

mṛtyubhītikarapuṇyajanendratrāsadānajamupāṛjya yaśastat |
hrīṇavānasi kathaṃ na vihāya kṣudradurjanabhiyā nijadārān || 75 ||
[Analyze grammar]

iṣṭadāravirahaurvapayodhistvaṃ śaraṇya zaraṇaṃ sa mamaidhi |
lakṣmaṇakṣāṇaviyogakṛśānau yaḥ svajīvitatṛṇāhutiyajvā || 76 ||
[Analyze grammar]

krauñcaduḥkhamapi vīkṣya śucā yaḥ ślokamekamasṛjatkavirādyaḥ |
sa tvadutthakaruṇaḥ khalu kāvyaṃ ślokasindhumucitaṃ prababandha || 77 ||
[Analyze grammar]

viśravaḥpitṛkayāptumanarhaṃ saśravastvamanayetyucitajñaḥ |
kiṃ cakartitha na śūrpaṇakhāyā lakṣmaṇena vapuṣā śravasī vā || 78 ||
[Analyze grammar]

te harantu duritavratatiṃ me yaiḥ sa kalpaviṭapī tava dorbhiḥ |
chadmayādavatanorudapāṭi spardhamāna iva dānamadena || 79 ||
[Analyze grammar]

bālakeliṣu tadā yadalāvīḥ karparībhirabhihatya taraṅgān |
bhāvibāṇabhujabhedanalīlāsūtrapātra iva pātu tadasmān || 80 ||
[Analyze grammar]

karṇaśaktimaphalāṃ khalu kartuṃ sajjitārjunarathāya namaste |
ketanena kapinorasi śaktiṃ lakṣmaṇaṃ kṛtavatā hṛtaśalyam || 81 ||
[Analyze grammar]

nāpageyamanayaḥ saśarīraṃ dyāṃ vareṇa nitarāmapi bhaktam |
mā sa bhūtsuravadhūsuratajño divyapi vratavilopabhiyeti || 82 ||
[Analyze grammar]

ghātitārkasutakarṇadayālurjaitritendukulapārthakṛtārthaḥ |
ardhaduḥkhasukhamabhyanayastvaṃ sāsrubhānuvihasadvidhunetraḥ || 83 ||
[Analyze grammar]

prāṇavatpraṇayirādha na rādhā putraśatrusakhitā sadṛśī te |
śrīpriyasya sadṛgeva tavaśrīvatsamātmahṛdi dhartumajasram || 84 ||
[Analyze grammar]

tāvakāparatanoḥ sitakeśastvaṃ halī kila sa eva ca śeṣaḥ |
sādhvasāvavatarastava dhatte tajjaraccikuranālavilāsaḥ || 85 ||
[Analyze grammar]

hṛdyagandhavahabhogavatīśaḥ śeṣarūpamapi bibhradaśeṣaḥ |
bhogabhūtimadirāruciraśrīrullasatkumudabandhurucistvam || 86 ||
[Analyze grammar]

revatīśasuṣamā kila nīlasyāmbarasya rucirā tanubhāsā |
kāmapāla bhavataḥ kumudāvirbhāvabhāvitarucerucitaiva || 87 ||
[Analyze grammar]

ekacittatatiradvayavādinnatrayīparicito'tha budhastvam |
pāhi māṃ vidhutakoṭicatuṣkaḥ pañcabāṇavijayī ṣaḍabhijñaḥ || 88 ||
[Analyze grammar]

tatra mārajayini tvayi sākṣātkurvati kṣaṇikatātmaniṣedhau |
puṣpavṛṣṭirapatatsurahastātpuṣpaśastraśarasaṃtatireva || 89 ||
[Analyze grammar]

tāvake hṛdi nipātya kṛteyaṃ manmathena dṛḍhadhairyatanutre |
kuṇṭhanādatitamāṃ kusumānāṃ chattramittramukhataiva śarāṇām || 90 ||
[Analyze grammar]

yattava stavavidhau vidhirāsye cāturīṃ carati taccaturāsyaḥ |
tvayyaśeṣavidi jāgrati śarvaḥ sarvavidbruvatayā śitikaṇṭhaḥ || 91 ||
[Analyze grammar]

bhūmavatkalayatā yudhi kālaṃ mlecchakalpaśikhināṃ karavālam |
kalkinā daśatayaṃ mama kalkaṃ tvaṃ vyudasya daśamāvatareṇa || 92 ||
[Analyze grammar]

dehineva yaśasā bhramatorvyāṃ pāṇḍureṇa raṇareṇubhiruccaiḥ |
viṣṇunā janayiturbhavatābhūnnāma viṣṇuyaśasaśca sadartham || 93 ||
[Analyze grammar]

santamadvayamaye'dhvani dattātreyamarjunayaśorjanabījam |
naumi yogajayitānaghasaṃjñaṃ tvāmalarkabhavamohatamorkam || 94 ||
[Analyze grammar]

bhānusunumanugṛhya jaya tvaṃ rāmamūrtihatavṛtrahaputraḥ |
indranandanasapakṣamapi tvāṃ naumi kṛṣna nihatārkatanūjam || 95 ||
[Analyze grammar]

vāmanādaṇutamādanujīyāstvaṃ trivikramatanūbhṛtadikkaḥ |
vītahiṃsanakathādatha buddhātkalkinā hatasamasta namaste || 96 ||
[Analyze grammar]

māṃ trivikrama punīhi pade te kiṃ lagannajani rāhurupānat |
kiṃ pradakṣiṇanakṛdbhramipāśaṃ jāmbavānadita te balibandhe || 97 ||
[Analyze grammar]

ardhacakravapuṣārjunabāhūnyo'lunātparaśunātha sahasram |
tena kiṃ sakalacakravilūne bāṇabāhunicaye'ñcati cikram || 98 ||
[Analyze grammar]

pāñcajanyamadhigatya kareṇāpāñcajanyamasurāniti vakṣi |
cetanāḥ stha kila paśyata kiṃ nācetano'pi mayi muktavirodhaḥ || 99 ||
[Analyze grammar]

tāvakorasi lasadvanamāle śrīphaladviphalaśākhikayeva |
sthīyate kamalayā tvadajasrasparśakaṇṭakitayotkucayā ca || 10 ||
[Analyze grammar]

tyajyate na jalajena karaste śikṣituṃ subhagabhūyamivoccaiḥ |
ānanaṃ ca nayanāyitabimbaḥ sevate kumudahāsakarāṃśuḥ || 101 ||
[Analyze grammar]

ye hiraṇyakaśipuṃ ripumuccai rāvaṇaṃ ca kuruvīracayaṃ ca |
hanta hantumabhavaṃstava yogāste narasya ca hareśca jayanti || 102 ||
[Analyze grammar]

keyamardhabhavatā bhavatohe māyinā nanu bhavaḥ sakalastvam |
śeṣatāmapi bhajantamaśeṣaṃ veda vedanayano hi janastvām || 103 ||
[Analyze grammar]

prāgbhavairudagudagbhavagumphānmuktiyuktivihatāviha tāvat |
nāparaḥ sphurati kasyacanāpi tvatsamādhimavadhūya samādhiḥ || 104 ||
[Analyze grammar]

ūrdhvadikkadalanāṃ dvirakārṣīḥ kiṃ tanuṃ hariharībhavanāya |
kiṃ ca tiryagabhino nṛharitve kaḥ svatantramanu nanvanuyogaḥ || 105 ||
[Analyze grammar]

āptakāma sṛjasi trijagatkiṃ kiṃ bhinatsi yadi nirmitameva |
pāsi cedamavatīrya muhuḥ kiṃ svātmanāpi yadavaśyavināśyam || 106 ||
[Analyze grammar]

jāhnavījalajakaustubhacandrānpādapāṇihṛdayekṣaṇavṛttīn |
utthitābdhisalilāttvayi lolā śrīḥsthitā paricitānparicintya || 107 ||
[Analyze grammar]

vastu vāstu ghaṭate na bhidānāṃ yauktanaikavidhabādhavirodhaiḥ |
tattvadīhitavijṛmbhitatattadbhedametaditi tatvaniruktiḥ || 108 ||
[Analyze grammar]

vastu viśvamudare tava dṛṣṭvā bāhyavatkila mṛkaṇḍutanūjaḥ |
svaṃ vimiśramubhayaṃ na viviñcanniryayau sa katamastvamavaiṣi || 109 ||
[Analyze grammar]

brahmaṇo'stu tava śaktilatāyāṃ mūrdhni viśvamatha patyurahīnām |
bālatāṃ kalayato jaṭhare vā sarvathāsi jagatāmavalambaḥ || 110 ||
[Analyze grammar]

dharmabījasalilā saridaṅghrāvarthamūlamurasi sphurati śrīḥ |
kāmadaivatamapi prasavaste brahma muktidamasi svayameva || 111 ||
[Analyze grammar]

līlayāpi tava nāma janā ye gṛhṇate narakanāśakarasya |
tebhya eva narakairucitā bhīste tu bibhyatu kathaṃ narakebhyaḥ || 112 ||
[Analyze grammar]

mṛtyuhetuṣu na vajranipātādbhītimarhati janastvayi bhaktaḥ |
yattadoccarati vaiṣṇavakaṇṭhānniṣprayatnamapi nāma tava drāk || 113 ||
[Analyze grammar]

sarvathāpi śucini kriyamāṇe mandirodara ivāvakarā ye |
udbhavanti bhavināṃ hṛdi teṣāṃ śodhanī bhavadanusmṛtidhārā || 114 ||
[Analyze grammar]

asmadādyaviṣaye'pi viśeṣe rāmanāma tava dhāma guṇānām |
anvabandhi bhavataiva tu kasmādanyathā nanu janustritaye'pi || 115 ||
[Analyze grammar]

bhaktibhājamanugṛhya dṛśā māṃ bhāṣkareṇa kuru vītatamaskam |
arpitena mama nātha na tāpaṃ locanena vidhunā vidhunāsi || 116 ||
[Analyze grammar]

laṅghayannaharaharbhavadājñāmasmi hā vidhiniṣedhamayīṃ yaḥ |
durlabhaṃ sa tapasāpi giraiva tvatprasādamahamicchuralajjaḥ || 117 ||
[Analyze grammar]

viśvarūpa kṛtaviśva kiyatte vaibhavādbhutamaṇau hṛdi kurve |
hema nahyati kiyannijacīre kāñcanādrimadhigatya daridraḥ || 118 ||
[Analyze grammar]

ityudīrya sa hariṃ prati saṃprajñātavāsitatamaḥ samapādi |
bhāvanābalavilokitaviṣṇau prītibhaktisadṛśāni cariṣṇuḥ || 119 ||
[Analyze grammar]

viprapāṇiṣu bhṛśaṃ vasuvarṣī pātrasātkṛtapitṛkratukavyaḥ |
śreyasā hariharaṃ paripūjya prahva eṣa śaraṇaṃ praviveśa || 120 ||
[Analyze grammar]

mādhyaṃdinādanu vidhervasudhāṣudhāṃśurāsvāditāmṛtamayaudanamodamānaḥ |
prāñcaṃ sa citramavidūritavaijayantaṃ veśmācalaṃ nijarucībhiralaṃcakāra || 121 ||
[Analyze grammar]

bhīmātmajāpi kṛtadaivatabhaktipūjā patyau ca bhuktavati bhuktavatī tato'nu |
tasyāṅkamaṅkuritatatpariripsamadhyamadhyāsta bhūṣaṇabharātibharālasāṅgī || 122 ||
[Analyze grammar]

tāmanvagādaśitabimbavipākacañcoḥ spaṣṭaṃ śalāṭupariṇatyucitacchadasya |
kīrasya kāpi karavāriruhe vahantī saundaryapuñjamiva pañjaramekamālī || 123 ||
[Analyze grammar]

kūjāyujā bahulapakṣaśitimni sīmnā spaṣṭaṃ kuhūpadapadārthamitho'nvayena |
tiryagdhṛtasphaṭikadaṇḍakavartinaikā tāmanvavartata pikena madādhikena || 124 ||
[Analyze grammar]

śiṣyāḥ kalāvidhiṣu bhīmabhuvo vayasyā vīṇāmṛdukvaṇanakarmaṇi yāḥ pravīṇāḥ |
āsīnamenamupavīṇayituṃ yayustā gandharvarājatanujā manujādhirājam || 125 ||
[Analyze grammar]

tāsāmabhāsata kuraṅgadṛśāṃ vipañcī kiṃcitpuraḥ kalitaniṣkalakākalīkā |
bhaimītathāmadhurakaṇṭhalatopakaṇṭhe śabdāyituṃ prathamamapratibhāvatīva || 126 ||
[Analyze grammar]

sā yaddhṛtākhilakalāguṇabhūmabhūmībhaimītulādhigataye svarasaṃgatāsīt |
taṃ prāgasāvavinayaṃ parivādametya loke'dhunāpi viditā parivādinīti || 127 ||
[Analyze grammar]

nādaṃ niṣādamadhuraṃ tatamujjagāra sābhyāsabhāgavanibhṛtkulakuñjarasya |
stamberamīva kṛtasaśrutimūrdhakampā vīṇā vicitrakaracāpalamābhajantī || 128 ||
[Analyze grammar]

ākṛṣya sāramakhilaṃ kimu vallakīnāṃ tasyā mṛdusvaramasarji na kaṇṭhanālam |
tenāntaraṃ taralabhāvamavāpya vīṇā hrīṇā na koṇamamucatkimu vālayeṣu || 129 ||
[Analyze grammar]

taddampatiśrutimadhūnyatha cāṭugāthā vīṇāstathā jaguratisphuṭavarṇabandham |
itthaṃ yathā vasumatīratigṛhyakastāḥ kīraḥ kiranmudamudīrayati sma viśvāḥ || 130 ||
[Analyze grammar]

asmākamuktibhiravaiṣyatha eva buddhergādhaṃ yuvāmatimatī stumahe tathāpi |
jñānaṃ hi vāgavasarāvacanādbhavadbhyāmetāvadapyanavadhāritameva na syāt || 131 ||
[Analyze grammar]

bhūbhṛdbhavāṅkabhuvi rājaśikhāmaṇeḥ sā tvaṃ cāsya bhogasubhagasya samaḥ kramo'yam |
yannākapālakalanākalitasya bharturatrāpi janmani satī bhavatī sa bhedaḥ || 132 ||
[Analyze grammar]

eṣā ratiḥ sphurati cetasi kasya yasyāḥ sūte ratiṃ dyutiratha tvayi vā tanoti |
traiyakṣavīkṣaṇakhilīkṛtanirjaratvasiddhāyuradhvamakaradhvajasaṃśayaṃ kaḥ || 133 ||
[Analyze grammar]

etāṃ dharāmiva saricchavihārihārāmullāsitasvamidamānanacandrabhāsā |
bibhradvibhāsi payasāmiva rāśirantarvediśriyaṃ janamanaḥ priyamadhyadeśām || 134 ||
[Analyze grammar]

datte jayaṃ janitapattraniveśaneyaṃ sākṣīkṛtenduvadanā madanāya tanvī |
madhyasthadurbalatamatvaphalaṃ kimetadbhuktiryadatra tava bhartsitamatsyaketoḥ || 135 ||
[Analyze grammar]

cetobhavasya bhavatī kucapattrarājadhānīyaketumakarā nanu rājadhānī |
asyāṃ mahodayamahaspṛśimīnaketo ke toraṇaṃ taruṇi na bruvate bhruvau te || 136 ||
[Analyze grammar]

asyā bhavantamaniśaṃ bhavatastathaināṃ kāmaḥ śramaṃ na kathamṛcchati nāma gacchan |
chāyaiva vāmatha gatāgatamācariṣṇostasyādhvajaśramaharā makaradhvajasya || 137 ||
[Analyze grammar]

svedāplavapraṇayinī navaromarājī ratyai yadācarati jāgaritavratāni |
ābhāsitena naranātha madhūtthasāndramagnāsameṣuśarakeśaradanturāṅgaḥ || 138 ||
[Analyze grammar]

prāptā tavāpi nṛpa jīvitadevateyaṃ gharmāmbuśīkarakarambanamambujākṣī |
te te yathā ratipateḥ kusumāni bāṇāḥ svedastathaiva kimu tasya śarakṣatāsram || 139 ||
[Analyze grammar]

rāgaṃ pratītya yuvayostamimaṃ pratīcī bhānuzca kiṃ dvayamajāyata raktametat |
tadvīkṣya vāṃ kimiha kelisaritsarojaiḥkāmeṣutocitamukhatvamadhīyamānam || 140 ||
[Analyze grammar]

anyonyarāgavaśayoryuvayorvilāsasvacchandatācchidapayātu tadālivargaḥ |
atyājayansicayamājimakārayanvā dantairnakhaiśca madano madanaḥ kathaṃ syāt || 141 ||
[Analyze grammar]

iti paṭhati śuke mṛṣā yayustā bahu nṛpakṛtyamavetya sāṃdhivelam |
kupitanijasakhīdṛśārdhadṛṣṭāḥ kamalatayeva tadā nikocavatyaḥ || 142 ||
[Analyze grammar]

akṛta parabhṛtaḥ stuhistuhīti śrutavacanasraganūkticuñcucañcuḥ |
paṭhitanalanutiṃ pratīva kīraṃ tamiva nṛpaṃ prati jātanetrarāgaḥ || 143 ||
[Analyze grammar]

tuṅgaprāsādavāsādatha bhṛśakṛśatāmāyatīṃ kelikulyāmadrākṣodarkabimbapratikṛtimaṇinā bhīmajā rājamānām |
vakraṃ vakraṃ vrajantīṃ phaṇiyuvatiriti trasnubhirvyaktamuktānyonyaṃ vidrutya tīre rathapadamithunaiḥ sūcitāmartirutyā || 144 ||
[Analyze grammar]

atha rathacaraṇau vilokya raktāvativirahāsahatāhatāvivāsraiḥ |
api tamakṛta padmasuptikālaṃ śvasanavikīrṇasarojasaurabhaṃ sā || 145 ||
[Analyze grammar]

abhilapati patiṃ prati sma bhaimī sadaya vilokaya kokayoravasthām |
mama hṛdayamimau ca bhindatīṃ hā ka iva vilokya naro na roditīmām || 146 ||
[Analyze grammar]

kumudamudamudeṣyatīmasoḍhā raviravilambitukāmatāmatānīt |
pratitaru viruvanti kiṃ śakuntāḥ svahṛdi niveśitakokakākukuntāḥ || 147 ||
[Analyze grammar]

api virahamaniṣṭamācarantāvadhigamapūrvakapūrvasarvaceṣṭau |
idamahaha nidarśanaṃ vihaṃgau vidhivaśacetanaceṣṭanānumāne || 148 ||
[Analyze grammar]

aṅghristhāruṇimeṣṭakāvisaraṇaiḥ śoṇe kṛpāṇaḥ sphuṭaṃ kālo'yaṃ vidhinā rathāṅgamithunaṃ vicchettumanvicchatā |
raśmigrāhigarutmadagrajasamārabdhāvirāmabhramau daṇḍabhrājini bhānuśāṇavalaye saṃsajya kiṃ nijyate || 149 ||
[Analyze grammar]

iti sa vidhumukhīmukhena mugdhālapitasudhāsavamarpitaṃ nipīya |
smitaśabalavalanmukho'vadattāṃ sphuṭamidamīdṛśamīdṛśaṃ yathāttha || 150 ||
[Analyze grammar]

strīpuṃsau pravibhajya jetumakhilāvālocitaucityayornamrāṃ vedmi ratiprasūnaśarayoścāpadvayīṃ tvadbhruvau |
tvannāsācchalanihnutāṃ dvinalikīṃ nālīkamuktyeṣiṇostvanniśvāsalate madhuzvasanajaṃ vāyavyamastraṃ tayoḥ || 151 ||
[Analyze grammar]

pīto varṇaguṇaḥ sa cātimadhuraḥ kāye'pi te'yaṃ yathā yaṃ bibhratkanakaṃ suvarṇamiti kairādṛtya notkīrtyate |
kā varṇāntaravarṇanā dhavalimā rājaiva rūpeṣu yastadyogādapi yāvadeti rajataṃ durvarṇatāduryaśaḥ || 152 ||
[Analyze grammar]

khaṇḍakṣodamṛdi sthale madhupayaḥkādambinītarpaṇātkṛṣṭe rohati dohadena payasāṃ piṇḍena cetpuṇḍrakaḥ |
sa drākṣādravasecanairyadi phalaṃ dhatte tadā tvadgirāmuddeśāya tato'pyudeti madhurādhārastamappratyayaḥ || 153 ||
[Analyze grammar]

unmīladguḍapākatantulatayā rajjvā bhramīrarjayandānāntaḥśrutazaṛkarācalamathaḥ svenāmṛtāndhāḥ smaraḥ |
navyāmikṣurasodadheryadi sudhāmutthāpayetsā bhavajjihvāyāḥ kṛtimāhvayeta paramāṃ matkarṇayoḥ pāraṇām || 154 ||
[Analyze grammar]

āsye yā tava bhāratī vasati tallīlāravindollasadvāse tatkalavaiṇanikvaṇamiladvāṇīvilāsāmṛte |
tatkelibhramaṇārhagairikasudhānirmāṇaharmyādhare tanmuktāmaṇihāra eva kimayaṃ dantasrajau rājataḥ || 155 ||
[Analyze grammar]

vāṇī manmathatīrthamujjvalarasasrotasvatī kāpi te khaṇḍaḥ khaṇḍa itīdamīyapulinasyālapyate vālukā |
etattīramṛdaiva kiṃ viracitāḥ pūtāḥ sitāścakrikāḥ kiṃ pīyūṣamidaṃpayāṃsi kimidaṃ tīre tavaivādharau || 156 ||
[Analyze grammar]

parabhṛtayuvatīnāṃ samyagāyāti gātuṃ na tava taruṇi vāṇī yaṃ sudhāsindhuveṇī |
kati na rasikakaṇṭhe kartumabhyasyate'sau bhavadupavipināmre tābhirāmreḍitena || 157 ||
[Analyze grammar]

ūrdhvaste radanacchadaḥ smaradhanurbandhūkamālāmayaṃ maurvī tatra tavādharādharataṭādhaḥsīmalekhālatā |
eṣā vāgapi tāvakī nanu dhanurvedaḥ priye mānmathaḥ so'yaṃ koṇadhanuṣmatībhirucitaṃ vīṇābhirabhyasyate || 158 ||
[Analyze grammar]

sa grāmyaḥ sa vidagdhasaṃsadi sadā gacchatyapāṅkteyatāṃ taṃ ca sprasṣṭumapi smarasya viśikhā mugdhe vigānonmukhāḥ |
yaḥ kiṃ madhviti nādharaṃ tava kathaṃ hemeti na tvadvapuḥ kīdṛṅnāma sudheti pṛcchati na te datte giraṃ cottaram || 159 ||
[Analyze grammar]

madhye baddhāṇimā yatsagarimamahimaśroṇivakṣojayugmā jāgraccetovaśitvā smitadhṛtalighimā māṃ pratīśitvameṣi |
sūktau prākāmyaramyā diśi vidiśi yaśolabdhakāmāvasāyā bhūtīraṣṭāvapīśastadadita muditaḥ svasya śilpāya tubhyam || 160 ||
[Analyze grammar]

tvadvācaḥ stutaye vayaṃ na paṭavaḥ pīyūṣameva stumastasyārthe garuḍāmarendrasamaraḥ sthāne sa jāne'jani |
drākṣāpānakamānamardanasṛjā kṣīre dṛḍhāvajñayā yasminnāma dhṛto'nayā nijapadaprakṣālanānugrahaḥ || 161 ||
[Analyze grammar]

śokaścetkokayostvāṃ sudati tudati tadvyāharājñākaraste gatvā kulyāmanastaṃ vrajitumanunaye bhānumetajjalastham |
baddhe mayyañjalāvapyanunayavimukhaḥ syānmamaikagraho'yaṃ dattvaivābhyāṃ tadambhoñjalimiha bhavatīṃ paśya māmeṣyamāṇam || 162 ||
[Analyze grammar]

tadānandāya tvatparihasitakandāya bhavatī nijālīnāṃ līnāṃ sthitimiha muhūrtaṃ mṛgayatām |
itivyājātkṛtvāliṣu calitacittāṃ sahacarīṃ svayaṃ soyaṃ sāyaṃtanavidhividhitsurbahirabhūt || 163 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
tasyāgādayamekaviṃśagaṇanākāvye'tinavye kṛtau bhaimībhartṛcaritravarṇanamaye sargo nisargojjvalaḥ || 164 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 21

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: