Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

pañcāśo'dhyāyaḥ - 50
śakraḥ---
viśvāraṇe namastubhyaṃ namo viśvavibhūtaye|
sarvāsāmapi siddhīnāṃ namaste mūlahetave || 1 ||
1. viśvāraṇe| viśvotpattisthānabhūte ityarthaḥ|
ādidevātmabhūtāyai nārāyaṇakuṭumbini|
samastajagadārādhye namaste padmayonaye || 2 ||
2. ātmabhūtāyai| prāṇavallabhāyai ityarthaḥ|
tvatprasādācchrutā mantrāstvadīyāḥ siddhayo mayā|
ārādhanaṃ ca sarveṣāṃ yathāvadavadhāritam || 3 ||
3. - - - - - - - - - - -
idānīṃ śrotumicchāmi tvadvaktrāmbujaniḥ sṛtam|
tvatsūktasya vidhiṃ kṛtsnamupasanno'smyadhīhi bho || 4 ||
4. tvatsūktasya; śrīsūktasya|
śrīḥ{1}---
devo nārāyaṇo nāma jagatastasthuṣaspatiḥ|
ātmā ca sarvalokānāṃ ṣāḍguṇyānandavigrahaḥ || 5 ||
5. jagata ityādi| jaṅgamasthāvarāṇāṃ patirityarthaḥ|
{1. śrīruvāca B. F. I. }
sarvaprakṛtirīśānaḥ sarvajñaḥ sarvakāryakṛt{2}|
{3}niraniṣṭo'navadyasca sarvakalyāṇasaṃśrayaḥ || 6 ||
6. prakṛtiḥ ; upādānakāraṇam|
{2. vit I. }
{3. niradhiṣṭhaḥ I. }
tamasāṃ tejasāṃ caiva bhāsakaḥ svaprakāśataḥ|
antaryāmī niyantā ca bhāvābhāvavibhāvitaḥ{4} || 7 ||
7. "tasya bhāsā sarvamidaṃ vibhāti" iti śrutyarthopabṛṃhaṇamatra| bhāvābhāveti| bhāvābhāvapadārtharūpatayā nirdhārita ityarthaḥ|
{4. vibhāvanaḥ A. B. C. }
śaktimān sakalādhāraḥ sarvaśaktirmadīśvaraḥ|
tasyāhaṃ paramā śaktirekā śrīrnāma śāśvatī || 8 ||
8. - - - - - - - - - - -
nirastanikhilāvadyā sarvakāmadughā vibhoḥ|
ātmabhittisamunmīlacchuddhāśuddhādhvavargiṇī || 9 ||
9. sarvakāmeti| mayaiva saḥ avāptasamastakāma iti bhāvaḥ| ātmabhittīti| śuddhāśuddharūpaḥ prapañcaḥ sarvo'pi madekāvalambana ityarthaḥ|
anuvratā hṛṣīkeśaṃ sarvataḥ samatāṃ gatā|
tāvāvāṃ parame vyomni pitarau jagataḥ parau || 10 ||
10. - - - - - - - - - - -
anugrahāya lokānāṃ sthitau svaḥ parayā śriyā|
kadācitkṛpayāviṣṭau jīvānāṃ hitakāmyayā || 11 ||
11. - - - - - - - - - - - -
sukhinaḥ syurime jīvāḥ prāpnuyurnau kathaṃ nviti{5}|
{6}upāyānveṣaṇāyattau parameṇa samādhinā || 12 ||
12. samādhinā; dhyānena|
{5. tviti A. B. G. }
{6. upāyānveṣaṇe ṇa. }
mathnīvaḥ smātigambhīraṃ śabdabrahmamahodadhim|
mathyamānāttatastasmāt sāmargyajuṣasaṃkulāt || 13 ||
13. mathnīvaḥ smeti| amathnīvetyarthaḥ|
tat sūktamithunaṃ divyaṃ dadhno ghṛtamivotthitam|
anāhatamasaṃdigdhamanaspaṣṭamanaśvaram || 14 ||
14. sūktamithunam; puṃsūktaṃ śrīsūktaṃ ca| anāhatam; avyāhatam| anaspaṣṭam; atispaṣṭam|
sarvaiśvaryaguṇopetamanākulapadākṣaram{7}|
ādyostathāntayoḥ śaśvadanyonyākṣaramiśritam || 15 ||
15. - - - - - - - - - - - -
{7. anākulamanāturam I. }
{8}śaktiśaktimadāviddhaṃ tattadakṣaramiśritam|
tatra puṃlakṣaṇaṃ sūktaṃ sadbrahmaguṇabhūṣitam || 16 ||
16. - - - - - - - - - - - -
{8. I. omits this line. }
svīcakārāravindākṣaḥ svamahimni pratiṣṭhitam|
tatra srīlakṣaṇaṃ sūktaṃ sadbrahmaguṇabhūṣitam || 17 ||
17. svīcakāreti| tanmantradraṣṭṛtayā tadṛṣitvena tatpratipādyatvena taddevatātvena cātmānamabhāvayadityarthaḥ| aravindākṣa ityanena "tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī" iti śrutyupavarṇita iti sūcyate|
svīcakārāhamavyagrā svamahimni pratiṣṭhitam|
te ete parame sūkte maharṣigaṇasevite || 18 ||
18. - - - - - - - - - -
{9}adhīte ca vimṛṣṭe ca nayetāṃ paramāṃ gatim|
vihitāni vidhānāni kalpakṛdbhiḥ purātanaiḥ || 19 ||
19. adhīte; śabdataḥ| vimṛṣṭe; arthataḥ| kalpakṛdbhiḥ; śaunakādibhiḥ|
{9. C. omits four lines from here. }
aghorāṇyamarādhyakṣa tāni tāni sahasraśaḥ|
tatra saṃprati {10}matsūktavidhānaṃ vihitaṃ śṛṇu || 20 ||
20. aghorāṇi| phaladaśāyāmiva sādhanadaśāyāmapi paramabhogyānītyarthaḥ|
{10. matsūkte B. }
māmevāsya{11} muniṃ vidyācchandaḥ śrīrnāma kathyate|
devatā sakalādhārā viṣṇupatnyahamīśvarī || 21 ||
21. - - - - - - - - - - - -
{11. ādyaṃ I. }
viniyogo'sya sūktasya lakṣmīnārāyaṇārcane|
aṅkasthāṃ bhāvayellakṣmīṃ viṣṇormāṃ parameśvarīm || 22 ||
22. aṅkasthāmiti| vāmāṅkasthāmityarthaḥ|
vāmenāliṅgitāṃ śaśvadbāhunā paramātmanā{12}|
{13}tadaṃsalagnabāhuṃ ca divyapaṅkajadhāriṇīm || 23 ||
23. - - - - - - - - - - - - -
{12. paramātmanaḥ A. }
{13. tadaṅgalagnāṃ māṃ caiva I. }
atha māmarcayedṛgbhiḥ prayataḥ parameśvarīm|
vāmotsaṅganiṣaṇṇāṃ māṃ devadevasya śārṅgiṇaḥ || 24 ||
24. - - - - - - - - - - - -
kuryāt prathamayā carcā tvāvāhanamatandritaḥ|
dvitīyayāsanaṃ dadyād devadevasya śārṅgiṇaḥ || 25 ||
25. - - - - - - - - - - - -
tṛtīyayārghyamīśāne {14}pādyaṃ cāpi prakalpayet|
caturthyācamanaṃ caiva pañcamyā copahārakam || 26 ||
26. - - - - - - - - - - - -
{14. paścātpādyaṃ I. }
ṣaṣṭhyā snānaṃ prakurvīta saha nau sādhakottamaḥ|
saptamyā vāsasī dadyādaṣṭamyā bhūṣaṇāni ca || 27 ||
27. - - - - - - - - - - - -
gandhaṃ dadyānnavamyā tu daśamyā sumanaścayam|
parābhyāṃ {15}dhūpadīpau tu parayā madhuparkakam || 28 ||
28. parābhyāmiti| ekādaśīdvādaśībhyāmṛgbhyāmityarthaḥ|
{15. dīpadhūpau B. }
prāpaṇaṃ ca caturdaśyā pañcadaśyā namaskriyāḥ|
tārikāmanutāraṃ ca prayuñjīyādathāntataḥ || 29 ||
29. tārikāmityādi| hrīṃ śrīṃ iti mantradvayamityarthaḥ|
pratyṛcaṃ niyato mantrī japecchaktyā yathāvidhi|
sūktasya vilayaṃ paścāttārikāyāmanusmaret || 30 ||
30. - - - - - - - - - - - -
tārikāsthau ca nau dhyātvā smaret sarvagatiṃ ca nau|
ṛgbhiścatasṛbhiryadvā pūrvamāvāhanakriyā || 31 ||
31. pakṣāntaramāha---ṛgbhiriti|
pañcamyā tu prapadyeta śriyaṃ māṃ śuddhacetasā|
āpa ityanayā kuryādarghyapādyācamakriyāḥ || 32 ||
32. āpa iti| "āpaḥ sṛjantu" ityādidvādaśyetyarthaḥ|
ārdrāmiti ca matsnānaṃ kardameneti cāmbaram|
gandhadvāreti{16} gandhāḥ syurupaitu syādalaṃkṛtiḥ || 33 ||
33. ārdrāmityādi| trayodaśyā caturdaśyā cetyarthaḥ| kardameneti| ekādaśyetyarthaḥ| gandhadvāreti| navamyetyarthaḥ| upaitviti| saptamyetyarthaḥ|
{16. dvāreṇa C. F. I. }
kāṃ sosmi {17}dhūpadīpau ca ṣaṣṭhyā caivopahārakam|
manasaḥ kāmamityevaṃ madhuparkaṃ prakalpayet || 34 ||
34. kāṃ sosmīti| caturthyetyarthaḥ| asyā ācamane'pyupayogaḥ pūrvamuktaḥ| ṣaṣṭhyeti| "ādityavarṇe" ityanayetyarthaḥ| manasa iti| daśamyetyarthaḥ|
{17. dīpadhūpau B. }
kṣutpipāsāmiti hyeṣā prāpaṇapratipādikā|
antyayā tu namaskāraḥ śiṣṭaṃ pūrvavadācaret || 35 ||
35. kṣudityādi| aṣṭamyetyarthaḥ| antyayeti| "tāṃ ma āvaha" iti pañcadaśyetyarthaḥ|
sūkte'smin mama nāmāni pañcāśat trīṇi cāpyuta|
teṣāṃ niruktiṃ mattastvaṃ śṛṇu jambhaniṣūdana || 36 ||
36. pañcāśat trīṇīti| tripañcāśadityarthaḥ|
nihitā sarvabhūteṣu raṇe{18} bhṛṅgavadhūriva|
janayantī paraṃ nādaṃ tailadhārāvadacyutam || 37 ||
37. nihitetyādinā hiraṇyavarṇetināmaniruktiḥ| hiśabdārtho nihiteti| raṇe; śabdaṃ karomītyarthaḥ| tādātvikanādasya vivaraṇam---bhṛṅgavadhūriveti| acyutam; avicchinnamityarthaḥ|
{18. vraṇe C. }
nimeṣonmeṣayormadhye sūryācandramasoḥ sthitā|
mūlamādhāramārabhya dviṣaṭkāntamupeyuṣī || 38 ||
38. - - - - - - - - - - - -
uditānekasāhasrasūryavahnīndusaṃnibhā|
{19}cakrakāt pavanādhārācchāntā paśyātha madhyamā || 39 ||
39. varṇaśabdaṃ nirvikti---cakkāditi| ādhāracakrādityarthaḥ| śāntā; paretyarthaḥ| paśyā; pasyantī|
{19. I. omits three lines from here. }
vaikharīsthānamāsādya tatrāṣṭasthānavartinī|
varṇānāṃ jananī bhūtvā bhogān praśnaumi gauriva || 40 ||
40. vaikharīsthānam; kaṇṭhādīnyaṣṭau|
hiraṇyavarṇetyevaṃ māṃ prajāpatirudāradhīḥ|
stutvā tu{20} matprasādāt sa yogānāṃ dharmamūcivān || 41 ||
41. - - - - - - - - - - - - - - - -
{20. atha I. }
praṇavādirnamo'nto'yaṃ mantro mama navākṣaraḥ|
śabdabrahmamayaḥ sākṣādyogināṃ yogasādhakaḥ || 42 ||
42. oṃ hiraṇyavarṇāyai namaḥ iti navākṣaro mantraḥ|
dūrāddūrataraṃ yāmi hariṇī yogimānasāt|
bhaktyā badhnanti nijayā yogino māṃ yatavratāḥ || 43 ||
43. hariṇīti nāma nirucyate'tra| hariṇīvat dūradhāvanāditi, haranti badhnanti yogina enāmiti ca nirvacanadvayam|
ṣaṣṭiraṣṭau sahasrāṇi yogino matparāyaṇāḥ|
hariṇīṃ māmanudhyāya pratyāhāraṃ paraṃ gatāḥ || 44 ||
44. - - - - - - - - - - - -
hariṇājinasaṃvītāṃ hariṇājinasaṃstarām|
hariṇāśliṣṭamadhyāṃ tāṃ hariṇāyatalocanām || 45 ||
45. nirvacanāntaramāha---hariṇetyādi| hariṇasyevāśliṣṭamasaṃsṛṣṭaṃ madhyaṃ yasyāḥ, hariṇā viṣṇunā āśliṣṭaṃ madhyaṃ yasyā iti nirvacanam|
hariṇīṃ māmanusmṛtya parāṃ śāntimavāpruyāt|
{21}hariṃ nayāmi kāryeṣu nīye ca hariṇā svayam || 46 ||
46. nirvacanāntaraṃ harimiti| "yadiṅgitaparādhīno vidhatte'khilam" ityabhiyuktāḥ|
{21. I. omits nine lines from here. }
sadā hariṇabhāsāhaṃ hāriṇī duritaṃ satām|
praṇavādirnamo'ntaśca mantro'yaṃ me ṣaḍakṣaraḥ || 47 ||
47. hariṇabhāseti hāriṇīti ca nirvacanadvayam| oṃ hariṇyai namaḥ|
sarvārthasādhakaḥ sākṣādyogasādhanamuttamam|
sauvarṇaiḥ kalpitā nityaṃ mama mālā saroruhaiḥ || 48 ||
48. suvarṇasrak rajatasragiti nāmadvayam|
sṛjāmi śobhanān varṇān {22}suṣṭhu viśvaṃ vṛṇāmi |
sṛtāścāpi mayājasraṃ baddhamuktādayo hyajāḥ || 49 ||
49. sṛjāmītyādinā nirvacanāntaram| suṣṭhu viśvamityādinā tṛtīyaṃ nirvacanam| "viśvaṃ viṣṇuḥ" iti nāmapāṭhāt viṣṇuṃ patitvena vṛṇe iti , viśvaṃ lokaṃ vāsasthānatayā vṛṇe iti nirvacanaṃ bhāvyam| srakśabdanirvacanamāha---sṛtā iti|
{22. sraṣṭuṃ A. G. }
suvarṇasrajamityevaṃ guhyakānāmadhīśvaraḥ|
merau ciramupasthāya dhaneśatvamavāptavān || 50 ||
50. upākhyānamucyate---guhyakānāmiti|
rājatairme srajaḥ padmai rājante ca srajo'malāḥ|
{23}rājitāśca srajaḥ sarve sraṣṭāro jagatāṃ mayā || 51 ||
51. rajatasragiti nāma nirucyate---rājatairiti| nirvacanāntaraṃ rājanta iti| rājitā iti ca nirvacanāntaram|
{23. rājatāsca I. }
rajatasrajamityeva rudrāṇāṃ pravaraḥ purā|
{24}kailāse samupasthāya rajatādhipatāṃ yayau || 52 ||
52. upākyānamucyate---rudrāṇāmiti|
{24. kailāsaṃ I. }
aṣṭākṣarāvimau mantrau {25}satārau namasā yutau|
japārcanahutadhyānādabhīṣṭaṃ sādhayiṣyataḥ || 53 ||
53. oṃ suvarṇasraje namaḥ| oṃ rajatasraje namaḥ|
{25. satāra A. B. }
caṃkramyamāṇā bhaktānāṃ drāvayāmi ca duṣkṛtam|
candravat satataṃ cittaṃ bhaktānāṃ drāvayāmi ca || 54 ||
54. candreti nāma nirucyate---caṃkramyamāṇeti| kramdhātoryaṅi caṃkramyeti rūpam| tatra caṃ iti padamādāya drā ityanena yoge candreti bhavati| drā iti padaṃ nirvakti---drāvayāmīti| drā ityasyaiva nirvacanāntaraṃ candravaditi|
udemi yogināmantarānandaspandalakṣaṇā|
caturthīṃ tu daśāṃ teṣāṃ candravadbhāsayāmi ca || 55 ||
55. nirvacanāntaramāha---udemīti| caturthī daśā turīyāvasthā|
yogāntarāyanihato vasiṣṭhaḥ paramo muniḥ|
antascandramayīṃ śuddhāṃ cidānandamahodadhim || 56 ||
56. upākhyānamukhena nirvacanāntaramāha---yogetyādinā|
{26}nāḍīsthāṃ māmanusmṛtya {27}punaḥ svaṃ yogamāptavān|
ānandajanakaḥ sadyo mantro'yaṃ me ṣaḍakṣaraḥ || 57 ||
57. oṃ candārayai namaḥ|
{26. nābhisthāṃ I. }
{27. punastaṃ A. G. }
bhavadāvāgnidagdhānāṃ nirvṛtiṃ prakarotyayam|
ādhārābjād dviṣaṭkāntaṃ sūryabhāsā hiraṇmayī || 58 ||
58. hiraṇmayīti nāma nirucyate---ādhāretyādi| dviṣaṭkāntam; dvādaśānatm| sūryasyeva bhāsā yasyā iti ākārāntaḥ śabdaḥ|
udemi satataṃ proktā śabdasaṃkalpakorakaiḥ|
prakṛteśca pare vyomni maṇḍale ca trayīmaye || 59 ||
59. śabdasaṃkalpāḥ paśyantyādayaḥ| tadātmanodemīti itthaṃbhūtalakṣaṇe tṛtīyā| niruktyantaraṃ prakṛterityādi|
hiraṇmaye'vatiṣṭhe'haṃ hitāya jagatāṃ sadā|
tāṃ māṃ hiraṇmayītyevaṃ munayo vedapāragāḥ || 60 ||
60. - - - - - - - - - - - -
stutvā samāpruvan kāmaṃ yogino yogamuttamam|
saptākṣaro hyayaṃ mantraḥ sarvakāmārthasādhakaḥ || 61 ||
61. oṃ hiraṇmayyai namaḥ|
sākṣiṇī sarvabhūtānāṃ lakṣayāmi śubhāśubham|
lakṣmīścāsmi harernityaṃ lakṣyaṃ sarvamiteraham || 62 ||
62. ita ārabhya sapta ślokāḥ lakṣmīnāmanirvacanaparāḥ| darśanārthāt lakṣadhātornirvacanamāha---sākṣiṇīti| lakṣmīśceti| hareḥ lakṣmīḥ sarvasaṃpadityarthaḥ| atra "śraddhayā devo devavamaśnute" "aprameyaṃ hi tattejo yasya janakātmajā" ityādikaṃ bhāvyam| lakṣyamiti| sarvapramiteḥ prameyetyarthaḥ|
dadatī kṣepaṇī cāsmi nityā tripreraṇī tathā|
tathā jñānasvarūpāhaṃ lakṣaṇīyā mitau mitau || 63 ||
63. kṣipdhātornirvacanamāha---kṣepaṇīti| tasyaiva vivaraṇaṃ tripreraṇīti| kāyavāṅmanasānāṃ prerayitrītyarthaḥ| atra " dāne" "kṣipa preraṇe" iti dhātudvayānniṣpattirabhipretā| tathāhaṃ jñānasvarūpā lakṣaṇīyā|
laye nivāse nirmāṇe preraṇī prakṛteraham|
lakṣaṇākhyasya bhāvasya kalākāṣṭhādirūpiṇī || 64 ||
64. laye iti| sṛṣṭisthitisaṃhāreṣu prakṛtiṃ prerayāmīti lakṣmīraham| lakṣyante pramīyante iti lakṣaṇāni sarve bhāvāḥ| teṣāṃ kṣepaṇī iti niruktiḥ|
avyaktavyaktasattvasthā prerayitrī sadāsmyaham|
lakṣaṃ nayāmi cātmānaṃ lāmi cānte kṣipāmi ca || 65 ||
65. lakṣamityādi niruktyantaram| tathā lāmītyapi| līnā bhavāmītyarthaḥ| kṣipāmi; prerayāmi| līdātuṃ kṣipadhātuṃ cādāya nirvacanam|
kṣipāmi kṣapayāmyekā kṣiṇomi duritaṃ satām|
kṣame kṣamā hi bhūtānāṃ mime manye ca māmi ca || 66 ||
66. nirvacanāntaramāha---kṣipāmīti| kṣamadhātoḥ vyutpattimāha---kṣame iti| mīśabdavyutpattimāha---mime ityādinā|
ityetān mayi dṛṣṭvārthān paramarṣirudāradhīḥ|
{28}lakṣmīrlakṣaya metyeva kapilo muniruktavān || 67 ||
67. he lakṣmīḥ māṃ lakṣaya kaṭākṣayeti kapilo muniruvācetyarthaḥ|
{28.lakṣmīlakṣaṇalakṣmīṃ māṃ I. }
pañcākṣaro hyayaṃ mantraḥ pātālagatisādhanaḥ|
divyāntarikṣabhaumānāṃ bhogānāmupapādanaḥ || 68 ||
68. oṃ lakṣmyai namaḥ|
tanurjñānamayī me {29}viṣṇorhṛdi ca vartate|
ātmajñānamidaṃ puṇyaṃ {30}yogajñānamidaṃ param || 69 ||
69. anapagāminīti nāma nirvakti---tanuriti| viṣṇoranapāyitvāt anapagāminīti nāma|
{29. viṣṇoriva vivartate I. }
{30. yogarūpasamanvitam I. }
{31}bhānāmiva gatā kāntiḥ śītaraśmau sadā tathā|
śaktiḥ śaktimato viṣṇoḥ sthitāhamanapāyinī || 70 ||
70. - - - - - - - - - - - -
{31. I. omits this line. }
apaścāhamayāmyekā dravo bhūtvā guṇo mahān|
apāvāhayamādau ca muniṃ bhūtvā sarasvatī || 71 ||
71. nirvacanāntaramāha---apaśceti| apsu dravākhyo guṇo'ham| tasmāt tābhyo nāpaimītyarthaḥ| nirvacanāntaramāha---apāvāhayamiti| apopasargāt vāhayaterlaṅ|
sārasvate jale pūrvaṃ {32}viśvāmitroditā satī|
apovāha vasiṣṭhaṃ taṃ satyasandhā sarasvatī || 72 ||
72. viśvāmitreṇoktā satī tatpratidvandvinaṃ vasiṣṭhaṃ jale sahamapovāheti liṭ|
{32. viśvāmitre sitātmani I. }
ṛṣayaḥ prāhurevaṃ māṃ vasiṣṭhe srotasā hṛte|
satye satyapriyaṃ pāhi vasiṣṭhaṃ śātravāditi || 73 ||
73. evamapagāminīśabdaṃ niṣpādyādhunā tadviparyayavācitāmāha---ṛṣaya iti| śātravāt pāhīti māṃ prāhurityanvayaḥ|
sāhaṃ sarasvatī bhūtvā tamapovāha śātravāt|
ṛṣayo nāma cakrurme tadā hyanapagāminīm || 74 ||
74. ahaṃ taṃ vasiṣṭhaṃ śātravādapovāha apāvāhayam; apāsārayamityarthaḥ|
navākṣaro hyayaṃ mantraḥ sarvāpadvinivāraṇaḥ|
aśvā pūrvāhanī cāsmi vasāmi ca pure sadā || 75 ||
75. oṃ anapagāminyai namaḥ| ahaṃ buddhyādirūpe pure aśvarūpā pūrūpā vāhanī cāsmi| tatra vasāmi ca| buddhiṃ nānāviṣayeṣvākṛṣya dhāvanāt aśvā| prāṇāvāsasthānabhūtā pūḥ| ātmatayā śarīravahanāt vāhanī| ataḥ aśvapūrveti nāma|
buddhiprāṇaśarīrākhye trividhe trividhātmanā|
aśvānāṃ {33}heṣavannādaṃ yogārambhe saromi ca || 76 ||
76. pakṣāntaramāha---aśvānāmiti| pūrvaṃ yogārambhe aśveva nadāmi| aśvapūrvāyai namaḥ|
{33. heṣaṇānādaṃ I. }
nāḍīmadhyaṃ samāyātā karomi rathavad dhvanim|
vyomarandhramanuprāptā hastinādavinādinī || 77 ||
77. rathamadhyānāmanirvacanam---nāṅīti| hastinādaprabodhinīti nāma nirvakti---vyometyādi| oṃ aśvapūrvāyai namaḥ| oṃ rathamadhyāyai namaḥ| oṃ hastinādaprabodhinyai namaḥ|
yogino yatamānā māṃ tridhaivaṃ pratipedire|
ādyāvaṣṭākṣarau mantrāvantya ekādaśākṣaraḥ || 78 ||
78. - - - - - - - - - - - -
abhīpsitapradā hyete trayo mantrā hi manmayāḥ|
śṛṇomi karuṇāṃ vācaṃ śṛṇāmi duritaṃ satām || 79 ||
79. śrīnāmanirvacanamārabate---śṛṇomītyādinā| "śru śravaṇe" "śṝ hiṃsāyām""śṝ vistāre" iti dhātavaḥ|
śṛṇāmi ca guṇairviśvaṃ śaraṇaṃ cāsmi śāśvatam|
śarīraṃ ca harerasmi śraddhayā {34}cepsitā suraiḥ || 80 ||
80. śraddhayeti| asmāt śakāraṃ rephaṃ cādāya īpsitapadādīkāraṃ saṃyojya śrīśabda iti bhāvaḥ|
{34. sevitā F. I. }
śāntādhārapadasthāsmi {35}paśyā rantī ca nābhijā|
preraṇī ca dhiyāṃ madyā sṛṣṭirvaktre tathārṇasām || 81 ||
81. śāntetyādi| śāntāpadāt śakāraṃ rantīpadāt rephaṃ preraṇīpadādīkāraṃ cādāya śrīśabda iti bhāvaḥ| arṇasāṃ varṇānāṃ sṛṣṭiriti vaikharīrūpamucyate|
{35. viśvatantrī I. }
catuḥsthānasthitā caivaṃ śāntāpaśyādibhedinī|
śrayāmi śrayaṇīyāsmi śaktibhī{36} remi rāmi ca || 82 ||
82. śrayāmi viṣṇum| śrayaṇīyā; śaktibhiḥ jayādibhiḥ sevyā| remi; āśritapāpāni kṣiṇomi| rāmi; sarvān kāmān dadāmi|
{36. śaknomi A. }
śakterujjvalinī cāsmi śaṃtamā ratirīpsitā|
iti trayyantatattvajñāḥ śriyaṃ māṃ vidurañjasā || 83 ||
83. śakteḥ prakāśayitrī| śaṃtamā; maṅgalatamā| ratirūpā| īpsitā; prārthanīyā| atrāpi padatrayāt śakārarephekārān saṃyojya śrīśabdaniṣpattirabhipretā|
{37}api nātho vibhūtirme trailokyaṃ seśvarāmaram|
parāṃ madīyavarṇasya kalāṃ nārhati ṣoḍaśīm || 84 ||
84. - - - - - - - - - - - -
{37. ahaṃ nātho vibhūtiśca trailovayaṃ ca sureśvara I. }
ādye padatraye varṇāḥ śrīṃhrīmomiti manmayāḥ|
{38}eṣa vaibhiścaturbhistairmadīyaṃ dhāryate vapuḥ || 85 ||
85. eṣa veti| oṃ śriyai namaḥ iti mantraścetyarthaḥ| ebhiścaturbhiriti| śrīṃ, hrīṃ, oṃ, oṃ śriyai namaḥ ityetaiścaturbhirityarthaḥ|
{38. eṣu A. G. }
ekaikaśo dviśo vāpi triśo sarva eva |
japtārcitahutadhyātāḥ sādhayeyurabhīpsitam || 86 ||
86. - - - - - - - - - - - -
prayatnenaiva gopyaṃ tadetadratnacatuṣṭayam|
anyonyaphalitaṃ sarvairaśeṣairadikaṃ guṇai || 87 ||
87. - - - - - - - - - -
{39}mime mīye'khilairmānairmayi māti jagat kṣaye|
ātmeśvaravatī cāhaṃ vyāptāyāṃ mayi meti dhīḥ || 88 ||
88. meti nāmanirvacanam---mime ityādinā| sarvaṃ praminomi| mīye; pramīye| māti; parimitaṃ bhavita| ātmetyādi; asmacchabdānniṣpannaṃ maśabdamādāyārtha upavarṇyate| ṇeti dhīriti| āhamarthadhīrityarthaḥ|
{39. śuṣmiṇo me'khilairmāyairmahimā hi jagatkṣaye I. }
ātmavaccepsitātyarthamato māṃ madvido viduḥ|
pañcākṣaro hyayaṃ mantraḥ sarvakāmaphalapradaḥ || 89 ||
89. ātmavaditi| ma iva meti vyutpattiriti bhāvaḥ| oṃ māyai namaḥ|
pradātrī sarvakāmānāmavitrī sarvakarmaṇām|
devasya dayitā cāsmi devīṃ māṃ munayo viduḥ || 90 ||
90. devīśabdaṃ nirvakti---pradātrīti| dādhātumavadhātuṃ cādāya nirucyate| devasya dayiteti| puṃyoge ṅīṣiti bhāvaḥ| oṃ devyai namaḥ|
pañcākṣaro hyayaṃ mantro bhuktimuktiphalapradaḥ|
śabdāye sarvabhūtānāmantaḥsthā cinmayī sadā || 91 ||
91. "kāṃ sosmitām" ityatra kāmiti pṛthak padam| keti nāma nirvakti---śabdāye iti| śabdaṃ karomītyarthaḥ|
kāye ca nikhilairvedarainviṣye keti cākhilaiḥ|
brahmarūpadharā cāhaṃ jaṭāmaṇḍaladhāriṇī || 92 ||
92. kāye iti| pratipādye ityarthaḥ| kiṃśabdamādāyāha---anviṣye iti| ka iti brahmaṇo nāmeti matvāha---brahmetyādi| oṃ kāyai namaḥ|
sṛjāmi vividhān {40}bhāvānsvādhyāyādyāyatatparān|
ataḥ kāmiti māṃ prāhurmunayo vedapāragāḥ || 93 ||
93. - - - - - - - - - - - - -
{40. sarvān A. B. C. }
pañcākṣaro hyayaṃ mantraḥ svādhyāyaphaladāyakaḥ|
uditi brahmaṇo nāma vikastistasya tu smitam || 94 ||
94. sosmiteti nāma nirvakti---uditīti| "tasyoditi nāma" iti śrutyartho'trābhipretaḥ| tasya brahmaṇo vikastirvikāso bṛhattvamiti yāvat; vikastireva smitam| usmitamiti rūpam| tena sahitā sosmitā| bhagavato nārāyaṇasya yatbṛhattvaṃ, tat etadāyattamityuktaṃ bhavati| yadāhuḥ---"apāṅgā bhūyāṃso yadupari paraṃ brahma tadabhūt" iti| oṃ sosmitāyai namaḥ|
mayyāyattā vikastiḥ sosmitāṃ māṃ tato viduḥ|
saptākṣaro hyayaṃ mantro vikastiṃ bhūyasīṃ vahet{41} || 95 ||
95. - - - - - - - - - - - - - - - -
{41. sahet A. B. C. }
hitā ca ramaṇīyā ca madīyā prakṛtiḥ parā|
tāṃ sattvarūpāmālambya taranti munayastamaḥ || 96 ||
96. hiraṇyaprākāreti nāma nirucyate---hitā ceti| prākāraśabdaḥ prakṛtiparaḥ| oṃ hiraṇyaprākārāyai namaḥ|
{42}ato hiraṇyaprākārāmṛṣayo māmupāsate|
daśākṣaro hyayaṃ mantraḥ sarvakāmasamṛddhidaḥ || 97 ||
97. - - - - - - - - - - - -
{42. I. omits this line. }
ārādaśeṣadoṣāṇāṃ drāviṇī māmupeyuṣām|
adhomukhācchiraḥpadmāt srutayāmṛtathārayā || 98 ||
98. ārdreti nāma nirvakti---ārāditi| dūre ityarthaḥ| nirvacanāntaram---adhomukhāditi|
abhiṣiktā sadārdrāsmi dayayārdrāntarāsmi ca|
jvalāmi {43}sarvabhūtāntargagane parame sadā || 99 ||
99. jvalantīti nāma nirvakti---jvalāmīti|
{43. bhūtagagane parācca I. }
śuddhā nirañjanā satyā bhāsayantī jagat tviṣā|
aśikhā triśikhā cāhaṃ pañcapañcaśikhāvatī || 100 ||
100. śabdabrahmasvarūpatvamāha---śuddheti| aśikheti parārūpamucyate| paśyantīmadhyamāvaikharībhedena triśikhā| sparśātmanā pañcaviṃśatiśikhā|
saptadhā ca punasredhā jvalāmi vapuṣi sthitā|
ṣaḍakṣarāvimau mantrau nirvṛtyaujjvalyadāyakau || 101 ||
101. yādisāntadhāraṇāvyūhātmanā saptadhā| haḷakṣātmanā tridhā cetyarthaḥ| oṃ ārdrāyai namaḥ| oṃ jvalantyai namaḥ|
harau prītimatī nityaṃ tṛptā bhakteṣu nityadā|
prākṛtaiśca vinā bhogairnityatṛptāsmyahaṃ svataḥ || 102 ||
102. tṛptete nāmno nirvacanamāha---harāviti| prākṛtairvineti| aprākṛtairityarthaḥ| oṃ tṛptāyai namaḥ|
tāṃ māṃ tṛptāmanudhyāya munayo {44}vedapāragāḥ|
jñānamūlāṃ parāṃ tṛptiṃ nityāṃ prāptāḥ sudhāmayīm || 103 ||
103. - - - - - - - - - - - - -
{44. yoga F. G. I. }
ṣaḍakṣaro hya yaṃ mantrastarpayatyakhilaṃ jagat|
tarpayāmi guṇairviṣṇumātmānaṃ tadguṇairapi || 104 ||
104. tarpayantīti nāmāha---tarpayāmīti| tarpaṇaṃ ca bahūnāṃ bahubhiḥ sādhanairvarṇayati---guṇairityādinā|
dvisaptatyā sahasreṇa nāḍīnāṃ dehasāgaram|
tarpayāmi rasairnityaṃ {45}prāṇānāṃ preraṇāvaśāt || 105 ||
105. dehe dvāsaptatirnāḍyaḥ yogaśāsraprasiddhāḥ| atra dehasya sāgaratvena, nāḍīnāṃ nadītvena, prāṇānāṃ vāyutvena, rasānāṃ jalatvena cādhyavasāyo vivakṣitaḥ|
{45. prāṇāyāmavaśāt sadā I. }
sauṣumnenādvanā nityaṃ paraṃ bhāvamupeyuṣām|
{46}bimbabhāvamupetāhaṃ vimale yogadarpaṇe || 106 ||
106. prakārāntaramāha---sauṣumneneti|
{46. viśva I. }
ātmabimbasamudbhūtaiḥ paramārthaiḥ sudhārasaiḥ|
cinmayaistarpayāmyantaryogināṃ sattvamuttamam || 107 ||
107. - - - - - - - - - - - - -
prakṛtyādi viśeṣāntaṃ pariṇāmonmukhaṃ sadā|
kāryabhāvaṃ samāpannamakṣiṇvantī nijairbalaiḥ || 108 ||
108. prakārāntaramāha---prakṛtyādīti| sadā pariṇāmonmukhamityanena prakṛteḥ nityapariṇāmasvabhāvatvamuktaṃ bhavati|
āpagābhirivāmbhodhiṃ prāṇādhānena{47} tarpaye|
sneheneva sadā dīpaṃ prāṇināṃ karaṇāni ca || 109 ||
109. tātparyāntaramāha--sneheneti|
{47. prāṇadānena B. C. F. I. }
nijasaṃvidrasenaiva tarpayāmyakṣayātmanā|
tarpayantīti māṃ prāhuryogino yogapāragāḥ || 110 ||
110. - - - - - - - - - - - -
saptākṣaro hyayaṃ mantrastarpayatyakhilaṃ{48} jagat|
padyamānaṃ {49}minotīti kālaṃ padmaṃ pracakṣate || 111 ||
111. oṃ tarpayantyai namaḥ| padme sthiteti nāma nirvakti---padyamānamiti| sakalaṃ prameyamityarthaḥ| minoti; paricchinatti| oṃ padme sthitāyai namaḥ|
{48. aniśaṃ A. B. I. }
{49. manotīti A. B. }
kālamapyakhilaṃ śaśvat kalayantī sthitā sadā|
stutvā tvanena nāmnā māṃ kālātītaḥ kṛtī bhavet || 112 ||
112. - - - - - - - - - - - - - - -
puṃpradhāneśvarānnityaṃ varṇayāmyātmatejasā|
padmākāraisca varṇairme bhūṣitā tanuruttamaiḥ || 113 ||
113. padyamānatvāt puṃpradhāneśvarāḥ padmaśabdārthāḥ| tātparyāntaraṃ padmākārairiti| oṃ padmavarṇāyai namaḥ|
padmavarṇeti māṃ stutvā śāsravaiśadyamāpnuyāt|
udgataḥ prathamo yoṃ'śuḥ kṣarasāgaramanthane || 114 ||
114. candreti nāma nirucyate---udgata iti| oṃ candrāyai namaḥ|
candrākhyaḥ sa madīyoṃ'śurudgacchantyāḥ puraḥsaraḥ|
ṛṣayo matprabhāvajñā māṃ tu candrāṃ pracakṣate || 115 ||
115. - - - - - - - - - - - - -
yaḥ sa candro madaṃśūnāṃ koṭikoṭyaṃśakoṭijaḥ|
ṣaḍakṣaro hyayaṃ mantro manovaimalyadāyakaḥ || 116 ||
116. - - - - - - - - - - - - -
prakṛṣyamāṇā bāso me sarvāvasthāsu sarvadā|
yenecchati tirodhātuṃ tanme bhāsā tirohitam || 117 ||
117. prakṛṣyamāṇā ityādi| prabhāsānāmanirvacanamatra| bhāsāṃ prakarṣamevāha--yeneti| sūryādiryena tejasānyeṣāṃ tejastirayitumicchati, tadapi mattejasā tirodhīyate|
yathā hi svaśiraśchāyā svapadā naiva laṅghyate|
padādaprato yāti yena laṅghanamicchati || 118 ||
118. apradhṛṣyatve laukikaṃ nidarśanamāha---yatheti|
nityoditacidānandā matprabhāḥ satatojjavalāḥ|
śraddhāṃ somamapo'nnaṃ ca vīryaṃ haviriti kramāt || 119 ||
119. prakārāntaramāha---nityetyādi| śraddhāmityādi| etacca chāndogye prasiddham| dvitīyāntānāṃ śraddhāmityādīnām asyantītyuttareṇānvayaḥ|
bhogyaśaktiprabhā etā asyantī ṣaṭsu vahniṣu|
prabhāsā munibhiḥ procye tantravedāntapāragaiḥ || 120 ||
120. ṣaṭsu vahniṣu; svargādiṣvityarthaḥ| prabhā asyatīti vyutpattiḥ| oṃ prabhāsāyai namaḥ|
saptākṣaro hyayaṃ mantrastejaḥsaṃtatisādhakaḥ|
yaśo yadujjvalaṃ loke vidyādānādisaṃbhavam || 121 ||
121. yaśaseti nāma nirucyate---yaśa iti|
madīyaṃ tadyaśastacca nānārūpaṃ vibhajyate|
māmeva bhājanaṃ viddhi yaśasastejasaḥ śriyaḥ || 122 ||
122. tacca yaśaśca nānārūpaṃ bhavati| tadevāha---yaśasa ityādinā|
ato yaśasvinīṃ tāṃ māṃ yaśaseti vidurbudhāḥ|
saptākṣaro hyayaṃ mantro {50}yaśodo japato bhavet || 123 ||
123. oṃ yaśasāyai namaḥ| etadanusāreṇa "candrāṃ prabhāsāṃ yaśasāṃ jvalantīm" iti sūktapāṭhaḥ|
{50. yaśastejaḥprado C. }
svargaparjanyabhū puṃsrīvaiśvānaravibhāgataḥ|
ādadānā haviḥ prāptaṃ śraddhāsomādisaṃjñitam || 124 ||
124. jvalantīti nāma nirvakti---svargetyādinā|
ṣoḍhātmānaṃ vibhajyāhamagnibhāvamupāgatā|
jvalantī munibhirgītā bhoktṛśaktiprabhojjavalā || 125 ||
125. bhoktṛśaktītyanena bhogyaśaktitātparyakaprabhāsānāmavailakṣaṇyaṃ pratipāditaṃ bhavati| oṃ jvalantyai namaḥ|
agnīṣomavibhāgena viśvamevaṃ {51}bhajāmyaham|
mantreṇānena māṃ stutvā sādhayedyadabhīpsitam || 126 ||
126. - - - - - - - - - - - - -
{51. bhavāmyaham A. B. G. }
devena hariṇā juṣṭā sadā devaiśca sevitā|
devāśca māmupāśritya viṣayān pratyavasthitāḥ{52} || 127 ||
127. devajuṣṭānāmanirvacanaṃ devenetyādinā| devaśabdasyendriyaparatvamādāyocyate---devāśceti|
{52. pratyavasthitān A. B. }
pariṇāmaviśeṣatvāt prakṛteste hyacetanāḥ|
ato macchaktimādāya śuddhasaṃvitkriyāmayīm || 128 ||
128. - - - - - - - - - - - - -
viṣayeṣu pravartante śrotravāṅmanaādayaḥ|
{53}vṛttyartha sevitāmakṣairdevajuṣṭāṃ tu māṃ viduḥ || 129 ||
129. devaśabdasyendriyaparatvādāha---śrotretyādi| vṛttyarthe; viṣayavyāpṛtirūpārthe| akṣaiḥ; indriyaiḥ| oṃ devajuṣṭāyai namaḥ |
{53. pratyakṣe I. }
sarvaśaktipradāmantardevajuṣṭāmabasthitām|
śaśvanmāmanusaṃcintya devānvijayate'khilān || 130 ||
130. - - - - - - - - - - - - -
matta evodgatānīha vijñānāni maharṣiṇām|
śaktayaśca kriyāścaiva yāstā uccāvacā nṛṇām || 131 ||
131. udārānāmaniruktiḥ matta evetyādinā| oṃ udārāyai namaḥ|
viśṛṅkhaleṣṭadāṃ cāpi māmudārāṃ vidurbudhāḥ|
saptākṣaro hyayaṃ mantraḥ sarvamiṣṭaṃ prayacchati || 132 ||
132. - - - - - - - - - - - - -
tanomi pañca kṛtyāni tāye ca jagadātmanā|
{54}tāṃ māṃ tāmiti tattvajñāḥ prāhurvedāntapāragāḥ || 133 ||
133. "tāṃ padmanemīm" ityatra tāmiti pṛthak nāmābhipretya nirvacanamāha--tanomīti| pañca kṛtyāni sargādīni| tāye; vistṛtā bhavāmītyarthaḥ| "tāyṛ saṃtānapālanayoḥ" iti dhātuḥ| oṃ tāyai namaḥ|
{54. tāṃ tu māmiti I. }
pañcākṣaro hyayaṃ mantrastanoti śubhavistṛtim|
prakṛtiṃ puruṣaṃ caiva nayāmi svena tejasā || 134 ||
134. padmanemīnāmanirvacanam---prakṛtimityādinā| nayāmīti padadhātvarthaḥ| nemiśabdārthaḥ bahiriti| oṃ padmanemyai namaḥ|
kālāccāpi bahirbhūtvā padmanemīṃ tato viduḥ|
saptākṣaro hyayaṃ mantraḥ sarvasaṃpatsamṛddhidaḥ || 135 ||
135. - - - - - - - - - - - - -
{55}ādityaṃ varṇayāmyekā tejasā yaśasā śriyā|
ādityasthā ca varṇātmā bhūtvā divyā trayīmayī || 136 ||
136. ādityavarṇeti nāmāha---ādityamiti| varṇayāmi; varṇavantaṃ tejasvinaṃ karomi| varṇaśabdasyākṣaraparatvamabhisaṃdhāyāha---varṇātmeti|
{55. ādityavarṇaṃ B. C. }
prakāśayantī sarvārthānatītānāgatānapi|
pitṛdevamanuṣyāṇāṃ cakṣurasmi sanātanam || 137 ||
137. cakṣuriti| "cakṣurmitrasya varuṇasyāgneḥ" iti śrutyartho jñātavyaḥ|
ādibhūtaśca varṇo me tāraḥ prathamavācakaḥ|
tatra śāntoditānandā nandāmyātmānamātmanā || 138 ||
138. ādau tyaḥ siddha ityarthaṃ matvāha---ādibhūta iti|
tailadhārāvadacchinnā dīrghaghaṇṭāninādinī{56}|
praṇavasya śikhā sūkṣmā me śabdamayī tanuḥ || 139 ||
139. - - - - - - - - - - - - -
{56. vinādinī F. }
tatra brahmaṇi niṣṇāto māṃ drāgadhigamiṣyati|
ādityavarṇajātaṃ me śabdamayyā upasthitam || 140 ||
140. tatra brahmaṇīti| praṇavaśikhāyāmityarthaḥ| ādityavarṇajātaṃ praṇavājjātaṃ sarvamapi vāṅmayamityarthaḥ| oṃ ādityavarṇāyai namaḥ|
śāntāpaśyādirūpeṇa vaikharī varṇanādinī|
duhānā sakalānarthān dhenuḥ kāmadughā sthitā{57} || 141 ||
141. - - - - - - - - - - - - - - -
{57. dughāsmi sā A. B. }
etānādityavarṇeti {58}mayyarthānṛṣayo viduḥ|
navākṣaro hyayaṃ mantraḥ sarvakāmaprapūrakaḥ || 142 ||
142. - - - - - - - - - - - -
{58. I. omits six quarters from here. }
kirantī kiraṇān loke {59}kirantī cottarottaram|
vāyunā devamitreṇa maṇinādhāravahninā || 143 ||
143. kīrtināmanirvacanam--kirantītyādi| kṝ vikṣepe| pikṣepaḥ kiraṇānāṃ śabdānāṃ ca| tatra śabdānāmāha---uttarottaramiti| paśyantīmadhyamāvaikharīrūpeṇetyarthaḥ| śrutau "devasakhaḥ" iti vyatyayena tṛtīyārthe prathamā| maṇinetyasya vivaraṇam---ādhāravahnineti|
{59. kiratī A. B. }
śanairviśramya viśramya patreṣu jalajanmanām|
dvādaśānāṃ tataścordhvaṃ bhajāmi dvādaśāntimam || 144 ||
144. śrutau "upaitu" ityasyārthavarṇanam---bhajāmīti| oṃ kīrtyai namaḥ|
kīrtayanti tataḥ kīrtiṃ munayo māṃ manīṣiṇaḥ|
pañcākṣaro hyayaṃ mantro yogavaimalyadāyakaḥ || 145 ||
145. - - - - - - - - - - - - -
{60}ṛddhāsmyahaṃ guṇaiviṣṇorardhayāmi ca yoginaḥ|
patreṣu yogapadmānāmādhārāntaracāriṇām || 146 ||
146. ṛddhiriti nāma nirvakti---ṛddheti| samṛddhetyarthaḥ| ardhayāmi; prīṇayāmi| vṛddhimevāha---patreṣviti|
{60. ṛdhyāmyahaṃ I. }
uttarottaramṛthyāmi {61}bhajantī vistṛtiṃ parām|
{62}ṛddhiṃ vṛddhāstataḥ prāhuryogino yogadīpinīm || 147 ||
147. ṛdhyāmi; vṛddhiṃ prāpnomi| oṃ ṛddhyai namaḥ|
{61. bhaje'haṃ I. }
{62. I. omits five lines from here. }
gandhādayaḥ pṛthivyādyā dvārāṇi mama vedane|
sarveṣāṃ puṇyagandhānāṃ dvārabhūtāsmi śāśvatī || 148 ||
148. gandhaśabdo rūparasādīnāmapyupalakṣakastadāśrayapṛthivyādīni lakṣayati| "annaṃ brahmeti vyajānāt" ityatrānnamayakośo brahmajñānadvāratvena śrutau vihitaḥ| "pṛthivī annam" iti śrutirevānnaśabdaṃ pṛthīvīparamācaṣṭe| ato devījñāne pṛthivyādayo dvārabūyamāpadyante| oṃ gandhadvārāyai namaḥ|
gandhadvāreti māṃ prāhurviprā vedāntapāragāḥ|
durādharṣāsmi sarveṣāṃ daityadānavarakṣasām || 149 ||
149. - - - - - - - - - - - - -
śuddhā saṃvit kriyā cāhaṃ nārhā kairapi bādhitum|
sarveṣāmātmabhūtāyā mama saṃvitkriyātmanaḥ || 150 ||
150. - - - - - - - - - - - - -
jñātṛtvamapi kartṛtvaṃ yo nāmāpaninīṣati|
jñātā kartā niṣedhasya sa nirvakṣyati tat katham || 151 ||
151. tat; apanayanam|
śakto dharṣayituṃ kaścinnaiva saṃvidgatiṃ mama|
tadabhāvā vicintyaivaṃ hyabhāve saṃvideva || 152 ||
152. tadabhāvā; dharṣaṇābhāvarūpetyarthaḥ| oṃ durādharṣāyai namaḥ|
durādharṣeti māṃ prāhuḥ sāṃkhayajñānavicakṣaṇāḥ|
aṣṭākṣaro hyayaṃ mantrastamogativimocanaḥ{63} || 153 ||
153. - - - - - - - - - - - - -
{63. bhītivimocanaḥ I. }
{64}nityena viṣṇunā puṣṭā nityaṃ puṣṭā ca sadguṇaiḥ|
viṣayairme vinā puṣṭā nityaṃ saṃvit parā tanuḥ || 154 ||
154. nityapuṣṭānāmanirvacanam---nityenetyādinā| sadguṇaiḥ; jñānaśaktyādiguṇaiḥ| viṣayairvināpi me saṃvidrūpā parā tanuḥ puṣṭetyanvayaḥ| oṃ nityapuṣṭāyai namaḥ|
{64. nityā ca I. }
saiva puṣṇāti viṣayānajaḍābhirjaḍātmanaḥ|
nityapuṣṭāṃ tu māṃ prāhuḥ siddhāḥ saṃvidvicakṣaṇāḥ || 155 ||
155. - - - - - - - - - - - - -
aṣṭākṣaro hyayaṃ mantro nityaṃ puṣṇāti saṃvidam|
kariṇo nāma kartārasriśuddhāsrikriyāparāḥ || 156 ||
156. karīṣiṇīti nāma nirvakti---kariṇa iti| kartāra iti| karinśabdaḥ kṛdhātorniṣpanna iti bhāvaḥ| triśuddhāḥ; kāyavāṅmanasaśuddhāḥ| trikriyāḥ; yajanadānādhyayanarūpāḥ|
tānicchāmi sadā draṣṭuṃ manasā {65}yāmi tān sadā|
himaśailendrasaṃkāśā gajendrā mama vāhanāḥ || 157 ||
157. icchārthakamudhātumādāyārthamāha---tānicchāmīti| "iṣa gatau" ityetadabisandhāyāha--manasā yāmīti| kariśabdasya gajaparatvaprasiddhimabhipretyāha--gajendrā iti| oṃ karīṣiṇyai namaḥ|
{65. dhāritān B. }
tairīśvarā sadā yāmi kartrī cāntavatī{66} sadā|
karīṣiṇīti māṃ tena tattvajñāḥ saṃpracakṣate || 158 ||
158. - - - - - - - - - - - - -
{66. annavatī I. }
saptākṣaro hyayaṃ mantraḥ sarvakāmasamṛddhidaḥ|
bhūtānāmīśvarā cāsmi {67}priyeṇeśena sarvadā || 159 ||
159. īśvarīti nāma nirāha---bhūtānāmityādinā| īśvareti; īṣṭe ityarthe "stheśabhāsa" ityādinā varaci rūpam| bhūtaśabdo nikhilacetanācetanaparaḥ| priyeṇeśeneti sahayoge tṛtīyā| vanitā; dhyātetyarthaḥ| oṃ īśvaryai namaḥ|
{67. priyā ceśena I. }
varadā bhuvaneśānā vanitā{68} ca sadākhilaiḥ|
vṛddhidā vardhamānā ca kṣapaṇī ca sadāṃhasām || 160 ||
160. - - - - - - - - - - - - -
{68. bhuvaneśānāmīḍitā I. }
īśvarītyeva me nāma tena vede nirūpitam|
ṣaḍakṣaro hyayaṃ mantraḥ sarvaiśvaryasamṛddhidaḥ || 161 ||
161. - - - - - - - - - - - - -
bhaumāntarikṣadivyākhyā ye cāpyaprākṛtāḥ pare|
sadānandamayāstvete sarve kāmā mayi śritāḥ || 162 ||
162. - - - - - - - - - - - - -
manorathānāṃ sarveṣāṃ parāhaṃ vibhramasthalī|
viṣṇośca manasaḥ kāmaḥ sāhaṃ sarvātiśāyinī || 163 ||
163. manasaḥ kāma iti nāmno nirvacanāntaramāha---manorathānāmiti| oṃ manasaḥ kāmāya namaḥ|
manasaḥ kāma ityeva tena māṃ tuṣṭuvuḥ surāḥ|
navākṣaro hyayaṃ mantraḥ sarvakāmasamṛddhidaḥ || 164 ||
164. - - - - - - - - - - - - -
laukikyo'pyatha vaidikyastathā bāhyāgamodbhavāḥ|
nirghoṣā ghoṣavatyaśca vācaḥ parikīrtitāḥ || 165 ||
165. vāca ākūtiriti nāma nirvakti---laukikya iti|
māmabhipretya sarvāsāṃ tāsāmuccāraṇakriyā|
māmabhiprayate sarvo janaḥ sarvātmanā sthitām || 166 ||
166. abhipretyeti| ākūtiśabdo'bhiprāyapara iti bhāvaḥ| sarvavacasāṃ tātparyabhūmirityarthaḥ| oṃ vāca ākūtyainamaḥ|
tena tena prakāreṇa vācāmuccāraṇakrame|
ākūtirvacasāṃ tena vedajñairasmi bhāvitā || 167 ||
167. - - - - - - - - - - - -
aṣṭākṣaro hyayaṃ mantraḥ sarvaśabdārthasiddhidaḥ|
sacca tyacca jagaddvedhā yat pramāṇena dṛśyate || 168 ||
168. satyamiti nāma nirāha---sacceti| "sacca tyaccābhavat" iti śrutiratrābhipretā| oṃ satyāya namaḥ|
tat sarvamahamasmīti satyaṃ māmṛṣayo'bravan|
ṣaḍakṣaro hyayaṃ mantraḥ sarvasatyaphalapradaḥ || 169 ||
169. - - - - - - - - - - - - -
paśyanti paśavo jīvā vidhābhistisṛbhiḥ sthitāḥ|
teṣāṃ rūpaṃ tu yacchakra caitanyaṃ heyavarjitam || 170 ||
170. paśūnāṃ rūpamiti nāma nirāha---paśyantīti| paśuśabdo jīvaparaḥ| tisṛbhirvidhābhiriti| devatiryaṅbhanuṣyarūpābhiḥ, baddhamuktanityarūpābhirvetyarthaḥ|
tadrūpamahamevāsmi ciddhanānandarūpiṇī|
macchaktileśāste sarve jīvāścicchaktisaṃjñakāḥ || 171 ||
171. - - - - - - - - - - - - -
āgneyī hi macchaktiḥ hi jātā tathā tathā|
paśūnāṃ rūpamityevaṃ sāṃkhyā māṃ saṃpracakṣate || 172 ||
172. āgneyī śaktiḥ; bhoktṛśaktiḥ| oṃ paśūnāṃ rūpāya namaḥ|
navākṣaro hyayaṃ mantraḥ samyagjñānaphalapradaḥ|
traiguṇyaṃ {69}ṣaḍguṇotthaṃ ca dvidhānnaṃ parikīrtitam || 173 ||
173. annasya yaśa iti nāma nirāha---traiguṇyamiti| traiguṇyamannaṃ prākṛtabhogyajātam| ṣāḍguṇyamannam aprākṛtabhogyajātam; yadabhipretya "ahamannādo'hamannādo'hamannādaḥ" iti muktānāṃ gānaṃ śrutirāha|
{69. ṣāḍ‌guṇotthaṃ B. F. }
traiguṇyamanubaddhānāmitareṣāmathetarat|
dvividhasyāpi cānnasya yadyaśo rūpamuttamam || 174 ||
174. - - - - - - - - - - - - -
tadahaṃ sarvabhūtātmā tattvajñaiḥ parikīrtitā|
prākṛtāprākṛtā bhogā macchaktipravijṛmbhitāḥ || 175 ||
175. - - - - - - - - - - - - -
somaśaktirmadīyā hi jātā tathā tathā|
annasya yaśa ityeva māṃ vidustattvacintakāḥ || 176 ||
176. somaśaktiḥ; bhogyaśaktiḥ| oṃ annasya yaśase namaḥ|
navākṣaro hyayaṃ mantro bhogasarvasvadāyakaḥ|
mime ṣaḍadhvano vyagrā mīye mānaistathākhilaiḥ || 177 ||
177. "mātaraṃ padmamālinīm" ityatratyaṃ māteti nāma nirvakti---mime iti| bhuvanapadamantratattvakalāvarṇākhyān ṣaḍadhvanaḥ paricchinadmītyarthaḥ|
mitiśca sakvamānānāṃ māti cāntarmamākhilam|
tārayāmi jagat sarvamapāraṃ{70} bhavasāgaram || 178 ||
178. mitiḥ; jñānam| māti; parimitaṃ vartate| evaṃ māśabdārthamuktvā tṛśabdārthamāha---tārayāmīti| "tṝ plavanataraṇayoḥ" iti dhātuḥ|
{70. sarvaṃ paramaṃ I. }
uttīrṇā sarvadoṣābdeḥ plave bhūteṣu cetasā|
plāvayāmi jagadviśvaṃ{71} payasā meghatāṃ gatā || 179 ||
179. plavanārthamāha--plāvayāmīti| oṃ mātre namaḥ|
{71. sarvaṃ I. }
priyaṃ hitaṃ ca sarveṣāṃ cintayāmi karomi ca|
tena māṃ sarvabhūtānāṃ mātaraṃ yogino viduḥ || 180 ||
180. - - - - - - - - - - - - -
pañcākṣaro hyayaṃ mantra sarvabhogasamṛddhidaḥ|
suṣumnā nāma nāḍī nāḍīcakrasya nāyikā || 181 ||
181. - - - - - - - - - - - - -
muktiyānaṃ mahāyānaṃ yogiyānamiti śrutā|
śaktiryā vaiṣṇavī sūkṣmā manmayī parikīrtitā || 182 ||
182. suṣumnāparyāyanāmānyāha---muktiyānamiti|
saṃkalpaviṣayaḥ sarvo yāmālambyāvatiṣṭhate|
ūrdhvaṃ cādhasca bhittvā pratijīvaṃ {72}vapurgatim || 183 ||
183. - - - - - - - - - - - - - - - -
{72. punargatim B. F. }
vyāptā paramamākāśaṃ suṣumneti gīyate|
muktaye'khilajīvānāṃ saṃsārākhilakhedinām || 184 ||
184. paramamākāśam; brahmarandhram|
sāhaṃ suṣumnārūpeṇa varte deheṣu dehinām|
ā vastiśīrṣādā mūrdhnastasyāṃ śaktau puraṃdara || 185 ||
185. vastiḥ; nābheradhobāgaḥ|
ādhārākhyāni padmāni dvātriṃśat saṃsthitāni vai|
padmānāṃ mālayā vyāptā tato'haṃ padmamālinī || 186 ||
186. dvātriṃśaditi| yogaśāsraprasiddhāni ādhārapadmāni|
prakṛtiṃ puruṣaṃ caiva kālaṃ caiva sanātanam|
dhārayāmi svarūpeṇa tato'haṃ padmamālinī || 187 ||
187. dvatriṃśaditi| yogaśāsraprasiddhāni ādhārapadmāni|
aṣṭākṣaro hyayaṃ mantraḥ sarvakarmaphalapradaḥ|
poṣa karomi sarveṣāṃ rūpeṇa yaśasā śriyā || 188 ||
188. puṣkariṇīnāma nirvakti---poṣamiti| puṣdhātuṃ kṛdhātuṃ cādāya niruktirvivakṣitā|
puṣkaraṃ ca nayāmyekā kālākhyaṃ padmarūpakam|
tena puṣkariṇītyevamṛṣayo māṃ pracakṣate || 189 ||
189. padmaparyāyāt puṣkaraśabdāt vyutpattimāha--puṣkaramiti| oṃ puṣkariṇyai namaḥ|
saptākṣaro hyayaṃ mantraḥ sarvapoṣaphalapradaḥ|
iṣṭāsmi sarvadevānāṃ saṃgatā hariṇā sadā || 190 ||
190. yaṣṭiriti nāmāha---iṣṭāsmīti| sarvadevaiḥ pūjitetyarthaḥ|
dātrī ca sarvakāmānāmakhilasyāvalambanam|
māmālambyāvatiṣṭhante pradhānapuruṣādayaḥ || 191 ||
191. yaṣṭiśabdasya daṇḍārthakatvābhiprāyeṇāha---avalambanamiti| oṃ yaṣṭaye namaḥ|
yaṣṭirityevamṛṣayo māṃ tataḥ saṃprajakṣate|
ṣaḍakṣaro hyayaṃ mantraḥ sarvayogaphalapradaḥ || 192 ||
192. - - - - - - - - - - - -
piṅgalāsmi svayā bhāsā prataptakanakābhayā|
piṅgāya cāpyadāṃ pūrvaṃ yakṣeśāya mahāśriyam || 193 ||
193. piṅgalānāmāha---piṅgāyeti| " dāne" iti dhātumabhisaṃdhāyāha---adāmiti| oṃ pihgalāyai namaḥ|
yakṣeśo māṃ purā śakra piṅgaletyevamūcivān|
saptākṣaro hyayaṃ mantro yogatejaḥsamṛddhidaḥ || 194 ||
194. - - - - - - - - - - - - -
toṣayāmi guṇairviṣṇuṃ tuṣyāmi ca harerguṇaiḥ|
mayi tuṣṭiḥ samastānāmīḍitāyāṃ svakarmabhiḥ || 195 ||
195. tuṣṭināmanirvacanam---toṣayāmītyādinā| oṃ tuṣṭaye namaḥ|
tuṣṭirnirūpitā tena sāhaṃ yogābdhipāragaiḥ|
paḍakṣaro hyayaṃ mantro manaḥsaṃtoṣadāyakaḥ{73} || 196 ||
196. - - - - - - - - - - - - -
{73. kārakaḥ I. }
suvarṇayāmi saṃsiddhānaparaṃ parameva |
anidaṃprathamā varṇāḥ śobhanā mama vācakāḥ || 197 ||
197. suvarṇeti nāma nirāha---suvarṇayāmīti| suvaḥ nayāmīti chedaḥ| ārṣaṃ ṇatvam| aparaṃ suvaḥ svargaḥ| paraṃ suvaḥ paramapadam| su śobhanāḥ varṇā vācakāḥ yasyā iti vyutpattimāha---anidamityādi|
nityā sarasvatī bhūtvā śobhanaṃ varṇayāmyaham|
suvarṇeti tato vipraistattvajñaiḥ parikīrtitā || 198 ||
198. arthāntaramāha---śobhanamityādi| oṃ suvarṇāyai namaḥ|
saptākṣaro hyayaṃ mantraḥ sarvasaṃpatsamṛddhidaḥ|
{74}haimaṃ ca parvataṃ divyaṃ candrārkagrahapūritam || 199 ||
199. hemamālinīti nāma nirucyate---haimamiti| mahāmerumityarthaḥ| oṃ hemamālinyai namaḥ|
{74. hemanaṃ B. C. }
dhārayāmi dharā bhūtvā vedhasaḥ sthitisiddhaye|
tuṣṭāva māṃ purā tena viriñco hemamālinīm || 200 ||
200. - - - - - - - - - - - - -
aṣṭākṣaro hyayaṃ mantro mānavānāṃ dhṛtipradaḥ|
hitāya sarvajīvānāṃ prasūye tattvapaddhatim || 201 ||
201. sūryeti nāma nirvakti---hitāyeti| prasūye iti sūśabdārthaḥ|
ramayāmi punastatra bhuktyā muktyā yathārhataḥ|
niyacchāmi tathā kālaiḥ sajīvāṃ tattvapaddhatim || 202 ||
202. ramayāmīti rephārthaḥ| yathārhataḥ; adhikāribhedenetyarthaḥ| niyacchāmīti yakārārthaḥ|
sūribhyaśca hitā nityaṃ sūryarūpārkamaṇḍale|
sūryeti sūribhiḥ proktā tato'haṃ tattvacintakaiḥ || 203 ||
203. arthāntaramāha--sūribhyaśceti| hiteti; yatpratyayārtha iti bhāvaḥ| oṃ sūryāyai namaḥ|
ṣaḍakṣaro hyayaṃ mantro bhogamokṣaphalapradaḥ|
iti nāmnāṃ tripañcāśat sūktasthānāṃ prakīrtitā || 204 ||
204. - - - - - - - - - - - - - -
kṛtārthayanti māṃ prāpya dhīrāḥ svaiḥ svairabhīpsitaiḥ|
yadyapyeṣāṃ mayā proktā vyavasthā phalagocarā || 205 ||
205. - - - - - - - - - - - - -
na tāvadeva māhātmyameṣāṃ cintyaṃ vipaścitā|
{75}ā mokṣānnirvicāreṇa sarvā sarvaphalapradā || 206 ||
206. - - - - - - - - - - - - -
{75. āmokṣaṃ I. }
nāmāvalī yato hyasyāḥ śrīrahaṃ devatā parā|
nakṣatrāṇi yathā vyomni yathā ratnāni vāridhau || 207 ||
207. - - - - - - - - - - - - -
vasudhāyāṃ yathā bhogā yathā kāmāḥ suradrume|
mahimāno yathā goṣu tejāṃsi brāhnaṇe yathā || 208 ||
208. - - - - - - - - - - - - -
yathānantā guṇā divyā devadeve janārdane|
mahimāno hyasīmānastathāsmin sūktake mama || 209 ||
209. - - - - - - - - - - - - -
yāvān hi bhagavān kālaḥ kalākāṣṭhādilakṣaṇaḥ|
tāvatā naiva śaknomi vaktuṃ sūktaguṇānaham || 210 ||
210. - - - - - - - - - - - - -
saiṣā vedavidāṃ niṣṭhā saiṣā {76}tantravidāṃ gatiḥ|
māṃ prapadyeta satataṃ sūktenānena mānavaḥ || 211 ||
211. śaiṣetyasya pratisaṃbandhī yaditi śabda adhyāhāryaḥ| māṃ prapadyeteti yat saiṣeti niṣṭhāśabdānuguṇaḥ srīliṅganirdeśaḥ; "śaityaṃ hi yat prakṛtirjalasya" itivat|
{76. mantra I. }
sūktārthamanusaṃsmṛtya ciraṃ sūktamadhītya ca|
labdhe cittaprasāde tu māṃ prapadyeta vai gatim || 212 ||
212. - - - - - - - - - - - - -
prapadyamāno māṃ nityaṃ devaṃ puruṣottamam|
ityevamanusaṃdadhyācchraddadhāno jitendriyaḥ || 213 ||
213. ityevamiti| vakṣyamāṇarītyetyarthaḥ|
prātikūlyaṃ parityaktamānukūlyaṃ ca saṃśritam|
mayā sarveṣu bhūteṣu yathāśakti yathāmati || 214 ||
214. prātikūlyamityādinā saptadaśe'dhyāye proktānyaṅgānyatra smāryante|
apāyebhyo nivṛtto'smi pātakebhyo bhavodadhau|
tathāpyatra pravṛttiryā tvatsmṛteḥ {77}sāpi naśyatu || 215 ||
215. - - - - - - - - - - - - -
{77. sādhu I. }
alasasyālpaśakteśca yathāvaccāvijānataḥ|
upāyāścoditāḥ śāsrairna me syustārakāśrayaḥ || 216 ||
216. trayaḥ karmajñānabhaktyādaya upāyā ityarthaḥ|
tathāpyatra pravṛttiryā tvadājñāpālanaṃ tu{78} tat|
tato'hamanupāyatvāt kṛpaṇo'kiṃcano'gatiḥ || 217 ||
217. tathāpīti| coditānāmanupāyatve'pītyarthaḥ| atra; upāyeṣu| ājñāparipālanamiti| "brāhnaṇā vividiṣanti yajñena dānena tapasānāśa kena" "omityevaṃ dhyāyatha" "omityātmānaṃ yuñjīta" "mumukṣurvai śaraṇamahaṃ prapadye" "niyataṃ kuru karma tvam" "māmekaṃ śaraṇaṃ vraja" "prapadyenniyataḥ śriyam" ityādividhirūpājñāparipālanamityarthaḥ|
{78. hi I. }
chāyāmāśritya varte'haṃ tvadīyāṃ tāpahāriṇīm|
nirupādhiḥ svatantrā ca svāminī naḥ kṛpānidhiḥ || 218 ||
218. chāyāmiti; tvatkṛpāmiti yāvat|
tvameva sarvaśāsreṣu śaraṇatvena gīyase|
ātmātmīyaṃ ca yatkiṃcid dustyajaṃ durbharaṃ matam || 219 ||
219. - - - - - - - - - - - - - - -
{79}tat sarvaṃ tava vinyastaṃ śubhayoḥ pādapadmayoḥ.
upeyāyāstava prāptyai tvāmupāyaṃ tathā vṛṇe || 220 ||
220. sarvaṃ vinyastamityanenātmātmīyanikṣepa ucyate|
{79. F. omits six lines from here. }
upāyo bhava me devi śaraṇaṃ bhava me'mbuje|
pluṣya meduritaṃ sarvaṃ puṣya me tvadgatāṃ dhiyam || 221 ||
221. puṣya dhiyamityanena phalabhaktiḥ prārthyate|
ityevamanusaṃdhāya māṃ prapadyeta vai gatim|
ādidevaṃ jagannāthamīśaṃ puruṣottamam || 222 ||
222. - - - - - - - - - - - - -
paraṃ svastyayanaṃ śakra sarvālakṣmīnibarhaṇam|
śrāvayet karmakāleṣu matsūktasya vidhiṃ naraḥ || 223 ||
223. - - - - - - - - - - - - -
samarthayati karmāṇi śrotāraṃ poṣayatyuta|
nirṇudatyakhilāṃ māyāmalakṣmīṃ ca malaiḥ saha || 224 ||
224. samarthayati; phalapradānasamarthāni karoti| māyām; prakṛtisaṃbandham| alakṣmīṃ ca malaiḥ sahetyanena "kṣutpipāsāmalāṃ jyeṣṭhāmalakṣmīṃ nāśayāmyaham" iti śrīsūktārthaḥ smāryate|
etadabhyasyamānaṃ hi karmaṇā manasā girā|
trāyate mahataḥ pāpācchriyaṃ cāvahati dhruvam || 225 ||
225. trāyata ityādinā aniṣṭanivṛttiriṣṭaprāptiścocyate|
iti te kathitaṃ śakra tantrametadanuttamam|
yatra sarvāṇi vartante vijñānāni vipaścitām || 226 ||
226. - - - - - - - - - - - - -
mokṣaśāsraṃ yathā śreṣṭhaṃ ratnānāṃ kaustubho yathā|
dvipadāṃ brāhnaṇaḥ śreṣṭho yathā gauśca catuṣpadām || 227 ||
227. - - - - - - - - - - - - -
lohānāṃ kanakaṃ śreṣṭhaṃ ratnānāṃ kaustubho yathā|
mātā śreṣṭhā gurūṇāṃ ca putraḥ pravadatāṃ yathā || 228 ||
228. - - - - - - - - - - - - -
{80}indriyāṇāṃ manaḥ śreṣṭhaṃ calatāṃ ca marudyathā|
meruḥ śreṣṭho girīṇāṃ ca trisrotāḥ saritāṃ yathā || 229 ||
229. - - - - - - - - - - - - -
{80. I. omits three lines from here. }
ākṣamāṇāṃ gṛhasthaśca vasiṣṭho japatāṃ yathā|
tattvānāṃ sarvasaṃnyāso dhīrlābhānāṃ yathottamā || 230 ||
230. āśramāṇāmiti| āśramiṇāmityarthaḥ|
śrīvāsābhidhasaṃyamīndravarivasyāsāditādhyātmadhīrāmnāyāntanitāntacintanarataḥ śrīkṛṣṇanāmā sudhīḥ|
lakṣmītantramanāvilena supathā vyācaṣṭa satpritaye prīṇātu priyabhaktarakṣaṇavidhādakṣā mukundapriyā||
tathottamamidaṃ tantraṃ tantrāṇāṃ tattvavādinām|
bhagavān vāsudevo'smin viṣṇurnārāyaṇo guruḥ || 231 ||
231. - - - - - - - - - - - - -
ahaṃ ca kīrtitau samyak svarūpaguṇavaibhavaiḥ|
asyāṃ hi manmatau saktā viśuddhajñānaniścayāḥ || 232 ||
232. - - - - - - - - - - - - -
etāṃ nikṣeṇikāṃ gṛhya hyārohanti paraṃ padam|
tantrāṇāṃ {81}paramaṃ tantraṃ mudritaṃ matsamākhyayā || 233 ||
233. - - - - - - - - - - - - - -
{81. me paraṃ tantraṃ mantritaṃ I. }
nāvratasnāyine deyaṃ na {82}kṛtaghnāya vai tathā|
na cātantravide nityaṃ nāsūyādūṣitāya ca || 234 ||
234. - - - - - - - - - - - - -
{82. vrata I. }
nāvāsudevabhaktāya na cābhaktimate mayi|
devayametat suśīlāya susnātāya tapasvine || 235 ||
235. - - - - - - - - - - - - -
nirṇītavedatantrāya madbhaktāya viśeṣataḥ|
{83}bhūyasīṃ vahate bhaktiṃ vāsudeve janārdane || 236 ||
236. - - - - - - - - - - - - -
{83. bhūya udvahate I. }
śucivratāya dakṣāya sadanuṣṭhānaśīline|
etatte kathitaṃ sarvaṃ yatpṛṣṭāhamiha tvayā||
prītāhaṃ tvayi deveśa kiṃ bhūyaḥ śrotumicchasi || 237 ||
237. - - - - - - - - - - - - -
iti {84}śrīpāñcarātrasāre lakṣmītantre śrīsūktaprabhāvaprakāśo nāma pañcāśo'dhyāyaḥ{85}
{84. śrīpañcarātra A.; śrīpāñcarātre B. }
{85. B. adds the following after the colophon: lakṣmītantraṃ samāptam| ślokasaṃkhyā 3500}
********iti pañcāśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 50

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: