Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 13 - Vaḍika-avadāna

evaṃ cette sadāpyevaṃ sarvatrāpi sumaṃgalaṃ |
bhavennūnaṃ mahārājan satyametanna saṃśayaḥ |
dharmeṇa nirjitaṃ pāpaṃ dharmeṇa jīyate kudhīḥ |
dharmeṇa nirjitā mārā dharmeṇa bodhimāpnuyāt |
tasmādbodhipadaṃ prāptuṃ yadīcchatha narādhipaḥ |
bodhicittaṃ samādhāya sadā ratnatrayaṃ bhaja |
tathā taṃ kramaṇo rāja bodhicaryāhitāya ca |
sarvamāragaṇām jitvā saṃbodhimāpnuyā dhruvaṃ |
etattenopaguptena guruṇādiṣṭaṃ samādarāt |
śrutvā rājo tathetyevaṃ pratyanandan sapārṣadaḥ |
ye śṛṇvantīdamevaṃ praṇihitamanasaḥ sārthavāhāvadānaṃ |
ye cāpi śrāvayanti pramuditamanasaḥ sarvalokahitārthaṃ |
te sarve bodhisatvā vijitakalimalo buddhadharmānuraktāḥ |
saṃbhuktvā satsukhāni prathitaguṇayutā buddhakṣetre prayānti |
oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ |
yaḥ śrīmāñchrīghano loke saddharmaiḥ samupādiśat |
śāsanāni trilokeṣu jayantu tasya sarvadā || 1 || {1}
[Analyze grammar]

avadānatatvaṃ vakṣyāmi natvā taṃ śrīghanaṃ guruṃ |
purābhūtpāṭalīputre nagare svargasannibhe || 2 || {2}
[Analyze grammar]

aśoko nṛparājendrastriratnasevakaḥ kṛtī |
ekasmin samaye tatra sa rājā svajanaiḥ saha || 3 || {3}
[Analyze grammar]

paurikaiśca sabhāṃ kṛtvā saddharmaṃ śrotumaicchata |
tadā sa saugato bhikṣurupagupto jināṃśajaḥ || 4 || {4}
[Analyze grammar]

lokāndharmotsukāndṛṣṭvā samādheḥ sahasotthitaḥ |
tatsabhāyāṃ samākramya siṃhāsane śubhāsane || 5 || {5}
[Analyze grammar]

bhāsayaṃstatsabhālokāṃstasthau pūrṇasudhāṃśuvat |
athāśoko mahīpālaḥ sa maṃtripaurikaiḥ saha || 6 || {6}
[Analyze grammar]

pūjāṅgaiḥ pūjayitvā tamupaguptamavandata |
sthitvā bhūmau svajānubhyāmuttarāsaṅgamudvahan || 7 || {7}
[Analyze grammar]

kṛtāñjaliḥ puṭo natvā punarevamabhāṣata |
bhadanta śrotumicchāmi saddharmaṃ sukhasaṃpradaṃ || 8 || {8}
[Analyze grammar]

yathoktaṃ śrīmunīndreṇa tathā deṣṭuṃ ca me 'rhati |
evaṃ tena mahīndreṇa prārthite sa yatīśvaraḥ || 9 || {9}
[Analyze grammar]

upagupto narendraṃ taṃ samāmantryaivamabravīt |
sādhu suṣṭhu mahārāja śṛṇu saddharmamādarāt || 10 || {10}
[Analyze grammar]

yathā me guruṇā khyātaṃ tathā vakṣyāmi te hite |
purā sa bhagavānbuddhaḥ śakyasiṃho śubhākaraḥ || 11 || {11}
[Analyze grammar]

dharmarājo jagacchāstā sarvajñaḥ sugato jinaḥ |
sarvavidyākalāvijñaḥ ṣaḍabhijño munīśvaraḥ || 12 || {12}
[Analyze grammar]

mārajil lokavinnātho vināyakastathāgataḥ |
śrāvastyāṃ jetakāraṇye mahodyāne manorame || 13 || {13}
[Analyze grammar]

anāthapiṇḍadākhyasya gṛhasthasya mahātmanaḥ |
nānāvṛkṣasamākīrṇe nānāpuṣpapraśobhitaiḥ || 14 || {14}
[Analyze grammar]

nānāphalabharānamraiḥ kalpavṛkṣasamānikaiḥ |
aṣṭāṅgaguṇasaṃpannajalaiḥ padmotpālādibhiḥ || 15 || {15}
[Analyze grammar]

supuṣpaiḥ paripūrṇābhiḥ puṣkariṇībhirāśrite |
nānājantuguṇaiścāpi mithaḥ snehānuvandhitaiḥ || 16 || {16}
[Analyze grammar]

nānāpakṣigaṇaiścāpi saṃharṣairupasevite |
tasmiṃ divyamanoramye munisaṃghaniṣevite || 17 || {17}
[Analyze grammar]

puṇyakṣetre jināvāse vihāre maṇimaṇḍite |
śrāvakairbhikṣubhiḥ sārddhaṃ bodhisatvairupāsakaiḥ || 18 || {18}
[Analyze grammar]

sarvasatvahitārthena tasthau dharmmaṃ prakāśituṃ |
evaṃ tatra sabhāsīnaṃ saṃbuddhaṃ dharmabhāṣiṇaṃ || 19 || {19}
[Analyze grammar]

dṛṣṭvā dharmāmṛtaṃ pātuṃ sarvalokāḥ samāyayuḥ || 20 || {19!}
[Analyze grammar]

daivā daityāśca siddhāśca yakṣagaṃdharvakinnarāḥ |
grahā vidyādharāḥ sādhyā nāgeṃdrā garuḍā api || 21 || {20}
[Analyze grammar]

sarve 'pi lokapālāśca munayaśca maharṣayaḥ |
yatayo yoginaścāpi tīrthikāśca tapaśvinaḥ || 22 || {21}
[Analyze grammar]

brāhmaṇāḥ kṣatriyāścāpi vaiśyāḥ śūdrāśca maṃtriṇaḥ |
amātyāḥ koṭṭavārāśca sārthavāhā mahājanāḥ || 23 || {22}
[Analyze grammar]

śilpino vaṇijaścāpi gṛhasthāḥ paurikā janāḥ |
tathā jānapadāścāpi grāmyāḥ kārpaṭikā api || 24 || {23}
[Analyze grammar]

evamanye 'pi satvāśca sarvajātisamudbhavāḥ |
pūjāpaṃcopahārāṇi gṛhītvā bhaktimānasā || 25 || {24}
[Analyze grammar]

saddharmaṃ śraddhayā śrotumanumodya samāyayuḥ |
tatra sarve praviṣṭāste dṛṣṭvā taṃ sugataṃ jinaṃ || 26 || {25}
[Analyze grammar]

vanditvānanditāḥ sarve pūjāṃ cakruryathākramaṃ || 27 || {26!}
[Analyze grammar]

tato natvā samāsīnāḥ parivṛtya pramoditāḥ |
dharmmaṃ śrotuṃ puraskṛtya tasthuḥ sāñjalayo mudā || 28 || {27}
[Analyze grammar]

atha sa bhagavāndṛṣṭvā tāṃl lokāndharmavāñchinaḥ |
ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ || 29 || {28}
[Analyze grammar]

evaṃ sa bhagavānnityaṃ sarvasatvahitārthikaḥ |
dharmaṃ prakāśayaṃ loke tasthau dīptāṃśumāniva || 30 || {29}
[Analyze grammar]

tasminnavasare tatra śrāvastyāṃ purisaṃbhavaḥ |
āḍhyaḥ śreṣṭhī mahābhogaḥ suvistīrṇaparigrahaḥ || 31 || {30}
[Analyze grammar]

śrāddho bhadrāśayo dhīraḥ sarvalokasuhṛtpriyaḥ |
tīrthikasevako mānī vabhūva śrīmadānvitaḥ || 32 || {31}
[Analyze grammar]

tadā sa sundarībhāryāṃ kuladharmasamānikāṃ |
ādāya ratisaṃrakto reme nityaṃ yathāsukhaṃ || 33 || {32}
[Analyze grammar]

tasyaivaṃ ramamāṇasya bhāryā sābhūtsugarbhiṇī |
tataḥ pravṛddhagarbhā sā pāṇḍuvarṇā vyarājata || 34 || {33}
[Analyze grammar]

tataḥ sā garbhasaṃjātaṃ putraṃ tasyāmupāśritaṃ |
putraṃ matvābhinaṃdaṃtī bharttāramevamabravīt || 35 || {34}
[Analyze grammar]

svāmin garbhe prajāto me yatkukṣau dakṣiṇāśritaḥ |
dārako 'yaṃ bhavetputraḥ nūnaṃ tasmātpramodaya || 36 || {35}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa gṛhasthaḥ praharṣitaḥ |
garbhe sa vyāśritaṃ dṛṣṭvā mudaivaṃ samudānayat || 37 || {36}
[Analyze grammar]

vata me jāyate putrastadahaṃ bhāgyavānbhave |
putramukhaṃ hi paśyeyaṃ vaṃśasthitirbhavedapi || 38 || {37}
[Analyze grammar]

yanmama vidyate puṇyaṃ dānaśīlādisaṃcitaṃ |
tenānayordvayorastu jananīputrayoḥ śivaṃ || 39 || {38}
[Analyze grammar]

evaṃ proktvā gṛhasthaḥ sa śraddhayā saṃpramoditaḥ |
bhikṣvarthibrāhmaṇebhyaśca dadau dānaṃ yathepsitaṃ || 40 || {39}
[Analyze grammar]

kuleṣṭadevatāścāpi samabhyarcya yathāvidhi |
tacchubhaṃ prārthayannityaṃ tasthau putrasamutsukaḥ || 41 || {40}
[Analyze grammar]

tataḥ sā bhadrikā nārī pathyopacārabhoginī |
asūta samaye putraṃ suṃdaraṃ lakṣaṇānvitaṃ || 42 || {41}
[Analyze grammar]

tataḥ sa janakaḥ śrutvā saṃprajātaṃ sutaṃ mudā |
sahasā samupāsritya dadarśa taṃ sasuṃdaraṃ || 43 || {42}
[Analyze grammar]

darśanīyaṃ subhadrāṅgaṃ prāsādikaṃ manoharaṃ |
dṛṣṭvāpi suciraṃ paśyanneva tasthāvatṛptitaḥ || 44 || {43}
[Analyze grammar]

tato jātimahaṃ kṛtvā tasya pitrā prasādinā |
vaḍika iti nāmnā prakhyāpito 'bhūtsa dārakaḥ || 45 || {45!}
[Analyze grammar]

tataḥ sa vālako 'ṣṭābhyo dhātrībhyaḥ pratipālane |
mānayitvānusaṃbhāṣya pitrā samarpito 'bhavat || 46 || {46}
[Analyze grammar]

tathā sa vaḍiko vālo 'ṣṭābhirdhātrībhirādarāt |
pālyamānaḥ pravṛddho 'bhūt hradasthamiva paṃkajaṃ || 47 || {47}
[Analyze grammar]

yadā sa dārakaḥ paṃcavarṣito 'bhūnmadānvitaḥ |
tadā vidyopalabdhārthī lipiśālāmupāviśat || 48 || {48}
[Analyze grammar]

tatra sa sadguruṃ natvā kramāl lipīnmudāgrahīt |
gurubhaktiprasādena lipipāraṃ yayau laghu || 49 || {49}
[Analyze grammar]

tataḥ sa gurubhiḥ samyacchiṣyamāṇaḥ subuddhimān |
adhītya sarvaśāstrāṇi vidyāpāraṃ yayau laghu || 50 || {50}
[Analyze grammar]

tadā tadvaḍikasyāpi pūrvakarmavipākataḥ |
dehe kasmātsamutpanno mahāvyādhiḥ parākramat || 51 || {51}
[Analyze grammar]

tadā sa vyādhinā tena pīḍyamāno 'bhimūrchitaḥ |
asahyavedanākrānto virurāva divāniśaṃ || 52 || {52}
[Analyze grammar]

tathā taṃ vyādhināghrātamasahyavedanāturaṃ |
krandantaṃ sa pitā dṛṣṭvā kṛpayaivaṃ vyaciṃtayat || 53 || {53}
[Analyze grammar]

hā me daivaviruddhena putro 'yaṃ vyādhimūrchitaḥ |
asahyavedanākrānto bhoktumapi na vāñchati || 54 || {54}
[Analyze grammar]

avaśyaṃ maraṇaṃ yāyātkathaṃ jīvedabhuktavān |
mṛte putre mariṣye 'haṃ snehaduḥkhaṃ kathaṃ sahe || 55 || {55}
[Analyze grammar]

iti cintāvyathākrānto bhogye 'pi viratotsavaḥ |
tameva svātmajaṃ paśyaṃstasthau snehābhivandhitaḥ || 56 || {56}
[Analyze grammar]

mātāpi taṃ sutaṃ dṛṣṭvā snehaduḥkhāgnitāpitā |
mṛtyuśaṃkā paritrastā rudantī samupācarat || 57 || {57}
[Analyze grammar]

tadā tasya suhṛnmitravāṃdhavāḥ samupāgatāḥ |
sarve te rogiṇaṃ dṛṣṭvā snehārttā evamabruvan || 58 || {58}
[Analyze grammar]

kiṃ bho svasthaṃ na te dehe bhoktuṃ kiṃ vā na vāñchasi |
bhuṃkṣva yathepsitaṃ pathyaṃ tiṣṭha dhairyaṃ samāśrayan || 59 || {59}
[Analyze grammar]

iti prokte 'pi taiḥ sarvaiḥ sa vaḍiko jvarānvitaḥ |
dṛṣṭvaiva tānmuhuḥ paśyannaiva kiñcidabhāṣata || 60 || {60}
[Analyze grammar]

tataḥ sarve 'pi te dṛṣṭvā taṃ vaḍikaṃ rujāturaṃ |
mṛtyuśaṃkāviṣādigdhaṃ pitaraṃ taṃ tathāvadan || 61 || {61}
[Analyze grammar]

sādho 'sya varddhate rogastad rogavyupāśāntaye |
sahasā vaidyamāhūya darśayasva samāhitaḥ || 62 || {62}
[Analyze grammar]

upadiṣṭaṃ yathā tena vaidyena sudhiyā tathā |
paricaryāṃ samādhāya kurūpacāramādarāt || 63 || {63}
[Analyze grammar]

tathā pathyopacāreṇa siddhauṣadhyasahairapi |
kramādasya śarīrastho rogaḥ śāntiṃ vrajeddhruvaṃ || 64 || {64}
[Analyze grammar]

tataste 'yaṃ suto bhadraḥ paripuṣṭatanuḥkṛtī |
svakuladharmamādhāya sukhaṃ jīvecchubhe caran || 65 || {65}
[Analyze grammar]

iti matvā mahābhāga mā kṛthāstadviṣādanaṃ |
dhairyamālamvya devāṃśca smṛtvā bhuktvā sukhaṃ vasa || 66 || {66}
[Analyze grammar]

ityevaṃ samupādiśya tadgṛhasthātsamutthitāḥ |
sarve te snehaduḥkhārttāḥ svasvagehamupācarat || 67 || {67}
[Analyze grammar]

tataḥ sa gṛhabhṛttasya putrasya rogaśāṃtaye |
sadvaidyaṃ samupāhūya sādaraṃ samadarśayat || 68 || {68}
[Analyze grammar]

tasya roganimittaṃ sa vaidyo dṛṣṭvā samīkṣya ca |
pathyauṣadhyupacāreṇa samāhita upācarat || 69 || {69}
[Analyze grammar]

tathāpi tasya tadrogaḥ parivṛddho dine dine |
kenāpi hyupacāreṇa naiva śāntimupāyayau || 70 || {70}
[Analyze grammar]

tadrogaṃ varddhitaṃ dṛṣṭvā janakaḥ sa viṣāditaḥ |
bhūtikaṃ sahasāhūya rogahetumapṛcchata || 71 || {71}
[Analyze grammar]

tataḥ sa bhūtiko dṛṣṭvā tasya rogapraśāntaye |
sa bhūtadevatābhyaśca valiṃ prādād yathāvidhi || 72 || {72}
[Analyze grammar]

tathāpi vṛṃhito rogastasya karmavipākataḥ |
kiñcidapi viśeṣeṇa naiva śāntimupāyayau || 73 || {73}
[Analyze grammar]

tataḥ sa janako dṛṣṭvā tad rogaṃ parivarddhitaṃ |
āyurvidamupāmaṃtrya rogahetumapṛcchata || 74 || {74}
[Analyze grammar]

sa ayurvidako dṛṣṭvā tasya grahadaśāphalaṃ |
kudaśāvyupaśāntyarthaṃ grahapūjāmupādiśat || 75 || {75}
[Analyze grammar]

tathā sa janakastasya rogiṇo grahaśāntaye |
brāhmaṇaṃ samupāmantrya grahapūjāmakārayat || 76 || {76}
[Analyze grammar]

tathāpi tasya tadrogo varddhito na śamaṃ yayau |
daivena samupāghrāte tadupāye na siddhyate || 77 || {77}
[Analyze grammar]

tathā sa janakastasya putrasya rogavṛddhitaṃ |
dṛṣṭvā nirāśayā bhinnacitto mūrcchāmupāyayau || 78 || {78}
[Analyze grammar]

tadā sā supriyā bhāryā bharttāraṃ taṃ vimohitaṃ |
dṛṣṭvaiva samupāgṛhya samāśvāsyaivamabravīt || 79 || {79}
[Analyze grammar]

svāmindhairyaṃ samālambya tyaja citte vimohatāṃ |
kimasmākaṃ prayatnena daivasyātra pramāṇike || 80 || {80}
[Analyze grammar]

sarvathā bhāvino bhāvāḥ phalaṃti sarvajīvināṃ |
yadabhāvi na tadbhāvi bhāvi cenna tadanyathā || 81 || {81}
[Analyze grammar]

tasmāddaivaprasādāya svakuleśeṣṭadevatāḥ |
anusmṛtya samārādhya yācasva putrajīvitaṃ || 82 || {82}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa gṛhastho 'numoditaḥ |
kuladevaṃ samabhyarcya prārthayadevamādarāt || 83 || {83}
[Analyze grammar]

prasīda me kuleśa tvaṃ kṣamasva hyaparādhatāṃ |
tavaiva śaraṇastho 'haṃ tanme putraṃ prarakṣatāṃ || 84 || {84}
[Analyze grammar]

evaṃ tena gṛhasthena prārthite 'pi divāniśaṃ |
tasya rogo vivṛddho 'bhūnnaiva śāmyamupākramat || 85 || {85}
[Analyze grammar]

tathā brahmādidevāṃśca sarvān lokādhipānapi |
vihāramaṇḍapārāmakṣetrāraṇyasamāśritān || 86 || {86}
[Analyze grammar]

nadīkūpataḍāgādijalāśrayapratisthitān |
balibhoktṝn kalaṃkasthānmārgaśṛṅgāṭakāśritān || 87 || {87}
[Analyze grammar]

evamanyatra sarvatra pratisthitān samarcayan |
putrasyārogyakauśalyaṃ jīvitaṃ sa samarthayan || 88 || {88}
[Analyze grammar]

tathāpi tasya rogo na śamito 'bhūtpravarddhitaḥ |
tatastaṃ janako dṛṣṭvā nirāśā mūrchito 'patat || 89 || {89}
[Analyze grammar]

tadā sa vaḍiko rogī pitaraṃ taṃ vimūrchitaṃ |
pṛthivyāṃ patitaṃ dṛṣṭvā śanairnīcasvaro 'vadat || 90 || {90}
[Analyze grammar]

hā hā me jāvate pāpaṃ yenāyaṃ patitaḥ pitā |
snehaduḥkhāgnisaṃtaptaḥ putrato maraṇaṃ vrajet || 91 || {91}
[Analyze grammar]

hā tātottiṣṭha māṃ paśya mā tyajātmajaṃ āturaṃ |
dhairyamālamvya saṃdhāya rakṣa māṃ samupasthitaḥ || 92 || {92}
[Analyze grammar]

ityasau vilapanputraḥ pitaraṃ taṃ vimūrchitaṃ |
dṛṣṭvā bhojanaketyaśru muñcaṃstasthau nirāśritaḥ || 93 || {93}
[Analyze grammar]

tadā sā supriyā bhāryā bharttāraṃ taṃ vimūrchitaṃ |
dṛṣṭvaiva sahasāliṃgya samutthāpyaivamabravīt || 94 || {94}
[Analyze grammar]

svāmindhairyaṃ samālaṃbya paśya māṃ te priyaṃ satīṃ |
tyaktvā dainyaṃ samādhāya paśyan rakṣātmakaṃ priyaṃ || 95 || {95}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa gṛhastho samutthitaḥ |
dṛṣṭvā tāṃ supriyāṃ bhāryāṃ putraṃ caivamabhāṣata || 96 || {96}
[Analyze grammar]

hā daiva kiṃ mayā pāpaṃ prakṛtaṃ dāruṇaṃ purā |
yenāyaṃ sukṛtī putraḥ tyaktvā māṃ kva prayāsyati || 97 || {97}
[Analyze grammar]

hā hā me saṃpadaścaitāḥ samṛddhāḥ samupārjitāḥ |
ko nu bhoktā bhavedāsāṃ vyarthaṃ nakṣyanti sarvaśaḥ || 98 || {98}
[Analyze grammar]

kimatrāhaṃ kariṣyāmi yāsyāmi śaraṇaṃ ca kaṃ |
ko nu māṃ sahasā rakṣeddatvā putrasya jīvitaṃ || 99 || {99}
[Analyze grammar]

kimatrāsya rujaḥ śāntyai kariṣyāmi pratikriyāṃ |
na jāne parimūḍho 'smi cetanā me na vidyate || 100 || {100}
[Analyze grammar]

iti cintāparītātmā putrasnehavimohitaḥ |
kāruṇākulacitto 'pi punarevaṃ vyacintayat || 101 || {101}
[Analyze grammar]

yadime tīrthikā vijñā bhagavanto vicakṣaṇāḥ |
sarvajñāḥ sadguṇādhārāḥ śāstāro me hitaṃkarāḥ || 102 || {102}
[Analyze grammar]

tattān sarvān samāmaṃtrya gṛhe bhokṣyaiḥ samarcayan |
imaṃ putraṃ puraḥ sthāpya darśayeyaṃ śubhāptaye || 103 || {103}
[Analyze grammar]

tatsudṛṣṭiprasādena nūnamasya bhavecchuvaṃ |
tato hi kramaśo rogāḥ śāmyeyuḥ sarvathā laghu || 104 || {104}
[Analyze grammar]

tadāyamātmajaḥ puṣṭo na rogī sutanuḥ sukhī |
kṛtī śubharato bhogī kuladharme samācaret || 105 || {105}
[Analyze grammar]

iti niścitya sa śreṣṭhī tatra tīrthyāśrame gataḥ |
tān sarvāṃstīrthikānnatvā prārthayedevamādarāt || 106 || {106}
[Analyze grammar]

namo vo brahmavijñebhyo bhavatāṃ śaraṇaṃ vraje |
vijñapyate yadarthaṃ tadanugrahītumarhata || 107 || {107}
[Analyze grammar]

iti tenoditaṃ śrutvā tīrthikāste 'bhimānikāḥ |
sarve taṃ samupāmaṃtrya pramodayitumabruvan || 108 || {108}
[Analyze grammar]

sādhu vada mahāsādho yatte kāryaṃ samīhitaṃ |
tatsarvaṃ sarvathāsmābhiḥ kṛtamevaṃ kariṣyate || 109 || {109}
[Analyze grammar]

iti taistīrthikaiḥ prokte sa śreṣṭhī saṃprasāditaḥ |
kṛtāñjalipuṭo natvā punarevamabhāṣata || 110 || {110}
[Analyze grammar]

bhagavanto mahāvijñā bhavanto guravo mama |
tatsarvaṃ pratijānīta yadarthaṃ samupācare || 111 || {111}
[Analyze grammar]

tathāpi cārthayiṣye 'tra yanme kaṣṭaṃ pravarttate |
tadvo vijñāpanaṃ kartuṃ bhavataḥ śaraṇaṃ vraje || 112 || {112}
[Analyze grammar]

yanmayā prakṛtaṃ pāpaṃ tena me svātmajādhunā |
rogaiḥ saṃpīḍyate 'tīvaniḥsvastho maraṇaṃ vrajet || 113 || {113}
[Analyze grammar]

nānāsvastividhānairhi tasya rogo na śāmyati |
bhiṣajāṃ kṛtayatnāni na siddhyanti kathaṃ cana || 114 || {114}
[Analyze grammar]

anekā devatāścāpi prābhyarcya prārthito mayā |
tathāpi śāmyate naiva tasya rogo vivarddhitaḥ || 115 || {115}
[Analyze grammar]

yathā yathā rujāśāntisvastyupāyakṛtāni hi |
tathā tathā na tadrogaḥ praśāmyati pravarddhyate || 116 || {116}
[Analyze grammar]

kimupāyaṃ kariṣyāmi kena śāmyeta tadgadaḥ |
tadupāyaṃ pradātavyaṃ yenāśu śāmyate kramāt || 117 || {117}
[Analyze grammar]

iti vijñāpanāṃ kartuṃ bhavatāṃ śaraṇaṃ vraje |
tanme 'nukampayāsu no rogaśāntirvidhīyatāṃ || 118 || {118}
[Analyze grammar]

bhavanto me 'nuśāstāraḥ sarvajñā brahmacāriṇaḥ |
tanme sukṛpayā dṛṣṭyā paritrātuṃ samarhata || 119 || {119}
[Analyze grammar]

iti tenārthitaṃ śrutvā sarve te tīrthikā api |
śreṣṭhinaṃ taṃ samāmaṃtrya punarevaṃ samabruvan || 120 || {120}
[Analyze grammar]

śṛṇu sādho yadasmābhirhitārthaṃ te pracakṣyatāṃ |
tatsatyaṃ naḥ parijñāya pramāṇīkriyatāṃ kila || 121 || {121}
[Analyze grammar]

vayaṃ hi sarvalokānāṃ śāstāro hitasādhakāḥ |
tasmādatra viṣādatvaṃ mā kṛthā dhairyamāśraya || 122 || {122}
[Analyze grammar]

adyaiva sahasā gatvā vayaṃ dṛṣṭvā tavātmajaṃ |
niḥpāpaṃ nīrujaṃ svāsthyaṃ kariṣyāmaḥ sujīvitaṃ || 123 || {123}
[Analyze grammar]

apyetadvacanaṃ satyaṃ śrutvā dṛṣṭvā pramāṇaya |
anyathā na bhavetkvāpi hyasmākaṃ brahmacāriṇāṃ || 124 || {124}
[Analyze grammar]

iti taistīrthikaiḥ proktaṃ śrutvā sa gṛhasattamaḥ |
tatheti pratiharṣitvā natvā tān svagṛhaṃ yayau || 125 || {125}
[Analyze grammar]

tatra sa gṛha āsādya dāsidāsajanaiḥ saha |
tadarhabhojyapūjāṅgasāmagrīṃ samasādhayat || 126 || {126}
[Analyze grammar]

tasminneva kṣaṇe tatra sarve te tīrthikā mudā |
sahasā samupāgatya svasvāsane upāviśat || 127 || {127}
[Analyze grammar]

tathā tān samupāsīnāndṛṣṭvā śreṣṭhī sa moditaḥ |
pūjāṅgaiḥ kramato 'bhyarcya bhojanaiḥ samatoṣayat || 128 || {128}
[Analyze grammar]

tataśca bhojanānte sa vaḍikaṃ taṃ priyātmajaṃ |
rogiṇaṃ samupāhṛtya teṣāṃ puro 'bhyadarśayat || 129 || {129}
[Analyze grammar]

te sarve tīrthikā dṛṣṭvā vaḍikaṃ taṃ rujānvitaṃ |
tadāmayanimittaṃ ca nirīkṣyaivamupādiśat || 130 || {130}
[Analyze grammar]

aho hyasya mahārogaṃ mahāpātakasaṃbhavaṃ |
tatpātakavimuktyai tu dātavyaṃ dānamādarāt || 131 || {131}
[Analyze grammar]

tadyathā navaratnāni hemalakṣapalāni ca |
śraddhayā brahmacāribhyaḥ saṃpradadyātsamarcayan || 132 || {132}
[Analyze grammar]

yadyetaddīyate dānaṃ tvayā gṛhapate tathā |
bhagnakuṣmāṇḍadarinamahiṣīśatadakṣiṇā || 133 || {133}
[Analyze grammar]

purā dattā naṃdarājñā asmākaṃ brahmacāriṇāṃ |
pādasphoṭāmayastasya śāṃto 'bhūttatprabhāvataḥ || 134 || {134}
[Analyze grammar]

tathāsya sarvapāpāni vinakṣyanti na saṃśayaḥ |
tataḥ sarve 'pi rogāśca vinakṣyanti kramāddrutaṃ || 135 || {135}
[Analyze grammar]

tato rogairvimukto 'yaṃ kuśalī svāsthyamāpnuyāt |
tataḥ puṣṭo viśuddhāṅgaḥ suśīlaḥ sukṛtī sudhīḥ |
svakulācāradharmiṣṭho vaṃśāṃścāpi samuddharet || 136 || {136}
[Analyze grammar]

iti matvā tvayā sādho dātavyaṃ dānamādarāt |
anyathā na bhavetsvasti tavāsya naṃdanasya ca || 137 || {167}
[Analyze grammar]

iti tairgaditaṃ śrutvā sa śreṣṭhī paribodhitaḥ |
tasyātmajasya trāṇārthaṃ tathā dātumudācarat || 138 || {[138]}
[Analyze grammar]

tataḥ sa punarabhyarcya tān sarvānstīrthikānpatīn |
pradadau navaratnāni svarṇalakṣapalāni ca || 139 || {139}
[Analyze grammar]

tataste tīrthikāḥ sarve dṛṣṭvā tāni pramoditāḥ |
sarvānyapi pratigṛhya tathāśīrvacanaṃ daduḥ || 140 || {140}
[Analyze grammar]

svastyastu te sadā sādho kalyāṇamastu sarvathā |
nīrogī suciraṃ jīvyā jayo 'stu te samantataḥ || 141 || {141}
[Analyze grammar]

etadeva samādiśya sarve te tīrthikāstataḥ |
tāni sarvāṇi vastūni pratigṛhyāśramaṃ yayuḥ || 142 || {142}
[Analyze grammar]

tathāpi tasya rogā na śamitā varddhitāḥ kramāt |
svadaivaphalabhogyāni bhoktavyāni hi sarvathā || 143 || {143}
[Analyze grammar]

tatastajjanako dṛṣṭvā svātmajaṃ taṃ rujāturaṃ |
nirāśāmūrchito bhūmau nipataṃ vyalapattathā || 144 || {144}
[Analyze grammar]

hā daiva kiṃ mayā pāpaṃ dāruṇaṃ prakṛtaṃ purā |
yato 'yaṃ svātmajaḥ putraḥ puro me maraṇaṃ vrajet || 145 || {145}
[Analyze grammar]

kṛtānyupāyayatnāni dānāni vividhāni ca |
sarvāṇyetāni matpāpairnisphalāni bhavanti hi || 146 || {146}
[Analyze grammar]

kiṃ mayātrāpi karttavyaṃ ko 'tra me hitamādiśet |
sarvathāhaṃ vinaṣṭo 'smi ko 'pi trātā na vidyate || 147 || {147}
[Analyze grammar]

kasyātra śaraṇaṃ yāsye ko no rakṣeddayādṛśā |
sarve vayaṃ vinaṣṭāsma hā daiva śaraṇaṃ vraje || 148 || {148}
[Analyze grammar]

ityevaṃ vilapaṃtaṃ taṃ janakaṃ vaḍiko 'pi saḥ |
dṛṣṭvā śanaiḥ samāhūya pura evamabhāṣata || 149 || {149}
[Analyze grammar]

bho tāta kiṃ tvayātrāpi karttavyaṃ hi mayāpi ca |
sarveṣāmapi jantūnāṃ daivagatiḥ pramāṇikā || 150 || {150}
[Analyze grammar]

iti matvā viṣādatvaṃ hṛdaye mā kṛthāstyaja |
saṃbuddhaśaraṇaṃ kṛtvā bhaja nityamanusmaran || 151 || {151}
[Analyze grammar]

buddha eva jagacchāstā trātā lokahitaṃkaraḥ |
durgatitārako nātho bharttā sadgatināyakaḥ || 152 || {152}
[Analyze grammar]

tadevaṃ sugataṃ smṛtvā saddharmaṃ samupāśrayan |
saṃghānāṃ bhajanaṃ kṛtvā cinu puṇyaṃ samāhitaḥ || 153 || {153}
[Analyze grammar]

triratne sādhitaṃ puṇyaṃ na kṣiṇuyātkadā cana |
yadi daivādvipattiḥ syātpuṇyaṃ tu labhate varaṃ || 154 || {154}
[Analyze grammar]

puṇyena rakṣyate lokaḥ puṇyena sadgatiṃ vrajet |
tasmātpuṇyaṃ mahāratnaṃ cinu dhairyaṃ samāśrayan || 155 || {155}
[Analyze grammar]

avaśyamaraṇe loke kiṃ viṣādena siddhyate |
iti matvāpi taṃ buddhaṃ smṛtvā bhaja samāhitaḥ || 156 || {156}
[Analyze grammar]

tathāhaṃ vā tamevātra saṃbuddhaṃ śaraṇaṃ vrajan |
saṃsmṛtvā bhajanaṃ kurvan vrajeya maraṇaṃ dhruvaṃ || 157 || {157}
[Analyze grammar]

yadi tasya jinendrasya kṛpāsti mayi pāpini |
tatkṛpādṛkprasādena jīveya nīrujaḥ punaḥ || 158 || {158}
[Analyze grammar]

yadi daivabalenāhaṃ mṛte tatsmṛtipuṇyataḥ |
sarvathā durgatiṃ tyaktvā sadgatiṃ punarāpnuyāṃ || 159 || {159}
[Analyze grammar]

evaṃ jñātvā tvayā tāta mā kriyatāṃ viṣādatā |
saṃsāre 'vaśyaṃ marttavyaṃ sarveṣāmapi janmināṃ || 160 || {160}
[Analyze grammar]

ityuktvā sa rujārtto 'pi vaḍiko dhairyamāśrayan |
saṃbuddhaṃ śaraṇaṃ kṛtvā smṛtvā tasthau samāhitaḥ || 161 || {161}
[Analyze grammar]

tathā sa gṛhabhṛcchreṣṭhī śrutvaitadātmajoditaṃ |
satyametatparijñāya buddhaṃ smṛtvā tathāvadat || 162 || {162}
[Analyze grammar]

namo buddhāya dharmāya saṃghāya ca sadā smare |
adyārabhya sadā nityaṃ bhavatāṃ śaraṇaṃ vraje || 163 || {163}
[Analyze grammar]

yadi vo 'sti kṛpā loke rakṣantu naḥ suduḥkhinaḥ |
sarvathā kṛpayā dṛṣṭyā dṛṣṭvāśu trātumarhati || 164 || {164}
[Analyze grammar]

yathānye tribhave lokā bhavadbhiḥ pratipālitāḥ |
tathāsmān kṛpayā dṛṣṭvā trātumarhati sarvathā || 165 || {165}
[Analyze grammar]

rakṣatu bhagavannātha jīvayeyaṃ mamātmajaṃ |
kṛpayānugrahaṃ kṛtvā putraratnaṃ prayaccha me || 166 || {166}
[Analyze grammar]

yadi jīvedayaṃ putro bhavaddṛṣṭiprasādataḥ |
bhavatāṃ śaraṇe sthitvā caratu vratamādarāt || 167 || {167}
[Analyze grammar]

ityevaṃ smaraṇaṃ kṛtvā saṃbuddhaśaraṇaṃ vrajan |
sa śreṣṭhī taṃ sutaṃ dṛṣṭvā tasthau mohavinoditaḥ || 168 || {168}
[Analyze grammar]

tasminneva kṣaṇe lokāṃ trātuṃ sa bhagavānmuniḥ |
saṃpaśyan kṛpayā dṛṣṭyā prādrākṣīttān saduḥkhinaḥ || 169 || {169}
[Analyze grammar]

tathā tānduḥkhino dṛṣṭvā bhagavān sa jineśvaraḥ |
sahasā tānparitrātuṃ buddharasmiṃ vyamuñcata || 170 || {170}
[Analyze grammar]

tābhiḥ kanakavarṇābhiḥ saṃbuddharaśmibhistadā |
samantātsamatikramya tadgṛhamavabhāsitaṃ || 171 || {171}
[Analyze grammar]

tato maitryaṃśavaścāpi tena bhagavatā punaḥ |
samutṣṛṣṭāstanau tasya paryaspṛśanprasāditāḥ || 172 || {172}
[Analyze grammar]

tatastasya tanustaiḥ saṃspṛṣṭamātre samaṃtataḥ |
prahlāditā sukhaprāptā svāsthyatāṃ samupāyayau || 173 || {173}
[Analyze grammar]

tataḥ sa vaḍikaḥ svāsthyaṃ prāpya nirmalamānasaḥ |
vismitaḥ pitaraṃ paśyan samāmaṃtryaivamabravīt || 174 || {174}
[Analyze grammar]

aho buddhasya māhātmyamaho dharmānubhāvatā |
aho saṃghaprabhāvatvaṃ paśya tāta muneḥ prabhāṃ || 175 || {175}
[Analyze grammar]

yasyānusmṛtimātreṇa kṛpā loke prasāryate |
dhanyo 'yaṃ bhagavānbuddho jayatvevaṃ sadā sthitaḥ || 176 || {176}
[Analyze grammar]

yasya dayānubhāvena jīvema nīrujaḥ sukhī |
pāpaiścāpi vimukto 'hamiti satyaṃ pramanyate || 177 || {177}
[Analyze grammar]

tasmāttameva śāstāraṃ saṃbuddhaṃ śaraṇaṃ vraje |
yāvadbhavamanusmṛtvā bhajeya samupāśritaḥ || 178 || {178}
[Analyze grammar]

evaṃ buddhaguṇān smṛtvā vaḍikaḥ sa pramoditaḥ |
kṛtāñjaliḥ smaranbhūyaḥ praṇatvaivamayācata || 179 || {179}
[Analyze grammar]

namaste bhagavannātha bhavatāṃ śaraṇaṃ vraje |
yāvadbhavaṃ triratnānāṃ bhaveyaṃ sevakaḥ sadā || 180 || {180}
[Analyze grammar]

ityevaṃ sugataṃ smṛtvā vaḍikaḥ so 'bhibodhitaḥ |
bhūyo bhūyaḥ smarannatvā tasthau svāsthyatvamāgataḥ || 181 || {181}
[Analyze grammar]

tadā sa bhagavānbuddho dṛṣṭvā taṃ śuddhamānasaṃ |
saddharmaṃ samupādeṣṭuṃ taddvāre samupāsarat || 182 || {182}
[Analyze grammar]

taddvārasamupāsīnaṃ taṃ munīndraṃ raviprabhaṃ |
dṛṣṭvaiva vismito dvāsthaḥ sahasā gṛhamāviśat || 183 || {183}
[Analyze grammar]

tatra gṛhapatiṃ dṛṣṭvā vaḍikaṃ taṃ ca sādaraṃ |
purataḥ samupetyaiva vyajñāpayatsasatvaraḥ || 184 || {184}
[Analyze grammar]

gṛhapate munīndro 'tra gṛhadvāra upasthitaḥ |
tadatra sahasopetya samāmaṃtrya praveśaya || 185 || {185}
[Analyze grammar]

iti tenoditaṃ śrutvā vaḍikaḥ sa prasāditaḥ |
utthitaḥ sahasopetya taṃ munīndraṃ mudānamat || 186 || {186}
[Analyze grammar]

natvā taṃ sugataṃ gehe prajñapya svāsanaṃ mudā |
vijñapya samupāmaṃtrya praveśayaṃstathārthayan || 187 || {167!}
[Analyze grammar]

svāgataṃ bhagavan vāṃche bhavatāṃ śaraṇaṃ mune |
praviśatu jagannātha vijayasvāsane śubhe || 188 || {168}
[Analyze grammar]

iti tenodite buddho bhagavān sa samāviśan |
svāsane samupāsīno vaḍikaṃ taṃ tathāvadat || 189 || {1691}
[Analyze grammar]

kiṃ te vaḍika duḥkhatvaṃ vādhakaśca kathaṃ vada |
iti bhagavatā pṛṣṭo vaḍikaḥ sa tathāvadat || 190 || {190}
[Analyze grammar]

kāyikaṃ jāyate duḥkhaṃ cetasikaṃ ca me mune |
tadbhavān kṛpayā dṛṣṭyā śamayettatprabādhanaṃ || 191 || {191}
[Analyze grammar]

iti tadvijñāpitaṃ śrutvā bhagavān sa munīśvaraḥ |
taccittaduḥkhaśāntyarthaṃ maitrīdharmamupādiśat || 192 || {192}
[Analyze grammar]

vaḍikātra sadā loke maitracittaṃ samācara |
anena te manodāhaṃ praśāmyeta sadāpi hi || 193 || {193}
[Analyze grammar]

ityādiśya munīndraḥ sa punarevaṃ vyaciṃtayat |
vatendrakṣīrikāṃ nāma mahauṣadhāṃ samānayet || 194 || {194}
[Analyze grammar]

iti cittamataṃ śāstuḥ parijñāya surādhipaḥ |
ādāya kṣīrikāṃ nāma mahauṣadhīmupānayat || 195 || {195}
[Analyze grammar]

tatra so surarājastaṃ bhagavantaṃ praṇamya tāṃ |
mahauṣadhīmupasthāpya pura evaṃ samabravīt || 196 || {196}
[Analyze grammar]

bhagavanpratigṛhṇātu divyauṣadhīmimāṃ bhavān |
anayātra yathākāryaṃ sādhayatu sukhāptaye || 197 || {197}
[Analyze grammar]

ityukte tena śakreṇa dṛṣṭvā tāṃ bhagavānmuniḥ |
gṛhītvā vaḍikāyaivaṃ pradatvā caivamādiśat || 198 || {198}
[Analyze grammar]

gṛhāṇa vaḍikemāṃ te kāyikaduḥkhaśāminīṃ |
anayā te śarīre saṃskriyatāmupacāraṇaiḥ || 199 || {199}
[Analyze grammar]

ityādiṣṭe munīndreṇa vaḍikaḥ so 'numoditaḥ |
tatheti tāṃ samādāya yathādiṣṭamupācarat || 200 || {200}
[Analyze grammar]

tatastasya tanū rogairvimuktā paripuṣṭitā |
krameṇa śāmyasaundaryaṃ prāpyābhiparyaśobhata || 201 || {201}
[Analyze grammar]

tataḥ śāstrā yathādiṣṭaṃ vaḍikena tathā hṛdi |
maitrī prabhāvitā loke svātmaje supriye yathā || 202 || {202}
[Analyze grammar]

tadā tasya mahadduḥkhaṃ cetasikaṃ śaśāma tat |
mahāmaitryā pariṣikte hṛdaye 'gnirivāmbubhiḥ || 203 || {103!}
[Analyze grammar]

tataḥ sa vaḍikaḥ svasthaḥ pariśuddhendriyaḥ sudhīḥ |
bhagavantaṃ tamānamya prārthayadevamādarāt || 204 || {104}
[Analyze grammar]

vande 'haṃ bhavatāṃ pādau sarvadā śaraṇaṃ vraje |
tathā ca sarvadā nātha kṛpayā trātumarhati || 205 || {105}
[Analyze grammar]

yadyevaṃ bhavatāṃ śāstaḥ kṛpādṛṣṭirna vidyate |
mṛto 'haṃ narake 'dyāpi gato duḥkhānyavāpnuyāṃ || 206 || {106}
[Analyze grammar]

yadevaṃ svasthito jīve tatte kṛpāmbubhāvataḥ |
tathā me 'nugrahaṃ kartuṃ nityamarhati sarvadā || 207 || {107}
[Analyze grammar]

ityevaṃ prārthanāṃ kṛtvā bhūyaḥ sa vaḍiko mudā |
sāñjaliḥ praṇatiṃ kṛtvā paśyaṃstasthau munīśvaraṃ || 208 || {108}
[Analyze grammar]

tathā tajjanakaḥ śreṣṭhī sadāraḥ saṃpramoditaḥ |
triratne śaraṇaṃ kṛtvā saṃbuddhaṃ taṃ samarcayat || 209 || {109}
[Analyze grammar]

tataḥ sa gṛhabhṛcchreṣṭhī dṛṣṭvā taṃ sugataṃ mudā |
kṛtāñjalipuṭo natvā prārthayadevamādarāt || 210 || {210}
[Analyze grammar]

vande te caraṇau śāstaḥ sarvadā śaraṇaṃ vraje |
evaṃ no 'nugrahaṃ kartuṃmarhati kṛpayā sadā || 211 || {211}
[Analyze grammar]

tataḥ sa bhagavānbuddhastathāstviti samādiśat |
ṛddhyākāśaṃ samutplutya svamāśramamupāyayau || 212 || {212}
[Analyze grammar]

tatra sa bhagavānprāptaḥ sabhāmadhye samāśritaḥ |
etadvṛṣṭi samākhyāya tasthau dharmaṃ samādiśat || 213 || {213}
[Analyze grammar]

tadā sa vaḍiko bhūyo buddhaguṇānanusmaran |
sa saṃghaṃ sugataṃ bhojyaiḥ pūjayituṃ samaichata || 214 || {214}
[Analyze grammar]

tadā sa nṛpate rājñaḥ prasenajita ānataḥ |
etatsarvaṃ pravṛttāṃtaṃ nivedyaivamabhāṣata || 215 || {215}
[Analyze grammar]

rājannahaṃ mahārogī triratnaśaraṇaṃ vraje |
tattriratnakṛpādṛṣṭerjīve rogairvimocitaḥ || 216 || {216}
[Analyze grammar]

tanmayā sa munīndro 'pi sarvasaṃghaiḥ sahādhunā |
samāmaṃtrya gṛhe bhojyaiḥ pūjayituṃ samicchyate || 217 || {217}
[Analyze grammar]

tanme 'nugrahaṇaṃ kṛtvā lokānāṃ puṇyavṛddhaye |
tadadhivāsanāṃ kṛtvā samanujñāpaya prabho || 218 || {218}
[Analyze grammar]

iti tenārthitaṃ śrutvā sa rājābhyanumoditaḥ |
vaḍikaṃ taiḥ samālokya praśaṃsyaiva samādiśat || 219 || {219}
[Analyze grammar]

vaḍika tvaṃ mahāsādhustadbuddhaśaraṇaṃ gataḥ |
tathānuśraddhayā nityaṃ bhaja ratnatrayaṃ sadā || 220 || {220}
[Analyze grammar]

iti rājñābhyanujñātaṃ śrutvā sa vaḍiko mudā |
nṛpatiṃ taṃ praṇatvaivaṃ svagṛhaṃ samupāyayau || 221 || {221}
[Analyze grammar]

tatra gṛhe samāsādya kṛtvānumataṃ pituḥ |
śāstu nimaṃtraṇāṃ kartuṃ vihāre samudācaran || 222 || {222}
[Analyze grammar]

tatra sa samupāviṣṭo dṛṣṭvā taṃ śrīghanaṃ mudā |
kṛtāñjalipuṭo natvā prārthayadevamādarāt || 223 || {223}
[Analyze grammar]

bhagavaṃstadvijānīyād yadarthaṃ samupāvraje |
tathāpyatra bhavadagre prārthaye 'nugrahaṃ kuru || 224 || {224}
[Analyze grammar]

yadahaṃ roganirmuktaḥ puna janma ivāptavān |
tadbhavatāṃ kṛpādṛṣṭeḥ prasādāditinmanyate || 225 || {225}
[Analyze grammar]

tadahaṃ bhavatāṃ sarvasaṃghānāṃ bhojanairgṛhe |
pūjayituṃ samiche tadanugrahītumarhati || 226 || {226}
[Analyze grammar]

iti saṃprārthitaṃ tena śrutvā sa bhagavānmuniḥ |
tathetyabhyanumoditvā tūṣṇībhūtvādhyuvāsa tat || 227 || {227}
[Analyze grammar]

tataḥ sa vaḍiko matvā bhagavatādhivāsitaṃ |
mudā tasya muneḥ pādau natvāśu svagṛhaṃ yayau || 228 || {228}
[Analyze grammar]

tatra sa sahasā gehe vandhumitrajanaiḥ saha |
saṃghārhabhojyapūjāṅgaṃ sāmagrīṃ samasādhayat || 229 || {229}
[Analyze grammar]

tataḥ sa sarvasāmagrīṃ sādhayitvāsanāni ca |
prajñapya śuddhite bhūmau maṃdayitvā samantataḥ || 230 || {230}
[Analyze grammar]

tatastaṃ śrīghanaṃ buddhaṃ sasaṃghaṃ svajanaiḥ saha |
āmaṃtrituṃ vihāre sa sahasā samupācarat || 231 || {231}
[Analyze grammar]

tatra sa samupāviṣṭo dṛṣṭvā taṃ śrīghanaṃ mudā |
sasaṃghaṃ sāṃjalirnatvā prārthayadevamādarāt || 232 || {232}
[Analyze grammar]

bhagavan sādhyate sādhyaṃ samayo varttate 'dhunā |
tadbhavāṃ sāṃghikaiḥ sārddhaṃ vijayituṃ samarhati || 233 || {233}
[Analyze grammar]

iti tenārthitaṃ śrutvā tatheti sa munīśvaraḥ |
pātracīvaramādhāya sarvasaṃghaiḥ sahācarat || 234 || {234}
[Analyze grammar]

tatra mārgeṣu sarvatra nagare ca samantataḥ |
prakāśayanprātihāryaṃ tadgṛhaṃ samupāviśat || 235 || {235}
[Analyze grammar]

tatra gṛhe samāsādya pādārghaṃ pratigṛhya saḥ |
svāsane samupāviśya kramāttasthau sasāṃghikaḥ || 236 || {236}
[Analyze grammar]

tadā sa vaḍiko dṛṣṭvā taṃ buddhaṃ svāsane sthitaṃ |
sasaṃghaṃ sarvapūjāṅgaiḥ sarvapuṣpaiḥ samarcayat || 237 || {237}
[Analyze grammar]

tataśca surasairbhojyaiḥ supraṇītaiḥ suhādhitaiḥ |
varṇagandharasopetaiḥ sarvaistāṃ samatoṣayat || 238 || {268!}
[Analyze grammar]

tataśca bhojanānte sa pātrādīnyapanīya ca |
mukhādīṃ śodhayitvā ca pūgauṣadhīnpraḍhaukayat || 239 || {269}
[Analyze grammar]

tataḥ sa prāñjalirnatvā sasaṃghaṃ sugataṃ mudā |
purastho manasā hyevaṃ praṇidhānaṃ vyadhātsmaran || 240 || {270}
[Analyze grammar]

anena kuśalenāhaṃ loke 'ndhe 'pariṇāyake |
yathāyaṃ bhagavānbuddhastathā bhūyāsamātmavit || 241 || {271}
[Analyze grammar]

yathānena munīndreṇa jagal loko 'bhipālitaḥ |
tathāhaṃ sarvalokānāṃ pālayeyaṃ samantataḥ || 242 || {272}
[Analyze grammar]

atīrṇāṃstārayiṣyāmi mocayiṣyāmyamocitān |
anāsvastān samāśvāsya sthāpayiṣyāmi nirvṛtau || 243 || {273}
[Analyze grammar]

ityevaṃ manasā tena praṇidhānaṃ kṛtaṃ mudā |
matvā sa bhagavānbuddho smitaṃ prāvirvyadhānmudā || 244 || {274}
[Analyze grammar]

tadā tasya munīndrasya mukhātpaṃca surasmayaḥ |
nisṛtya triṣu lokeṣu bhāsayantaḥ samāsaran || 245 || {275}
[Analyze grammar]

yāpi kāścidadholoke prasṛtā narakeṣu tāḥ |
uṣṇeṣu śītalībhūtā śītaleṣu tathoṣṇikāḥ || 246 || {276}
[Analyze grammar]

tadā tābhiḥ parispṛṣṭāḥ sarve nairayikā janāḥ |
mahatsaukhyaṃ samāsādya vismitāścaivamālapat || 247 || {277}
[Analyze grammar]

aho saukhyaṃ kathaṃ hyevamanyatra kiṃ gatā vayaṃ |
kasya puṇyānubhāvena kvāsmākaṃ jāyate sukhaṃ || 248 || {278}
[Analyze grammar]

iti cintābhidagdhānāṃ teṣāṃ cittaprabodhane |
bhagavānnirmitaṃ buddhaṃ saṃpreṣya samadarśayat || 249 || {279}
[Analyze grammar]

tatra taṃ nirmitaṃ buddhaṃ dṛṣṭvā sarve 'pi te mudā |
vismitāḥ sahasaṃmīlya punarevaṃ vabhāṣire || 250 || {280}
[Analyze grammar]

aho samantabhadro 'yaṃ puruṣo dṛśyate 'dhunā |
nūnamasyānubhāvena saukhyaṃ no jāyate khalu || 251 || {281}
[Analyze grammar]

iti saṃbhāṣya te sarve tasminbuddhe prasāditāḥ |
namo buddhāya dharmāya saṃghāya ceti prāvadan || 252 || {282}
[Analyze grammar]

tataḥ sarve 'pi te satvāstriratnasmṛtipuṇyataḥ |
te durgativinirmuktāḥ sadgatiṃ samupāyayuḥ || 253 || {283}
[Analyze grammar]

evaṃ tā raśmayaḥ sarvā avabhāsya samaṃtataḥ |
sarvasatvān samuddhṛtya muneḥ pratyāyayuḥ punaḥ || 254 || {284}
[Analyze grammar]

tathā yā raśmayaḥ kāścidupariṣṭātprasāritāḥ |
tāḥ sarvāndevalokānāṃ avabhāsya samantataḥ || 255 || {285}
[Analyze grammar]

yāvadbhavāgraparyaṃtaṃ bhāsayantaḥ prasāritāḥ |
evaṃ cāpi mahāśabdamudghuṣya samudācaran || 256 || {286}
[Analyze grammar]

anityaṃ khalu saṃsāraṃ duḥkhaṃ śūnyamanātmakaṃ |
tadbhave sadgatiṃ hitvā saddharmaṃ bhajatādarāt || 257 || {287}
[Analyze grammar]

niṣkrāmatārabhadhvaṃ ca yujyadhvaṃ buddhaśāsane |
dhunīta mṛtyusainyaṃ ca naḍāgāramiva dvipaḥ || 258 || {288}
[Analyze grammar]

yo 'pyasmindharmavaineye hyapramattaścaretsadā |
sa hitvā jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || 259 || {289}
[Analyze grammar]

ityevaṃ tanmahāśabdaṃ śrutvā sarve 'pi te surāḥ |
tathetyabhyanumodantastriratnaśaraṇaṃ yayuḥ || 260 || {290}
[Analyze grammar]

tathā tā arciṣaḥ sarvā avabhāsya samaṃtataḥ |
punaḥ pratyāgatāstasya munerantikamāyayuḥ || 261 || {291}
[Analyze grammar]

tatastā arciṣaḥ sarvāḥ saṃmīlya samupāsthitāḥ |
kṛtvā pradakṣiṇāṃ traidhamuṣṇīṣe 'ntardadhau muneḥ || 262 || {292}
[Analyze grammar]

athānaṃdastamālokya vismitaḥ sahasotthitaḥ |
kṛtāñjalipuṭo natvā paprachaivaṃ munīśvaraṃ || 263 || {293}
[Analyze grammar]

bhagavanbhavato vaktrātpaṃcavarṇāḥ suraśmayaḥ |
vinisṛtā diśaḥ sarvā bhāṣayanti samantataḥ || 264 || {294}
[Analyze grammar]

nākāraṇaṃ jinā buddhā darśayanti smitaṃ kvacit |
bhavatsmitaṃ samālokya sarve bhavanti vismitāḥ || 265 || {295}
[Analyze grammar]

taddhetu śrotumichaṃti sarve 'pīme sabhāśritāḥ |
tadeṣāṃ saṃśayaṃ chetuṃ taddhetu samupādiśa || 266 || {296}
[Analyze grammar]

iti tenārthitaṃ śrutvā bhagavān sa munīśvaraḥ |
tāṃ ca sarvāṃ sabhāṃ dṛṣṭvā tathānandamabhāṣata || 267 || {297}
[Analyze grammar]

paśyānaṃda mamānena vaḍikenānumodinā |
saṃgheṣu śraddhayā bhaktyā satkṛtya bhajanaṃ kṛtaṃ || 268 || {298}
[Analyze grammar]

etatpuṇyavipākena vaḍiko 'yaṃ sudhīḥ kṛtī |
kramādbodhicarīḥ pūrya daśabhūmīśvaro bhavan || 269 || {299}
[Analyze grammar]

sarvamāragaṇāṃ jitvā saṃbodhiṃ samavāptavān |
ślakṣṇavāṇyabhidho buddhastathāgato bhaviṣyati || 270 || {300}
[Analyze grammar]

yadanena triratneṣu śaraṇaṃ saṃprasādinā |
praṇidhānaṃ kṛtaṃ tena saṃbuddho 'yaṃ bhaveddhruvaṃ || 271 || {301}
[Analyze grammar]

evaṃ matvā tathānaṃda triratnaśaraṇaṃ gataḥ |
satkṛtya samupāśritya bhaja nityaṃ samāhitaḥ || 272 || {302}
[Analyze grammar]

ye satvāḥ śraddhayā smṛtvā triratnaśaraṇaṃ gatāḥ |
durgatiṃ te na gachanti bhavanti bodhibhāginaḥ || 273 || {303}
[Analyze grammar]

evaṃ matvā triratnānāṃ satkṛtya śraddhayā mudā |
saṃsmṛtya śaraṇaṃ gatvā bhaktavyaṃ bodhivāṃchibhiḥ || 274 || {304}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvānaṃdaḥ sa moditaḥ |
sāṃghikaṃ saha lokaiśca tatheti prābhyanaṃdata || 275 || {305}
[Analyze grammar]

tataḥ sa bhagavāṃstasmai vaḍikāya subhāgine |
datvāśīrvacanaṃ bhūyaḥ samāmaṃtrya tamabravīt || 276 || {306}
[Analyze grammar]

vaḍika tvaṃ mahābhāga triratnaṃ śaraṇaṃ gataḥ |
bodhicaryāṃ carannityaṃ saṃbodhiṃ samavāpnuyāḥ || 277 || {307}
[Analyze grammar]

iti satyaṃ parijñāya sarvasatvahitārthabhṛt |
tathā ratnatrayaṃ smṛtvā bhaja nityaṃ samāhitaḥ || 278 || {308}
[Analyze grammar]

ityādiśya munīndraḥ sa saṃghaiḥ sārddhaṃ samutthitaḥ |
vaḍikaṃ taṃ samāmaṃtrya svavihāraṃ yayau tathā || 279 || {309}
[Analyze grammar]

tathā sa vaḍiko nityaṃ triratnaśaraṇaṃ gataḥ |
sadā lokahitaṃ kṛtvā bodhicaryāṃ samācarat || 280 || {310}
[Analyze grammar]

etanme guruṇādiṣṭaṃ śrutaṃ mayā narādhipa |
tathā te kathyate rājaṃ śrutvā caivaṃ prakāśaya || 281 || {311}
[Analyze grammar]

tathā tvayāpi rājendra satvānāṃ hitasādhane |
triratnaśaraṇaiḥ kṛtvā karttavyā bodhicārikāḥ || 282 || {312}
[Analyze grammar]

tathā te sarvadā nityaṃ sarvatra maṃgalaṃ bhavet |
kramādbodhicarīṃ pūrya saṃbodhimapi cāpnuyāḥ || 283 || {313}
[Analyze grammar]

iti matvā mahārāja prajāścāpi prabodhayan |
saddharme saṃpratisthāpya sarvathā trātumarhasi || 284 || {314}
[Analyze grammar]

iti tenopaguptena samādiṣṭaṃ niśamya saḥ |
rājā tatheti vijñapya prābhyanandatsapārṣadaḥ || 285 || {315}
[Analyze grammar]

śrutvāvadānaṃ vaḍikasya sādhoridaṃ narā ye 'bhyanumodayanti |
sarve 'pi te lokahitānuraktā bhavanti bodhiguṇalābhikā hi || 286 || {316}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Vaḍika-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: