Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 14 - Gāndharvika-avadāna

athāśoko mahīpālaḥ śrotumanyatsubhāṣitaṃ |
upaguptaṃ yatiṃ natvā prārthayadevamādarāt || 1 || {1}
[Analyze grammar]

bhadanta śrotumicchāmi punaranyatsubhāṣitaṃ |
tad yathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti tena narendreṇa prārthitaṃ sa jinātmajaḥ |
śrutvā taṃ nṛpatiṃ dṛṣṭvā punarevaṃ samādiśat || 3 || {3}
[Analyze grammar]

śṛṇu rājanmayākhyātaṃ yathā me guruṇoditaṃ |
tathā śrūtvānumoditvā śubhe caritumarhasi || 4 || {4}
[Analyze grammar]

purā sa bhagavānbuddhaḥ śrāvastyāṃ bahirāśrame |
jetāraṇye mahodyāne vihāre maṇimaṇḍite || 5 || {5}
[Analyze grammar]

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ cailakairvratibhistathā |
bhikṣuṇībhistathānyaiścā mahāsātvairupāsakaiḥ || 6 || {6}
[Analyze grammar]

vihṛtya sarvasatvānāṃ samitisthitaḥ |
saṃbodhisādhānaṃ dharmamupādeṣṭuṃ samārabhat || 7 || {7}
[Analyze grammar]

tadā tasya munīndrasya vaktrapadmādvinisṛtaṃ |
tatsaddharmāmṛtaṃ pātuṃ sarve satvā upagatāḥ || 8 || {8}
[Analyze grammar]

brahmaśakrādi devendrāḥ sarve lokādhipā api |
daityendrāḥ sagaṇā yakṣāḥ siddhagaṃdharvarākṣasāḥ || 9 || {9}
[Analyze grammar]

vidyādharagaṇāścapi nāgeṃdrāśca mahoragāḥ |
garuḍāḥ kinnarendrāśca tathānye 'pi samāgatāḥ || 10 || {10}
[Analyze grammar]

brāhmaṇā ṛṣayaścāpi tāpasā brahmacāriṇaḥ |
yatayo yogino vijñāstathānye tīrthikā api || 11 || {11}
[Analyze grammar]

rajānaḥ kṣatriyāścāpi vīrā rājakumārakāḥ |
amātyā maṃtriṇaścāpi vaiśyāścāpi prajādhipāḥ || 12 || {12}
[Analyze grammar]

śreṣṭhino vaṇijaścāpi sārthavāhā mahājanāḥ |
paurā jānapadā grāmyāstathā kārpaṭikā api || 13 || {13}
[Analyze grammar]

evaṃ anye 'pi satvāśca sarve lokāḥ samāgatāḥ |
tatsaddharmāmṛtaṃ pātuṃ tadvihāre upāviśat || 14 || {14}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā samabhyarcya praṇamya ca |
satkṛtya samupāśritya parivṛtya sāmāntataḥ || 15 || {15}
[Analyze grammar]

taṃ muṇīndraṃ samālokya śrotuṃ taddharmadeśanāṃ |
sāñjalayaḥ prasannāsyā upatasthuḥ samāhitāḥ || 16 || {16}
[Analyze grammar]

tathā tān samupāsīnāndṛṣṭvā sa bhagavāñjinaḥ |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 17 || {17}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve satvāḥ pramoditāḥ |
triratnabhajanaṃ kṛtvā vabhūvurbodhicāriṇaḥ || 18 || {18}
[Analyze grammar]

tadāpi paṃcamātrāṇi gāṃdharvikaśatāni ca |
śrāvastyāṃ puri jātāni samadāni pracerire || 19 || {19}
[Analyze grammar]

tadā tāṃ samadāndṛṣṭvā gaṃdharvādhipateḥ sutaḥ |
supriyo nāma tanmādamīrṣyayā hantumudyayau || 20 || {20}
[Analyze grammar]

tataḥ sa supriyaḥ sarvagāndharvikasukauśalaḥ |
divyavīṇāṃ samādāya tatraiva samupācarat || 21 || {21}
[Analyze grammar]

saptasvarānekataṃtryāmekaviṃśatimūrchanāḥ |
samudghoṣayamānaḥ ca svamatiṃ darśayanyayau || 22 || {22}
[Analyze grammar]

ṣaṇmahānagareṣvevaṃ paṭṭaneṣu samantataḥ |
samudghoṣayamānaśca śrāvastīṃ sa upāviśat || 23 || {23}
[Analyze grammar]

tatra taṃ samupāviṣṭaṃ dṛṣṭvā sarve 'pi paurikāḥ |
śrutvā tadadbhutaṃ nādaṃ vismitāḥ samupācaran || 24 || {24}
[Analyze grammar]

tāni ca paṃcamātrāṇi gāṃdharvikaśatānyapi |
śrutvā dṛṣṭvā ca sarvāṇi vismayaṃ samupāyayuḥ || 25 || {25}
[Analyze grammar]

tada tāni ca sarvāṇi dṛṣṭvā paṃcaśatānyapi |
svasvamadābhimānatvāṃ pravihāya viṣedire || 26 || {26}
[Analyze grammar]

tataḥ sarve 'pi te tena sahavāde bhayānvitāḥ |
nṛpaterantikaṃ gatvā tatpravṛttiṃ nyavedayan || 27 || {27}
[Analyze grammar]

jaya prabho vijānīyād yadvayaṃ samupāgatāḥ |
tadatra no bhayatrastāṃ trātumarhati sarvathā || 28 || {28}
[Analyze grammar]

atrāsau supriyo nāma gandharvādhipateḥ sutaḥ |
nūnaṃ no madaghātāya vijetuṃ samupāgataḥ || 29 || {29}
[Analyze grammar]

tattasyāpyabhimānatvāṃ nihaṃtuṃ satpratikriyāṃ |
kriyatāṃ sahasāsmākamiti vijñāpanāṃ śṛṇu || 30 || {30}
[Analyze grammar]

iti vijñāpitaṃ sarvaistaiḥ śrutvā sa narādhipaḥ |
sarvānstān samupāmaṃtrya pura evaṃ samādiśat || 31 || {31}
[Analyze grammar]

alpotsukā bhavanto 'tra bhavate mā viṣīdata |
bhaviṣyāmo 'tra kālajñāścaratu sa yathechayā || 32 || {32}
[Analyze grammar]

iti rājñā samādiṣṭaṃ śrutvā te 'bhyanumoditāḥ |
tadvivādabhayātaṃkaṃ tyaktvā sarve prasedire || 33 || {33}
[Analyze grammar]

tadā sa supriyastatra dṛṣṭvā tānabhimānikān |
teṣāṃ mānavighātārthaṃ manasaivaṃ vyacintayat || 34 || {34}
[Analyze grammar]

ayaṃ rājapi gāṃdharvavidyābhimāniko bhavet |
tadanena sahātrāhaṃ vādaṃ kuryāṃ sabhāśraye || 35 || {35}
[Analyze grammar]

ityevaṃ niścayaṃ kṛtvā supriyaḥ so 'bhimānikaḥ |
nṛpatiṃ tamupālabdhuṃ tatsabhāṃ samupācarat || 36 || {36}
[Analyze grammar]

tatra sa nṛpatirdṛṣṭvā supriyaṃ tamupāgataṃ |
prajñapyāsanamāmaṃtrya praṇatvaivamabhāṣata || 37 || {37}
[Analyze grammar]

svāgataṃ te bhavannatra tiṣṭhāsane prasīda me |
kimarthe 'tra samāyāsi tadādeṣṭuṃ hi me 'rhasi || 38 || {38}
[Analyze grammar]

iti tenoditaṃ śrutvā supriyaḥ sa sabhāsthitaḥ |
nṛpatiṃ taṃ samālokya pura evamabhāṣata || 39 || {39}
[Analyze grammar]

śṛṇu rājanmayākhyātaṃ śrutaṃ yatte yaśo mahat |
tadguṇānbhavato draṣṭumihāhaṃ samupācare || 40 || {40}
[Analyze grammar]

tanme darśaya rājendra gāndharvaguṇāmātmanaḥ |
kaste sāstā gururvāsti taṃ cāpi me pradarśaya || 41 || {41}
[Analyze grammar]

iti tenoditaṃ śrutvā sa rājā pratibhāṇavān |
supriyaṃ taṃ samālokya tathetyevamabhāṣata || 42 || {42}
[Analyze grammar]

sādhu paśya mahābhāga darśayisyāmi taṃ guruṃ |
yo me śāstā mahābhijñaḥ sarvavidyāguṇādhipaḥ || 43 || {43}
[Analyze grammar]

sa me śāstādhunehaiva sarvasatvahitārthataḥ |
jetāraṇye mahodyāne nivaśati vṛṣaṃ diśan || 44 || {44}
[Analyze grammar]

sādhu paśya mahābhāga taṃ guruṃ me hitārthadaṃ |
tadehi saha yāsyāma śāstāraṃ darśayāmi taṃ || 45 || {45}
[Analyze grammar]

iti tena narendreṇa samākhyātaṃ sa supriyaḥ |
śrutvā tatheti pramodya gantumabhāṣata || 46 || {46}
[Analyze grammar]

sādhu rājan samichāmi śāstāraṃ tatpradarśaya |
tena saha vivādāni kuryāṃ tatra nayāśu māṃ || 47 || {47}
[Analyze grammar]

iti tenoditaṃ śrutvā nṛpatiḥ sa tatheti hi |
supriyaṃ taṃ samādāya vihāre gantumaichata || 48 || {48}
[Analyze grammar]

tataḥ sa nṛpatistena supriyeṇābhimāninā |
taiśca paṃcaśatairanyairgāndharvikaiḥ sahācarat || 49 || {49}
[Analyze grammar]

tasminnavasare buddho bhagavān sa munīśvaraḥ |
loke satvān samuddhartuṃ kṛpayā samapaśyata || 50 || {50}
[Analyze grammar]

tadā tena nareśena sārddhamevamupāgataṃ |
supriyaṃ taṃ sa ālokya manasaiva vyacintayat || 51 || {51}
[Analyze grammar]

aho vata sudhīryā sā gandharvādhipanandanaḥ |
pañcaśikho 'bhidho vīṇāmādāyehopasaṃkramet || 52 || {52}
[Analyze grammar]

iti tena munīndreṇa manasā paricintitaṃ |
matvā pañcaśikhaḥ so 'pi tathāgantuṃ samaichata || 53 || {53}
[Analyze grammar]

tataḥ sa saptagaṃdharvasahasreṇa sahānvitaḥ |
vaiḍūryadaṇḍavīṇāṃ saṃprādāya sahasācaran || 54 || {54}
[Analyze grammar]

tathā sa saṃkramaṃstatra vihāre samupāviśan |
dṛṣṭvā taṃ śrīghanaṃ natvā tāṃ vīṇāṃ samupānayat || 55 || {55}
[Analyze grammar]

tataḥ sa sugataṃ bhaktyā samabhyarcya prasannadhīḥ |
tatsaddharmāmṛtaṃ pātuṃ tatsabhāyāmupāśrayat || 56 || {56}
[Analyze grammar]

tadā sa supriyo 'pyenaṃ dṛṣṭvā mānābhigarvitaḥ |
tāṃ vīṇāṃ kvanayannagre 'nuśrāvituṃ samārabhat || 57 || {57}
[Analyze grammar]

tatprakvāṇātsvarā sapta ekai viṃśati mūrchanāḥ |
samutthitāḥ sarvalokacetānsi paryamohayan || 58 || {58}
[Analyze grammar]

tadā sarve 'pi te lokāḥ śrutvā tatprakvaṇānmudā |
nṛpatipramukhāścāpi paraṃ vismayamāyajuḥ || 59 || {59}
[Analyze grammar]

tataḥ sa bhagavāṃścāpi tasya mānābhighātane |
vaiḍūryadaṇḍavīṇāṃ tāmanuśrāvitumārabhat || 60 || {60}
[Analyze grammar]

ekaikasyāṃ hi tattaṃtryā naikasvaraviśeṣitāḥ |
mūrchanāśca tathā nānāvidhā niścāritāstathā || 61 || {61}
[Analyze grammar]

tataḥ śabdātsamuccerurgāthā evaṃ pracodināḥ |
tadyatheha bhave sarvaṃ duḥkhaṃ śūnyaṃ hyanātmakaṃ || 62 || {62}
[Analyze grammar]

idaṃ kāyaṃ ca vīṇāvadindriyāṇi svarānī ca |
mūrchanā iva cittāni jñātvā bodhau samācara || 63 || {63}
[Analyze grammar]

etadgāthāmanuśrutvā sarve lokā nṛpādayaḥ |
satyametaditi jñātvā bodhicittaṃ pralehire || 64 || {64}
[Analyze grammar]

tadā sa supriyo 'pyevaṃ śrutvā matvānumoditaḥ |
paritatyāja gāṃdharvavidyāmadābhimānatāṃ || 65 || {65}
[Analyze grammar]

tato niryātya vīṇāṃ sa gandhakuṭyāṃ virāgitaḥ |
bhagavacchāsane tatra pravrajituṃ samaichata || 66 || {66}
[Analyze grammar]

tadā taṃ śrīghanaṃ natvā supriyaḥ so 'numoditaḥ |
kṛtāñjaliḥ puraḥ sthitvā pravrajyāṃ samayācata || 67 || {67}
[Analyze grammar]

vaṃde te caraṇau śāsta bhavatāṃ śaraṇaṃ vraje |
tanme 'trānugrahaṃ kṛtvā pravrajyāṃ dātumarhati || 68 || {68}
[Analyze grammar]

iti tenārthitaṃ śrutvā bhagavān sa munīśvaraḥ |
dṛṣṭvā tadāśayaṃ śuddhaṃ gaṃdharvaṃ taṃ tathāvadat || 69 || {69}
[Analyze grammar]

gaṃdharva saugate dharme pravrajituṃ yadīchasi |
pitrorājñāṃ samāsādya prehi dāsyāmi te vrataṃ || 70 || {70}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sa supriyo mudā |
tatheti taṃ muniṃ natvā sahasarddhyā gṛhaṃ yayau || 71 || {71}
[Analyze grammar]

tatra sa sahasā prāpto natvā tau pitarau mudā |
sāñjaliḥ purataḥ sthitvā prārthayadevamādarāt || 72 || {72}
[Analyze grammar]

śṛṇu me vāñchitaṃ tāta yadi te kṛpayā mayi |
tanmamānugrahaṃ kṛtvā saddharme māṃ niyojaya || 73 || {73}
[Analyze grammar]

ahaṃ hi saugataṃ dharmaṃ dṛṣṭvā vāñchāmi tadvrataṃ |
tatpravrajyāṃ samāsādya prāptumichāmi nirvṛtiṃ || 74 || {74}
[Analyze grammar]

anityaṃ khalu saṃsāraṃ tadatrāpi na me ratiḥ |
avaśyaṃ hi bhavenmṛtyuḥ sarveṣāṃ prāṇināmapi || 75 || {75}
[Analyze grammar]

evaṃ dṛṣṭvātra saṃsāre bhogyaṃ nechāmi niḥspṛhaḥ |
tatpravrajyāvrataṃ dhṛtvā prāptumiche sunirvṛtiṃ || 76 || {76}
[Analyze grammar]

api cāsau munīndro hi sadātraiva na tiṣṭhati |
buddhakāryaṃ samāpyaiva nirvṛtiṃ sarvathā vrajet || 77 || {77}
[Analyze grammar]

kiṃ cātra sarvadā naivamutpatsyate munīśvaraḥ |
kadā cidevamutpanno loke bodhiṃ samādiśet || 78 || {78}
[Analyze grammar]

tathā ca durlabhaṃ janma sadgatau ca kṣaṇaṃ tathā |
tatkṣaṇe 'labhyamāne 'tra kathaṃ dharmānulapsyate || 79 || {79}
[Analyze grammar]

dharmaṃ vinātra saṃsāre kiṃ sāraṃ sukhino 'pi hi |
kṣaṇadhvansi śarīraṃ hi jīvitaṃ ca tṛṇāmbuvat || 80 || {80}
[Analyze grammar]

dharmeṇa sadgatiṃ yāyātsaṃbodhimapi prāpnuyāt |
tatpravrajyācariṃ dhṛtvā prāptumiche 'tra nirvṛtiṃ || 81 || {81}
[Analyze grammar]

tadātra yadi vāṃ tāta kṛpāsti svātmaje mayi |
sarvathānugrahaṃ kṛtvā tadanujñāṃ pradehi me || 82 || {82}
[Analyze grammar]

iti tenārthitaṃ śrutvā sa gandharvādhipaḥ sudhīḥ |
suciraṃ taṃ sutaṃ dṛṣṭvā snehādevamabhaṣata || 83 || {83}
[Analyze grammar]

satyamevaṃ sutākhyātaṃ tathāpi me vacaḥ śṛṇu |
pravrajyā duṣkarīcaryā tatkathaṃ tvaṃ samācareḥ || 84 || {84}
[Analyze grammar]

tvaṃ hi yuvā pramatto 'si madanākrāṃtamānasaḥ |
kāmabhogyasukhāraktastatkathaṃ tadvrataṃ careḥ || 85 || {85}
[Analyze grammar]

pravrajito viraktātmā saṃsārabhogyanispṛhaḥ |
sarvānparigrahānstyaktvā sadaikāntī vane vase || 86 || {86}
[Analyze grammar]

sukule duḥkule cāpi yācitvā viraśāsanaṃ |
bhuṃjīthāstatkathaṃ bhuktvā samādhiṃ saṃpradhāsyasi || 87 || {87}
[Analyze grammar]

ityevaṃ duṣkaraṃ jñatvā pravrajyāvratasādhane |
sahasā mā kṛthāścittaṃ nivāraya samāhitaḥ || 88 || {88}
[Analyze grammar]

yadyativāṃchase putra pravrajyāgrahaṇe tathā |
vṛddhatve samupāśritya triratnaṃ tadvrataṃ cara || 89 || {89}
[Analyze grammar]

tattvaṃ yāvad yuvā gehe saukhyaṃ bhuktvā yathepsitaṃ |
vṛddhatve tadvrataṃ dhṛtvā triratnāni sadā bhaja || 90 || {90}
[Analyze grammar]

tathā cette bhavejjanma sāphalyaṃ bhavacāraṇe |
sukhaṃ bhuktvā vrataṃ dhṛtvā nirvṛtiṃ vā samāpnuyāḥ || 91 || {91}
[Analyze grammar]

iti me vacanaṃ śrutvā matvaivaṃ tatprabodhitaḥ |
tāvadgṛhe sukhaṃ bhuktvā smṛtvā ratnatrayaṃ vasa || 92 || {92}
[Analyze grammar]

iti pitroditaṃ śrutvā supriyaḥ so 'bhiśaṃkitaḥ |
punastaṃ pitaraṃ dṛṣṭvā bodhayannevamabravīt || 93 || {93}
[Analyze grammar]

satyamevaṃ bhave tāta tathāpi vakṣyate mayā |
tacchrutvāpi tvayā parijñāya vibudhyatāṃ || 94 || {94}
[Analyze grammar]

satkule durlabhaṃ janma tatrāpi durlabhaṃ kṣaṇaṃ |
durlabhaṃ sugatotpādaṃ durlabhaṃ tadvrataṃ bhave || 95 || {95}
[Analyze grammar]

iti matvātra saṃsāre kleśamānamadākule |
avaśyaṃ maraṇaṃ dṛṣṭvā prāptumiche 'tra nirvṛtiṃ || 96 || {96}
[Analyze grammar]

tadatra kṛpayā mahyamanujñāṃ dātumarhasi |
yūyaṃ cāpi hi taddharmabhāṇaiḥ sadgatimāpsyatha || 97 || {97}
[Analyze grammar]

iti hetoḥ pita tatra vilambaṃma kṛthā ciraṃ |
sahasānugrahaṃ kṛtvā tadanujñāṃ pradehi me || 98 || {98}
[Analyze grammar]

iti tenārthitaṃ śrutvā sa gaṃdharvādhipaścirāt |
snehaduḥkhāgnisaṃtapto galadaśrumukho 'vadat || 99 || {99}
[Analyze grammar]

ayi supriya putra tvaṃ snehānmayā nivāryasa |
yadyativāṃchase prāptuṃ nirvṛtiṃ tan samācara || 100 || {100}
[Analyze grammar]

saṃbuddhaśaraṇaṃ kṛtvā pravrajya saṃvaraṃ dadhat |
triratnabhajanaṃ kṛtvā cara nityaṃ samāhitaḥ || 101 || {1}
[Analyze grammar]

iti pitroditaṃ śrutvā supriyaḥ so 'bhimoditaḥ |
pitroḥ pādānpraṇatvaiva sahasā niryayau gṛhāt || 102 || {2}
[Analyze grammar]

tataḥ sa sahasā gatvā vihāraṃ samupācarat |
tatra prāpto munīndraṃ taṃ dṛṣṭvaiva samupāviśat || 103 || {3}
[Analyze grammar]

tatra taṃ śrīghanaṃ nātvā prāñjaliḥ pura āśrayan |
suprasannamukhāṃbhojaḥ prārthayadevamādarāt || 104 || {4}
[Analyze grammar]

sarvajña bhagavāñchāstarādiṣṭaṃ bhavatāyathā |
tathānujñāṃ pituḥ prāpya prāgatāhamihādhunā || 105 || {5}
[Analyze grammar]

tadatra bhavatāṃ śāstaḥ śaraṇaṃ samupāgataḥ |
brahmacaryaṃ cariṣyāmi tatpravrajyāṃ pradehi me || 106 || {6}
[Analyze grammar]

iti tenārthitaṃ śrutvā bhagavān sa jagadguruḥ |
dṛṣṭvā tasyāśayaṃ śuddhaṃ punareva samādiśat || 107 || {7}
[Analyze grammar]

ehi supriya bhikṣo 'tra cara brahmacariṃ śivāṃ |
triratnaṃ śaraṇaṃ kṛtvā samādhiṃ samupāśrayat || 108 || {8}
[Analyze grammar]

tato dṛṣṭvā ca saṃsāraṃ kleśasaṃghasamākulaṃ |
paṃcagaṃḍamayaṃ dehaṃ jīvitaṃ ca trināmvuvat || 109 || {9}
[Analyze grammar]

samādhisaṃvaraṃ dhṛtvā saṃbodhisādhanodyataḥ |
sarvakleśaripuñjitvā sākṣādarhatpadaṃ yayau || 110 || {10}
[Analyze grammar]

tataḥ supriyo bhikṣuḥ prāptābhijñaḥ kṛtī sudhīḥ |
bhindan sarvamavidyāṅgaṃ nirvikalpo 'bhavad yatiḥ || 111 || {11}
[Analyze grammar]

samaloṣṭasuvarṇaśca pariśuddhatrimaṃḍalaḥ |
vāsīcaṃdanakalpo 'bhūdākāśasamamānasaḥ || 112 || {12}
[Analyze grammar]

saṃsārabhogyasatkāramānyalābhaparāṅmukhaḥ |
niḥkleśaḥ pariṣuddhātmā brahmacārī niraṃjanaḥ || 113 || {13}
[Analyze grammar]

sadevāsuralokānāṃ sarvabhuvanavāsināṃ |
vaṃdyaḥ pūjyo 'bhinaṃdyaśca mānanīyo bhavanbabhau || 114 || {14}
[Analyze grammar]

tadaivaṃbhūtamarhantaṃ supriyaṃ tam śubhendriyaṃ |
prālokya vismitāḥ sarve tatsabhāsthāḥ prasedire || 115 || {15}
[Analyze grammar]

tadā sarve 'pi te lokā devā daityāśca kinnarāḥ |
yakṣāḥ siddhāśca gaṃdharvā nāgāśca rākṣasā api || 116 || {16}
[Analyze grammar]

garuḍāśca tathānye 'pi vidyādharāśca sāpsarāḥ |
sarve lokādhipāścāpi triratnaśaraṇaṃ gatāḥ || 117 || {17}
[Analyze grammar]

saṃbuddhaśāsane tatra sāṃghikānāṃ samantataḥ |
rakṣāvaraṇasaṃguptiṃ kṛtvābhajan samudyatāḥ || 118 || {18}
[Analyze grammar]

taddṛṣṭvā tāni pañcāpi gāṃdharvikaśatāni ca |
anumodya prasannāni saṃmīlyaivaṃ vabhāṣire || 119 || {19}
[Analyze grammar]

ete sarve vayaṃ nīce karmaṇi parivarttikāḥ |
sukhānabhijñaduḥkhārttāḥ kleśinaḥ kṛchravṛttayaḥ || 120 || {20}
[Analyze grammar]

yadasmābhiḥ purā puṇyaṃ kiṃ cidvāpi na sādhitaṃ |
tenāsyātra vayaṃ sarve duḥkhino nīcavṛttayaḥ || 121 || {21}
[Analyze grammar]

tadasmābhirayam śāstā munīśvaraḥ sasāṃghikaḥ |
satkṛtya bhojanairvāpi pūjanīyo yathāvidhiḥ || 122 || {22}
[Analyze grammar]

nūnametadvipākena bhavemahi subhāginaḥ |
tataḥ puṇyānusāreṇa bodhimārge caremahi || 123 || {23}
[Analyze grammar]

tataḥ krameṇa saṃprāpya bodhicaryāṃ śubhāṃ carīṃ |
carantastadvipākaiśca nirvṛtiṃ saṃlabhemahi || 124 || {24}
[Analyze grammar]

iti matvā vayaṃ sarve vijñapya nṛpatiṃ tathā |
sasaṃghaṃ sugataṃ bhojyairarhāmahe samarcituṃ || 125 || {25}
[Analyze grammar]

tatheti saṃmataṃ kṛtvā sarve te 'bhyanumoditāḥ |
nṛpatervijñāpanāṃ kartuṃ sahasā samupācaran || 126 || {26}
[Analyze grammar]

tatra te samupāsṛtya dṛṣṭvā taṃ nṛpatiṃ mudā |
kṛtāñjalipuṭo natvā prārthayannevamādarāt || 127 || {27}
[Analyze grammar]

jaya deva mahārāja lokāndharmeṇa pālaya |
kiñcidvijñāpanāṃ karttuṃ vayamupāgatāḥ || 128 || {28}
[Analyze grammar]

vijānīyādbhavān hyetattathāpi prārthayāmahe |
śrutvā no 'nugrahaṃ kṛtvā kṛpayā tatprasīdatu || 129 || {29}
[Analyze grammar]

yadvayaṃ deva sarve 'tra nīcakarmānucāriṇaḥ |
tatsasaṃghaṃ muniṃ bhojyaiḥ samichāmaḥ samarcituṃ || 130 || {30}
[Analyze grammar]

tadanujñāṃ pradatvā naḥ kṛpayoddhartumarhasi |
etadvijñāpanāṃ kurmastatprasīda nṛpādhipa || 131 || {31}
[Analyze grammar]

iti taiḥ prārthitaṃ śrutvā nṛpatiḥ so 'numoditaḥ |
tān sarvān samupāmaṃtrya punarevaṃ samādiśat || 132 || {32}
[Analyze grammar]

sādhu bhavatu sarveṣāṃ yuṣmākaṃ satsamīhitaṃ |
tattathā kriyatāṃ buddhe satkāraṃ śraddhayādarāt || 133 || {33}
[Analyze grammar]

saṃbuddhe yatkṛtaṃ karma tatphalaṃ kṣiṇuyānna hi |
kramādbodhicariṃ pūrya nirvṛtiṃ samavāpnuyāt || 134 || {34}
[Analyze grammar]

tadatra sarvathā yūyaṃ sasaṃghaṃ śrīghanaṃ muniṃ |
yathārhabhojanaṃ bhaktyā pūjayadhvaṃ samādarāt || 135 || {35}
[Analyze grammar]

ityādiṣṭam ḥ - ndreṇa śrutvā sarve 'pi te mudā |
tatheti pratinaṃditvā nṛpaṃ natvā tato 'caran || 136 || {36}
[Analyze grammar]

tataste saṃmataṃ kṛtvā vihāre sahasā gatāḥ |
dṛṣṭvā taṃ śrīghanaṃ natvā prārthayannevamādarāt || 137 || {37}
[Analyze grammar]

bhagavaṃstadvijānīyād yadarthaṃ samupāgatāḥ |
tathāpi prārthayeyaivamanugrahītumarhati || 138 || {38}
[Analyze grammar]

yadvayaṃ bhavatāṃ sarvasāṃghikānāṃ yathāvidhiṃ |
pūjayituṃ samichāmo satkartuṃ bhojanairapi || 139 || {39}
[Analyze grammar]

tadbhavāṃ kṛpayā dṛṣṭvā kṛtvāsmākaṃ anugrahaṃ |
pure śvaḥ sāṃghikaiḥ sārddhaṃ vijayituṃ samarhasi || 140 || {40}
[Analyze grammar]

iti taiḥ prārthite sarvairbhagavān sa munīśvaraḥ |
teṣāṃ dharmapravṛddhyarthaṃ tūṣṇībhūtvādhyuvāsa tat || 141 || {41}
[Analyze grammar]

tatassarve 'pi te matvā bhagavatādhivāsitaṃ |
bhūyastaṃ śrīghanaṃ natvā svaṃ puraṃ sahasā yayuḥ || 142 || {42}
[Analyze grammar]

tatra sarve 'pi te bhūmiṃ śodhayitvā samantataḥ |
prajñapya svāsanānyevaṃ sāmagriṃ samasādhayan || 143 || {43}
[Analyze grammar]

tataḥ pūjopahārāṇi bhojyāṅgāni rasāni ca |
peyāni supraṇītāni sādhayitvā pramoditāḥ || 144 || {44}
[Analyze grammar]

tatra taṃ sugataṃ sarvaṃ saṃghaṃ cāmaṃtrituṃ yayuḥ |
vihāre samupasṛtya śrīghanaṃ saṃpraṇemire || 145 || {45}
[Analyze grammar]

kṛtāñjalipuṭo natvā sarve te samupasthitāḥ |
saṃbuddhapramukhaṃ saṃghaṃ prārthayannevamādarāt || 146 || {46}
[Analyze grammar]

sarvajña bhagavaṃ chāstaḥ samayo varttate 'dhunā |
tadbhavān saṃghikaiḥ sārddhaṃ vijayituṃ samarhati || 147 || {47}
[Analyze grammar]

iti taiḥ prārthite dṛṣṭvā bhagavān sa sasāṃghikaḥ |
pātracīvaramādaya pratasthe saṃprabhāsayan || 148 || {48}
[Analyze grammar]

tatra mārgeṣu sarvatra prātihāryaṃ pradarśayan |
sarveṣāṃ śubhatāṃ kṛtvā tatpure samupāviśat || 149 || {49}
[Analyze grammar]

pradakṣiṇakrameṇaivaṃ caraṃstatra samaṃtataḥ |
bhāsayaṃ bhadratāṃ kurvantatpradeśe samācaran || 150 || {50}
[Analyze grammar]

tatra pādyārghamādāya krameṇa saha sāṃghikaṃ |
svāsane samupāviśya tasthau bhānurivojvalan || 151 || {51}
[Analyze grammar]

tadā taṃ śrīghanaṃ sarvasaṃghaṃ ca svāsane sthitaṃ |
dṛṣṭvā sarve 'pi te harṣātpūjayituṃ samārabhan || 152 || {52}
[Analyze grammar]

tathā krameṇa saṃpūjya taṃ buddhapramukhaṃ gaṇaṃ |
yathārhabhojanaiḥ sarvaṃ saṃtṛptaṃ samatoṣayan || 153 || {53}
[Analyze grammar]

tataste bhojanāṃte tatpātrāṇi vyapanīya ca |
karādīñchodhayitvā tadbhūmiṃ ca paryaśodhayan || 154 || {54}
[Analyze grammar]

tataḥ pūgādikaṃ datvā punaḥ sarve 'pi te mudā |
kṛtāñjalipuṭā natvā samupatasthire punaḥ || 155 || {55}
[Analyze grammar]

te ca gāṃdharvikāḥ sarve triratnaśaraṇaṃ gatāḥ |
bodhipraṇidhimādhāya prabhejire samāhitāḥ || 156 || {56}
[Analyze grammar]

veṇuvīṇāmṛdaṃgādi tūryasaṃgītivādanaiḥ |
upasthitya sasaṃghaṃ taṃ śrīghanaṃ samatoṣayat || 157 || {57}
[Analyze grammar]

tada sa bhagavāṃ dṛṣṭvā teṣāṃ bhaktiprasādinīṃ |
sarveṣāṃ śuddhacittāni vyamuñcatsmitamuddhavāt || 158 || {58}
[Analyze grammar]

tatsaṃsmitasahotpannāḥ paṃcavarṇāḥ śubhāṃśavaḥ |
sarvatra bhuvane gatvā praceruramṛtāṃśuvat || 159 || {59}
[Analyze grammar]

teṣāṃ ke cidadhogatvā narakeṣu samantataḥ |
avabhāsya parispṛṣṭvā sarvatrāpi sukhaṃ daduḥ || 160 || {60}
[Analyze grammar]

tadā te nārakīyāstatprabhāspṛṣṭāḥ sukhānvitāḥ |
kimetaditi saṃdigdhāḥ saṃmīlyaivaṃ vabhāṣire || 161 || {61}
[Analyze grammar]

aho nu jāyate saukhyamasmākaṃ sāṃprataṃ kathaṃ |
vatānyatra gatāḥ smo 'dya kasya puṇyānubhāvataḥ || 162 || {62}
[Analyze grammar]

iti saṃdigdhacittānāṃ teṣāṃ manaḥ prabodhane |
bhagavānnirmitaṃ buddhaṃ saṃpreṣayan samaṃtataḥ || 163 || {63}
[Analyze grammar]

tatrā taṃ saugataṃ dṛṣṭvā sarve te narakasthitāḥ |
vismitāḥ samupāsṛtya vavandire prasāditāḥ || 164 || {64}
[Analyze grammar]

namo buddhāya dharmāya saṃghāya ca namassadā |
iti proktvā praṇatvā taccharaṇaṃ samupāyayuḥ || 165 || {65}
[Analyze grammar]

etatpuṇyānubhāvena sarve te narakotthitāḥ |
sahasā svargatiṃ yātāḥ saddharme samudācaran || 166 || {66}
[Analyze grammar]

evaṃ tān sarvasatvāṃśca samuddhṛtya samantataḥ |
sarve te 'pyaṃśavo bhūyassaṃbuddhāntikamupācaran || 167 || {67}
[Analyze grammar]

ke cidūrddhvagatā yāvadakaniṣṭhaṃ samantataḥ |
avabhāsya samudghuṣya tatraivaṃ samacodayan || 168 || {68}
[Analyze grammar]

anityaṃ khalu saṃsāraṃ śūnyaṃ hyanātmakaṃ |
iti satyaṃ parijñāya triratnaṃ bhajatādarāt || 169 || {69}
[Analyze grammar]

niṣkrāmatārabhadhvaṃ ca yūjyadhvaṃ buddhaśāsane |
dhunīta mārasainyāśca naḍāgāraṃ yathā karī || 170 || {70}
[Analyze grammar]

yo 'pyasmin saugate dharme hyapramattaścaretsadā |
sa tyaktvā janma saṃsāre duḥkhasyāntaṃ kariṣyati || 171 || {71}
[Analyze grammar]

iti saṃcodayantastāṃ sārvāndevāṃśca sarvataḥ |
te sarve 'pyaṃśavo bhāyaḥ sugatāntikamāyayuḥ || 172 || {72}
[Analyze grammar]

tataste 'pyaṃśavaḥ sarve saṃmīlya saṃgatā muneḥ |
pradakṣiṇatrayaṃ kṛtvā tasyorṇāyāṃ samāviśan || 173 || {73}
[Analyze grammar]

taddṛṣṭvā te sabhālokā vismayoddhatamānasāḥ |
kimetaditi saṃcintya sarve tasthuḥ śakautukāḥ || 174 || {74}
[Analyze grammar]

athānaṃdaḥ samālokya tān sarvān vismayoddhavān |
utthāya sāñjalirnatvā śāstāraṃ taṃ samabravīt || 175 || {75}
[Analyze grammar]

bhagavanste mukhādbhāsiḥ paṃcavarṇā vinirgatā |
avabhāsya diśaḥ sarvā ūrṇāyāṃ ca viśanti tāḥ || 176 || {76}
[Analyze grammar]

etaddṛṣṭvā sabhālokāḥ sarve 'pīme savismayāḥ |
taddhetuṃ śrotumichanti tadupādeṣṭumarhati || 177 || {77}
[Analyze grammar]

nāhetu hi smitaṃ buddhā darśayanti kadā cana |
yaddhetau bhavatā śāsturhasitaṃ tatsamādiśa || 178 || {78}
[Analyze grammar]

iti saṃprārthitaṃ śiṣyena sa munīśvaraḥ |
tamānaṃdaiḥ sabhāṃ cāpi samālokyaivamādiśat || 179 || {79}
[Analyze grammar]

paśyānaṃda yadetairhi sarvai gāndharvikairapi |
mama sasāṃghikasyaivaṃ satkāraṃ prakṛtaṃ mudā || 180 || {80}
[Analyze grammar]

etatpuṇyavipākena sarve 'pīme bhavāntare |
kramādbodhicarīṃ prāptā niḥkleśā vimalāśayāḥ || 181 || {81}
[Analyze grammar]

māracaryāvinirmuktāḥ pariśuddhāstrimaṇḍalāḥ |
varṇasvarābhidhāḥ sarve pratyekasugatā jināḥ || 182 || {82}
[Analyze grammar]

prāntāśayāsānāsīnā hīnadīnānukampakāḥ |
dakṣiṇīyā mahāsatvā bhaviṣyanti śubhaṃkarāḥ || 183 || {83}
[Analyze grammar]

evametātsamālokya yūyaṃ yadi samichatha |
tathātra śraddhayā nityaṃ triratnaṃ bhajatādarāt || 184 || {84}
[Analyze grammar]

ye triratnaṃ sadā bhaktyā satkṛtyaivaṃ bhajanti te |
vihāya durgatiṃ nityaṃ sadgatiṃ samavāpnuyuḥ || 185 || {85}
[Analyze grammar]

iti matvātra saṃsāre yeṣāṃ vāṃchā sukhe śive |
te satkṛtya triratneṣu śraddhayā bhajatāniśaṃ || 186 || {86}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sarve ca te janāḥ |
satyamevaṃ pratijñāya triratnaṃ sarvadābhajan || 187 || {87}
[Analyze grammar]

taddṛṣṭvā bhikṣavaḥ sarve vismayoddhatamānasāḥ |
kṛtāñjalipuṭā natvā paprachustaṃ munīśvaraṃ || 188 || {88}
[Analyze grammar]

yadevaṃ bhagavannebhiḥ satkāraṃ prakṛtaṃ mahat |
tatte kena supuṇyena samyagādeṣṭumarhati || 189 || {89}
[Analyze grammar]

evaṃ tairbhikṣubhiḥ sarvaiḥ prārthite sa jineśvaraḥ |
sarvānstāñchrāvakānbhikṣūn samālokyaivamādiśat || 190 || {90}
[Analyze grammar]

śṛṇudhvaṃ bhikṣavaḥ puṇyaṃ yanmayā prakṛtaṃ purā |
tadatra kathitaṃ śrutvā śraddhayābhyanumodata || 191 || {91}
[Analyze grammar]

purāsīdbhagavānbuddhaḥ prabodhanābhidho jinaḥ |
sarvajñaḥ sugataḥ śāstā dharmarājo munīśvaraḥ || 192 || {92}
[Analyze grammar]

sarvavidyādhipo nāthastathāgato vināyakaḥ |
mārajil lokavidbharttā subhadro 'rhan hitaṃkaraḥ || 193 || {93}
[Analyze grammar]

tadā sa bhagavānbuddho janapadeṣu cārikāṃ |
carannanyāṃ rājadhānīmanuprāptaḥ sasāṃghikaḥ || 194 || {94}
[Analyze grammar]

tatra tasya narendrasya krīḍodyāne taroradhaḥ |
praviśya svāsanāsīnastasthau vahnirivojvalan || 195 || {95}
[Analyze grammar]

tadaikasmindine tatra rājā kāntāpravādinaiḥ |
saṃgītaiḥ saha saṃrakto ramituṃ samupāviśat || 196 || {96}
[Analyze grammar]

tatrasthaṃ taṃ samāsīnaṃ sugataṃ suprabhojvalaṃ |
dṛṣṭvaiva sahasopetya natvā kṛtvā pradakṣiṇāṃ || 197 || {97}
[Analyze grammar]

samādhisthaṃ tamālokya taṣṭhau ciramupāśrayan |
tatastanmukhapadmotthasaddharmāmṛtalipsayā || 198 || {98}
[Analyze grammar]

vādyamānaiḥ satairvādyairmuniṃ prābodhayannṛpaḥ |
tataḥ sa sugato buddho samādheḥ śīghramutthitaḥ || 199 || {99}
[Analyze grammar]

sāntaḥpuraṃ nareṃdraṃ taṃ prādrākṣītsamupasthitaṃ |
tadā taṃ nṛpatiṃ dṛṣṭvā sa saṃbuddhaḥ prabodhanaḥ || 200 || {100}
[Analyze grammar]

saddharmmaṃ samupādeṣṭuṃ samāmaṃtryaivamabravīt |
ehi rājanmahāvāho svāgataṃ te mahīpate || 201 || {1}
[Analyze grammar]

saddharmaṃ samupāśritya bodhicaryāṃ samācara |
sadā dānaṃ pradatvātra śīlaṃ dhṛtvā samāhitaḥ || 202 || {2}
[Analyze grammar]

kṣāntyā prasādayal lokāndharmavīryaṃ prasādhaya |
bodhau cittaṃ samādhāya prajñāratnamupārjaya || 203 || {3}
[Analyze grammar]

tadratnānubhāvena saṃbodhimārgamāpnuyāḥ |
tataste maṅgalaṃ nityamihāmutre sadā bhavet || 204 || {4}
[Analyze grammar]

sarvasatvahitaṃ kurvan sadgatimeva prāpnuyāḥ |
iti matvā mahārāja saddharmaṃ samupāśrayan || 205 || {5}
[Analyze grammar]

triratnaṃ śaraṇaṃ kṛtvā satkṛtya bhaja sarvadā |
triratneṣu kṛtaṃ puṇyaṃ na kṣiṇoti kadā cana || 206 || {6}
[Analyze grammar]

sarvadā satphalānyeva sūte bodhiṃ samarpayet |
iti matvā mahārāja triratnaśaraṇaṃ gataḥ || 207 || {7}
[Analyze grammar]

bodhicaryāvrataṃ dhṛtvā cara nityaṃ samāhitaḥ |
tathā te maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ || 208 || {8}
[Analyze grammar]

kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ |
iti tenārhatādiṣṭaṃ munīndreṇa sa bhūpatiḥ || 209 || {9}
[Analyze grammar]

śrutvā tatheti vijñapya prābhyanandatprabodhitaḥ |
tataḥ sa mudito rājā taṃ munīndraṃ sasāṃghikaṃ || 210 || {10}
[Analyze grammar]

yathāvidhi samabhyarcya bhojanaiḥ samatoṣayat |
tataśca bhojanānte sa nṛpatiḥ sāñjalirmudā |
taṃ munīndraṃ praṇatvaivaṃ praṇidhānaṃ hṛdo vyadhāt || 211 || {11}
[Analyze grammar]

anena kuśalenāhaṃ loke 'ndhe 'pariṇāyake |
samyagbodhiṃ samāgamya bhaveyaṃ sugato jinaḥ || 212 || {12}
[Analyze grammar]

etattena narendreṇa praṇidhānaṃ kṛtaṃ mudā |
matvā sa sugatastasya tathāśīrvacanaṃ dadau || 213 || {13}
[Analyze grammar]

jayo 'stu te sadā rājaṃ dharmeṇa pālaya prajāḥ |
praṇidhānaṃ yathā bodhau tathā te siddhyatu dhruvaṃ || 214 || {14}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa tena śrutvā sa bhūpatiḥ |
muditaḥ sāñjalirnatvā taṃ munīndraṃ samabravīt || 215 || {15}
[Analyze grammar]

adyārabhya sadā śāstastriratnaśaraṇaṃ gataḥ |
saṃbodhisaṃvaraṃ dhṛtvā cariṣyāmi samāhitaḥ || 216 || {16}
[Analyze grammar]

tadbhavān kṛpayā dṛṣṭyā sadā māṃ draṣṭumarhati |
sarvadā bhavatāmeva śaraṇe 'smi samāsthitaḥ || 217 || {17}
[Analyze grammar]

iti saṃprārthanāṃ kṛtvā rājā sa sajano mudā |
bhagavaṃtaṃ tamānamya sānaṃdaḥ svapuraṃ yayau || 218 || {18}
[Analyze grammar]

tataḥ sa bhagavāñchāstā samutthāya sasāṃghikaḥ |
sarvatra bhadratāṃ kṛtvā svāśrame samupāyayau || 219 || {19}
[Analyze grammar]

manyatāṃ bhikṣavo yo 'sau rājā saṃbuddhasevakaḥ |
ahameva tadābhūvannānyo draṣṭavya eva saḥ || 220 || {20}
[Analyze grammar]

yanmayā śraddhayā tasya prabodhanasya tāyinaḥ |
pūjākāri mahotsāhaistūryasaṃgītivādanaiḥ || 221 || {21}
[Analyze grammar]

tena puṇyavipākena mamātraiva mahotsavaiḥ |
etairgāndharvikairevaṃ satkāraḥ prakṛtādhunā || 222 || {22}
[Analyze grammar]

evaṃ matvā mahatpuṇyaṃ saṃbuddhabhajanodbhavaṃ |
triratnaṃ śaraṇaṃ kṛtvā bhajanīyaṃ śubhārthibhiḥ || 223 || {23}
[Analyze grammar]

yūyaṃ cāpi sadā nityaṃ śāstāraṃ sadguruṃ jinaṃ |
saṃbuddhaṃ samupāśritya viharadhvaṃ samāhitāḥ || 224 || {24}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te bhikṣavo mudā |
sarve tatheti vijñapya triratnāni sadābhajan || 225 || {25}
[Analyze grammar]

iti me guruṇādiṣṭaṃ śrutaṃ mayā narādhipa |
tathādhunā samākhyātaṃ tava puṇyapravṛddhaye || 226 || {26}
[Analyze grammar]

evaṃ rājaṃstvayāpyevaṃ triratnaṃ śaraṇaṃ gataḥ |
saṃbuddhaśāsanaṃ dhṛtvā cara dharmaṃ samāhitaḥ || 227 || {27}
[Analyze grammar]

prajāścāpi tathā rājaṃ bodhayitvā prayatnataḥ |
saṃbodhisādhane dharme yojanīyāstvayādarāt || 228 || {28}
[Analyze grammar]

tathā cette sadā bhadraṃ bhavennūnaṃ samantataḥ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 229 || {29}
[Analyze grammar]

iti śāstrā samādeṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tatheti pratimoditvā prābhyanandatsapārṣadaḥ || 230 || {30}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Gāndharvika-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: