Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
dvādaśo'dhyāyaḥ |
sanakaḥ |
jāte hyākasmike lope sadvyāpārasya nityaśaḥ |
snānādiyoganiṣṭhasya tathā naimittikasya ca || 1 ||
[Analyze grammar]

vatsarotsavaniṣṭhasya vividhasya mahāmate |
kṛcchracāndrāyaṇādīnāṃ sadvṛttānāṃ tathaiva ca || 2 ||
[Analyze grammar]

caturṇāmāśramasthānāṃ varṇānāṃ ca striyastathā |
śreṣṭhamadhyamavittānāṃ nyū nānāmapi tatvataḥ || 3 ||
[Analyze grammar]

bhaktānāṃ puṇḍarīkākṣe śraddhāsaṃyamasevinām |
yāvajjīvāvadhiṃ kālaṃ tatpūjākṛtacetasām || 4 ||
[Analyze grammar]

sākṣāttanmantraniṣṭhānāṃ yathāvanmunipuṅgava |
pātatrāṇamupāyaṃ tu śrotumicchāmi sāmpratam || 5 ||
[Analyze grammar]

kṛtena yena bhaktānāṃ jāyate kṛtakṛtyatā |
śāṇḍilyaḥ |
vakṣye samyaṅmahābuddhe sāramuddhṛtya sarvataḥ || 6 ||
[Analyze grammar]

sarvalokahitārthāya sāvadhānena cetasā |
lopa buddhiṃ vinā yasya bhogānāmapyasaṃbhavaḥ || 7 ||
[Analyze grammar]

sāmarthyena vinā yasya kṛcchrādīnāṃ varicyutiḥ |
jvarādivyādhidoṣeṇa jātaṃ yasyāhnikakṣayam || 8 ||
[Analyze grammar]

cāturmāstasya cāprāptiḥ yasya svātantryato vinā |
tasya tasya mahābuddhe śrṛṇu yadvihitaṃ hitam || 9 ||
[Analyze grammar]

sāṃsparśikānāṃ bhogānāṃ mātrāvittaṃ hi pūraṇam |
hṛdayaṅgamasaṃjñānāmannaṃ ca haviṣā plutam || 10 ||
[Analyze grammar]

aupacārikabhogānāṃ bījāni vividhāni ca |
kṛcchracāndrāyaṇādīnāṃ vratānāṃ paripūrakaḥ || 11 ||
[Analyze grammar]

viśeṣārcanasaṃyuktaścāturmāsyasya saṃyamaḥ |
sautraṃ pratisaraṃ citraṃ muktāhāropamaṃ śubham || 12 ||
[Analyze grammar]

śamaṃ nayati bhaktānāṃ sarvadā lopamāhnikam |
yathāśvamedhaṃ viprāṇāṃ sarvecchāparipūrakam || 13 ||
[Analyze grammar]

rājasūyaṃ nṛpāṇāṃ ca bhaktānāṃ bhūṣaṇaṃ tathā |
bhūṣaṇānāṃ yathā madhye kaustubhaṃ varabhūṣaṇam || 14 ||
[Analyze grammar]

jñeyaṃ pavitrakaṃ tadvadbhogajālasya cāntare |
yat pūrayati bhaktānāṃ vyāpāraṃ pārameśvaram || 15 ||
[Analyze grammar]

bhogamokṣāptaye śaśvadbhodastasmāttu ko'dhikaḥ |
bhaktānāṃ satataṃ bhaktyā sālokyaṃ vidadhāti vai || 16 ||
[Analyze grammar]

sāmīpyaṃ sādhakānāṃ ca nānāsiddhisamanvitam |
sāyujyaṃ sādhakendrāṇāṃ svamantrātmani yacchati || 17 ||
[Analyze grammar]

taduttarāyaṇe'tīte cāturmāsyasya madhyataḥ |
kuryācchubhe dine vipra sarvadoṣavivarjite || 18 ||
[Analyze grammar]

kālo'pi trividhaḥ proktaścāturmāsyopalakṣitaḥ |
āṣāḍhapañcadaśyāstu yāvadvai kārtikasya ca || 19 ||
[Analyze grammar]

saṃpūrṇacandradivasaṃ taṃ kālaṃ cāndramantimam |
ākarkaṭakasaṃkrāntestulābhogakṣayāvadhi || 20 ||
[Analyze grammar]

kālaṃ tamaṣṭapakṣaṃ ca sauraṃ madhyamasaṃjñitam |
ekādaśyādi vā'nto yaścāturmāsyopalakṣitaḥ || 21 ||
[Analyze grammar]

kālaṃ taṃ vaiṣṇavaṃ viddhi tūttamaṃ sarvasiddhidam |
aprāpterasya kālasya tvantarāyeṇa kenacit || 22 ||
[Analyze grammar]

nirvāhaṇīyo hyaparaḥ kālaścāndrāyaṇādinā |
sampādyaṃ caiva tanmadhye vidhivadyāgapūrakam || 23 ||
[Analyze grammar]

prāvṛṭkāle pravṛtte tu trailokyodaravartinām |
manuṣyāmarasiddhānāṃ kartavyaṃ cāgravartinām || 24 ||
[Analyze grammar]

pravartante hi vai yena śraddhayā vatsaraṃ prati |
mahatyasmin mahābuddhe vyāpāre pārameśvare || 25 ||
[Analyze grammar]

vibhoḥ śayanasaṃsthasya kāle puṣpaphalākule |
gagane lambamāne tu sabalākairvalāhakaiḥ || 26 ||
[Analyze grammar]

kumudotpalakalhārairbhūṣite vasudhātale |
vanopavana udyānairharite śādvalādikaiḥ || 27 ||
[Analyze grammar]

śālisasyādikairyukte palvalodakaśobhite |
pavitrakaṃ kṛtaṃ viṣṇoranantasyātituṣṭidam || 28 ||
[Analyze grammar]

tasmādyatnena tat kuryāccāturmāsyasya madhyataḥ |
śrāvaṇyāṃ śuklapakṣe tu dvādaśyāṃ dvijasattama || 29 ||
[Analyze grammar]

ādāvante tathā kuryādadvādaśīṣvakhilāsu ca |
saṅkrāntiṣu ca sarvāsu paurṇamāsīṣu vā dvija || 30 ||
[Analyze grammar]

amāvāsyāsvaśeṣāsu tṛtīyāsu tathaiva ca |
nabhasyeṣu ca rohiṇyāmaṣṭamyāṃ ca mahāmate || 31 ||
[Analyze grammar]

prathamā ca dvitīyā ca pañcamī ca trayodaśī |
daśamyekādaśītyevametāsvapi yathāruci || 32 ||
[Analyze grammar]

kṛṣṇapakṣe'praśastāḥsyuḥ śuklapakṣe viśeṣataḥ |
candro gurussitaścāndro jñeyāstvete śubhapradāḥ || 33 ||
[Analyze grammar]

pavitrārohaṇādau tu nakṣatrāṇi śrṛṇuṣva me |
tryuttarāsu ca revatyāmaśbinyāṃ bharaṇīṣu ca || 34 ||
[Analyze grammar]

punarvasau tathā haste rohiṇyāṃ śravaṇe'pi ca |
vaiṣṇaveṣvatha ṛkṣeṣu tatkṣaṇeṣvakhileṣu ca || 35 ||
[Analyze grammar]

cāturmāsyasya kālasya tūtthānadvādaśī tu yā |
ṣaḍaśītimukhā divyā tasyāmāropayettu yaḥ || 36 ||
[Analyze grammar]

pavitrakaṃ jagadyoneḥ sa pavitrīkaroti ca |
atītāṃ vartamānāṃ ca eṣyāṃ svakulasantatim || 37 ||
[Analyze grammar]

tatra sannihitaḥ sākṣānnānānirmāṇavigrahaiḥ |
bhaktānāṃ puṇḍarīkākṣaḥ paramātmācyuto hariḥ || 38 ||
[Analyze grammar]

yadyapyevaṃ mahābuddhe bhaktānāṃ nityameva hi |
nārāyaṇastu mantrātmā sthitaḥ sannihitaḥ svayam || 39 ||
[Analyze grammar]

tathāpi balavattā vai tattithestatra karmaṇi |
sannidhiṃ bhajate yena mantriṇāṃ mantrarāṭ prabhuḥ || 40 ||
[Analyze grammar]

grīṣmakālaṃ samāsādya yathārkastīkṣṇatāṃ brajet |
svarūpamajahanneva sannidhānataraṃ vibhoḥ || 41 ||
[Analyze grammar]

satpātradeśakālānāmāsṛṣṭeḥ sthitaye tu vai |
ataḥ pavitrakaṃ tasyāmanyasyāṃ tadasambhavāt || 42 ||
[Analyze grammar]

kāryaṃ kriyāparairbhaktyā sākhaṇḍā yena jāyate |
pavitrārohaṇaṃ viṣṇorvarjayeditareṣu ca || 43 ||
[Analyze grammar]

prāsādasyāgrataḥ kuryāttadarthaṃ maṇṭapaṃ dvija |
prathamāvaraṇe vāpi dvitīyāvaraṇe'pi vā || 44 ||
[Analyze grammar]

tṛtīyāvaraṇe vātha caturthe pañcame'pi vā |
agrālābhe tadanyatra yathāvāñchitadiggatam || 45 ||
[Analyze grammar]

caturaśraṃ samaṃ vāpi prākpaścimadigāyatam |
saumyayāmyāyataṃ vāpi karturicchānurūpataḥ || 46 ||
[Analyze grammar]

tathā prāgānanaṃ yadvā yathābhimatadiṅmukham |
dvāviṃśatidhanurmānaṃ maṇṭapaṃ cottamaṃ bhavet || 47 ||
[Analyze grammar]

aṣṭādaśadhanurmānaṃ maṇ‍ṭapaṃ madhyamaṃ bhavet |
adhamaṃ dvādaśadhanurmānaṃ syādathavā dvija || 48 ||
[Analyze grammar]

pañcahastāt samārabhya dvidvihastavivardhanāt |
trisaptakaraparyantaṃ mānairnavavidhaṃ bhavet || 49 ||
[Analyze grammar]

yadvottamaṃ daśakaraṃ madhyamaṃ cāṣṭahastakam |
ṣa़ḍddastamadhamaṃ vidyāt kṣudraṃ hastatrayāyatam || 50 ||
[Analyze grammar]

triṃśatkarāvasānaṃ vā ṣaṭkarāt pañjaviṃśatiḥ |
ekaṃ saṃgṛhyamāneṣu hyeṣu vittānurūpataḥ || 51 ||
[Analyze grammar]

sopapīṭhamadhiṣṭhānaṃ kevalaṃ vā masūrakam |
adhiṣṭhānoparistambhaṃ prastaraṃ ca trivargakam || 52 ||
[Analyze grammar]

kapotavṛtisaṃyuktaṃ yadvoktākṛtivarjitam |
ekatripañcasaptādibhittibhedaiḥ samāvṛtam || 53 ||
[Analyze grammar]

pratyaṅgoktairalaṅkārairyuktaṃ vā tadvivarjitama |
śilayeṣṭakayā vāpi pkayā vāpyavkayā || 54 ||
[Analyze grammar]

ekadvāraṃ caturdvāraṃ yadvā dvāradvayānvitam |
bittiyuktamayuktaṃ vā koṇabhittiyutaṃ tu vā || 55 ||
[Analyze grammar]

kevalaṃ vā prapāmātramuktalakṣaṇavarjitam |
kṣiprakarmaprasiddhyarthaṃ śarakāṣṭhamayaṃ śubham || 56 ||
[Analyze grammar]

gavākṣakānvitaṃ caiva dvāraistu paribhūṣitam |
channaṃ vitānakenordhve prākāraṃ parikalpayet || 57 ||
[Analyze grammar]

kṣetrasaṅkocavistārau karturicchānurūpataḥ |
śilpaśāstrānusāreṇa kṛtvaivaṃ maṇḍapaṃ dvija || 58 ||
[Analyze grammar]

yāgārthaṃ suśubhaṃ vipra tanmadye'tha prakalpayet |
dṛḍhāṃ samāṃ tadākārāmīṣat prāguttaraplavām || 59 ||
[Analyze grammar]

prochritāṃ ca viśeṣeṇa sthalāṃ darpaṇasannibhām |
sāmānyā na bhavedyena medinīmaṇṭapasya tu || 60 ||
[Analyze grammar]

dvidvikenāṅgulīnāṃ tu pronnateryāvadaṣṭakam |
ekavṛddhyālpamānānāṃ yāgānāṃ tu sthalāṃgaṇam || 61 ||
[Analyze grammar]

navāṅgulonnatestāvadyāvatpañcadaśāhgulam |
pronnatatvaṃ sthalānāṃ ca madhyamānamitātmanām || 62 ||
[Analyze grammar]

caturviṃśatyaṅgulāntamuchrāyaṃ ṣoḍaśāṅgulāt |
prāguktavṛddhyā kartavyaṃ jyeṣṭhamānamitātmanām || 63 ||
[Analyze grammar]

etaducchrāyamānaṃ ca kathitaṃ te sthalāsu ca |
pādamardhaṃ tu hastaṃ vā bistārāt sarvadikṣu vai || 64 ||
[Analyze grammar]

sthalānāmiṣṭakādyaiśca cinvīyāt prathamaṃ tataḥ |
mṛdā sampūrya tanmadhyamīṣadvālukayānvitam || 65 ||
[Analyze grammar]

parikṣya keśakīṭādīnākoṭya tadanantaram |
yāvadbhavati pūrvoktalakṣaṇaṃ vā viśeṣataḥ || 66 ||
[Analyze grammar]

sthalāṃ madhyonnatāṃ ramyāṃ saptāhaṃ saṃparīkṣya sā |
na dadāti yathābhedaṃ yāgayogyā bhavettadā || 67 ||
[Analyze grammar]

tadūrdhve vedikāṃ kuryāt anekacaraṇānvitām |
toraṇaiśca samāyuktāṃ vibhavecchānurūpataḥ || 68 ||
[Analyze grammar]

pāvanairyajñakāṣṭheśca sudṛḍhaiḥ saralaiḥ samaiḥ |
yathālakṣaṇayuktāni toraṇāni caturdiśi || 69 ||
[Analyze grammar]

dvārāṇāṃ bāhyato vipra tadantarvā niyojayet |
trīṇi trīṇyathavā samyagekaikasyāṃ nyaseddiśi || 70 ||
[Analyze grammar]

buddhvā maṇṭapavistāraṃ pañcakaṃ saptakaṃ tu vā |
etāni hemaratnādyaiścitrayedvibhave sati || 71 ||
[Analyze grammar]

śrīvṛkṣodumbaravaṭaplakṣotthairathavā dvija |
pūrvādyuttaraparyanta toraṇānāṃ catuṣṭayam || 72 ||
[Analyze grammar]

catuṣṭayaṃ caturdikṣu hyeṣāmekaikameva vā |
toraṇānāṃ samucchrāyastambhāyāmasamaḥ smataḥ || 73 ||
[Analyze grammar]

stambhadvayāntarasthena mānena syāttu vistṛtiḥ |
stambhamastakamānena sādhikena sadaiva hi || 74 ||
[Analyze grammar]

taddaṇḍau vinyasedabhūmau stambhābhyantaragā sthitiḥ |
sadaiva dṛksvarūpāṇāṃ kāryā vedavidāṃvara || 75 ||
[Analyze grammar]

dvārāṇāṃ bāhyato vipra toraṇānāṃ yathā sthitiḥ |
talācchikharaparyantaṃ mānamuchrāyatastadā || 76 ||
[Analyze grammar]

sārdhaṃ samaṃ vā dviguṇaṃ taddaṇḍeṣu ca bhūgatam |
cakradvitayamadhyasthaṃ pakṣamaṇḍalamaṇḍitam || 77 ||
[Analyze grammar]

toraṇe toraṇe kuryādgaruḍaṃ cordhvasaṃsthitam |
matsyādīnavatārāṃśca prādurbhāvānanekaśaḥ || 78 ||
[Analyze grammar]

citroditena vidhinā caturdikṣu samālikhet |
munisiddhāmaravrātairanekādbhutadarśibhiḥ || 79 ||
[Analyze grammar]

dvīpācalavanodyānairbahubhirmṛgayūthapaiḥ |
saraḥsārasakalhārairjalakrīḍāparānvitaiḥ || 80 ||
[Analyze grammar]

khecarairaṅganāyuktairnṛpairvidyādharādikaiḥ |
praśāntamānasairviprairātmadhyānaparāyaṇaiḥ || 81 ||
[Analyze grammar]

evamādyairanantaiśca vyāpāraiścitrasaṃbhavaiḥ |
tadyāgaveśma sakalaṃ rañjanīyaṃ prayatnataḥ || 82 ||
[Analyze grammar]

kuryāt sudhāviliptaṃ vā bhūṣayettadanantaram |
darpaṇaiścāmarairvastrairdukūlairvividhojjvalaiḥ || 83 ||
[Analyze grammar]

ghaṇṭābhirardhacandrādyairātapatrairmanoharaiḥ |
procchritaiḥ kadalīpūgairdrumāṅgaiḥ pāvanairdṛḍhaiḥ || 84 ||
[Analyze grammar]

madhvājyadadhisatkṣīrasaṃpūrṇaiḥ kāṃsyabhājanaiḥ |
śālitaṇḍulapātraiśca sahiraṇyaiḥ phalaiḥ śubhaiḥ || 85 ||
[Analyze grammar]

lājasiddhārthakairbījabhājanaiḥ ṣaḍrasānvitaiḥ |
satsugandhaistvagelādyaiḥ parṇaiḥ pūgaphalaistathā || 86 ||
[Analyze grammar]

madhūkabadaradrākṣā ikṣubhistriphalaiḥ phalaiḥ |
yathartuprabhavaiḥ puṣpairvahubhiḥ prakarīyakaiḥ || 87 ||
[Analyze grammar]

ityevamādyairvividhairbhogapūgaistu pāvanaiḥ |
pavitreṇa vitānena susitenojjvalena vā || 88 ||
[Analyze grammar]

cakrāmburuhacihnena bhūṣayecca tadūrdhvataḥ |
stambhān saṃveṣṭayet paścāddukūlairvividhaiḥ pṛthak || 89 ||
[Analyze grammar]

prāguttarādidigbhāgādyāvatkoṇaṃ ca mārutam |
sitādivarṇabhedotthāḥ patākāstatra yojayet || 90 ||
[Analyze grammar]

evaṃ rāgavibhāgena pratyagbhāgācca vai punaḥ |
dakṣiṇāśāvadhiryāvaddvitīyaṃ ca catuṣṭayam || 91 ||
[Analyze grammar]

ekaiva sarvavarṇā ca nābhau kāryā vitānake |
bāhyato vedikāyāstu maṇḍapasya digaṣṭake || 92 ||
[Analyze grammar]

vahnikoṇāt samārabhya yāvatkoṇaṃ tu śāṅkaram |
sitāruṇaṃ ca pītaṃ ca kṛṣṇaṃ kuryāccatuṣṭayam || 93 ||
[Analyze grammar]

bhūyaścottaradigbhāgādyāvaddikpaścimā dvija |
tathāvidhaṃ catuṣkaṃ tu dhvajānāṃ parikhīrtitam || 94 ||
[Analyze grammar]

rājapāṣāṇavarṇābhaṃ cakrapakṣīśvaropagam |
vaijayantītrayaṃ kuryāttoraṇe pūrvadiksthite || 95 ||
[Analyze grammar]

dakṣiṇe sphaṭikābhaṃ tu āpye sindūravarcasam |
hemābhaṃ cottare kuryāttoraṇe dhvajakatrayam || 96 ||
[Analyze grammar]

catuṣkeṇa patākānāṃ yuktaṃ śvetādikena ca |
ekaikaṃ toraṇaṃ vātra tritayaṃ pañcakaṃ tu vā || 97 ||
[Analyze grammar]

ardhena toraṇāyāmāt patākānāṃ ca dīrghatā |
evaṃ tvabhinavaṃ kṛtvā yāgārthaṃ maṇḍapaṃ dvija || 98 ||
[Analyze grammar]

snapanādyutsavāntasya vaiśeṣikagaṇasya ca |
purā prakalpitaṃ vātha maṇḍapaṃ bhūṣayettadā || 99 ||
[Analyze grammar]

evaṃ kṛte tataḥ paścādvedikāṃ toraṇaiḥ saha |
vilipya candanādyaistu gandhavarṇojjvalaiḥ kramāt || 100 ||
[Analyze grammar]

candanena samālabhya vedikāṃ kevalena ca |
bāhlīkabhāvitenaiva tenaivādyaṃ ca toraṇam || 101 ||
[Analyze grammar]

liptaṃ mṛgamadenaiva kuryāddakṣiṇadiggatam |
tuṣāradhūlīdhavalaṃ paścimaṃ kārayettataḥ || 102 ||
[Analyze grammar]

kuṅkumena samālabhya kevalenottare sthitam |
kṣīreṇa candanenaiva kuṅkumena kṛtāṃ sthalām || 103 ||
[Analyze grammar]

rajanīcūrṇayuktena harībereṇāmbunā saha |
puṇyagandhauṣadhībhistu dvārāṇāṃ maṇḍapāvanim || 104 ||
[Analyze grammar]

tatastu vividhairdhūpairbahubhirdhūpayeddvija |
tatastiraskariṇyā tadveṣṭayet sarvato bahiḥ || 105 ||
[Analyze grammar]

maṇḍapasyottare bhāge kuryāt kuṇḍa puraiva tu |
yadvā dvija tato'nyatra yāgāgrasthā ca varjyadik || 106 ||
[Analyze grammar]

diktraye'bhimatā yā dik kuryādanalamaṇḍapam |
dhūmanirgamanopetaṃ nānākuṇḍabibhūṣitam || 107 ||
[Analyze grammar]

sārdrai śca supalāśaiśca suyuktaṃ torāṇādikaiḥ |
yadvā pacanagehe tu kuṇḍaṃ kuryāt salakṣaṇam || 108 ||
[Analyze grammar]

anyannaimittikārthaṃ tu purā klṛptaṃ tu vā bhavet |
evaṃ kṛte tataḥ kuryāt sambhāragrahaṇaṃ dvija || 109 ||
[Analyze grammar]

saptame pañcame vāpi vāsare karmavāsarāt |
pūrvaṃ kṛtvāṅkurāro paṃ tataḥ karma samārabhet || 110 ||
[Analyze grammar]

tataḥ praveśayettasmin sambhārān yāgamaṇḍape |
daśamyāṃ dvijaśārdūla yatkiñciccopayujyate || 111 ||
[Analyze grammar]

bhūṣaṇādi tataḥ kuryādyathā tadavadhāraya |
teṣāṃ tu dvividhaṃ rūpaṃ sūkṣmasthūlavibhedataḥ || 112 ||
[Analyze grammar]

sarvabhāvena bhaktānāṃ yat pālayati sarvadā |
manovākcittajaṃ kṛtsnaṃ vyāpāraṃ śubhalakṣaṇam || 113 ||
[Analyze grammar]

parijñeyamatastasmāt svarūpaṃ tasya yādṛśam |
phalameti ca vai yena bhaktānāṃ tatsamāpanāt || 114 ||
[Analyze grammar]

yadacchinnaṃ jagadyoneranantaprasaraṃ sitam |
vicchedamakṛtajñānāmeti nānātmanā svayam || 115 ||
[Analyze grammar]

jagatsūtraṃ tu tadviddhi hemasūtrādinā tu vai |
ṣāḍguṇyamahimānaṃ yaddhatte pratisarātmanā || 116 ||
[Analyze grammar]

jñānarāgoparaktaṃ tu yuktaṃ kāryaistu vīryajaiḥ |
taijasairāvṛtaṃ mantrairbalenāvasitaṃ pari || 117 ||
[Analyze grammar]

aiśvaryamupacāre tu sampattau śaktito'vyayam |
evaṃ pavitrakaṃ tāvat parijñātaṃ jagatprabhoḥ || 118 ||
[Analyze grammar]

brahnaṇyadhipatau viṇṇau tathākāre pratiṣṭhite |
bhaktyā ca vidhivaddattaṃ dadāti bhagavatpadam || 119 ||
[Analyze grammar]

sthūlasya vyatiriktasya vyavahārapadasthitaiḥ |
padārthaiḥ kalpanīyā ca yathā tadavadhāraya || 120 ||
[Analyze grammar]

sūkṣmaṃ dṛḍhaṃ sitaṃ śrlakṣaṇaṃ sūtraṃ brahnaprasūtayā |
vinirmitaṃ kumāryā vā vṛddhayā vā vinītayā || 121 ||
[Analyze grammar]

śuddhayā vā vidhavayā sampāditamathāpi vā |
kṣaumaṃ vā paṭṭajaṃ vāpi keśaromādivarjitam || 122 ||
[Analyze grammar]

yathālabdhaṃ samādāya samyak prakṣālya vāriṇā |
tasya śuddhiṃ purā kṛtvā dahanāpyanena ca || 123 ||
[Analyze grammar]

avalokya smaranmūlaṃ viniṣpādya caturguṇam |
cāturātmyavyapekṣāyāmathavāṣṭaguṇaṃ dvija || 124 ||
[Analyze grammar]

prabhavāpyayabuddhyā tu bhedabhinnopalakṣitam |
keśavādiṣvadhiṣṭhātṛbhāvena tricaturguṇam || 125 ||
[Analyze grammar]

tantubhirviṣamairviṣṇoḥ samasya parivarjayet |
pāvitrikī kriyā yasmādviṣamā sā na kasyacit || 126 ||
[Analyze grammar]

pavitrakāṇi kāryāṇi tantubhistaiḥ sutānitaiḥ |
mūlamantrādimantrāṇāṃ sarveṣāṃ munisattama || 127 ||
[Analyze grammar]

kumbhasthamantramūrteḥ prāk kalpayedbhūṣaṇaṃ dvija |
adhyardhaśamajairvyāsāddhārākāraiśca tantubhiḥ || 128 ||
[Analyze grammar]

śatenāṣṭottareṇādyaṃ dviguṇena dvitīyakam |
triguṇena tṛtīyaṃ tu vyāsamevaṃ tu tannayet || 129 ||
[Analyze grammar]

ṣaṭtriṃśadgranthikaṃ cādyaṃ dvitīyaṃ dviguṇaṃ smṛtam |
tṛtīyaṃ triguṇaṃ kuryādevameva mahāmate || 130 ||
[Analyze grammar]

maṇḍalasthasya ca vibhostathā vahnigatasya ca |
bimbasthasya pavitrāṇāṃ viśeṣamavadhāraya || 131 ||
[Analyze grammar]

mālākṛtiṃ ca śirasi yathecchagranthipūrvakam |
dvitīyamaṃsayoryāvallambitaṃ jānumaṇḍale || 132 ||
[Analyze grammar]

mūrdhnaḥ pādāvadhiryāvattṛtīyamiti vistṛtam |
āmūrdhnaḥ pīṭhaparyantaṃ vanamālāpavitrakam || 133 ||
[Analyze grammar]

pṛthakpīṭhasya vai kuryāt svapramāṇena śobhanam |
bimbapratisarāṇāṃ ca vpāsaścāniyataḥ smṛtaḥ || 134 ||
[Analyze grammar]

sūtramānaṃ ca pūrvoktaṃ dviguṇaṃ sati saṃbhave |
triguṇaṃ vā muniśreṣṭha vanamālākhyabhūṣaṇam || 135 ||
[Analyze grammar]

aṣṭotteraṇa sūtrāṇāṃ sahasreṇa samanvitam |
yadvā tadardhaṃ pādaṃ vā kuryādvittānurūpataḥ || 136 ||
[Analyze grammar]

lepabhittipaṭasthe tu mūlabimbe yadā dvija |
kuryādutsavabimbasya bhūṣaṇānāṃ tu ṣañcakam || 137 ||
[Analyze grammar]

tadāpi mūlabimbasya bhūṣaṇānyapi pūrvavat |
klapayedādyapūrvāṇi bimbapratisareṣu tu || 138 ||
[Analyze grammar]

vibhave devadeveśaṃ hārapañcasamanvitam |
nānākārāṇi tantūni muktāhārasamanvitam || 139 ||
[Analyze grammar]

tryaṅgulāntaritā deyāḥ sarveṣāṃ granthayaḥ samāḥ |
saṅkhyānena vinā samyaṅmātuluṅgopamāḥ śubhāḥ || 140 ||
[Analyze grammar]

aṣṭottaraśatagranthisaṃyuktā vanamālikā |
catuḥ sthānāvatīrṇasya vibhorāmantraṇāya ca || 141 ||
[Analyze grammar]

pavitramādyasadṛśamekaikaṃ vā dvayaṃ dvayam |
sarveṣāṃ karmabimbānāṃ tathā vai gopurādiṣu || 142 ||
[Analyze grammar]

sthitānāṃ mantrabimbānāṃ bhajatāṃ sannidhiṃ sadā |
uttamādīni sarvāṇi kuryādvai mukhyakalpane || 143 ||
[Analyze grammar]

prakalpayet tatsadṛśaṃ madhyamenottamena vā |
dvitayaṃ dvitayaṃ vāpi hyekaikaṃ vānukalpane || 144 ||
[Analyze grammar]

aṅgānāmapyupāṅgānāṃ lāñchanānāmapi dvija |
bhūṣaṇānāṃ ca śaktīnāṃ tathaiva vihageśituḥ || 145 ||
[Analyze grammar]

prāgvattrīṇyathavā dve dve hyekaikaṃ vāthavā dvija |
yathecchamānasaṃkhyotthaiḥ sūtraistu parikalpayet || 146 ||
[Analyze grammar]

sūtrabhramasamopetairgabhairbhūṣaṇasañcayam |
anyeṣāṃ maṇḍalāṅgānāṃ devānāṃ vibhave sati || 147 ||
[Analyze grammar]

pavitrakagaṇaṃ kuryādyatheccagranthitantubhiḥ |
tathaiva viṣvaksenādeḥ parivāragaṇasya ca || 148 ||
[Analyze grammar]

mantrāstrakumbhayordve vai hyekaṃ vai maṇḍalasya ca |
dvayaṃ ca kuṇḍānalayoḥ śāstrapīṭhasya ca dvayam || 149 ||
[Analyze grammar]

lipervāktatvabhūtasya śabdatatvasya ca prabhoḥ |
ghaṇṭākṣasūtrapūrvāṇāṃ kriyāṅgānāṃ mahātmanām || 150 ||
[Analyze grammar]

balipīṭhādidevānāṃ deśāntaranivāsinām |
gurvādīnāṃ caturṇāṃ tu harivīpsāpralāpinām || 151 ||
[Analyze grammar]

dvijottamādivarṇānāṃ nityamacyutabhāvinām |
gṛhasthabrahnacārīṇāṃ yatīnāṃ vanavāsinām || 152 ||
[Analyze grammar]

vṛddhānāṃ janakādīnāṃ bhagavattatvavedinām |
bandhūnāṃ bhrātṛpūrvāṇāṃ nārāyaṇaratātmanām || 153 ||
[Analyze grammar]

jāyāyā bhaktinamrāyā ratāyā arcane hareḥ |
sambandhināṃ ca mitrāṇāṃ bhagavaddhāmasevinām || 154 ||
[Analyze grammar]

taduttarasahāyānāṃ cāturātmyābhilāṣiṇām |
bhṛtyānāṃ svānukūlānāṃ puruṣottamayājinām || 155 ||
[Analyze grammar]

vṛddhaye yogyatāyaiva pavitrīkaraṇāya ca |
yathābhimatamānaistu tantubhirgranthibhistathā || 156 ||
[Analyze grammar]

kuryāt pavitranicayamathavā munisattama |
gurvādīnāṃ caturṇāṃ tu yatīnāṃ ca kuṭumbinām || 157 ||
[Analyze grammar]

kramāccaturviṃśatibhiḥ sūtraiḥ ṣoḍaśabhistathā |
tato dvādaśabhiścaiva aṣṭābhiḥṣaṭtribhistathā || 158 ||
[Analyze grammar]

pavitrakāṇi kāryāṇi granthayaḥ sūtrasaṃkhyayā |
ārādhakasya ca guroḥ kuryādve bhūṣaṇadvayam || 159 ||
[Analyze grammar]

sthūlakalpamidaṃ proktaṃ sūkṣmakalpamataḥ śrṛṇu |
śiraḥpramāṇenārcāyā bhūṣaṇaṃ prathamaṃ smṛtam || 160 ||
[Analyze grammar]

catuḥśatena sūtrāṇāṃ dvātriṃśadbhistathādhikaiḥ |
sūtrāvartaiśca susamaiḥ parikalpya suśobhanam || 161 ||
[Analyze grammar]

saptaviṃśatpramāṇena datvāsmin granthisañcayam |
karmādūrdhvagataṃ nābhipramāṇena pavitrakam || 162 ||
[Analyze grammar]

parikalpya dvitīyaṃ ca sūtrāṇāṃ munisattama |
śatatrayeṇa ca tathā caturviṃśadbhireva ca || 163 ||
[Analyze grammar]

dviguṇairgranthinicayairanugarbhaṃ tu tat smṛtam |
skandhadeśāt samārabhya yāvatpādadvayāvadhi || 164 ||
[Analyze grammar]

netrasūtraistribhāgonaiḥ sūtragrāmaiśca kalpayet |
triguṇairgranthinicayaistato |़nyaddvijasattama || 165 ||
[Analyze grammar]

aṣṭottareṇa sūtrāṇāṃ śatena granthibhistathā |
śiraḥ pūrvāvatārādau yāvatpīṭhaṃ tu vaiṣṇavam || 166 ||
[Analyze grammar]

sūtrairgranthigaṇaiścaiva garbhaistu vividhaistataḥ |
maṇḍalasya pramāṇena kuryāccānyaccatuṣṭayam || 167 ||
[Analyze grammar]

prathamaṃ pajhamānena nābhimānaṃ dvitīyakam |
aratulyaṃ tṛtīyaṃ syāccaturthaṃ nemibhiḥ samam || 168 ||
[Analyze grammar]

ekāśītibhirāvartaiḥ sūtrāṇāṃ dvijasattama |
agneḥ kuṇḍapramāṇena granthibhistāvadeva hi || 169 ||
[Analyze grammar]

bhūṣaṇatritayaṃ kuryādyathāyogaṃ mahāmate |
aṣṭottaraśatādardhaiḥ sūtraistadgranthibhistathā || 170 ||
[Analyze grammar]

bhūṣaṇaṃ susamaṃ caiva suśubhaṃ parikalpayet |
dvijendra dvijamukhyānāṃ brāhnaṇānāṃ tadardhataḥ || 171 ||
[Analyze grammar]

mukhyametat smṛtaṃ kalpamanukalpamidaṃ śruṇu |
aṣṭādhikena sūtreṇa śatena prathamaṃ tvidam || 172 ||
[Analyze grammar]

caturbhāgonamaparaṃ tadardhena tṛtīyakam |
ādyāccaturthabhāgena caturthaṃ kalapayet tataḥ || 173 ||
[Analyze grammar]

tribhāgonaṃ caturthāttu agneḥ kuryāttu bhūṣaṇam |
dvijendrāṇāṃ prakurvīta saptaviṃśatitantujam || 174 ||
[Analyze grammar]

brāhmaṇānāṃ prakurvīta tantubhirnavabhirdvija |
stanādūrdhvamadhonābherna kartavyaṃ kadācana || 175 ||
[Analyze grammar]

sūtratrayeṇa cānyeṣāṃ bhaktānāṃ tu jagadguroḥ |
sūkṣmakalpamidaṃ viddhi parakalpamidaṃ śrṛṇu || 176 ||
[Analyze grammar]

catuḥsthānāvatīrṇasya mukhyamantrasya vai vibhoḥ |
śatenāṣṭottareṇaiva hyardhenāṃśena vā mune || 177 ||
[Analyze grammar]

tantūnāṃ bhūṣaṇaṃ kuryādekaikaṃ vā trayaṃ trayam |
japahomādikā saṃkhyā pūrṇaāriktā mahātmanām || 178 ||
[Analyze grammar]

samīkaroti bhaktānāṃ mantriṇāmata eva hi |
kuryāttadagranthinicayaṃ sūtrasaṃkhyopalakṣitam || 179 ||
[Analyze grammar]

yadṛcchayā tato'nyeṣāṃ yājyānāṃ parikalpya ca |
sūtrabhramasamopetairgarbhairbhūṣaṇasañcayam || 180 ||
[Analyze grammar]

tatastu devadevasya catuḥ sthānasthitasya yat |
pavitrakagaṇaṃ vipra proktamādyapurassaram || 181 ||
[Analyze grammar]

kuryāttu garbharacanāṃ tasya sarvasya sattama |
hemasadratnakarpūramālayakṣodakuṅkumaiḥ || 182 ||
[Analyze grammar]

sarvauṣadhisamopetaistvagelādivimiśritaiḥ |
pāvanairvividhairdravyairnīvyā ca picunā saha || 183 ||
[Analyze grammar]

bījapūrasamākāramārdrāmalakaśaṅkhavat |
tadantarālāni punastvacchinnena tu tantunā || 184 ||
[Analyze grammar]

vibhāgapratipatyarthaṃ grathanīyānyadūrataḥ |
anyeṣāṃ sarvabimbānāṃ yathāvittānurūpataḥ || 185 ||
[Analyze grammar]

kalpayedgarbharacanāṃ pūrvoktadravyasañcayaiḥ |
ārādhakasya ca guroḥ sagarbhaṃ bhūṣaṇadvayam || 186 ||
[Analyze grammar]

vihitaṃ bhagavanmantranyāsāttādātmyabhāvanāt |
ato'nyeṣāmagarbhaṃ ca racanīyaṃ yathākramam || 187 ||
[Analyze grammar]

antarālagaṇaṃ gārbhaṃ kuryādbāhlīkarañjitam |
alaṅkṛtya ca sauvarṇairupariṣṭācca rūpyakaiḥ || 188 ||
[Analyze grammar]

pavitracchedasammūlaṃ jātarūpamayaistu vā |
śaṅkhapajagadācakamālāśrīvatsapūrvakaiḥ || 189 ||
[Analyze grammar]

ekasthaiva bahūnāṃ vā yathāvittānusārataḥ |
evaṃ kṛtvā pavitrāṇi krameṇa dvijasattama || 190 ||
[Analyze grammar]

dhātuje vitate bhāṇḍe vastracchanne nidhāya ca |
athavā paittale bhāṇḍe mṛṇmaye vā suśobhane || 191 ||
[Analyze grammar]

pālāśe vāpi caikasmin māntraṃ bhūṣaṇasañcayam |
anyasmin laukikaṃ sthāpya samastaṃ dvijasattama || 192 ||
[Analyze grammar]

ācchādya vāsasā paścāt susitenāhatena tu |
bandhayitvā tu sṛtreṇa dṛḍhena susitena ca || 193 ||
[Analyze grammar]

madhye tu yāgadravyāṇāṃ te bhāṇḍe viniveśya |
deśikaḥ pūrvavidhinā kṛtasnānaḥ kṛtāhnikaḥ || 194 ||
[Analyze grammar]

deśikendreṇa sahitau gatvā mantreśasannidhim |
prapūjya devadeveśamardhyagandhādibhiḥ kramāt || 195 ||
[Analyze grammar]

vijñāpya devadevāya mā me vighnaṃ bhava tviti |
tasmādanujñāṃ saṃgṛhya śirasāvanatena tu || 196 ||
[Analyze grammar]

niśāmukhe pravṛtte tu kartārghyakusumodyataḥ |
sahasadbrahnaghoṣeṇa stutimaṅgalapāṭhakaiḥ || 197 ||
[Analyze grammar]

śaṅkhatūryaninādaiśca puṣpairarghyasamanvitaiḥ |
kṛtvā dvārsthārcanaṃ vipra praviśedyāgamaṇṭapam || 198 ||
[Analyze grammar]

idamuccārayenmantraṃ svareṇoccatareṇa tu |
namo brahnaṇyadevāyācyutāyāvyayāya ca || 199 ||
[Analyze grammar]

ṛgyajussāmarūpāya śabdadehāya viṣṇave |
praviśya kalśasthānaṃ samīpe tu varāsane || 200 ||
[Analyze grammar]

prāṅmukhaḥ saṃsmarenmantraṃ pūrvavadvyāptibhāvite |
upaviśya yathānyāyamantaryāgāntamācaret || 201 ||
[Analyze grammar]

karādiśuddhipūrvaṃ tu paścādarghyādikalpanam |
prāgvat kṛtvā tato'bhyarcya mantrasaṅghaṃ tu dehajam || 202 ||
[Analyze grammar]

dvau dvau tu pūrṇakalaśau sauvarṇau rājatau tu vā |
tāmrajau mṛṇmayau vātha sāpidhānau sapallavau || 203 ||
[Analyze grammar]

phalai ratnādikairyuktau sūtreṇa pariveṣṭitau |
śālipīṭhopari sthāyya pratidvāraṃ tu pārśvayoḥ || 204 ||
[Analyze grammar]

pālikānāṃ śarāvāṇāṃ vinyasettu trayaṃ trayam |
pritakoṇaṃ tu saṃsthāpya ghaṭikānāṃ trayaṃ trayam || 205 ||
[Analyze grammar]

dvārayāgaṃ tataḥ kuryāt pūrvādyuttarapaścimam |
arghyālabhanamālyaiśca dhūpairguggulumiśritaiḥ || 206 ||
[Analyze grammar]

vāstvīśaḥ kṣetranāthaśca dvāralakṣmīstathā dvija |
caṇḍapracaṇḍau garuḍaḥ pūrvadvāre tu saṃsthitāḥ || 207 ||
[Analyze grammar]

dakṣe dhātṛvidhātārau paścime tu jayetarau |
bhadrākhyaśca subhadrākhyo hyuttare dakṣiṇāditaḥ || 208 ||
[Analyze grammar]

mūlabimbe yadā kuryāt pavitrārohaṇaṃ tadā |
maṇḍalasthasya devasya prāgādyuttarapaścimam || 209 ||
[Analyze grammar]

saṃsthānaṃ dvārsthadevānāṃ yātrābimbe yadā bhavet |
tatprāgapekṣayā teṣāṃ saṃsthānamuditaṃ tadā || 210 ||
[Analyze grammar]

mukhyenārghyāmbhasā prokṣya pṛthagbhāṇḍe sthitaṃ purā |
pañcagavyaṃ tato vipra kalpayitvā hṛdādikaiḥ || 211 ||
[Analyze grammar]

kuśodakaṃ tadastreṇa datvādyenābhimantrayet |
kalpayet pañcagavyaṃ tu pañcopaniṣadaistu vā || 212 ||
[Analyze grammar]

atha pāṇidvayenaiva agnīṣomātmakena tu |
yogyatāpadavīṃ nītvā śodhayedvasudhāṃ tataḥ || 213 ||
[Analyze grammar]

mūlena sāmbhasānena prokṣayedyat purāhṛtam |
kauśeyena pavitreṇa dhyāyamānastameva hi || 214 ||
[Analyze grammar]

sarvabījāni dhānyāni siddhārthakayutānyatha |
kṛtvāstraparijaptāni dhyātvā hyastrasamāni ca || 215 ||
[Analyze grammar]

vighnopaśāntaye vegāddaśadikṣu vinikṣipet |
saṃhṛtya bahukūrcena prācyāṃ diśi nidhāya vai || 216 ||
[Analyze grammar]

īśānadiśi vā nyastvā yāgasyecchānurūpataḥ |
tadgarbhīkṛtya saṃlikhya hetirāṭ candanādinā || 217 ||
[Analyze grammar]

cakraṃ dhyātvā maṇḍapordhve paṅkajaṃ vasudhātale |
rnigame ca gadāṃ devīṃ śaṅkhaṃ ca kakubhāṣṭake || 218 ||
[Analyze grammar]

prākārākāradehāṃ ca nānājvālāsamākulām |
śaktirūpāṃ gadāṃ vātha kevalāṃ mantrato nyaset || 219 ||
[Analyze grammar]

evaṃ kṛte tadā samyagbhavedvighnavināśanam |
athādāya dṛḍhaṃ śuddhamekarūpaṃ ca nirvraṇam || 220 ||
[Analyze grammar]

kumbhaṃ ca mṛṇmayaṃ ramyaṃ sauvarṇaṃ vātha rājatam |
ratnahāṭakasraggandhaphalasarvauṣadhīyutam || 221 ||
[Analyze grammar]

śubhapādapaśākhāḍhyaṃ paṭṭasraggandhabhūṣitam |
gālitodakasaṃpūrṇavāridhārānvitaṃ navam || 222 ||
[Analyze grammar]

candanādyupaliptaṃ ca paritaścākṣatānvitam |
veṣṭitaṃ paritaḥ sūtraiḥ vikīryopari tannyaset || 223 ||
[Analyze grammar]

taddevatāśarīraṃ tu vaśyadaṃ balavarcasam |
sāstreṇa cakramantreṇa mantrayedatha vardhanīm || 224 ||
[Analyze grammar]

pūrvoktadravyasaṃyuktāṃ paritaḥ sūtraveṣṭitām |
āvāhya mantranāthasya dakṣiṇe kalaśottare || 225 ||
[Analyze grammar]

vinyasya paritastatra sthāpayet kalaśāṣṭakam |
sapallavaṃ sāpidhānaṃ sūtreṇa pariveṣṭitam || 226 ||
[Analyze grammar]

kumbhamadhye vibhoḥprāgvadāsanaṃ parikalpya ca |
tanmadye puṇḍarīkākṣaṃ samāvāhya vidhānataḥ || 227 ||
[Analyze grammar]

sannidhiṃ sannirodhādibhogayāgāvasānakam |
pūrvavat sakalaṃ kṛtvā tasya dakṣiṇadiggatam || 228 ||
[Analyze grammar]

astravigraharūpaṃ ca dhyātvā'bhyarcya yathāvidhi |
dhvaṃsayantaṃ ca vighnānāṃ jālaṃ karmāvasānikam || 229 ||
[Analyze grammar]

idamabhyarthayeddevaṃ sāstraṃ baddhāñjaliḥ sthitaḥ |
yāgālayaṃ hi viśveśa gṛhāṇa racitaṃ mayā || 230 ||
[Analyze grammar]

āsamāptaṃ bhaja vibho kriyāṅgānāṃ ca sannidhim |
tato'strodakadhārāṃ cāpyacchinnāṃ bhittigāṃ nayet || 231 ||
[Analyze grammar]

pradakṣiṇena prāgbhāgāttatpadāntaṃ ca tat smaret |
athaveśānadigbhāgāt tatpadāntaṃ dvijottama || 232 ||
[Analyze grammar]

pṛṣṭhataḥ kalaśau bhrāmya tulyakālaṃ tu vā pṛthak |
kalśaṃ vardhanīyuktaṃ vinyasya vikirordhvagam || 233 ||
[Analyze grammar]

arghyadānaṃ tayoḥ kṛtvā puṣpādyaiḥ pūjayet punaḥ |
astreṇa vastrayugmaṃ tu ahataṃ cābhimantrya vai || 234 ||
[Analyze grammar]

dhūpādivāsitaṃ kṛtvā tāvubhau pariveṣṭya ca |
athavā bhadrapīṭhaṃ tu vinyasedvikirordhvagam || 235 ||
[Analyze grammar]

sāstraṃ hi mantrakalaśaṃ tatrādhāragataṃ nyaset |
catustridvyekabhārairvā śālibhirviṣṭare kṛte || 236 ||
[Analyze grammar]

tāvanmānāṃstadardhān vā tadūrdhve taṇḍulān nyaset |
tatpādāṃstatsamān vāpi tadūrdhve vinyasettilān || 237 ||
[Analyze grammar]

tadūrdhve cāhataṃ vastrayugmamāstīrya vai śubham |
kalaśaṃ varghanīyuktaṃ tadūrdhve vāpi vinyaset || 238 ||
[Analyze grammar]

prāgvat sāstraṃ tu deveśamāsanādikramādyajet |
vyāpāramācareddivyaṃ kumbhake ca smaran vibhum || 239 ||
[Analyze grammar]

nānisaṃ yujyate yasmāt tasmādeṣā pratikriyā |
vibhāvyā mantriṇā kaumbhī āstrīrakṣārthameva hi || 240 ||
[Analyze grammar]

tato'vatāryo bhagavān sthaṇḍile'bhyarcya sāsanam |
pradakṣiṇapraṇāmāntaṃ kuryāt sarvaṃ tu pūrvavat || 241 ||
[Analyze grammar]

maṇḍale kumbhayāge ca prokṣaṇasnānamācaret |
tatastu brahnaghoṣeṇa yāyāddevaniketanam || 242 ||
[Analyze grammar]

atha devagṛhaṃ gatvā puṇḍarīkākṣamacyutam |
aṣṭāṅgena namaskṛtya pūjayet puruṣottamam || 243 ||
[Analyze grammar]

arghyālabhanamālyaiśca dhūpairaṅgādisaṃyutam |
tat sarvaṃ yogyamāhartuṃ pūjāntaraniveditam || 244 ||
[Analyze grammar]

puṣpapūrvaṃ samādāya śirasā cābhinandya tat |
samarpya viṣvaksenasya hyastramantrābimantritaiḥ || 245 ||
[Analyze grammar]

sapīṭhaṃ bhagavadbimbaṃ nirmalīkṛtya vāribhiḥ |
prāsādaṃ śodhayitvā tu devadevaṃ samarcayet || 246 ||
[Analyze grammar]

snānaistu kṣīrapūrvairvā dhātrīphalapurassaraiḥ |
yathākramopadiṣṭaistu cānyairbhogairakṛtrimaiḥ || 247 ||
[Analyze grammar]

pradakṣiṇapraṇāmāntaṃ viśeṣāt sarvamācaret |
lepabhittipaṭasthaṃ tu mūlabimbaṃ yadā dvija || 248 ||
[Analyze grammar]

tadā naimittike bimbe sarvaṃ kuryādviśeṣataḥ |
etasya sannidhau vipra kṛtvā snapanamātrakam || 249 ||
[Analyze grammar]

snapanādhikṛte bimbe nityanaimittike'pi vā |
sarvamanyat pavitrāntaṃ mūlabimbe smācaret || 250 ||
[Analyze grammar]

nityotsavārthabimbe tu tadā kuryāt tadutsavam |
teṣāmasannidhau vipra darpaṇe tatsamīpage || 251 ||
[Analyze grammar]

kuryāt snapanamātraṃ tu tadā kuryāt tadutsavam |
darbhamañjarije kūrce cakre vā kumbhake'pi vā || 252 ||
[Analyze grammar]

prāgvadanyat samastaṃ tu mūlabimbe samācaret |
tato homagṛhaṃ gatvā kuṇḍaṃ saṃskṛtya pūrvavat || 253 ||
[Analyze grammar]

tatrānarla ca saṃskṛtya kuryādvai mantratarpaṇam |
pūrvoktavidhinā paścāt saṃskṛtenātha vahninā || 254 ||
[Analyze grammar]

caruṃ saṃśrāpayecculyāṃ hṛdā kṣīrājyataṇḍulaiḥ |
samuddhṛtyājyapūtaṃ taṃ vinivedya yathākramam || 255 ||
[Analyze grammar]

kalaśasthalabimbānāmekāṃśaṃ juhuyāttataḥ |
yadvā yāgasamārambhāt pūrvaṃ saṃsādhya vai carum || 256 ||
[Analyze grammar]

kalaśasthalabimbānāṃ kramāt kṛtvā tu pūjanam |
sarvaṃ dvijapradānāntaṃ vahnau santarpayettataḥ || 257 ||
[Analyze grammar]

datvā pūrṇāhutiṃ paścāt prayāyādbimbasannidhim |
purā yasmin dine vipra atīte vatsare kṛtaḥ || 258 ||
[Analyze grammar]

pavitrakopasaṃhārastaddinādāditaḥ smaran |
arghyapuṣpādibalibhiḥ pūjayet sarvamadhvaram || 259 ||
[Analyze grammar]

tadvadājyaṃ sapūrṇāntaṃ krameṇa juhuyāttataḥ |
maṇḍalāgramathāsādya mudrābandhādikaṃ tu vai || 260 ||
[Analyze grammar]

kṛtvā praṇāmaparyantaṃ tatastvekaṃ pavitrakam |
vāsitaṃ dhūpagandhābhyāṃ catuḥsthānasthitasya ca || 261 ||
[Analyze grammar]

vinivedya krameṇaiva dhūpaṃ datvārghyapūrvakam |
nijānandamayairbhogairnityatṛptastvamavyayaḥ || 262 ||
[Analyze grammar]

tathāpi bhaktyā'tṛpto'haṃ tvāṃ yajāmyātmasiddhaye |
iti vijñāpya devasya tato'streṇārghyavāriṇā || 263 ||
[Analyze grammar]

sarvaṃ bhūṣaṇapūrvaṃ tu saṃprokṣya dravyasañcayam |
śālibhistaḍuṇlairvāpi tilairvā tritayena vā || 264 ||
[Analyze grammar]

catustridvyekabhārairvā kṛte pīṭhe'thavā sthale |
niveśya vāyudigbhāge sthalasthaprāgapekṣayā || 265 ||
[Analyze grammar]

yadvā paścimadigbhāge deśikecchānurūpataḥ |
sitavastrānvitenaiva tvakṣatenaiva varmaṇā || 266 ||
[Analyze grammar]

arjayitvāstramantreṇa sthagayet kavacena tu |
evaṃ sarvatra vā kuryāddravyāṇāmadhivāsanam || 267 ||
[Analyze grammar]

barhipakṣasamopetaṃ sāṅgamiṣvaṣṭakaṃ tataḥ |
digvidikṣvastrajaptaṃ taddadyādyāganiketanam || 268 ||
[Analyze grammar]

pañcaraṅgeṇa sūtreṇa dṛḍhena susitena vā |
caturguṇena saṃveṣṭyābhyantarādyāgamaṇḍapam || 269 ||
[Analyze grammar]

pradakṣiṇacatuṣkaṃ tu varmamantraṃ tu saṃsmaran |
prāsādaṃ bāhyatastadvadveṣṭayodagnimandiram || 270 ||
[Analyze grammar]

veṣṭayedantarā prāgvattato deśikasattamaḥ |
svayaṃ samūhamabhyarthya pañcakālaparāyaṇam || 271 ||
[Analyze grammar]

ṣaṭkarmanirataṃ cāpi yatibṛndaṃ tu vaiṣṇavam |
samakṣaṃ bhavatāṃ bhaktyā śvaḥ prabhuṃ pūjayāmyaham || 272 ||
[Analyze grammar]

sannidhānamataḥ kāryaṃ madanugrahakāmyayā |
evamabyarthitebyastu hyanujñāṃ pratigṛhya ca || 273 ||
[Analyze grammar]

prāṅmukhastvāsanārūḍho gurupāṇiparicyutam |
brahnakūrcaṃ pibet paścāccaruśeṣaṃ tu bhakṣayet || 274 ||
[Analyze grammar]

pibeddhṛdayasaṃjaptaṃ hemaratnakuśodakam |
bhagavatpādatoyaṃ ca sarvapāpaharaṃ śubham || 275 ||
[Analyze grammar]

adyāttadanu tāmbūlaṃ dantakāṣṭhasamantim |
ācamya nyāsapūrvaṃ tu sakalīkṛtya vigraham || 276 ||
[Analyze grammar]

sthalasthaṃ mantramuddhṛtya kumbhe'gnau nyasya vātmani |
kutape kambalopete sthitvā ca sakuśāstare || 277 ||
[Analyze grammar]

japenmantravaraṃ sāṅgaṃ paṭhaṃstotravarān śubhān |
kathāṃ sārveśvarīṃ puṇyāṃ kumbhaṃ niṣpādya maṇḍalam || 278 ||
[Analyze grammar]

ekābjaṃ bahupajhaṃ vā cakrābjādyamathāpi vā |
svayaṃ bhagavatā proktameteṣāṃ lakṣaṇādikam || 279 ||
[Analyze grammar]

pauṣkare devadevena samyak puṣkarajanmanaḥ |
athavā maṇḍalaṃ kumbhamapare vāsare dvija || 280 ||
[Analyze grammar]

bhūṣaṇānāṃ tato gatvā sannidhiṃ dvijasattama |
dāhāpyāyanayogena kuryāccaivādhivāsanam || 281 ||
[Analyze grammar]

dhyātvā dakṣiṇahaste tu dvādaśāraṃ jvalatprabham |
kalādvādaśasaṃyuktaṃ tadantaḥsthaṃ divākaram || 282 ||
[Analyze grammar]

dagdhaṃ tadraśmisaṅghena bhasmakūṭagataṃ smaret |
māntraṃ pavitrasaṅghaṃ tu niśśeṣaṃ janayettataḥ || 283 ||
[Analyze grammar]

sitaṃ ṣoḍaśapatrāḍhyaṃ vāmahaste'mbujaṃ smaret |
kṣapākaraṃ tu tanmadhye dhyāyet pūrṇakalānvitam || 284 ||
[Analyze grammar]

pīyūṣavṛṣṭisaṃpātaṃ muñcamānaṃ vicintayet |
tenāmṛtena tadbhasma bhāvayet sañcitaṃ dvija || 285 ||
[Analyze grammar]

samutthitaṃ bhasmamadhyāt tat sarvaṃ cintayet punaḥ |
pañcabhūtātmakaṃ dhyātvā vyāpakatvena tat punaḥ || 286 ||
[Analyze grammar]

mūlamantreṇa samprokṣya saṃspṛśyātha nirīkṣya ca |
kumbhayogyāni caikasmin māṇḍalīyāni cāpare || 287 ||
[Analyze grammar]

bimbayogyāni caikasminnāgneyānyapare dvija |
anyāni mantrayogyāni hyekasmin dvijasattama || 288 ||
[Analyze grammar]

pātre pātre pṛthak sthāpya pātralābhānurūpataḥ |
ācchādya vāsasā paścāt susitenāhatena tu || 289 ||
[Analyze grammar]

tāni bhūṣaṇapātrāṇi krameṇa ca pṛthak pṛthak |
bandhanīyāni sūtreṇa dṛḍhena susitena ca || 290 ||
[Analyze grammar]

ācchādya pūrvavat tāni jāgareṇa nayenniśām |
ekādaśayāṃ prabhāte'tha snātvā pūjya janārdanam || 291 ||
[Analyze grammar]

ānimantrya gṛhaṃ gatvā yantritaḥ praṇipatya ca |
brāhnaṇān gurupūrvāṃśca viṣṇubhaktān dṛḍhavratān || 292 ||
[Analyze grammar]

svadharmaniratāṃścaiva devadevakriyāparān |
āpatkāle'pi saṃprāpte ye'rcayantyacyutaṃ prabhum || 293 ||
[Analyze grammar]

athānyān vaiṣṇavān kāṃścit suhṛtsambandhibāndhavān |
tataḥ puṇyāhaghoṣeṇa pravṛtte tu niśāmukhe || 294 ||
[Analyze grammar]

śaṅkhaśabdaiḥ sumaṅgalyairbrāhnaṇairdhvanibhiḥ saha |
paṭhadbhiḥśākunaṃ sūktaṃ praviśeddevamandiram || 295 ||
[Analyze grammar]

tato naimittikaṃ bimbaṃ vastrairmālyaiśca bhūṣaṇaiḥ |
vilepanairalaṅkṛtya mūrtipaiḥ saha deśikaḥ || 296 ||
[Analyze grammar]

yānamāropya niṣkramya śaṅkhakāhalatūryakaiḥ |
tālavṛntaistathā cchatraiścāmarairvividhaiḥ sitaiḥ || 297 ||
[Analyze grammar]

naranātho yathādevaṃ maṇḍape sanniveśayet |
atha bhadrāsane devaṃ catuṣpādasamanvite || 298 ||
[Analyze grammar]

samāropyārcayeddevaṃ saviśeṣaṃ vidhānataḥ |
mahāhavirnivedyātha tarpayedvanhimadhyataḥ || 299 ||
[Analyze grammar]

tato'parāṅṇavelāyāṃ pravṛtte vā niśāmukhe |
puṇyāhoddhoṣaṇādyaiśca sahoktaiḥ sarvamaṅgalaiḥ || 300 ||
[Analyze grammar]

praveśayejjagannāthaṃ deveśaṃ yāgamaṇḍape |
yāgasya paścime deśe sauvarṇe bhadraviṣṭare || 301 ||
[Analyze grammar]

uparīṣṭādvitānena mauktikenaiva śobhayet |
devamāropya yāgasthavibhorabhimukhaṃ dvija || 302 ||
[Analyze grammar]

yadvā daśamyāṃ bimbasthaṃ yāgāgāre vibhuṃ nyaset |
prāgdikpratyaṅmukhā yojyā ṛṅmayāḥ svāsaneṣu ca || 303 ||
[Analyze grammar]

dakṣiṇe ca udagvaktrān yajurvedāṃśca yojayet |
prāṅmukhān paścime bhāge sāmajñān viniveśya ca || 304 ||
[Analyze grammar]

saha caikāyanairviprairmūrtisaṃjñopalakṣitaiḥ |
diśyuttarasyāṃ ca tato nityakarmaparāyaṇān || 305 ||
[Analyze grammar]

niveśyātharvavedajñān sarvān dvidvikasaṃkhyayā |
śrṛṇu vidhyantaraṃ bhūyo vistarāddvijasattama || 306 ||
[Analyze grammar]

pūrve pratyṅmukhaṃ kṛtvā āsanasthaṃ dvijottamam |
puṣpavastraistathoṣṇīṣairbhūṣitaṃ cāṅgulīyakaiḥ || 307 ||
[Analyze grammar]

ṛṅbhantrān pāṭhayet puṇyān mantravidbhagavanmayān |
atha dakṣiṇadiksaṃsthaṃ vīkṣamāṇamudagdiśam || 308 ||
[Analyze grammar]

yajurbṛndaṃ vaiṣṇavaṃ tat pāṭhayeddeśikastu tat |
gāyecchuddhāni sāmāni sāmajñaḥ paścime sthitaḥ || 309 ||
[Analyze grammar]

bhaktaścodaksthito vrūyādddakṣiṇāsyo'pyatharvavit |
svaśākhoktāṃstato mantrān jñānaliṅgānaśeṣataḥ || 310 ||
[Analyze grammar]

ekaikaṃ śiṣyavargeṇa vṛto yogyaḥ krameṇa tu |
bhagavadbhāvino ye ca yatayaḥ pāñcarātrikāḥ || 311 ||
[Analyze grammar]

caturbhirāptairviprādyairyuktastvīśadiśi nyaset |
ekāntinastvanāptaiśca yuktāṃścāgneyadiggatān || 312 ||
[Analyze grammar]

niveśya viprānairṛtyāṃ bhaktān vaikhānasāṃstathā |
caturbhirañjalīkaistu tato vāyavyagocare || 313 ||
[Analyze grammar]

sārambhiṇaḥ sātvatāṃśca tatkāle bhagavanmayān |
catvāro'tha caturdikṣu yojyāśca śiśino mune || 314 ||
[Analyze grammar]

teṣāṃ caivānuyāyīraṃścatvārastu pravarttinaḥ |
brāhnaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca munisattama || 315 ||
[Analyze grammar]

ekāyanīyaśākhotthān mantrān paramapāvanān |
pāṭhayecca yatīnāptapūrvān vai pāñcarātrikān || 316 ||
[Analyze grammar]

svānuṣṭhāne svakān mantrān japantaḥ saṃvadanti ca |
prāgādau cottarāntaṃ ca catvāro gurupūrvakāḥ || 317 ||
[Analyze grammar]

bahavaḥ samayajñānāḥ sātvatajñāḥ svaśaktitaḥ |
kṛtanyāsāstathā dhyānamudrālaṅkṛtapāṇayaḥ || 318 ||
[Analyze grammar]

svavāsasā svakāṃ mudrāṃ cchannāṃ kuryuḥ parasparam |
gītanṛttaparāścānye agrataḥ stotrapāṭhakāḥ || 319 ||
[Analyze grammar]

vandibṛndayutā bāhye tathā dundubhivādinaḥ |
anye tu vaiṣṇavāḥ sarve pṛṣṭhataḥ pārśvato'pi ca || 320 ||
[Analyze grammar]

evaṃ niveśanaṃ kṛtvā sarveṣāṃ tu yathākramam |
tatastu devadevasya catuḥsthānasthitasya ca || 321 ||
[Analyze grammar]

krameṇa pūjanaṃ kuryāt pūrvavaddvijasattama |
āsādya kalaśoddeśaṃ vinivedanamācaret || 322 ||
[Analyze grammar]

nānāviśeṣabhogānāṃ vibhārāmantraṇāya ca |
dantakāṣṭhaṃ satāmbūlaṃ mukhavāsaṃ sadarpaṇam || 323 ||
[Analyze grammar]

candanādīni gandhāni jātipūgaphalāni ca |
vinivedya nidhāyāgre dakṣiṇe'tha jagatprabhoḥ || 324 ||
[Analyze grammar]

gugguluṃ mṛṣṭadhūpaṃ ca prākāśaṃ tāmrapātragam |
dṛkprabhāmaṇḍanaṃ ramyaṃ hemasūtraṃ sakaṅkaṇam || 325 ||
[Analyze grammar]

madhvājyapūrite pātre taijase rocanāñjanam |
nyaset ṣaṭkaṃ mahanmūrternetravastre sitāruṇe || 326 ||
[Analyze grammar]

paścibhe ca vibhordadyāt puṇyanadyudakaṃ tathā |
tīrthatoyaṃ nagotthaṃ ca nagamṛcchrīphalādi yat || 327 ||
[Analyze grammar]

śādvalaṃ nīladarbhāṃśca tāmrapātre'thavāyase |
uttare'tha vibhordadyāddevadevasya sattama || 328 ||
[Analyze grammar]

mālyānyoṣadhayaḥ sapta bījāni ca phalāni ca |
tilataṇḍulapātrāṇi kṣīraṃ dadhi ghṛtaṃ sitā || 329 ||
[Analyze grammar]

gandhabṛndaṃ tvagelādyaṃ dhātavo gairikādayaḥ |
saphalaṃ nārikelaṃ ca vikārāstvaikṣavākhilāḥ || 330 ||
[Analyze grammar]

sarājate kāṃsyapātre saṃbhavānuguṇaṃ dvija |
yajñaparṇapuṭe vā tu vinivedyamasaṃbhave || 331 ||
[Analyze grammar]

sakuśodaṃ sthalasthasya tāmbūlaṃ dantadhāvanam |
sitāni sottarīyāṇi upavītāni candanam || 332 ||
[Analyze grammar]

caturdigvinivedyātha bimbe'gnāvevameva hi |
tāni bhūṣaṇapātrāṇi vinivedya pṛthak pṛthak || 333 ||
[Analyze grammar]

sanniveśyāni purataścatuḥsthānasthitasya ca |
mūlabimbe yadā kuryāttadā sarvaṃ tadagrataḥ || 334 ||
[Analyze grammar]

sthāpya bhūṣaṇaparyantaṃ vinivedya yathākramam |
kuṅkumāgarukarpūraśrīkhaṇḍairadhivāsitam || 335 ||
[Analyze grammar]

catuḥ sthānāvatīrṇasya dadyādgandhapavitrakam |
tato'rghya puṣpadhūpaṃ ca mudrābandhaṃ samācaret || 336 ||
[Analyze grammar]

ādimadhyāvasāne tu samyak cchidrasya śāntaye |
japenmantravaraṃ sāṅgaṃ paścādbaddhāñjaliḥ paṭhet || 337 ||
[Analyze grammar]

praṇavadvidvayādyaṃ tu stotramantraṃ nimantrayet |
sarvamantramayā'nanta nityasannihitāvyaya || 338 ||
[Analyze grammar]

guṇapradhānayogeśa bhāvanābhogavigraha |
nārāyaṇa paraṃ brahna prāṇeśa caturākṛte || 339 ||
[Analyze grammar]

sarvagācyuta sanmūrte sarvajña puruṣottama |
asmāt kālalavādyāvadvisarjanadināvadhi || 340 ||
[Analyze grammar]

nānāmantragaṇopetaḥ sannidhiṃ bhaja me prabho |
devabimbe tu sanmūrtau kalaśe maṇḍalakṣitau || 341 ||
[Analyze grammar]

saṃkhyāsūtre'kṣasūtre ca pāvake guruvigrahe |
ghaṇṭāyāṃ sāstrapīṭhe ca yāgopakaraṇeṣu ca || 342 ||
[Analyze grammar]

sruk sruvādyeṣvaśeṣeṣu ekāntidvijamūrtiṣu |
viṣṇupārṣadabhedeṣu janmakarmarateṣu ca || 343 ||
[Analyze grammar]

śraddhāpūteṣu dakṣeṣu tvadekaśaraṇeṣu ca |
atītavātsarīyāṇāṃ snānādīnāṃ hi karmaṇām || 344 ||
[Analyze grammar]

naimittikānāṃ nityānāmapūrṇānāṃ hi śāntaye |
tvatprītaye yathāśāstramadya nirvartayāmyaham || 345 ||
[Analyze grammar]

pāvitrakavidhānaṃ ca sarvakarmaprapūraṇam |
ato'dya mukhavāsādyamupacāraṃ hi cārcanam || 346 ||
[Analyze grammar]

homāntamadhivāsīyaṃ kuru sarvaṃ hi cātmasāt |
tvāmarcayāmyahaṃ bhaktyā śaktyātīte'tha jāgare || 347 ||
[Analyze grammar]

yathāvadbrahnasūtrāntairbhogairbhogāpavargadaiḥ |
vijñapto'sīti bhagavan vetsi sarvaṃ hṛdi sthitam || 348 ||
[Analyze grammar]

bhaktasya mama vātsalyāt prātaḥ kāryastvanugrahaḥ |
evaṃ nimantrayitvājamaṣṭāṅgena namet kṣitau || 349 ||
[Analyze grammar]

catuḥ pradakṣiṇīkṛtya hṛdi mantramanusmaran |
gītanṛttādikaiḥ stotrervedapāṭhasamanvitaiḥ || 350 ||
[Analyze grammar]

jayaśabdasametaistu jāgareṇa nayenniśām |
snātvā brāhne muhūrte'tha kṛtakotukamaṅgalaḥ || 351 ||
[Analyze grammar]

mahatā vibhavena prāgdvārayāgaṃ samācaret |
nityaṃ karma purā kṛtvā hyekasminnadhikāriṇi || 352 ||
[Analyze grammar]

kumbhasthaṃ tu yajet prāgvanmaṇḍalasthaṃ tataḥ kramāt |
bimbasthaṃ devadeveśaṃ saviśeṣaṃ samarcayet || 353 ||
[Analyze grammar]

kṣīrādipañcaviṃśadbhiryathāvadadhivāsitaiḥ |
snānairanyaiśca vividhairbhogairbhakṣyādinirmitaiḥ || 354 ||
[Analyze grammar]

sāṃsparśikairāsanādyairvividhairupacārakaiḥ |
hṛdayaṅgamasaṃjñaistu bahubhedavinirmitaiḥ || 355 ||
[Analyze grammar]

japamudrāvasānāntamevaṃ kṛtvā krameṇa tu |
agnisthaṃ tarpayet paścādyathāvadanupūrvaśaḥ || 356 ||
[Analyze grammar]

atha bhūṣaṇapātrasya gatvā vai snnidhiṃ dvija |
pūjayitvā samuddhāṭya pātraṃ prātisarīyakam || 357 ||
[Analyze grammar]

avalokya samādāya gatvā kalaśasannidhim |
ārādhanāṅganicayamavyaktaṃ tātvikaṃ bhavet || 358 ||
[Analyze grammar]

tṛtīyamubhayātmaṃ tu ādhyātmyāditrayaṃ tathā |
anusandhāya vai tasmin saṃsmaranaṃ hṛdayaṃ dhiyā || 359 ||
[Analyze grammar]

tatrāṣṭāṣṭakasaṃkhyaṃ tu avyaktaṃ bhogasaṅgaraham |
mantramudrāsamūhaṃ tu tātvikaṃ parikīrtitam || 360 ||
[Analyze grammar]

svādhyāyagītavādyādivratāni niyamāni ca |
dānānyutsavapūrvāṇi nānānaimittikāni ca || 361 ||
[Analyze grammar]

etānyubhayarūpāṇi puruṣārthapradāni ca |
prītidāni jagadyonau mantramūrtau janārdane || 362 ||
[Analyze grammar]

bhāsvaraṃ cinmayaṃ śuddhaṃ yadeṣāṃ rūpamakṣayam |
tadgarbheṣvanusandheyaṃ sūkṣmaṃ tadanu bhāsvaram || 363 ||
[Analyze grammar]

sūryenduvahnisaṃkāśamiyattāparikalpitam |
tadgranthigaṇadeśeṣu bhāvanīyaṃ mahāmate || 364 ||
[Analyze grammar]

susthūlaṃ vyāvahāryaṃ ca tṛtīyaṃ sārvalaukikam |
tat tantunicayoddeśe bhāvanīyaṃ sadaiva hi || 365 ||
[Analyze grammar]

evamādhyātmikīṃ vyāptiṃ lakṣayitvā tu tatparam |
cintayedadhidevākhyāṃ vyāpti māntrīmanaśvarīm || 366 ||
[Analyze grammar]

caturṇāmavinābhāvi yadrūpamamṛtopamam |
nānābhāsagaṇākīrṇaṃ mūrtāmūrtamanaśvaram || 367 ||
[Analyze grammar]

kirīṭamālāśrīvatsakaustubhānāṃ mahāmate |
sannidhiṃ bhāvayennityamadhidaivātmanāṃ trayam || 368 ||
[Analyze grammar]

pṛthvyaṃptejo'nilākāśapañcānāṃ samudāyi yat |
ramaṇīyaṃ śubhaṃ rūpaṃ bhaktānāṃ paritoṣakṛt || 369 ||
[Analyze grammar]

tadasya cādhibhūtatvaṃ mantavyaṃ yojanāvadhau |
dhyātvainaṃ mūlamantraṃ tu samudīrya tataḥ param || 370 ||
[Analyze grammar]

praṇavālaṅkṛtaṃ mantraṃ tamudyatakaraḥ paṭhet |
tvatpraptisādhanaṃ deva tānaṃ yadamalaṃ param || 371 ||
[Analyze grammar]

bhaktiśraddhāsamopetā satkriyā tvatprakāśitā |
akhaṇḍasiṃddhaye tasyā hyupāyaḥ kathitastvayā || 372 ||
[Analyze grammar]

jñānakarmaprasaktānāṃ bhaktānāṃ bhāvitātmanām |
pavitrākhyaṃ yathāśaktyā tvatprasādānmayā kṛtam || 373 ||
[Analyze grammar]

yathocitamidānīṃ taddhyāyasva parameśvaram |
tasmācchubhataraṃ karma vijñānamamalaṃ hi yat || 374 ||
[Analyze grammar]

vidhyantaraṃ mantragaṇaṃ dravyasaṅghastvameva hi |
prāptiḥ pūrayitā pūrṇamapūrṇānāṃ hi karmaṇām || 375 ||
[Analyze grammar]

tathyenānena bhagavan bhavabhaṅgārditasya ca |
aśaṭhasya kriyākāṃḍamakhaṇḍaṃ sarvamastu te || 376 ||
[Analyze grammar]

vijñapto'sīti bhagavan ārthitā me parā tvayi |
vinā tvatparitoṣeṇa samyajjñānapradena ca || 377 ||
[Analyze grammar]

āpaṃtkāle'pi saṃprāpte buddhipūrvaṃ mayācputa |
na santyājyaṃ kriyājñānaṃ tvaṃ sarvaṃ vetsi tatvataḥ || 378 ||
[Analyze grammar]

yathākālaṃ yathāvacca bhogairdeva yathocitaiḥ |
nārcito'si yathā samyak khedaścetasi tena me || 379 ||
[Analyze grammar]

pūjanaṃ bhogasaṃbhogairājyahomaistu tarpaṇaiḥ |
tvayetat kṛtakṛtyatvānna kiñcidupayujyate || 380 ||
[Analyze grammar]

sukṣetraṃ vāpitaṃ hyetadakhilārthasya me'khilam |
phaliṣyatyamṛtatvena jñātvaivaṃ hi mayā purā || 381 ||
[Analyze grammar]

aṅgīkṛtaṃ gurumukhāt kintu sarveśvara prabho |
parisphurati me buddhau na nirvyūḍhaṃ yathāsthitam || 382 ||
[Analyze grammar]

manovākkāyakarmaistu āprabhātānniśāvadhi |
asvātantryādasāmarthyānmanasaścānavasthiteḥ || 383 ||
[Analyze grammar]

śītoṣṇavātavarṣārdyerantarāyairjvarādibhiḥ |
asampatteḥ kriyāṅgānāṃ deva tvadanurūpiṇām || 384 ||
[Analyze grammar]

āpravṛtteḥ parānandaprāptiniṣṭhaṃ yadāhnikam |
yathoktamamarāṇāṃ tu yasmānna ghaṭate tataḥ || 385 ||
[Analyze grammar]

tasya sampūraṇārthaṃ tu pradhānataramarcanam |
pavitrakākhtyamādiṣṭaṃ vatsaraṃ prati yat tvayā || 386 ||
[Analyze grammar]

tanmayā kṛtamadhyakṣamarcitaṃ yadanirmalam |
kriyāyogādasaṃpūrṇaṃ tanme nirmalatāṃ naya || 387 ||
[Analyze grammar]

jñānato'jhānato vāpi yathoktaṃ na kṛtaṃ mayā |
tat sarvaṃ pūrṇamevāstu sutṛpto bhava sarvadā || 388 ||
[Analyze grammar]

omacyuta jagannātha mantramūrte janārdana |
rakṣa māṃ puṇḍarīkākṣa kṣamasvāja prasīda om || 389 ||
[Analyze grammar]

uktvevaṃ mūlamantraṃ tu hṛdādyairlāñchanaiḥ saha |
samudīrya tato dadyānmūrdhni mantrātmano vibhoḥ || 390 ||
[Analyze grammar]

sarvajñānakriyābhogaśubhasaṃkalpavigraham |
maṇḍalāntargatasyaivaṃ prāsādāntaḥsthitasya ca || 391 ||
[Analyze grammar]

evamagneḥ pavitre dve pradadyāddvijasattama |
yadvā kirīṭamādye tu madhye śrīvatsakaustubhe || 392 ||
[Analyze grammar]

tṛtīye vanamālāṃ ca mantrairebhistu vinyaset |
pajharāje kirīṭāya pajharāgavṛtaḥ svayam || 393 ||
[Analyze grammar]

pavitrake'sminnāgaccha kṣipraṃ sannihito bhava |
śrīvatsāya namastumyaṃ kaustubhāgaccha oṃ namaḥ || 394 ||
[Analyze grammar]

pavitrake'smin santiṣṭha sacchrīvatsāmalaprabha |
āgaccha vanamāle tvaṃ asmin sannihitā bhava || 395 ||
[Analyze grammar]

pavitrake jagadyoneryanmayā parikalpitam |
śrṛṇu vidhyantaraṃ bhūyo dhyāyedādye dvijākhilam || 396 ||
[Analyze grammar]

sāṃvatsaraṃ tu yat karma āprabhātānniśāntimam |
dhyānotthaṃ niṣkalaṃ samyagapavargapradaṃ tu yat || 397 ||
[Analyze grammar]

saṃsmṛtya niṣkalaṃ mantraṃ śuddhoccārakrameṇa tu |
mantre sandhāya tatsūtraṃ sūtre mantraṃ tathaiva ca || 398 ||
[Analyze grammar]

ekīkṛtyātmanā sārdhaṃ dadyādvai mantramūrdhani |
samādāyāparaṃ sūtraṃ tasmin sakalaniṣkalam || 399 ||
[Analyze grammar]

dhyānakarmasvarūpaṃ tu karma dhyāyecca vātsaram |
smṛtvā cobhayarūpaṃ tu mantraṃ kalaśapūjitam || 400 ||
[Analyze grammar]

pūrvavaccānusandhānaṃ kṛtvā dadyāt pavitrakam |
tataḥ pratisaraṃ vipra tṛtīyaṃ ca samāharet || 401 ||
[Analyze grammar]

bāhyasāṃvatsaraṃ karma sakalaṃ cākhilaṃ smaret |
pūjayantaṃ svamātmānamādhārācca parāvadhim || 402 ||
[Analyze grammar]

layabhogādhikārākhyakrameṇa sakalātmanā |
sakalaṃ mantranāthaṃ tu layabhogādhivigraham || 403 ||
[Analyze grammar]

smṛtvā kṛtvā ca sandhānaṃ dadyāt pratisaraṃ tataḥ |
arghyapuṣpaistathā gandhairmālyairdhūpaistathā dvija || 404 ||
[Analyze grammar]

pūjayā sampuṭīkuryādbhūṣaṇāni pṛthak pṛthak |
antarāntarayogena ghaṇṭāśabdasamanvitam || 405 ||
[Analyze grammar]

samastaratnasaddhātupuṣpākṣataphalānvitā |
satsugandhārghyadarbhāḍhyalājasiddhārthakairyutā || 406 ||
[Analyze grammar]

prakṣeptavyā tu bahuśo vṛṣṭi karaghanairmudā |
kevalā puṣpavṛṣṭirvā śaṅkhādīnyapi nādayet || 407 ||
[Analyze grammar]

mantrāstrakumbhayordadyādbhūṣaṇe dhyānavarjite |
datvaivaṃ kalaśasthasya purā vipra pavitrakam || 408 ||
[Analyze grammar]

anena vidhinā dadyānmaṇḍalasthasya vai purā |
pavitrakatrayaṃ śubhraṃ bhogasthāne ca nārada || 409 ||
[Analyze grammar]

dadyāt samastamantrāṇāṃ trīmyekaṃ vā yathecchayā |
bimbasthaṃ tu samabyarcya pradadyādbhūṣaṇāni tu || 410 ||
[Analyze grammar]

kalaśoktakrameṇaiva vanamālākhyabhūṣaṇe |
avyaktādyanusandhānaṃ yadvā vidhyantaroditam || 411 ||
[Analyze grammar]

parādisthūlaparyantaṃ sarvaṃ kṛtvā nivedayet |
puṣaṅnyāso yathā proktaḥ kirīṭādyasya sattama || 412 ||
[Analyze grammar]

tatrāyaṃ hi viśeṣaḥ syāt kirīṭādyaṃ catuṣṭayam |
krameṇāvāhayedvipra bhūṣaṇānāṃ catuṣṭaye || 413 ||
[Analyze grammar]

kirīṭākhyasureśasya bhānutulyaprabhānvita |
parivārayutastiṣṭha tvamasmin śīrṣabhūṣaṇe || 414 ||
[Analyze grammar]

vakṣaḥ sthale jagadyonerbhūṣaṇaṃ kalpitaṃ mayā |
śrīvatsāgaccha pūrṇendusamāna bhagavatpriya || 415 ||
[Analyze grammar]

vakṣaḥsbhale jagadyonerbhūṣaṇaṃ kalpitaṃ mayā |
kaustumāgaccha ratnānāmīśa tvaṃ bhagavatpriya || 416 ||
[Analyze grammar]

dhātupuṣpasamākīrṇe pravālamaṇibhūṣite |
vanamāle samāgaccha devadevapriye śubhe || 417 ||
[Analyze grammar]

caturbhiretairmantraistu krameṇāvāhayeddvija |
aṅgānāmapyupāṅgānāṃ lāñchanānāṃ tathaiva ca || 418 ||
[Analyze grammar]

bhūṣaṇānāṃ ca śaktīnāṃ garuḍasya ca vai kramāt |
pīṭhasya tu pavitrāṇi pradadyāt kramaśastataḥ || 419 ||
[Analyze grammar]

evameva vibhordadyānmūlabimbagatasya ca |
sarveṣāṃ karmabimbānāṃ lakṣmyādīnāṃ tathaiva ca || 420 ||
[Analyze grammar]

anyeṣāmaṅgabimbānāṃ parivāragaṇasya ca |
krameṇa bhūṣaṇaṃ datvā yāyādagniniketanam || 421 ||
[Analyze grammar]

agnisthasya vibhordadyādbhūṣaṇāni tu pūrvavat |
yadā pavitrakāropo mūlabimebe tadā bhavet || 422 ||
[Analyze grammar]

nitye kuṇḍe'nyathā sa syānnityenaimittike'pi ca |
agnau nivedayed vipra bhūṣaṇaṃ na tu homayet || 423 ||
[Analyze grammar]

yasmāt sanyāsamūrdhve tu vihitaṃ bhūṣaṇasya ca |
nāhartuṃ yujyate dagdhaṃ doṣamāharaṇaṃ vinā || 424 ||
[Analyze grammar]

deśikasya hṛdāropya pūjitasya ca devavat |
svaṃ svaṃ cāropya cānyeṣāṃ deśikānāṃ tathaiva ca || 425 ||
[Analyze grammar]

sādhakānāṃ tato datvā yāgāṅgānāmapi dvija |
śāstrātmanastato datvā hyanyeṣāṃ kramaśastathā || 426 ||
[Analyze grammar]

paścāt pajhāsanaṃ baddhvā devasyābhimukhaṃ sthitaḥ |
sakṛjjapenmahāmantraṃ sarvakarmapravardhanam || 427 ||
[Analyze grammar]

nāśanaṃ samayānāṃ ca doṣāṇāṃ smaraṇādapi |
tataḥ saṃśrāvayeddevaṃ tristhānasthaṃ krameṇa tu || 428 ||
[Analyze grammar]

kāmato'kāmato vāpi na kṛtaṃ niyamārcayam |
kenacidvighnadoṣeṇa mayā yatparameśvara || 429 ||
[Analyze grammar]

tena me manaso'tīva santāpo dahanātmakaḥ |
yataḥ samayadoṣeṇa bādhito'smi janārdana || 430 ||
[Analyze grammar]

tvayoddiṣṭaṃ purā nātha bhaktānāṃ hitakāmyayā |
doṣavidhvaṃsakṛccubhraṃ pavitraṃ tat kṛtaṃ mayā || 431 ||
[Analyze grammar]

prasīda me kuru trāṇaṃ jahi kopaṃ hi lopajam |
nimajjato bhavāmbhodhau samayapracyutasya ca || 432 ||
[Analyze grammar]

namo namaste mantrātman prasīda parameśvara |
pāhi pāhi trilokeśa keśavā'rtivināśana || 433 ||
[Analyze grammar]

tvatprasādācca me māstu doṣaḥ samayasaṃjñitaḥ |
adyāstu karmasampattirnityanaimittike prabho || 434 ||
[Analyze grammar]

śrutvaivamādarāttasya saṃsārārtasya mantrarāṭ |
pūrṇabhāvaṃ nayecchīghraṃ hanti doṣāṃśca sāmayān || 435 ||
[Analyze grammar]

tataḥ prāvaraṇairdānairyathāsampattisaṃbhṛtaiḥ |
sopavītottariyaiśca cchatropānahasaṃyutaiḥ || 436 ||
[Analyze grammar]

vividhairbhojanairvipra dhūpārghyālabhanādikaiḥ |
pūjayedāptapūrvāṃśca yatipūrvāṃstathaiva ca || 437 ||
[Analyze grammar]

pañca vaikhānasāntāṃśca viprādīṃścaturastathā |
pañca yogaratādyāṃstu tathānyān vaiṣṇavān dvija || 438 ||
[Analyze grammar]

ekāyanīyaśākhotthamantrāṇāṃ prathamaṃ tataḥ |
trayīmayānāṃ mantrāṇāṃ stotrāṇāṃ ca tathaiva ca || 439 ||
[Analyze grammar]

udghoṣaṇaṃ ca kartavyaṃ brāhnaṇairagrato vibhoḥ |
śaṅkhabherīninādaiśca kāhalīgītakaistathā || 440 ||
[Analyze grammar]

nṛttaiśca ninadairanyairmaṅgalaistoṣayet prabhum |
paścādutsavabimbaṃ tu yānamāropya deśikaḥ || 441 ||
[Analyze grammar]

mahotsavavidhiproktaṃ sarvamahgalasaṃyutam |
pradakṣiṇakrameṇaiva prāsādaṃ tu prameśayet || 442 ||
[Analyze grammar]

prārthanāṃ ca tataḥ kuryādyatīnāṃ bhāvitātmanām |
yuṣmatprasādasāmarthyānmanasaḥ paripūrṇatā || 443 ||
[Analyze grammar]

kriyāṅgānāṃ tu sarveṣāṃ mā me'stu samayacyutiḥ |
evamastviti vaktavyaṃ sarvaistālasamanvitam || 444 ||
[Analyze grammar]

tāṃścānupṛcchya naivedyapūrvaṃ kuryāt subhojanam |
bandhubhṛtyasamopetaḥ sa viśeṣaṃ dvijottama || 445 ||
[Analyze grammar]

ekarātraṃ trirātraṃ vā saptarātraṃ tu vā dvija |
pavitrakaṃ sthāpayitvā tataḥ sanyāsamācaret || 446 ||
[Analyze grammar]

athavārcāgataṃ vipra tāvat saṃsthāpya bhūṣaṇam |
yāvadekādaśī śuklā saṃvṛttā kārtikasya tu || 447 ||
[Analyze grammar]

apanīya ca mālyādīn pradadyādvā dine dine |
no yānti mlānatāṃ yāvat saṃprāpte kālavāsare || 448 ||
[Analyze grammar]

mahadarcanapūrvaṃ tu kṛtvā pūrṇāvasānakam |
kramaśaścopasahṛtya svayaṃ gurvātmanā tu vā || 449 ||
[Analyze grammar]

ādāya pūjite pātre arcayitvā yathāvidhi |
jānunī bhūgate kṛtvā praṇipatya ca deśikam || 450 ||
[Analyze grammar]

mānayitvārghyapuṣpādyaiḥ praṇipatya svayaṃ purā |
vinivedya ca tat pātraṃ prasādaḥ kriyatāṃ prabho || 451 ||
[Analyze grammar]

svāśiṣaṃ bhagavatprītirvācyācāryeṇa tasya tu |
yathāgamaṃ yathāśāstraṃ prasādāccaturātmanaḥ || 452 ||
[Analyze grammar]

tvayi sāṃvatsaraṃ kṛtyaṃ susaṃpūrṇaṃ sutāstu om |
samutkīrya tatastasya āsanasthasya mūrdhani || 453 ||
[Analyze grammar]

kalaśadvitayaṃ māntraṃ kṛtvā saubhāgyamokṣadam |
visarjanaṃ vibhoḥ kuryāt pūjāpūrvaṃ yathākramam || 454 ||
[Analyze grammar]

viṣvaksenaṃ yajet sāṅgaṃ tarpayet tadanantaram |
samāhṛtyākhilaṃ paścāt kṛte caitadvisarjane || 455 ||
[Analyze grammar]

yadyanniveditaṃ tasya hyagādhe'mbhasi nikṣipet |
yathāsaṃvatsarakṛto doṣaḥ samayapūrvakaḥ || 456 ||
[Analyze grammar]

nāśamāyāti vai kṣipraṃ pavitrāropaṇānmune |
pāti yasmāt sadoṣaṃ hi patanāt parirakṣati || 457 ||
[Analyze grammar]

viśeṣeṇa dvijaṃ trāti pūrṇaṃ karma karoti ca |
sādhake ca kriyāhīne tasmādukto mahān mayā || 458 ||
[Analyze grammar]

yāga eṣa pavitrākhya uktalakṣaṇalakṣitaḥ |
patitaṃ ca kriyālopādvidhivat trāyate yadā || 459 ||
[Analyze grammar]

tadā vapitrakaṃ vipra bhūṣaṇaṃ sūtrajaṃ smaret |
ajñānādathavā mohādyadvā karmaṇyanādarāt || 460 ||
[Analyze grammar]

nāstikyādvāpyahaṅkārāt kartṝṇāmuparodhataḥ |
vaiśeṣikāntaraprāpteryadvā nidrādidoṣataḥ || 461 ||
[Analyze grammar]

kālātikrāntibhītyā vā tvevamanyena kenacit |
vikalaṃ yajanaṃ kṛtvā yadā dadyāt pavitrakam || 462 ||
[Analyze grammar]

mantreśasya tadānīṃ tu bhavet tat karma tāmasam |
deśādhipo deśikaśca prāpnuyāt tāmasaṃ phalam || 463 ||
[Analyze grammar]

jvarādivyādhipīḍā syāt tadā taddeśavāsinām |
tvarāviṣṭo'thavā vipra rajasā kaluṣīkṛtaḥ || 464 ||
[Analyze grammar]

yāgaṃ kṛtvā tu devasya yadā dadyāt pavitrakam |
tadā syādrājasaṃ karma phalaṃ syādeva tādṛśam || 465 ||
[Analyze grammar]

ajñānapūrvakairdoṣaiḥ prāguktaistu vivarjitaḥ |
yāgaṃ kṛtvā supūrṇaṃ tu bhūṣaṇena yadā yajet || 466 ||
[Analyze grammar]

tadā kartā guruścāpi pavitroktaṃ phalaṃ labhet |
tadā sāṃvatsaraṃ karma paripūrṇataraṃ bhavet || 467 ||
[Analyze grammar]

patitasya kriyālopāt paritrāṇaṃ bhavet tadā |
tasmāttu yajanaṃ samyagvibhoḥ kṛtvā suvistaram || 468 ||
[Analyze grammar]

tadante śobhane prāpte muhūrte deśiko vibhum |
bhūṣaṇairbhūṣayet samyagatvaraḥ śāntamānasaḥ || 469 ||
[Analyze grammar]

na labhyate muhūrtaṃ tu yāgānte yadi śobhanam |
tadanyasmin samāropya pavitrāṇi yathāvidhi || 470 ||
[Analyze grammar]

tadatikrāntidoṣasya śāntaye'tha japedguruḥ |
aṣṭottarasahasraṃ tu mūlamantraṃ tathāstrapam || 471 ||
[Analyze grammar]

japet samayadoṣaghnamaṣṭadhā mantranāyakam |
evaṃ sarveṣu yāgeṣu muhūrtātikrame bhavet || 472 ||
[Analyze grammar]

tithinakṣatravāreṣu pavitrārohaṇe vidhiḥ |
kathito muniśārdūla yadā puṇyekṣaṇādike || 473 ||
[Analyze grammar]

kevale vaiṣṇave vāpi tat kuryāt tatra me śrṛṇu |
puṇyakṣaṇādikaṃ yasmin dine bhavati taddināt || 474 ||
[Analyze grammar]

prāksaptame dine kṛtvā prāgvadaṅkuraropaṇam |
prāgvat kṛtvādhivāsaṃ tu purastādvāsaradvaye || 475 ||
[Analyze grammar]

tataḥ karmadine brāhne muhūrte snānakarma ca |
kṛtvā prāgvat samabhyarcya catuḥsthānasthitaṃ vibhum || 476 ||
[Analyze grammar]

kevalaṃ bimbagaṃ vāpi yathākālānurūpataḥ |
kṣaṇe tu vaiṣṇave prāpte pavitraistu yajedvibhum || 477 ||
[Analyze grammar]

yadā tu kevale bimbe pavitrāropaṇaṃ bhavet |
tadā syādbimbagasyaiva adhivāsoktapūjanam || 478 ||
[Analyze grammar]

tathā vahnigatasyāpi varjayet kumbhamaṇḍale |
atīte'smin muhūrte tu bhagavadyāgavistarāt || 479 ||
[Analyze grammar]

kṣaṇāntare tu tat kṛtvā sāstramūlāyutaṃ japet |
samastadoṣaśamanamaṣṭāviṃśatikaṃ japet || 480 ||
[Analyze grammar]

tilairājyairakṣatairvā sahasraṃ juhuyādaguruḥ |
virodhāt samatikrānte kṣaṇe tasmin mahāmate || 481 ||
[Analyze grammar]

tadanyasmin samāropya pavitrāṇi yathāvidhi |
tatastu pūrvanavake prathamasnapanaṃ caret || 482 ||
[Analyze grammar]

dvitīyaṃ vā tṛtīyaṃ vā guroricchāvaśena tu |
yadvā mūlāyutaṃ sāstraṃ japtvā paścāttilādikaiḥ || 483 ||
[Analyze grammar]

āhutīnāṃ sahasraṃ tu pratyekaṃ juhuyāt tribhiḥ |
japenmantravaraṃ paścāt pañcāśaccaturuttaram || 484 ||
[Analyze grammar]

vidhānamevaṃ kathitaṃ sthāne martyapratiṣṭhite |
svayaṃvyaktādike sthāne pavitrārohaṇādiṣu || 485 ||
[Analyze grammar]

naimittikeṣu sarveṣu nityeṣvapi viśeṣataḥ |
muhūrtātikrame tattatkālātikramaṇe'pi ca || 486 ||
[Analyze grammar]

na doṣo dvija pūrvoktastatrāpi ca viśeṣataḥ |
bhagavadyāgavistārādṛte'nyena ca kenacit || 487 ||
[Analyze grammar]

vidhnānāmudyame tena atikrānte kṣaṇādike |
tattatkarmākhilaṃ kṛtvā kāle'nyasmin yathāvidhi || 488 ||
[Analyze grammar]

taddoṣaśāntaye kuryānmahāmantrajapaṃ sudhīḥ |
sakṛddvidhā caturdhā vā aṣṭadhā vā dvipañcadhā || 489 ||
[Analyze grammar]

dviṣaṭṣoḍaśadhā vāpi aṣṭāviṃśatidhā tu vā |
tattatkarmaviśeṣāṇāṃ gurutvādyānuguṇyataḥ || 490 ||
[Analyze grammar]

yadvādhikaṃ japaṃ kuryādyathā cittaṃ prasīdati |
prāyaścittaviśeṣaṃ tu hayūrdhvaṃ vakṣyāmi vistarāt || 491 ||
[Analyze grammar]

doṣasaṃbhāvanā proktā tatra kālāvadhistathā |
kīrtito vistareṇaiva tasmānnātra pratanyate || 492 ||
[Analyze grammar]

ityeṣa kathitaḥ samyak pavitrārohaṇe vidhiḥ |
kṛte pavitrake vipra bhaktairmantrakriyāparaiḥ || 493 ||
[Analyze grammar]

kaścidviśeṣaniyamaḥ pālanīyaḥ prayatnataḥ |
yāvadekādaśī śuklā kārtikasyātipuṇyadā || 494 ||
[Analyze grammar]

vakṣyate sūkṣmarūpo'nyaḥ prakāro munipuṅgava |
kevale bimbake vāpi yāgamandirasaṃsthite || 495 ||
[Analyze grammar]

prāsādasaṃsthite vāpi daśamyāmadhivāsite |
kalpayedbhūṣaṇāropaṃ vinā kalaśamaṇḍale || 496 ||
[Analyze grammar]

agnisthe'pi tadā kuryāt tat prāgvadadhivāsite |
ekaṃ dve trīṇi vā dadyāt pavitrāṇi tadā vibhoḥ || 497 ||
[Analyze grammar]

samānīyottamādyena bhedena tu kṛtāni vā |
dravyābhāvo dvijaśreṣṭha aśaktiryadi vā bhavet || 498 ||
[Analyze grammar]

sadyo'dhivāsaṃ dvādaśyāṃ kṛtvā śaktyā tu kārayet |
sopavāsaṃ dvijaśreṣṭha arcāyāṃ bhūṣaṇaṃ vibhoḥ || 499 ||
[Analyze grammar]

yathecchākalpitaiḥ sūtrairgranthibhistu yathecchayā |
niśārocanayā vāpi pavitrāṇāṃ ca dhātunā || 500 ||
[Analyze grammar]

kenacidgranthayo vipra vidhivat parirañjayet |
puṣpapūrṇāni garbhāṇi kṛtvā vā kevalānyataḥ || 501 ||
[Analyze grammar]

prapūjya pūrvavaddvipra bimbasannihitaṃ vibhum |
nivedya bhūṣaṇaṃ dadyādvāṇīmuccārayedimām || 502 ||
[Analyze grammar]

yanmayā brahnasūtraṃ ca kalpitaṃ grāhayasva ca |
karmaṇāṃ pūraṇārthāya yathā doṣo na me bhavet || 503 ||
[Analyze grammar]

ityuktvā ca tato dadyāt pūjyopari pavitrakam |
stutvā ca devadeveśaṃ dvitīye'hni prayatnataḥ || 504 ||
[Analyze grammar]

pūjayitvātha deveśaṃ kuryāt tadupasaṃhṛtim |
gṛhe pavitrayāge tu viśeṣamadhunocyate || 505 ||
[Analyze grammar]

bimbasthe maṇḍalasthe vā catussthānasthite'pi vā |
pavitrāṇāṃ trayaṃ dadyādekaikaṃ vā yathecchayā || 506 ||
[Analyze grammar]

ityuktaṃ yogināṃ śreṣṭha pavitrārohaṇaṃ param |
ūnātiriktādyat pāti bhuvi bhaktajanaṃ sadā || 507 ||
[Analyze grammar]

tasya nirvartanādbhaktyā brāhnaṇo vedavidbhavet |
śrīmānatyugraśaktirvai kṣatriyo'nchinnasantatiḥ || 508 ||
[Analyze grammar]

dhanadhānyayuto vaiśyaḥ śūdrastu sukhabhāgbhavet |
gobhūhiraṇyadānānāmanantānāṃ hi yat phalam || 509 ||
[Analyze grammar]

yāvajjīvaṃ pradattānāṃ pratyahaṃ tat samāḥ śatam |
paramāyuśca saṃpūrṇaṃ tat phalaṃ prāpnuyānnaraḥ || 510 ||
[Analyze grammar]

prāptakālaṃ svabuddhyā tu āsādyāyatanaṃ hareḥ |
smaran sarveśvaraṃ samyak samutsṛjati vigraham || 511 ||
[Analyze grammar]

yānaiścandraprakāśaiśca divyastrījanasaṅghakaiḥ |
vījyamāno divaṃ yāti pūjyamānastathā'maraiḥ || 512 ||
[Analyze grammar]

bhuñjīta sakalān bhogān sarvalokāntarodbhavān |
yaḥ kuryādbhūṣaṇāropaṃ niṣkāmaḥ prītaye vibhoḥ || 513 ||
[Analyze grammar]

saṃprāpya viṣṇulokaṃ sa āste kalpaśatān bahūn |
kālena mahatāsādya mānuṣyaṃ punareva hi || 514 ||
[Analyze grammar]

śubhe kāle śubhe deśe jāyate suśubhe kule |
nivṛtte bālabhāve tu vyakte karaṇasaṅgrahe || 515 ||
[Analyze grammar]

buddhitatve prabuddhe tu ṛgabhyāsavaśāttu vai |
karmaṇā manasā vācā nārāyaṇaparo bhavet || 516 ||
[Analyze grammar]

nityaṃ kriyāparo dhīmān brahnaṇyaḥ satyavikramaḥ |
ananyayājī śuddhātmā duṣṭasaṅgavivarjitaḥ || 517 ||
[Analyze grammar]

vyādhiśokavinirmuktaḥ putradārādikairyutaḥ |
apamṛtyuvinirmukto jñānamāsādya nirmalam || 518 ||
[Analyze grammar]

śvetadvīpaṃ samāsādya surāṇāṃ yat sudurlabham |
jñānināmapi cānyeṣāṃ tatra dṛṣṭvā jagatpatim || 519 ||
[Analyze grammar]

parabrahnatvamāyāti tatkarmaparamaḥ pumān |
paśyantyāropyamāṇaṃ ye brahnasūtraṃ jagatprabhoḥ || 520 ||
[Analyze grammar]

tathānumodantyanyonyaṃ yānti te paramāṃ gatim |
śrṛṇvanti ye vidhānaṃ tu pavitraṃ pāpanāśanam || 521 ||
[Analyze grammar]

prāpnuvanti ca te puṇyamiṣṭāpūrtoditaṃ hi yat |
nārī hyananyaśaraṇā patinā paricoditā || 522 ||
[Analyze grammar]

tadbhaktā sadguṇā sādhvī karmaṇā manasā girā |
nityaṃ bhartari cādrohā prayātā saha tena vai || 523 ||
[Analyze grammar]

pavitrakaṃ jagadyonerāropayati vā dvija |
sātulaṃ caiva saubhāgyaṃ prāpnuyādacireṇa tu || 524 ||
[Analyze grammar]

dehānte devanārīṇāṃ devānāṃ yāti pūjyatām |
sā tvarundhatipūrvāṇāmarvāk samabhivīkṣyate || 525 ||
[Analyze grammar]

jñānamāsādayatyante yena yātyacyutaṃ padam |
prottārayati bandhūnāṃ duṣkṛtebhyo'bjasaṃbhava || 526 ||
[Analyze grammar]

pitṝṇāṃ janakādīnāṃ nāmnā snehaparastu yaḥ |
dadāti bhūṣaṇaṃ vipra mantrī mantrātmano vibhoḥ || 527 ||
[Analyze grammar]

durgateḥ sugatiṃ yānti dyusindhorasthinā yathā |
yathā surāṇāmamṛtaṃ nṛṇaṃ gāṅgaṃ yathā jalam || 528 ||
[Analyze grammar]

svadhā yathā pitṝṇāṃ ca karmiṇāṃ tadvadeva hi |
pavitrakaṃ kriyāḍhyānāṃ pāvanaṃ bhūtivardhanam || 529 ||
[Analyze grammar]

sarvadoṣabhayaghnaṃ ca sarvopadravanāśanam |
sarvasaukhyapradaṃ caiva sarvaguhyaprakāśanam || 530 ||
[Analyze grammar]

tapodānavratānāṃ ca vihitasyāhnikasya ca |
niśśeṣayāgabhogānāṃ kṛtvā saṃpūraṇakriyām || 531 ||
[Analyze grammar]

apare'hani vai kuryāccaturthe saptame'pi vā |
snapanaṃ pūjyamantrasya tīrthoddeśe'tha saṅgame || 532 ||
[Analyze grammar]

nadyāṃ samudragāminyāṃ devakhāte hrade tu vā |
prītaye parameśasya tvātmano duḥkhahānaye || 533 ||
[Analyze grammar]

āhlādāyāmarāṇāṃ ca pitṝṇāṃ tṛptaye tu vai |
āpyāyanārthaṃ bhūtānāṃ bhuvanānāṃ ca bhūtaye || 534 ||
[Analyze grammar]

deśadoṣapraśāntyarthaṃ gobrāhnaṇahitāya vai |
yathāvat srapanaṃ kuryātrīrthabimbe viśeṣataḥ || 535 ||
[Analyze grammar]

nityasnapanabimbe vā kuryāttattadasannidhau |
nityotsavapare bimbe hyācarettadasannidhau || 536 ||
[Analyze grammar]

tadabhāve pavitre tu darbhamañjarije śubhe |
vidhānamatra me samyak śrṛṇu vipra samāhitaḥ || 537 ||
[Analyze grammar]

bahuśākhamabhagnāgraṃ samūlaṃ yadapuṣpitam |
prāṅmukho darbhamādāya praṇavena purā kṣiteḥ || 538 ||
[Analyze grammar]

tatastenaiva tanmūlaṃ prāgvat kuryādadhiṣṭhitam |
tasya madyamanālaṃ yannyagbhūtamavatiṣṭhate || 539 ||
[Analyze grammar]

ārādhya mantranāthena smaredvyāptaṃ mahātmanā |
vivartaṃ paramātmīyamadhyakṣākhyaṃ ca viddhi tam || 540 ||
[Analyze grammar]

anekagarbhamuccaṃ yat kāṇḍaṃ kāṇḍeṣu cottamam |
aṇimādiguṇairyuktaṃ puṃstatvaṃ tena kalpyate || 541 ||
[Analyze grammar]

vācakaṃ tasya yoktavyaṃ haṃsayuktaṃ dvilakṣaṇam |
bahiṣkāṇḍacatuṣkeṇa cittapūrvaṃ catuṣṭayam || 542 ||
[Analyze grammar]

grathanīyamatho vaktramavyaktāntaṃ svakaiḥ padaiḥ |
praṇavādinamontaistu vyāpakaṃ sūkṣmalakṣaṇam || 543 ||
[Analyze grammar]

evaṃ śrotrādikān pañca svanāmnā grathayettadā |
karmendriyāṇi tadanu tatastanmātrapañcakam || 544 ||
[Analyze grammar]

pañcakaṃ tvatha bhūtānāṃ baddhvā vai kṣmāvasānikam |
avaśiṣṭaistu tatkāṇḍairbadhnīyāttu karaṇḍavat || 545 ||
[Analyze grammar]

vinā śikhāsamūhena samutthānāvadheratha |
kiñcittadūrdhvadeśācca yathā no yāti vai punaḥ || 546 ||
[Analyze grammar]

bahudhā kāṇḍasaṅghastu kalpitastattvasaṃkhyayā |
vibhinnānāṃ ca kāṇḍānāṃ bhaṅgādekatarasya ca || 547 ||
[Analyze grammar]

utpadyate'nyathātvaṃ ca tasmāttadgrathayeddṛḍham |
darbhamañjarijaṃ tvevaṃ sampādyādau pavitrakam || 548 ||
[Analyze grammar]

anusandhīyate tatra māntradhyānaṃ yathāsthitam |
pūjayitvārghyapuṣpādyairalaṅkatya paṭhedidam || 549 ||
[Analyze grammar]

tvameva tīrthaṃ bhagavaṃstvamevāyatanaṃ param |
tvayaivādhiṣṭhitaṃ sarvamidaṃ jānāmi tattvataḥ || 550 ||
[Analyze grammar]

tatrāpi ca tvayā diṣṭaṃ kriyākāṇḍaṃ śubhapradam |
yattannirvāhayāmyadya tvadanugrahakāmyayā || 551 ||
[Analyze grammar]

evaṃ vijñāpya bhagavan mantramūrtiṃ parātparam |
tatpatrapātragaṃ kṛtvā brahnayānagataṃ tu vā || 552 ||
[Analyze grammar]

vedageyadhvanīśaṅkhaśabdamaṅgalapūrvakam |
nītvā tīrthāntikaṃ tatra tīradeśe nidhāya ca || 553 ||
[Analyze grammar]

pūrvāmukhaṃ ca tadyānamādāya ca pavitrakam |
vāmahastatale kuryāt kṣmāmaṇḍalagataṃ tviva || 554 ||
[Analyze grammar]

vidhṛyānmadhyabhāgācca pāṇinā dakṣiṇena tu |
avatīryāmbhaso madhyaṃ nimajjet saha tena vai || 555 ||
[Analyze grammar]

sannidhiṃ tatra tatkālaṃ prakurvantyacirāttu vai |
niśśeṣāṇi ca tīrthāni lokatrayagatāni ca || 556 ||
[Analyze grammar]

mantrātmā yatra rakṣārthaṃ kṣaṇamāste jalāśaye |
tatrāyatanatīrthānāṃ sarveṣāṃ syāt samāgamaḥ || 557 ||
[Analyze grammar]

kiṃ punaryatra bhagavān mantramūrtiradhokṣajaḥ |
sādhakābhyarthitaḥ snāyāt sarvānugrahayā dhiyā || 558 ||
[Analyze grammar]

vidvān yo'nena vidhinā tīrthamāsādya tatvavit |
snāpayedbāndhavādīnāṃ prāpnuvantyacirācca te || 559 ||
[Analyze grammar]

tairthaṃ phalamanāyāsānmantramūrteḥ prasādataḥ |
kiṃ tu tadyānavāditravarjitastu bhavedvidhiḥ || 560 ||
[Analyze grammar]

imaṃ viddhi mahābuddhe viśeṣaṃ cātra karmaṇi |
sāmānyamavināśaṃ yaccinmayaṃ rūpavarjitam || 561 ||
[Analyze grammar]

viśeṣajñānasaṃbaddhaṃ jīvahaṃsaṃ vibhāvya tam |
pavitrakaṃ tadākāraṃ smṛtvā'plāvyaṃ tato'mbhasā || 562 ||
[Analyze grammar]

evaṃ tenaiva cānyeṣāṃ bahūnāṃ bahubhistu vā |
sampādyaṃ viṣṭare snānaṃ dūrasthānāṃ sadaiva hi || 563 ||
[Analyze grammar]

sampanne snapane tvevaṃ dvitīye'hni mahāmate |
rathe kṛtvārcite taṃ vai prapūjya ca yathāvidhi || 564 ||
[Analyze grammar]

yātrākhyamutsavaṃ kuryādannadānapurassaram |
sanṛttageyavāditraṃ jāgareṇa samanvitam || 565 ||
[Analyze grammar]

ekarātraṃ dvirātraṃ vā tnirātraṃ bhaktipūrvakam |
sakṛt saṃvatsarasyānte tūtsavaṃ snapanādikam || 566 ||
[Analyze grammar]

kuryādyo mantranāthasya sa siddhiṃ labhate parām |
prasvāpe ca prabodhe ca hayutsave vatsarīyake || 567 ||
[Analyze grammar]

tathā sahasrakalaśairabiṣekavidhāvapi |
aṅkurāropaṇe caiva mantrāhgābharaṇe dvija || 568 ||
[Analyze grammar]

vividhāsu pratiṣṭhāsu jīrṇoddhāravidhāvapi |
prāyaścitteṣu mukhyeṣu tulābhārādike'pi ca || 569 ||
[Analyze grammar]

evamādinimitteṣu kāmyeṣvapi tathaiva ca |
dvādaśyādiṣu kāleṣu kalpayedyāgapūrvakam || 570 ||
[Analyze grammar]

yāgamaṇḍapavinyāsaṃ catussthānārcanakriyām |
tatrāyaṃ hi viśeṣaḥ syāt pūrvedyuḥ karmavāsarāt || 571 ||
[Analyze grammar]

rajanyāmadhivāsaḥsyāt prabhāte karma tadbhavet |
utsaveṣu tadārambhavāsare hyadhivāsanam || 572 ||
[Analyze grammar]

tadrātrau karma kurvīta kumbhādyarcanapūrvakam |
puṣpayāgeṣu viprendra kuryāt sadyo'dhivāsanam || 573 ||
[Analyze grammar]

saṃprokṣaṇe ca pūrvaṃ tu dahanāpyāyanātmakam |
syādvā sarvatra tat sadyo deśakālānurūpataḥ || 574 ||
[Analyze grammar]

prasvāpe svastikaṃ nāma kuryādyāgavaraṃ dvija |
prabodhe tu vivekākhyaṃ vyūheṣvekatamaṃ tu vā || 575 ||
[Analyze grammar]

utsave hyekapajhaṃ vā naikābjaṃ cakrapaṅkajam |
bhūṣitaṃ parito vipra kevalaḥ paraśūpamaiḥ || 576 ||
[Analyze grammar]

kartaryantaritairvāpi yadvā pajhadalopamaiḥ |
indīvaradalākārairyavavalmīkarūpakaiḥ || 577 ||
[Analyze grammar]

yāgaṃ vā navanābhākhyaṃ yāgānāmuttamohi saḥ |
yadvā kumbhodarāntānāṃ vṛttādīnāṃ krameṇa tu || 578 ||
[Analyze grammar]

navānāmapi bimbānāmekaikaṃ prativāsaram |
prathamāhāt samārabhya yāvannavamavāsaram || 579 ||
[Analyze grammar]

yāgaṃ vyūhābhidhānaṃ vā navabhiḥ paṅkajairyutam |
atha vyūhāccatuṣpajhād yāvadaṣṭasaroruham || 580 ||
[Analyze grammar]

navānāṃ vyūhayāgānāmekaikaṃ ca krameṇa tu |
niyamo navasaṃkhyākhyastatsaṃkhye syānmahotsave || 581 ||
[Analyze grammar]

nyūnādhikadine'nyasminnutsave navavāsare |
dvayorapyekapajhādividhiḥ sādhāraṇo bhavet || 582 ||
[Analyze grammar]

sarvadā puṣpayāge tu mātuluṅgopamā'rakaiḥ |
yuktaṃ cakrāmbujaṃ kuryādanantakalaśe dvija || 583 ||
[Analyze grammar]

cakrāmbujaṃ cābhimatamaṅakurāropaṇe tathā |
vividhāsu pratiṣṭhāsu cakrābje saṃyajedvibhum || 584 ||
[Analyze grammar]

yathābhimatarūpe tu vyūhe vābhīpsite dvija |
bhūtāvāsāhvaye vāpi dharuve vā nityasaṃjñake || 585 ||
[Analyze grammar]

jīrṇoddhārādividhiṣu hyevameva mahāmate |
kṣmāparigrahapūrveṣu sarveṣvapi ca karmasu || 586 ||
[Analyze grammar]

prāyaścittanimitte tu saṃjāte saṃkarādike |
abhīṣṭairarakairyuktaṃ kuryāccakrāmbujaṃ sadā || 587 ||
[Analyze grammar]

tulābhārādike'pyevaṃ yadvā kāmyānurūpataḥ |
saṅkrāntidvicatuṣkeṣu meṣasaṃkrāntipūrvakam || 588 ||
[Analyze grammar]

sadadhvade tu dharmākhye vasugarbhe krameṇa tu |
sarvakāmye hyamitraghne hyāyuṣye valabhadrake || 589 ||
[Analyze grammar]

ārogye saṃyajeddevaṃ puṇḍarīkākṣamavyayam |
vāgvibhūtiprade caiva mānasākhye'yanadvaye || 590 ||
[Analyze grammar]

candrasūryoparāge tu jaye'nante tadeva hi |
dvādaśyoḥ supratiṣṭhākhye buddhyādhāre tu pūrvayoḥ || 591 ||
[Analyze grammar]

amoghasaṃjñite'nyāsu praśastāsu tithiṣvapi |
nakṣatreṣu praśasteṣu yajedyāge guṇākare || 592 ||
[Analyze grammar]

śāntikarmaṇi vai kuryādyāge śaṅkhodarābhidhe |
pūjanaṃ devadevasya yāge vā śāntikāhvaye || 593 ||
[Analyze grammar]

pauṣṭike ca yathāyāge hyathavā kaustubhodare |
vanamālodare vātha yaṣṭavyo bhagavān vibhuḥ || 594 ||
[Analyze grammar]

rakṣākarmaṇyamitraghne ārogye vā yajet prabhum |
āpyāyane'rdhacandrākhye yadvā pūrṇaendumaṇḍale || 595 ||
[Analyze grammar]

kajābhidhāne yāge vā yajet kumbhodare tu vā |
dharmārthī saṃyajennityaṃ devadevaṃ janārdanam || 596 ||
[Analyze grammar]

sadadhvadevā dharmākhye aghanirmocane'thavā |
arthārthī pūjayennityaṃ pajhe kaumodakīgade || 597 ||
[Analyze grammar]

vasugarbhābhidhe yāge sarvatobhadrake'thavā |
kāmyābhilāṣī kurvīta sarvakāmapradābhidham || 598 ||
[Analyze grammar]

vijayo rājyalābhaśca śatāraṃ miśracakrarāṭ |
sahasrāraṃ tu vā miśraṃ miśraṃ vārijacakrarāṭ || 599 ||
[Analyze grammar]

icchāsaṃkhyārasaṃpūrṇaṃ sahasrārāvasānakam |
mokṣārthī paramānande yāge vā cakrapaṅkaje || 600 ||
[Analyze grammar]

sahasrasaṃkhyāsaṃkhyātairarakaiḥ paribhūṣite |
athavā miśracakre tu tatsaṃkhyārapariṣkṛte || 601 ||
[Analyze grammar]

sarveṣveteṣu yāgeṣu sarveṣāmapi karmaṇām |
pūjayedvā jagannāthaṃ vāsudevaṃ sanātanam || 602 ||
[Analyze grammar]

prasvāpaṃ ca prabhodhaṃ ca utsavaṃ vātsarīyakam |
pavitrārohaṇaṃ caiva sthāpanaṃ vividhaṃ tathā || 603 ||
[Analyze grammar]

jīrṇoddhāravidhānaṃ ca tulābhārādi karma ca |
prāyaścittāni mukhyāni varjayitvā tu karmasu || 604 ||
[Analyze grammar]

naimittikākhyeṣvanyeṣu sarveṣu dvijasattama |
anukalpe yajeddevaṃ kumbhamaṇḍalake vinā || 605 ||
[Analyze grammar]

prāyaścittaprakārastu vibhinnastritribhedataḥ |
uttamādivibhāgena kalaśe maṇḍalakṣitau || 606 ||
[Analyze grammar]

bimbe'gnau saṃyajeddevaṃ prakāre hyuttamottame |
kumbhamaṇḍalavahnisthaṃ yajettanmadhyame vibhum || 607 ||
[Analyze grammar]

kumbhe'gnau ca yajeddevaṃ vibhuṃ tadadhame dvija |
bimbe'gnau ca yajeddevaṃ guroricchānurūpataḥ || 608 ||
[Analyze grammar]

snapanaiḥ parabhedotthaiḥ snāpayenmadhyamottame |
aparoditabhedaistu caturbhiḥ snāpayedvibhum || 609 ||
[Analyze grammar]

krameṇa madhyamadhyādye nyūnamadyāvasānike |
catuṣṭaye tadanyasminnagnau santarpayedvibhum || 610 ||
[Analyze grammar]

prāyaścitteṣu sarveṣu japaṃ vāpi samācaret |
deśakālasvasāmarthyadravyāderānuguṇyataḥ || 611 ||
[Analyze grammar]

prāyaścitteṣu sarveṣu catussthānārcanādike |
daśaprakāre viprendra dinasaṃkhyāṃ nibodha me || 612 ||
[Analyze grammar]

dināni catvāriṃśacca triṃśadviṃśatireva ca |
tathā pañcadaśāhaśca kramādekadināntimam || 613 ||
[Analyze grammar]

evamaṣṭādaśavidhā dinasaṃkhyā prakīrtitā |
uttamottamapūrveṇa bhedena navadhā tu vā || 614 ||
[Analyze grammar]

dvikadvikakrameṇaiva tadā dvyekadināntimam |
prāyaścittaprakārastu prasaḍgādatra kīrtitaḥ || 615 ||
[Analyze grammar]

vistareṇa pravakṣyāmi hyupariṣṭānmahāmate |
iti pāvitrakaṃ samyagvidhānaṃ kathitaṃ māya |
itaḥ paraṃ muniśreṣṭha kimanyacchrotumicchasi || 616 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 12

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: