Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca |
devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
utpattiṃ vistareṇaiva vaiśaṃpāyana kīrtaya || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā |
yathā sasarja bhūtāni tathā śṛṇu mahīpate || 2 ||
[Analyze grammar]

manasā tveva bhūtāni pūrvamevāsṛjatprabhuḥ |
ṛṣīndevān sagandharvānasurānatha rākṣasān || 3 ||
[Analyze grammar]

yakṣabhūtapiśācāṃśca vayaḥpaśumṛgāṃstathā || 3 ||
[Analyze grammar]

yadāsya yatamānasya na vyavardhanta vai prajāḥ |
apadhyātā bhagavatā mahādevena dhīmatā |
tataḥ saṃcintya tu punaḥ prajāhetoḥ prajāpatiḥ || 4 ||
[Analyze grammar]

sa maithunena dharmeṇa sisṛkṣurvividhā prajāḥ |
asiknīmāvahatpatnīṃ vīraṇasya prajāpateḥ |
sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāraṇīm || 5 ||
[Analyze grammar]

atha putrasahasrāṇi vairaṇyāṃ pañca vīryavān |
asiknyāṃ janayāmāsa dakṣa eva prajāpatiḥ || 6 ||
[Analyze grammar]

tāṃstu dṛṣṭvā mahābhāgān saṃvivardhayiṣūnprajāḥ |
devarṣiḥ priyasaṃvādo nāradaḥ prābravīdidam |
nāśāya vacanaṃ teṣāṃ śāpāyaivātmanastathā || 7 ||
[Analyze grammar]

yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat |
dakṣasya vai duhitari dakṣaśāpabhayānmuniḥ || 8 ||
[Analyze grammar]

pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ |
asiknyāmatha vairaṇyāṃ bhūyo devarṣisattamaḥ |
taṃ bhūyo janayāmāsa piteva munipuṃgavam || 9 ||
[Analyze grammar]

tena dakṣaya putrā vai haryaśvā iti viśrutāḥ |
nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ || 10 ||
[Analyze grammar]

tasyodyatastadā dakṣo nāśāyāmitavikramaḥ |
brahmarṣīnpurataḥ kṛtvā yācitaḥ parameṣṭhinā || 11 ||
[Analyze grammar]

tato'bhnisaṃdhiṃ cakre vai dakṣastu parameṣṭhinā |
kanyāyāṃ nārado mahyaṃ tava putro bhavediti || 12 ||
[Analyze grammar]

tato dakṣaḥ sutāṃ prādātpriyāṃ vai parameṣṭhine |
sa tasyāṃ nārado jajñe bhūyaḥ śāpabhayādṛṣiḥ || 13 ||
[Analyze grammar]

janamejaya uvāca |
kathaṃ praṇāśitāḥ putrā nāradena maharṣinā |
prajāpaterdvijaśreṣṭha śrotumicchāmi tattvataḥ || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
dakṣasya putrā haryaśvā vivardhayiṣavaḥ prajāḥ |
samāgatā mahāvīryā nāradastānuvāca ha || 15 ||
[Analyze grammar]

bāliśā bata yūyaṃ ye nāsyā jānīta vai bhuvaḥ |
pramāṇaṃ sraṣṭukāmā vai prajā prācetasātmajāḥ |
antarūrdhvamadhaścaiva kathaṃ srakṣyatha vai prajāḥ || 16 ||
[Analyze grammar]

vāyoranaśanaṃ prāpya gatāste vai parābhavam || 16 ||
[Analyze grammar]

te tu tadvacanaṃ śrutvā prayātā sarvatodiśam |
adyāpi na nivartante samudrebhya ivāpagāḥ || 17 ||
[Analyze grammar]

haryaśveṣvatha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ |
vairaṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ || 18 ||
[Analyze grammar]

vivardhayiṣavaste tu śabalāśvāḥ prajāstadā |
pūrvoktaṃ vacanaṃ tāta nāradenaiva coditāḥ || 19 ||
[Analyze grammar]

anyonyamūcuste sarve samyagāha mahānṛṣiḥ |
bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ |
jñātvā pramāṇaṃ pṛthvyāśca sukhaṃ srakṣyāmahe prajāḥ || 20 ||
[Analyze grammar]

ekāgrā svasthamanaso yathāvadanupūrvaśaḥ || 20 ||
[Analyze grammar]

te'pi tenaiva mārgeṇa prayātāḥ sarvatodiśam |
adyāpi na nivartante samudrebhya ivāpagāḥ || 21 ||
[Analyze grammar]

naṣṭeṣu śabalāśveṣu dakṣa kruddho'bravīdvacaḥ || 21 ||
[Analyze grammar]

nāradaṃ nāśamehīti garbhavāsaṃ vaseti ca || 21 ||
[Analyze grammar]

tadāprabhṛti vai bhrātā bhrāturanveṣaṇe nṛpa |
prayāto naśyati vibho tanna kāryaṃ vipaśyatā || 22 ||
[Analyze grammar]

tāṃścāpi naṣṭānvijñāya putrāndakṣaḥ prajāpatiḥ |
tadbhītyā nāradaṃ śaptvā kanyā evāsṛjatprabhuḥ |
ṣaṣṭiṃ dakṣo'sṛjatkanyā vairaṇyāmiti na śrutam || 23 ||
[Analyze grammar]

tāstadā pratijagrāha bhāryārthe kaśyapaḥ prabhuḥ || 23 ||
[Analyze grammar]

somo dharmaśca kauravya tathaivānye maharṣayaḥ || 23 ||
[Analyze grammar]

dadau sa daśa dharmāya kaśyapāya trayodaśa |
saptaviṃśati somāya catasro'riṣṭanemaye || 24 ||
[Analyze grammar]

dve caiva bahuputrāya dve caivāṅgirase tathā |
dve bhṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu || 25 ||
[Analyze grammar]

arundhatī vasurjāmī lambā bhānurmarutvatī |
saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhārata |
dharmapatnyo daśa tvetāstāsvapatyāni me śṛṇu || 26 ||
[Analyze grammar]

viśvedevāstu viśvāyāḥ sādhyā sādhyānvyajāyata |
marutvatyāṃ marutvanto vasostu vasavaḥ smṛtāḥ || 27 ||
[Analyze grammar]

bhānostu bhānavastāta muhūrtāstu mūhūrtajāḥ |
lambāyāścaiva ghoṣo'tha nāgavīthī ca jāmijā || 28 ||
[Analyze grammar]

pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata |
saṃkalpāyāstu sarvātmā jajñe saṃkalpa eva ca || 29 ||
[Analyze grammar]

nāgavīthyāśca jāminyā vṛṣalambā vyajāyata || 29 ||
[Analyze grammar]

yā rājan somapatnyastu dakṣaḥ prācetaso dadau |
sarvā nakṣatranāmnyastu jyotiṣe parikīrtitāḥ || 30 ||
[Analyze grammar]

ye tvaneke suragaṇā devā jyotiḥpurogamāḥ |
vasavo'ṣṭau samākhyātāsteṣāṃ vakṣyāmi vistaram || 31 ||
[Analyze grammar]

āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ |
pratyūṣaśca prabhasaśca vasavo nāmabhiḥ śrutāḥ || 32 ||
[Analyze grammar]

āpasya putro vaitaṇḍyaḥ śramaḥ śānto munistathā |
dhruvasya putro bhagavān kālo lokaprakālanaḥ || 33 ||
[Analyze grammar]

somasya bhagavānvarcā varcasvī yena jāyate |
dharasya putro draviṇo hutahavyavahastathā |
manoharāyāḥ śiśiraḥ prāṇo'tha ramaṇastathā || 34 ||
[Analyze grammar]

anilasya śivā bhāryā yasyāḥ putraḥ purojavaḥ |
avijñātagatiścaiva dvau putrāvanilasya tu || 35 ||
[Analyze grammar]

agniputraḥ kumārastu śarastambe śriyā vṛtaḥ |
tasya śākho viśākhaśca naigameṣaśca pṛṣṭhajaḥ |
apatyaṃ kṛttikānāṃ sa kārttikeya iti smṛtaḥ || 36 ||
[Analyze grammar]

skandaḥ sanatkumāraśca sṛṣṭaḥ pādena tejasaḥ || 36 ||
[Analyze grammar]

pratyūṣasya viduḥ putramṛṣiṃ nāmnātha devalam |
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau || 37 ||
[Analyze grammar]

bṛhaspatestu bhaginī varastrī brahmacāriṇī |
yogasiddhā jagatkṛtsnamasaktā vicacāra ha || 38 ||
[Analyze grammar]

prabhāsasya tu bhāryā sā vasūnāmaṣṭamasya tu |
visvakarmā mahābhāgastasyāṃ jajñe prajāpatiḥ || 39 ||
[Analyze grammar]

kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ |
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ || 40 ||
[Analyze grammar]

yaḥ sarveṣāṃ vimānānī daivatānāṃ cakāra ha |
mānuṣāścopajīvanti yasya śilpaṃ mahātmanaḥ || 41 ||
[Analyze grammar]

surabhiḥ kaśyapād rudrānekādaśa vinirmame || 41 ||
[Analyze grammar]

mahādevaprasādena tapasā bhāvitā satī || 41 ||
[Analyze grammar]

ajaikapādahirbudhnyastvaṣṭā rudraśca vīryavān |
tvaṣṭuścaivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ || 42 ||
[Analyze grammar]

haraśca bahurūpaśca tryambakaścāparājitaḥ |
vṛṣākapiśca śaṃbhuśca kapardī raivatastathā || 43 ||
[Analyze grammar]

mṛgavyādhaśca sarpaśca kapālī ca viśāṃ pate || 43 ||
[Analyze grammar]

ekādaśaite kathitā rudrāstribhuvaneśvarāḥ |
śataṃ caivaṃ samākhyātaṃ rudrāṇāmamitaujasām || 44 ||
[Analyze grammar]

purāṇe bharataśreṣṭha yairvyāptāḥ sacarācarāḥ || 44 ||
[Analyze grammar]

lokā bharataśārdūla kaśyapasya nibodha me || 44 ||
[Analyze grammar]

anyaiḥ satyavratā rājanyābhirlokatrayaṃ dhṛtam || 44 ||
[Analyze grammar]

aditirditirdanuścaiva ariṣṭā surasā tathā |
surabhirvinatā caiva tāmrā krodhavaśā irā |
kadrūrmuniśca lokeśa tāsvapatyāni me śṛṇu || 45 ||
[Analyze grammar]

khaṣā caiva trayodaśa || 45 ||
[Analyze grammar]

kaśyapasya tu bhāryā vai || 45 ||
[Analyze grammar]

pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ |
tuṣitā nāma te'nyonyamūcurvaivasvate'ntare || 46 ||
[Analyze grammar]

upasthite'tiyaśasyaścākṣuṣasyāntre manoḥ |
hitārthaṃ sarvalokānāṃ samāgamya parasparam || 47 ||
[Analyze grammar]

āgacchata drutaṃ devā aditiṃ saṃpraviśya vai |
manvantare prasūyāmastannaḥ śreyo bhaviṣyati || 48 ||
[Analyze grammar]

evamuktvā tu te sarve cākṣuṣasyāntare manoḥ |
mārīcātkaśyapājjātāste'dityā dakṣakanyayā || 49 ||
[Analyze grammar]

pūrvajanmani sutapaḥ pṛśnirūpe babhūvatuḥ || 49 ||
[Analyze grammar]

tatra viṣṇuśca śakraśca jajñāte punareva hi |
aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca || 50 ||
[Analyze grammar]

vivasvān savitā caiva mitro varuṇa eva ca |
aṃśo bhagaścātitejā ādityā dvādaśa smṛtāḥ || 51 ||
[Analyze grammar]

cākṣuṣasyāntare pūrvamāsanye tuṣitāḥ surāḥ |
vaivasvate'ntare te vai ādityā dvādaśa smṛtāḥ || 52 ||
[Analyze grammar]

saptaviṃśattu yāḥ proktāḥ somapatnyo'tha suvratāḥ |
tāsāmapatyānyabhavandīptānyamitatejasām || 53 ||
[Analyze grammar]

tārāgaṇāḥ samastā ye gagane ye cakāsati || 53 ||
[Analyze grammar]

ariṣṭanemeḥ patnīnāmapatyānīha ṣoḍaśa |
bahuputrasya viduṣaścatasro vidyutaḥ smṛtāḥ |
pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ || 54 ||
[Analyze grammar]

bhṛśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ |
ete yugasahasrānte jāyante punareva ha || 55 ||
[Analyze grammar]

sarve devagaṇāstāta trayastriṃśattu kāmajāḥ |
teṣāmapi ca rājendra nirodhotpattirucyate || 56 ||
[Analyze grammar]

yathā sūryasya kauravya udayāstamayāviha |
tathā yugāni rājendra praḷayā manavastathā |
evaṃ devanikāyāste saṃbhavanti yuge yuge || 57 ||
[Analyze grammar]

dityāḥ putradvayaṃ jajñe kaśyapāditi naḥ śrutam |
kaśyapasyātmajāvetau sarvebhyaḥ pūrvajau matau |
hiraṇyakaśipuścaiva hiraṇyākṣaśca bhārata |
siṃhikā cābhavatkanyā vipracitteḥ parigrahaḥ || 58 ||
[Analyze grammar]

saiṃhikeyā iti khyātāstasyāḥ putrā mahābalāḥ || 58 ||
[Analyze grammar]

gaṇasteṣāṃ tu rājendra daśasāhasra ucyate || 58 ||
[Analyze grammar]

teṣāṃ putrāśca pautrāśca śataśo'tha sahasraśaḥ || 58 ||
[Analyze grammar]

asaṃkhyātā mahābāho hiraṇyakaśipoḥ śṛṇu || 58 ||
[Analyze grammar]

hiraṇyakaśipoḥ putrāścatvāraḥ prathitaujasaḥ |
anuhrādaśca hrādaśca prahrādaścaiva vīryavān || 59 ||
[Analyze grammar]

saṃhrādas ca caturtho'bhūddhrādaputro hradastathā |
saṃhrādaputrau sundaśca nisundastāv ubhau smṛtau |
hradasya putro'pyāyurvai śivaḥ kālastathaiva ca |
saṃhrādaputra āyuṣmāñchibirbāṣkala eva ca |
teṣāṃ madhye mahābhāga sarvatra samadṛgvaśī |
prahrādaḥ paramāṃ bhaktiṃ ya uvāca janārdane |
virocanaśca prāhrādirbalirjajñe virocanāt || 60 ||
[Analyze grammar]

baleḥ putraśataṃ tvāsīdbāṇajyeṣṭhaṃ narādhipa |
dhṛtarāṣṭraśca sūryaśca candramāścendratāpanaḥ || 61 ||
[Analyze grammar]

kumbhanābho gardabhākṣaḥ kukṣirityedvamādayaḥ |
bāṇasteṣāmatibalo jyeṣṭhaḥ paśupateḥ priyaḥ || 62 ||
[Analyze grammar]

purākalpe hi bāṇena prasādyomāpatiṃ prabhum |
pārśvato me vihāraḥ syādityevaṃ yācito varaḥ || 63 ||
[Analyze grammar]

bāṇasya cendradamano lohityāmudapadyata || 63 ||
[Analyze grammar]

gaṇasteṣāṃ tu rājendra śatasāhasrasaṃmitaḥ || 63 ||
[Analyze grammar]

hiraṇāksasutāḥ pañca vidvāṃsaḥ sumahābalāḥ |
jharjharaḥ śakuniścaiva bhūtasaṃtāpanastathā |
mahānābhaśca vikrāntaḥ kālanābhastathaiva ca || 64 ||
[Analyze grammar]

abhavandanuputrāstu śataṃ tīvraparākramāḥ |
tapasvino mahāvīryāḥ prādhānyena nibodha tān || 65 ||
[Analyze grammar]

dvimūrdhā śakuniścaiva tathā śaṅkuśirā vibhuḥ |
śaṅkukarṇo vivādaśca gaveṣṭhī duṃdubhistathā |
ayomukhaḥ śambaraśca kapilo vāmanastathā || 66 ||
[Analyze grammar]

marīcirmaghavāṃścaiva iḍā gargaśirāstathā |
vikṣobhaṇaśca ketuśca ketuvīryaśatahradau || 67 ||
[Analyze grammar]

indrajitsasrvajiccaiva vajranābhastathaiva ca |
mahānābhaśca vikrāntaḥ kālanābhastathaiva ca |
ekacakro mahābāhustārakaśca mahābalaḥ || 68 ||
[Analyze grammar]

vaiśvānaraḥ pulomā ca vidrāvaṇamahāśirau |
svarbhānurvṛṣaparvā ca vipracittiśca vīryavān || 69 ||
[Analyze grammar]

sūkṣmaścaiva nicandraśca ūrṇanabho mahāhiriḥ || 69 ||
[Analyze grammar]

asilomā sukeśī ca śaṭhaśca balako madaḥ || 69 ||
[Analyze grammar]

tathā gaganamūrdhā ca kumbhanābho mahāsuraḥ || 69 ||
[Analyze grammar]

pramado mayaḥ kupatho hayagrīvaśca vīryavān || 69 ||
[Analyze grammar]

vaisṛpaḥ savirūpākṣaḥ supatho'tha harāharau || 69 ||
[Analyze grammar]

hiraṇyakaśipuścaiva śatamāyaśca śambaraḥ || 69 ||
[Analyze grammar]

śarabhaḥ śalabhaścaiva vipracittiśca vīryavān || 69 ||
[Analyze grammar]

sarva ete danoḥ putrāḥ kaśyapādabhijajñire |
vipracittipradhānāste dānavāḥ sumahābalāḥ || 70 ||
[Analyze grammar]

eteṣāṃ yadapatyaṃ tu tanna śakyaṃ narādhipa || 70 ||
[Analyze grammar]

prasaṃkhyātuṃ mahīpāla putrapautramanantakam || 70 ||
[Analyze grammar]

svarbhānostu prabhā kanyā pulomnastu śacī sutā |
upadānavī hayaśirāḥ śarmiṣṭhā vārṣaparvaṇī || 71 ||
[Analyze grammar]

pulomā kālakā caiva vaiśvānarasute ubhe |
bahvapatye mahāsattve mārīcestu parigrahaḥ || 72 ||
[Analyze grammar]

tayoḥ putrasahasrāṇi ṣaṣṭiṃ dānavasattamān |
caturdaśaśatānanyān hiraṇyapuravāsinaḥ |
mārīcirjanayāmāsa mahatā tapasānvitaḥ || 73 ||
[Analyze grammar]

paulomāḥ kālakeyāśca dānavāste mahābalāḥ |
avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ |
pitāmahaprasādena ye hatāḥ savyasācinā || 74 ||
[Analyze grammar]

prabhāyā nahuṣaḥ putro jayantaśca sacīsutaḥ || 74 ||
[Analyze grammar]

pūruṃ jajñe'tha śarmiṣṭhā duḥṣantamupadānavī || 74 ||
[Analyze grammar]

tato'pare mahāvīryā dānavā atidāruṇāḥ |
siṃhikāyāmathotpannā vipracitteḥ sutāstathā || 75 ||
[Analyze grammar]

daityadānavasaṃyogājjātāstīvraparākramāḥ |
siṃhikeyā iti khyātāstrayodaśa mahābalāḥ || 76 ||
[Analyze grammar]

vyaṅgaḥ śalyaśca balinau balaścaiva mahābalaḥ |
vātāpirnamuciścaiva ilvalaḥ khasṛmastathā || 77 ||
[Analyze grammar]

ājjiko narakaścaiva kālanābhastathaiva ca |
rāhurjyeṣṭhastu teṣāṃ vai candrasūryapramardanaḥ |
śaraḥ potaraṇaścaiva vajranābhaśca vīryavān || mūkaścaiva tuhuṇḍaśca hradaputrau babhūvatuḥ |
mārīcaḥ sundaputraśca tāḍakāyāṃ vyajāyata |
svarbhānuśca mahāvīryo vaktrayodhī mahāsuraḥ |
saramāṇastathā caiva śarakalpaśca vīryavān || 78 ||
[Analyze grammar]

ete vai dānavāḥ śreṣṭhā danuvaṃśavivardhanāḥ |
teṣāṃ putrāśca pautrāśca śataśo'tha sahasraśaḥ || 79 ||
[Analyze grammar]

saṃhrādasya tu daityasya nivātakavacāḥ kule |
samutpannāḥ sumahatā tapasā bhāvitātmanaḥ || 80 ||
[Analyze grammar]

catasraḥ koṭayastāśca maṇimatyāṃ nivāsinaḥ || 80 ||
[Analyze grammar]

te'pyavadhyāstu devānāmarjunena vipātitāḥ || 80 ||
[Analyze grammar]

anekamāyākuśalā dhanurvedasya pāragāḥ || 80 ||
[Analyze grammar]

ṣaṭ sutāḥ sumahāsattvāstāmrāyāḥ parikīrtitāḥ |
kākī śyenī ca bhāsī ca sugrīvī śucigṛdhrike || 81 ||
[Analyze grammar]

kākī tu janayāmāsa ulūkī pratyulūkakān |
śyenī śyenāṃstathā bhāsī bhāsān gṛdhrāṃśca gṛdhrikā || 82 ||
[Analyze grammar]

śuciraudakānpakṣigaṇān sugrīvī tu paraṃtapa |
aśvānuṣṭrān gardabhāṃśca tāmrāvaṃśaḥ prakīrtitaḥ || 83 ||
[Analyze grammar]

vinatāyāstu putrau dvāvaruṇo garuḍastathā |
suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā || 84 ||
[Analyze grammar]

surasāyāḥ sahasraṃ tu sarpāṇāmamitaujasām |
anekaśirasāṃ tāta khecarāṇāṃ mahātmanām || 85 ||
[Analyze grammar]

kādraveyāstu balilnaḥ sahasramamitaujasaḥ |
suparṇavaśagā nāgā jajñire'nekamastakāḥ || 86 ||
[Analyze grammar]

teṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ |
airāvato mahāpadmaḥ kambalāśvatarāv ubhau || 87 ||
[Analyze grammar]

ailāpatraśca śaṅkhaśca karkoṭakadhanaṃjayau |
mahānīlamahākarṇau dhṛtarāṣṭrabalāhakau || 88 ||
[Analyze grammar]

kuharaḥ puṣpadaṃṣṭraśca durmukhaḥ sumukhastathā |
śaṅkhaśca śaṅkhapālaśca kapilo vāmanastathā || 89 ||
[Analyze grammar]

nahuṣaḥ śaṅkharomā ca maṇirityevamādayaḥ |
ete cānye ca bahavo daṃdaśūkā viṣolbaṇāḥ |
teṣāṃ putrāśca pautrāśca garuḍena nipātitāḥ |
caturdaśasahasrāṇi krūrāṇāmuragāśinā |
gaṇaṃ krodhavaśaṃ viddhi tatra sarve ca daṃṣṭriṇaḥ || 90 ||
[Analyze grammar]

sthalajāḥ pakṣiṇo'bjās ca dharāyāḥ prasavaḥ smṛtaḥ |
anāyuṣāyāḥ putrāstu pañcāśatsumahābalāḥ |
surato guṇavṛttaśca vikṣaro'tha nṛpastathā |
gāstu vai janayāmāsa surabhī mahiṣī tathā || 91 ||
[Analyze grammar]

irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ |
khasā tu yakṣaraksāṃsi munirapsarasastathā || 92 ||
[Analyze grammar]

ariṣṭā tu mahāsattvān gandharvānamitaujasaḥ |
ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṃgamāḥ || 93 ||
[Analyze grammar]

teṣāṃ putrāśca pautrāśca śataśo'tha sahasraśaḥ |
eṣa manvantare tāta sargaḥ svārociṣe smṛtaḥ || 94 ||
[Analyze grammar]

vaivasvate tu mahati vāruṇe vitate kratau |
juhvānasya brahmaṇo vai prajāsarga ihocyate || 95 ||
[Analyze grammar]

pūrvaṃ yatra tu brahmarṣīnutpannān sapta mānasān |
putratve kalpayāmāsa svayameva pitāmahaḥ || 96 ||
[Analyze grammar]

tato virodhe devānāṃ dānavānāṃ ca bhārata |
ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapam || 97 ||
[Analyze grammar]

tāṃ kaśyapaḥ prasannātmā samyagārādhitastayā |
vareṇa cchandayāmāsa sā ca vavre varaṃ tadā || 98 ||
[Analyze grammar]

putramindravadhārthāya samarthamamitaujasam |
sa ca tasyai varaṃ prādātprārthitaṃ sumahātapāḥ || 99 ||
[Analyze grammar]

dattvā ca varamavyagro mārīcastāmabhāṣata |
indraṃ putro nihantā te garbhe ceccharadāṃ śatam || 100 ||
[Analyze grammar]

yadi dhārayase śaucaṃ tatparā vratamāsthitā |
bhaviṣyati sutaste'yaṃ yadyenaṃ dhārayiṣyasi || 101 ||
[Analyze grammar]

tathetyabhihito bhartā tayā devyā mahātapāḥ |
dhārayāmāsa garbhaṃ tu śuciḥ sā vasudhādhipa || 102 ||
[Analyze grammar]

nityaṃ triṣavaṇaṃ snātā kṛcchracāndrāyaṇe ratā || 102 ||
[Analyze grammar]

tato'bhyupagamāddityāṃ garbhamādhāya kaśyapaḥ |
rocayanvai gaṇaśreṣṭhaṃ devānāmamitaujasām || 103 ||
[Analyze grammar]

tejaḥ saṃbhṛtya durdharṣamavadhyamamaraiḥ sadā |
jagāma partavāyaiva tapase saṃśitavrataḥ || 104 ||
[Analyze grammar]

dadhāra sā ca taṃ garbhaṃ samyaksā ca samanvitā || 104 ||
[Analyze grammar]

garbhamātmavadhārthāya jñātvā taṃ maghavānapi || 104 ||
[Analyze grammar]

gate tu kāśyape tāta varadaḥ pākaśāsanaḥ || 104 ||
[Analyze grammar]

tasyāścaivāntaraprepsurvavande caraṇau diteḥ || 104 ||
[Analyze grammar]

śuśrūṣayāmyahaṃ devi pādau te niyatavrate || 104 ||
[Analyze grammar]

evamuktā tu sā devī śakreṇāmitatejasā || 104 ||
[Analyze grammar]

uvāca vacanaṃ devī śakraṃ śatrunibarhaṇam || 104 ||
[Analyze grammar]

śuśrūṣaya mahābhāga niyatātmā mahādyute || 104 ||
[Analyze grammar]

tataḥ paśyasi saṃjātaṃ bhrātaraṃdīptatejasam || 104 ||
[Analyze grammar]

tacchrutvā vacanaṃ devyāḥ śuśrūṣanaparāyaṇaḥ || 104 ||
[Analyze grammar]

tasyāścaivāntaraprepsurabhavatpākaśāsanaḥ |
ūne varṣaśate cāsyā dadarśāntaramacyutaḥ || 105 ||
[Analyze grammar]

akṛtvā pādayoḥ śaucaṃ ditiḥ śayanamāviśat |
nidrāmāhārayāmāsa tasyāḥ kukṣiṃ praviśya ha |
vajrapāṇistato garbhaṃ saptadhā taṃ nyakṛntata || 106 ||
[Analyze grammar]

sa pāṭyamāno garbho'tha vajreṇa praruroda ha |
mā rodīriti taṃ śakraḥ punaḥ punarabhābravīt || 107 ||
[Analyze grammar]

so'bhavatsaptadhā garbhastamindro ruṣitaḥ punaḥ |
ekaikaṃ saptadhā cakre vajreṇaivārikarśanaḥ |
tena rodanaśabdena ditiḥ sā pratyabudhyata |
uvāca śakramārtā sā kiṃ tvetatkṛpaṇaṃ kṛtam || sa bhīto niścarattasmād yonidvārātpuraṃdaraḥ |
tataḥ pārśvagato devyāḥ pādayornipapāta ha || indraḥ aśucirdevi suptāsi pādayoḥ kṛtamūrdhajā |
mayātmavadhabhītena kṛtaṃ tatkṣantumarhasi || evamuktā tu sā devī āha śakramidaṃ vacaḥ |
sukṛtaṃ sādhu te putra na te bhavati duṣkṛtam || kiṃ tu vakṣyāmyahaṃ kiṃcittatkuruṣvārimardana |
mamaiva putrastvaṃ deva rakṣa caitānyadīcchasi |
bāḍhamityabravīdindra evametanna saṃśayaḥ |
maruto nāma devāste babhūvurbharatarṣabha || 108 ||
[Analyze grammar]

yathoktaṃ vai maghavatā tathaiva maruto'bhavan |
mā rodīriti yacchabdastvayoktaḥ pākaśāsana |
maruto nāma teneme bhavantu yadi manyase |
devāsureṣu yuddheṣu bhṛtyāstava kṛte vibho |
pṛṣṭhato'nugamiṣyanti vaśagāste puraṃdara || evaṃ bruvāṇāṃ tāṃ devīṃ prāha śakrastvidaṃ vacaḥ |
devā ekonapañcāśatsahāyā vajrapāṇinaḥ || 109 ||
[Analyze grammar]

teṣāmevaṃ pravṛddhānāṃ bhūtānāṃ janamejaya |
nikāyeṣu nikāyeṣu hariḥ prādātprajāpatīn |
kramaśastāni rājyāni pṛthoḥ pūrvaṃ tu bhārata || 110 ||
[Analyze grammar]

sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ |
parjanyastapano vyaktastasya sarvamidaṃ jagat || 111 ||
[Analyze grammar]

prayato bhava rājendra śṛṇuṣvaikamanāstataḥ |
nāśuddhe nāśucau vāpi nāśiṣyāya kathaṃcana || varṇayeyamahaṃ rājan kṛtajñāya hitāya ca |
svargyaṃ yaśasyamāyuṣyaṃ puṇyaṃ vedena saṃmitam |
bhūtasargamimaṃ samyagjānato bharatarṣabha |
marutāṃ ca śubhaṃ janma śṛṇvataḥ paṭhato'pi vā |
nāvṛttibhayamastīha paralokabhayaṃ kutaḥ || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 3

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: