Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
sa sṛṣṭāsu prajāsvevamāpavo vai prajāpatiḥ |
lebhe vai puruṣaḥ patnīṃ śatarūpāmayonijām || 1 ||
[Analyze grammar]

āpavasya mahimnā tu divamāvṛtya tiṣṭhataḥ |
dharmeṇaiva mahārāja śatarūpā vyajāyata || 2 ||
[Analyze grammar]

sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram |
bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata || 3 ||
[Analyze grammar]

sa vai svāyaṃbhuvastāta puruṣo manurucyate |
tasyaikasaptatiyugaṃ manvantaramihocyate || 4 ||
[Analyze grammar]

vairājātpuruṣādvīraṃ śatarūpā vyajāta |
priyavratottānapādau vīrātkāmyā vyajāyata || 5 ||
[Analyze grammar]

kāmyā nāma mahābāho kardamasya prajāpateḥ |
sutā sutapasā yuktā mahatī lokadhāriṇī |
kāmyāputrāśca catvāraḥ samrāṭ kukṣirvirāṭ prabhuḥ || 6 ||
[Analyze grammar]

priyavrataṃ samāsādya patiṃ sājanayatsutān || 6 ||
[Analyze grammar]

uttānapādaṃ jagrāha putramatriḥ prajāpatiḥ |
uttānapādāccaturaḥ sūnṛtā suṣuve sutān || 7 ||
[Analyze grammar]

dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā |
utpannā vāci dharmeṇa dhruvasya jananī śubhā || 8 ||
[Analyze grammar]

dhruvaṃ ca kīrtimantaṃ cāpyayasmantamayaspatim |
uttānapādo'janayatsūnṛtāyāṃ prajāpatiḥ || 9 ||
[Analyze grammar]

dhruvo varṣasahasrāṇi trīṇi divyāni bhārata |
tapastepe mahārāja prārthayan sumahad yaśaḥ || 10 ||
[Analyze grammar]

tasmai brahmā dadau prītaḥ sthānamātmasamaṃ prabhuḥ |
acalaṃ caiva purataḥ saptarṣīṇāṃ prajāpatiḥ || 11 ||
[Analyze grammar]

tasyābhimānamṛddhiṃ ca mahimānaṃ nirīkṣya ca |
devāsurāṇāmācāryaḥ ślokamapyuśanā jagau || 12 ||
[Analyze grammar]

aho yasya tapaso vīryamaho śrutamaho vratam |
yamadya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ || 13 ||
[Analyze grammar]

tasmācchliṣṭaṃ ca mānyaṃ ca dhruvācchamburvyajāyata |
śliṣṭerādhatta succhāyā pañca putrānakalmaṣān |
prācīnagarbhaṃ vṛkatiṃ vṛkalaṃ vṛkatejasam |
patnī prācīnagarbhasya sūnṛtā suṣuve nṛpa |
nāmnodāradhiyaṃ putramindro yaḥ pūrvajanmani || udāradhīḥ sutaṃ bhadrā janayadvai divaṃjayam |
ripuṃ ripuṃjayaṃ jajñe varāṅgī sā divaṃjayāt |
ripuṃ ripuṃjayaṃ vipraṃ vṛkalam vṛkatejasam || 14 ||
[Analyze grammar]

riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam |
ajījanatpuṣkariṇyāṃ vairaṇyāṃ cākṣuṣo manum || 15 ||
[Analyze grammar]

prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ |
manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ |
kanyāyāṃ bharataśreṣṭha vairājasya prajāpateḥ || 16 ||
[Analyze grammar]

ūruḥ pūruḥ śatadyumnastapasvī satyavitkaviḥ |
agniṣṭudatirātraśca sudyumnaśceti tenava |
abhimanyuśca daśamo naḍvalāyāṃ mahaujasaḥ || 17 ||
[Analyze grammar]

ūror'janayatputrān ṣaḍāgneyī mahāprabhān |
aṅgaṃ sumanasaṃ svātiṃ kratumāṅgirasaṃ śivam || 18 ||
[Analyze grammar]

aṅgātsunīthāpatyaṃ vai venamekaṃ vyajāyata |
apacāreṇa venasya prakopaḥ sumahānabhūt || 19 ||
[Analyze grammar]

prajārthamṛṣayo'thāsya mamanthurdakṣiṇaṃ karam |
venasya pāṇau mathite saṃbabhūva mahānṛṣiḥ || 20 ||
[Analyze grammar]

taṃ dṛṣṭvā munayaḥ prāhureṣa vai muditāḥ prajāḥ |
kariṣyati mahātejā yaśaśca prāpsyate mahat || 21 ||
[Analyze grammar]

sa dhanvī kavacī jātastejasā nirdahanniva |
baddhagodhāṅgulitravān |
prajārakṣākṛtotsāhaḥ |
pṛthurvainyastadā cemāṃ rarakṣa kṣatrapūrvajaḥ || 22 ||
[Analyze grammar]

rājasūyābhiṣiktānāmādyaḥ sa vasudhādhipaḥ |
tasmāccaiva samutpannau nipuṇau sūtamagadhau || 23 ||
[Analyze grammar]

teneyaṃ gaurmahārāja dugdhā sasyāni bhārata |
prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha || 24 ||
[Analyze grammar]

sarpaiḥ puṇyajanaiścaiva vīrudbhiḥ parvataistathā || 25 ||
[Analyze grammar]

teṣu teṣu ca pātreṣu duhyamānā vasuṃdharā |
prādād yathepsitaṃ kṣīraṃ tena prāṇānadhāryan || 26 ||
[Analyze grammar]

pṛthuputrau tu dharmajñau jajñāte'ntardhipālinau |
śikhaṇḍinī havirdhānamantardhānādvyājāyata || 27 ||
[Analyze grammar]

havirdhānāt ṣaḍāgneyī dhiṣaṇājanayatsutān |
prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau || 28 ||
[Analyze grammar]

prācīnabarhirbhagavānmahānāsītprajāpatiḥ |
havirdhānānmahārāja yena saṃvardhitāḥ prajāḥ || 29 ||
[Analyze grammar]

prācīnāgrāḥ kuśāstasya pṛthivyāṃ janamejaya |
prācīnabarherabhavanpṛthivītalacāriṇaḥ || 30 ||
[Analyze grammar]

samudratanayāyāṃ tu kṛtadāro'bhavatprabhuḥ |
mahatastapasaḥ pāre savarṇāyāṃ mahīpatiḥ || 31 ||
[Analyze grammar]

savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ |
putrānvai janayāmāsa sarvalokābhipūjitān |
sarve pracetasa nāma dhanurvedasya pāragāḥ || 32 ||
[Analyze grammar]

apṛthagdharmacaraṇāste'tapyanta mahattapaḥ |
daśa varṣasahasrāṇi samudrasalileśayāḥ || 33 ||
[Analyze grammar]

tapaścaratsu pṛthivīṃ pracetaḥsu mahīruhaḥ |
arakṣyamāṇāmāvavrurbabhūvātha prajākṣayaḥ || 34 ||
[Analyze grammar]

pratyāhṛtāḥ prajāḥ sarvāścākṣuṣasyāntare manoḥ || 34 ||
[Analyze grammar]

nāśakanmāruto vātuṃ vṛtaṃ khamabhavaddrumaiḥ |
daśa varṣasahasrāṇi na śekuśceṣṭituṃ prajāḥ || 35 ||
[Analyze grammar]

tadupaśrutya tapasā yuktāḥ sarve pracetasaḥ |
prācetasamupastavya tapasaḥ sarvaparvataiḥ |
mukhebhyo vāyumagniṃ ca te'sṛjañjātamanyavaḥ || 36 ||
[Analyze grammar]

unmūlānatha vṛkṣāṃstān kṛtvā vāyuraśoṣayat |
tānagniradahadghora evamāsīddrumakṣayaḥ || 37 ||
[Analyze grammar]

drumakṣayamatho buddhvā kiṃcicchiṣṭeṣu śākhiṣu |
upagamyābravīdetān rājā somaḥ pratāpavān || 38 ||
[Analyze grammar]

kopaṃ yacchata rājānaḥ sarve prācīnabarhiṣaḥ |
vṛkṣaśūnyā kṛtā pṛthvī śāmyetāmagnimārutau || 39 ||
[Analyze grammar]

ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī |
bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā || 40 ||
[Analyze grammar]

māriṣā nāma nāmnaiṣā vṛkṣāṇāmiti nirmitā |
bhāryā vo'stu mahābhāgā somavaṃśavivardhinī || 41 ||
[Analyze grammar]

yuṣmākaṃ tejaso'rdhena mama cārdhena tejasaḥ |
asyāmutpatsyate vidvāndakṣo nāma prajāpatiḥ || 42 ||
[Analyze grammar]

sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai |
agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati || 43 ||
[Analyze grammar]

tataḥ somasya vacanājjagṛhuste pracetasaḥ |
saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām || 44 ||
[Analyze grammar]

māriṣāyāṃ tataste vai manasā garbhamādadhuḥ || 44 ||
[Analyze grammar]

daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ |
dakṣo jajñe mahātejāḥ somasyāṃśena bhārata || 45 ||
[Analyze grammar]

putrānutpādayāmāsa somavaṃśavivardhanān |
acarāṃśca carāṃścaiva dvipado'tha catuṣpadaḥ || 46 ||
[Analyze grammar]

sa sṛṣṭvā manasā dakṣaḥ palścādasṛjata striyaḥ |
tadā prajāvivṛddhyarthaṃ mahātejāḥ prajāpatiḥ |
dadau sa daśa darmāya kaśyapāya trayodaśa |
śiṣṭāḥ somāya rājñe tu nakṣatrākhyā dadau prabhuḥ || 47 ||
[Analyze grammar]

tāsu devā khagā gāvo nāgā ditijadānavāḥ |
gandharvāpsarasaścaiva jajñire'nyāśca jātayaḥ || 48 ||
[Analyze grammar]

tataḥprabhṛti rājendra prajā maithunasaṃbhavāḥ |
saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate || 49 ||
[Analyze grammar]

janamejaya uvāca |
devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
saṃbhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ || 50 ||
[Analyze grammar]

aṅguṣṭhādbrahmaṇo jāto dakṣaścoktastvayānagha |
vāmāṅguṣṭhāttathā caiva tasya patnī vyajāyata |
kathaṃ prācetasatvaṃ sa punarlebhe mahātapāḥ || 51 ||
[Analyze grammar]

etaṃ me saṃśayaṃ vipra vyākhyātuṃ tvamihārhasi |
dauhitraścaiva somasya kathaṃ śvaśuratāṃ gataḥ || 52 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
utpattiśca nirodhaśca nityau bhūteṣu bhārata |
ṛṣayo'tra na muhyanti vidyāvantaśca ye janāḥ || 53 ||
[Analyze grammar]

yuge yuge bhavantyete sarve dakṣādayo nṛpa |
punaścaiva nirudhyante vidvāṃstatra na muhyati || 54 ||
[Analyze grammar]

jyaiṣṭhyaṃ kāniṣṭhyamapyeṣāṃ pūrvaṃ nāsījjanādhipa |
tapa eva garīyo'bhūtprabhāvaścaiva kāraṇam || 55 ||
[Analyze grammar]

imāṃ hi sṛṣṭiṃ dakṣasya yo vidyātsacarācaram |
prajāvānāyuruttīrṇaḥ svargaloke mahīyate || 56 ||
[Analyze grammar]

divyānbhogānavāpnoti rambhādistrībhirāvṛtaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 2

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: