Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
abhiṣicyādhirājye tu pṛthuṃ vainyaṃ pitāmahaḥ |
tataḥ krameṇa rājyāni vyādeṣṭumupacakrame || 1 ||
[Analyze grammar]

dvijānāṃ vīrudhāṃ caiva nakṣatragrahayostathā |
yajñānāṃ tapasāṃ caiva somaṃ rājye'bhyaṣecayat || 2 ||
[Analyze grammar]

apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim |
bṛhaspatiṃ tu viśveṣāṃ dadāvāṅgirasaṃ patim || bhṛgūṇāmadhipaṃ caiva kāvyaṃ rājye'bhiṣecayat |
ādityānāṃ tathā viṣṇuṃ vasūnāmatha pāvakam || 3 ||
[Analyze grammar]

prajāpatīnāṃ dakṣaṃ tu marutāmatha vāsavam |
daityānāṃ dānavānāṃ ca prahlādamamitaujasam || 4 ||
[Analyze grammar]

vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye'bhyaṣecayat |
mātṝṇāṃ ca vratānāṃ ca mantrāṇāṃ ca tathā gavām |
yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca || 5 ||
[Analyze grammar]

nārāyaṇaṃ tu sādhyānāṃ rudrāṇāṃ vṛṣabhadhvajam || 5 ||
[Analyze grammar]

vipracittiṃ tu rājānaṃ dānavānāmathādiśat || 5 ||
[Analyze grammar]

sarvabhūtapiśācānāṃ girīśaṃ śūlapāṇinam |
śailānāṃ himavantaṃ ca nadīnāmatha sāgaram || 6 ||
[Analyze grammar]

gandhānāṃ marutāṃ caiva bhūtānāmaśarīriṇām || 6 ||
[Analyze grammar]

śabdākāśavatāṃ caiva vāyuṃ ca balināṃ varam || 6 ||
[Analyze grammar]

gandharvāṇāmadhipatiṃ cakre citrarathaṃ prabhuḥ |
nāgānāṃ vāsukiṃ cakre sarpāṇāmatha takṣakam || 7 ||
[Analyze grammar]

vāraṇānāṃ ca rājānamairāvatamathādiśat |
uccaiḥśravasamaśvānāṃ garuḍaṃ caiva pakṣiṇām || 8 ||
[Analyze grammar]

mṛgāṇāmatha śārdūlaṃ govṛṣaṃ tu gavāmapi |
vanaspatīnāṃ rājānaṃ plakṣamevābhyaṣecayat || 9 ||
[Analyze grammar]

sāgarāṇāṃ nadīnāṃ ca meghānāṃ varṣaṇasya ca || 9 ||
[Analyze grammar]

ādityānāṃ adhipatiṃ parjanyamabhiṣiktavān || 9 ||
[Analyze grammar]

sarveṣāṃ daṃṣṭriṇāṃ śeṣaṃ rājānamabhyaṣecayat || 9 ||
[Analyze grammar]

sarīsṛpāṇāṃ sarpāṇāṃ rājānaṃ caiva takṣakam || 9 ||
[Analyze grammar]

sarvāpsarogaṇānāṃ ca kāmadevaḥ kṛtaḥ prabhuḥ || 9 ||
[Analyze grammar]

ṛtūnāmatha māsānāṃ divasānāṃ tathaiva ca || 9 ||
[Analyze grammar]

pakṣāṇāṃ ca kṣapāṇāṃ ca muhūrtatithiparvaṇām || 9 ||
[Analyze grammar]

kalākāṣṭhāpramāṇānāṃ gaterayanayostathā || 9 ||
[Analyze grammar]

gaṇitasyātha yogasya cakre saṃvatsaraṃ prabhum || 9 ||
[Analyze grammar]

evaṃ vibhajya rājyāni krameṇa sa pitāmahaḥ |
diśāṃ pālānatha tataḥ sthāpayāmāsa bhārata || 10 ||
[Analyze grammar]

pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ |
diśāpālaṃ sudhanvānaṃ rājānaṃ so'bhyaṣecayat || 11 ||
[Analyze grammar]

dakṣiṇasyāṃ mahātmānaṃ kardamasya prajāpateḥ |
putraṃ śaṅkhapadaṃ nāma rājānaṃ so'bhyaṣecayat || 12 ||
[Analyze grammar]

paścimasyāṃ diśi tathā rajasaḥ putramacyutam |
ketumantaṃ mahātmānaṃ rājānaṃ so'bhyaṣecayat || 13 ||
[Analyze grammar]

tathā hiraṇyalomānaṃ parjanyasya prajāpateḥ |
udīcyāṃ diśi durdharṣaṃ rājānaṃ so'bhyaṣecayat || 14 ||
[Analyze grammar]

tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā |
saśailavanakānanā |
sasāgarā ca sasarit |
yathāpradeśamadyāpi dharmeṇa paripālyate || 15 ||
[Analyze grammar]

rājasūyābhiṣiktaśca pṛthurebhirnarādhipaiḥ |
vedadṛṣṭena vidhinā rājarājyena rājabhiḥ || 16 ||
[Analyze grammar]

tato manvantare'tīte cākṣuṣe'mitatejasi |
vaivasvatāya manave pṛthivīrājyamādiśat || 17 ||
[Analyze grammar]

tasya vistaramākhyāsye manorvaivasvatasya ha |
tavānukūlyād rājendra yadi śuśrūṣase'nagha |
mahadd hyetadadhiṣṭhānaṃ purāṇe pariniṣṭhitam || 18 ||
[Analyze grammar]

puṇyaṃ yaśasyamāyuṣyaṃ svargavāsakaraṃ śubham || 18 ||
[Analyze grammar]

janamejaya uvāca |
vistareṇa pṛthorjanma vaiśampāyana kīrtaya |
yathā mahātmanā tena dugdhā ceyaṃ vasuṃdharā || 19 ||
[Analyze grammar]

yathā ca pitṛbhirdugdhā yathā devairyatha rṣibhiḥ |
yathā daityaiśca nāgaiśca yathā yakṣairyathā drumaiḥ || 20 ||
[Analyze grammar]

yathā śailaiḥ piśācaiśca gandharvaiśca dvijottamaiḥ || 20 ||
[Analyze grammar]

rākṣasaiśca mahāsattvairyathā dugdhā vasuṃdharā || 20 ||
[Analyze grammar]

teṣāṃ pātraviśeṣāṃśca vaiśaṃpāyana kīrtaya |
vatsān kṣīraviśeṣāṃśca sarvamevānupūrvaśaḥ || 21 ||
[Analyze grammar]

yasmiṃśca kāraṇe pāṇirvenasya mathitaḥ purā |
kruddhairmaharṣibhistāta kāraṇaṃ tacca kīrtaya || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
hanta te kathayiṣyāmi pṛthorvainyasya saṃbhavam |
ekāgraḥ prayataścaiva śuśrūṣurjanamejaya || 23 ||
[Analyze grammar]

nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya vā |
kīrtayeyamahaṃ rājan kṛtaghnasyāhitasya vā || 24 ||
[Analyze grammar]

svargyaṃ yaśasyamāyuṣyaṃ dhanyaṃ vedena saṃmitam |
rahasyamṛṣibhiḥ proktaṃ śṛṇu rājanyathātatham || 25 ||
[Analyze grammar]

yaścainaṃ kīrtayennityaṃ pṛthorvainyasya saṃbhavam |
brāhmaṇebhyo namaskṛtya na sa śocetkṛtākṛtam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 4

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: