Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 13 - navaṣaṭpañcamūrtividhānam

ata ūrdhvaṃ pravakṣyāmi navaṣaṭpañcamūrtikam |
viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāviruddhakam || 1 ||
[Analyze grammar]

naranārāyaṇābhyāṃ tu vārāhaṃ nārasiṃhakam |
evaṃ tu navamūrtistu sthāpayitvā yadhāvidhi || 2 ||
[Analyze grammar]

viṣṇvādipañcamūrtīstu adimūrtintathākramāt |
sthāpayettatkrameṇaiva ṣaṇmūrtikamihocyate || 3 ||
[Analyze grammar]

viṣṇvādīnāṃ tu pañcānāṃ sthāpanaṃ pañcamūrtikam |
daśāvatārakalpaḥ |
matsyaḥ kūrmovarāhaśca nārasiṃho'tha vāmanaḥ || 4 ||
[Analyze grammar]

rāmo rāmaśca rāmaśca kṛṣṇaḥ karkirime daśa |
sargakāle tu bhagavān sṛṣṭvā vikhanasaṃ gurum || 5 ||
[Analyze grammar]

vedānupādiśattasmai lokasaṃrakṣaṇakṣamān |
purā madhvādayaḥ kāle saṃbhūya bhuvi rākṣasāḥ || 6 ||
[Analyze grammar]

apāharaṃstu tānvedānbalātkṛtva vidhiṃ muhuḥ |
tadā tu somakaṃ hantuṃ rākṣasaṃ raṇavikramam || 7 ||
[Analyze grammar]

antarhitamakūpāre mātsyaṃ bhāvaṃ gato hariḥ |
hatvā tu somaṅkaṃ paścādvedānabjabhuve dadau || 8 ||
[Analyze grammar]

grāmādiṣu ca sarvatra madhyame paścime'pivā |
hastipṛṣṭhavimāne tu kuṃbhākāravimānake || 9 ||
[Analyze grammar]

dvitālenottamaṃ kuryānmānametadudāhṛtam |
avatārasya sarvasya kautukaṃ syācchaturbhujam || 10 ||
[Analyze grammar]

viśeṣamatra vakṣyāmi pradhāne'bjāvale kramāt |
hautrapraśaṃsanaṃ kṛtvā devatāvāhanaṃ caret || 11 ||
[Analyze grammar]

matsyaṃ ca jalajaṃ ceti bhadraṃ krīḍātmakaṃ'tathā |
evamādibhirāvāhya cānyatpūrvavadācaret || 12 ||
[Analyze grammar]

yassvayaṃ sṛṣṭa'mityuktvā śatamaṣṭottaraṃ yajet |
yathoktenaiva mārgeṇa saṃsthāpya vidhinār'cayet || 13 ||
[Analyze grammar]

kūrmaḥ devāsurārthaṃ mṛte kṛtayuge hariḥ |
kacchapassamabhūddhartuṃ mandharaṃ taṃ mahācalam || 14 ||
[Analyze grammar]

grāmādau vāstumadhye ca parvatāgre viśeṣataḥ |
nandyāvartavimāne vā phelākāravimānake || 15 ||
[Analyze grammar]

ekatālena mānena kūrmarūpaṃ vidhīyate |
kūrmarūpaṃ dhruvaṃ kuryātkautukaṃ tu caturbhujam || 16 ||
[Analyze grammar]

pratiṣṭhāṃ pūrvavatkuryādgārhapatye viśeṣataḥ |
hautramatra praśaṃsanti mūrtimastramathocyate || 17 ||
[Analyze grammar]

akūpāraṃ kūrmarūpaṃ viṣṇuṃ ca vasudhādharam'|
akūpāraṃ jalaṃ kūrmaṃ kacchapaṃ'tviti ke ca na || 18 ||
[Analyze grammar]

samāvāhya tu taireva nirupyājyāhutīryajet |
rāyāmīśa'ssamuccārya śatamaṣṭādhikaṃ yajet || 19 ||
[Analyze grammar]

uktavatthsāpayedvidvānvidhinā samyagarcayet |
matsyakūrmau dvidhā proktaukiṃ cidbhedaṃ pracakṣate || 20 ||
[Analyze grammar]

dvibhujau kecidicchanti kecidiṣṭabhujau budhāḥ |
varāhaḥ |
devamānuṣatiryañca sthāvarā jaṅgamāstathā || 21 ||
[Analyze grammar]

purāsṛṣṭā yathā sarve catvāro bhuvi jantavaḥ |
jarāyujāṇḍajodbhijjanvedajāśceti jātitaḥ || 22 ||
[Analyze grammar]

evaṃ pravartamāne tu hiraṇyākṣo mahābalaḥ |
rasātalamagāddhṛtvā carācaradharāṃ mahīm || 23 ||
[Analyze grammar]

mahāvarāhavapuṣā tāṃ tadoddhṛtavān hariḥ |
varāhastrividhaḥ prokto devasyāviṣkṛtau punaḥ || 24 ||
[Analyze grammar]

kramādādivarāhaśca varāhaḥ pralayātmakaḥ |
yajñavārāha ityevaṃ trividhissaṃprakīrtitaḥ || 25 ||
[Analyze grammar]

vimāne parvatākāre śrīpratiṣṭhitake tathā |
daśatālena mānena devaṃ sūkaramācaret || 26 ||
[Analyze grammar]

catubānhusamāyuktaṃ śaṅkhacakradharaṃ param |
vāmapādaṃ samākuñcya mahīmuddhṛtya sādaram || 27 ||
[Analyze grammar]

dakṣiṇaṃ caṇḍitaṃ kuryānmahīmūrau samācaret |
mahīṃ ca śyāmavarṇāṃ tu kuryāccaiva vidhānataḥ || 28 ||
[Analyze grammar]

evamādivarāhantu kārayellakṣaṇānvitam |
avāntaramanuprāpya yadā tu pralayaṃ hariḥ || 29 ||
[Analyze grammar]

tattoyamupasaṃhartuṃ varāhaṃ rūpamāsthitaḥ |
tataḥ pralayavārāhaṃ purābhūtaṃ ca kārayet || 30 ||
[Analyze grammar]

śaṅkhacakradharaṃ saumyaṃ pītāṃbaradharaṃ harim |
dakṣiṇaṃ cābhayaṃ hastaṃ vāmaṃ kaṭyavalaṃbitam, || 31 ||
[Analyze grammar]

mahīṃ tu dakṣiṇe kuryātsaśyāmanibhāṃ tathā |
sukhāsanakrameṇaiva cāsīnāṃ vā svalaṅkṛtām || 32 ||
[Analyze grammar]

evaṃ pralayavārāhaṃ kārayettu vicakṣaṇaḥ |
hiraṇyākṣaḥpurā rakṣo balavānbalināṃ varaḥ || 33 ||
[Analyze grammar]

vareṇa garvāddurbuddhiryajñavidveṣako'vṛdhat |
avātarattadā viṣṇuvan rasūkaramūrtimān || 34 ||
[Analyze grammar]

hatvā sadaityaṃ sabalaṃ paścādyajñānnyavartayat |
tasmādyajñavarāhaṃ tu tañca kuryādvidhānataḥ || 35 ||
[Analyze grammar]

śvetaṃ yajñavarāhaṃ tu śrībhūmibhyāṃ sahaiva vā |
sukhāsane samāsīnaṃ kuryāllakṣaṇasaṃyutam || 36 ||
[Analyze grammar]

trayāṇāṃ ca varāhāṇāṃ sthāpane bheda ucyate |
pūrvoktena krameṇaiva sarvaṃ kṛtvā viśeṣataḥ || 37 ||
[Analyze grammar]

sabhyāgnikuṇḍe rātrautu hautraśaṃsanamācaret |
varāhaṃ varadaṃ viṣṇumurvīsaṃdhāraṇaṃ tathā || 38 ||
[Analyze grammar]

vajradaṃṣṭra'miti procya devamādivarāhakam |
mahīṃ tāṃ pṛthulāmurvī'miti devīṃ mahīṃ kramāt || 39 ||
[Analyze grammar]

āvāhayedyathānyāyamanvatsarvaṃ samācaret |
vārāhaṃ pralayaharaṃ bhūteśaṃ viṣṇumeva ca || 40 ||
[Analyze grammar]

jagattrayātmakaṃ'coktvā varāhaṃ pralayātmakam |
varāhaṃ devarūpaṃ ca yajñeśaṃ yajñavardhakam || 41 ||
[Analyze grammar]

viṣṇuṃ'ceti tathā devaṃ yajñavārāhamāhvayet |
āvāhanādisarvatra pūrvavatkārayedbudhaḥ || 42 ||
[Analyze grammar]

kṣmāmekā'miti mantreṇa yajedaṣṭottaraṃ śatam |
hareruktavidhānena sarvaṃ pūrvavadācaret || 43 ||
[Analyze grammar]

nārasiṃhaḥ |
hiraṇyakaśipurnāma daityānāṃ prabalo'bhavat |
vareṇa garvāddaityendro hiraṇyakaśipustadā || 44 ||
[Analyze grammar]

devairmṛgairmanuṣyairvā jīvibhirvāpyajīvibhiḥ |
divā vā yadi vā rātrau vadho me na bhavediti || 45 ||
[Analyze grammar]

lokānudvejayamāsa tadā taṃ daityasattamam |
hantukāmaḥ kṛtodyogaścintayitvā hariḥ prabhuḥ || 46 ||
[Analyze grammar]

tatpālitapurādbāhye mahāparvatamastake |
rakṣasā pīḍitairdevaiḥ prārthitaḥ karuṇānidhiḥ || 47 ||
[Analyze grammar]

narasiṃhavapurbhūtvā divā rātriṃ vyapohya ca |
saṃdhyākāle'vadhīttantu bhuvaṅge sa nakhāyathaḥ || 48 ||
[Analyze grammar]

bāhyamābhyastaraṃ hitvā jīvājīvairnakhaiśśubhaiḥ |
evaṃ daityavadhaṃ kṛtvā parvate'ntarabhūt hariḥ || 49 ||
[Analyze grammar]

tatastamarcayedbhaktyā vijayārthaṃ vivṛddhaye |
parvatākṛtike vāpi śrīpratiṣṭhitake'pivā || 50 ||
[Analyze grammar]

daśatālena mānena narasiṃhaṃ prakalpayet |
girijaṃ sthūṇajaṃ caiva sudarśananṛsiṃhakam || 51 ||
[Analyze grammar]

tathā lakṣmīnṛsiṃhaṃ ca pātālanarasiṃhakam |
tathā pucchanṛsiṃhaṃ ca nṛsiṃhaṃ ṣaḍvidhaṃ viduḥ || 52 ||
[Analyze grammar]

siṃhāsane samāsīnaṃ sarvābharaṇa bhūṣitam |
nārasiṃhaṃ caturbāhuṃ śaṅkhacakradharaṃ param || 53 ||
[Analyze grammar]

pādau dvau ca samākuñcya nyasya siṃhāsane sthitam |
prasārya hastau dvau jānvostayorūrdhve nidhāya ca || 54 ||
[Analyze grammar]

vastreṇa corū baddhvaivamāsīnaṃ girijaṃ tathā |
śriyaṃ kanakavarṇābhāṃ medinīṃ śyāmasannibhām || 55 ||
[Analyze grammar]

brahmeśau vandamānau tu dakṣiṇottarayoḥ kramāt |
vāhanaṃ sāmavedaṃ ca pramukhe saṃprakalpayet || 56 ||
[Analyze grammar]

sāma śyāmanibhaṃ kuryātsarvābharaṇabhūṣitam |
bhūmīśo nāmagandharvo śaiṣikasthānamāśritaḥ || 57 ||
[Analyze grammar]

kārayeduktavarṇantaṃ sarvābharaṇabhūṣitam |
sthūṇajaṃ saṃpravakṣyāmi sthūṇādāvirbabhau hariḥ || 58 ||
[Analyze grammar]

vāmapādaṃ samākuñcya dakṣiṇaṃ saṃprasārya ca |
caturbhujadharaṃ devaṃ śaṅkhacakreca kārayet || 59 ||
[Analyze grammar]

hastaṃ tu dakṣiṇaṃ pūrvaṃ kuryāddānakaraṃ tadhā |
vāmahastaṃ prabaddhyaiva ūrau ca tu suvinyaset || 60 ||
[Analyze grammar]

saṭākandharasaṃyuktaṃ tīkṣṇadaṃṣṭraṃ bhayānakam |
śaṅkhakundendudhavalaṃ sarvābharaṇabhūṣetam || 61 ||
[Analyze grammar]

sudarśananṛsiṃhasya lakṣaṇaṃ saṃpravakṣyate |
sūryakoṭipratīkāśaṃ cakraṃ vimalamujjvalam || 62 ||
[Analyze grammar]

bṛhadbhānupuradvandvaṃ cakramadhye prakalpayet |
cakramadhye samāsīnaṃ nṛsiṃhamaruṇaprabham || 63 ||
[Analyze grammar]

atyantabhīṣaṇākāraṃ bhaktānāmabhayapradam |
cakrāyudhaṃ caturbāhuṃ devadevaṃ prakalpayet || 64 ||
[Analyze grammar]

vakṣyelakṣmīrṛsiṃhasya lakṣaṇaṃ munisattamāḥ |
vāmapādaṃ samākuñcya dakṣiṇaṃ saṃprasārya ca || 65 ||
[Analyze grammar]

vāmorau śriyamāsīnāṃ prāṃjalīkṛtavāstakām |
vāmahastena dehyaśca kurvantamupagūhanam || 66 ||
[Analyze grammar]

dakṣiṇaṃ tvabhayaṃ kuryātparābhyāṃ śaṅkacakrake |
pātālanārasiṃhākhyamāsīnaṃ pūrvavattathā || 67 ||
[Analyze grammar]

phaṇaistu pañcabhissamyakchannamūrdhānameva ca |
dakṣiṇādakṣiṇaṃ hastaṃ varadaṃ kaṭīkaṃ tathā || 68 ||
[Analyze grammar]

vakṣye pucchanṛsiṃhastu pucchayuktaṃ tu kārayet |
abhayaṃ dakṣiṇaṃ hastaṃ vāmamūrupratiṣṭhitam || 69 ||
[Analyze grammar]

dakṣiṇaṃ pādamākuñcya sarvābharaṇabhūṣitam |
nārasiṃhamidaṃ kṛtvāsthāpanāraṃbhamācaret || 70 ||
[Analyze grammar]

tatracāhavanīyāgnau hautraśaṃsanamācaret |
nārasiṃhaṃ taponāthaṃ mahāviṣṇuṃ mahābalam || 71 ||
[Analyze grammar]

bhaktavatsala'mityuktvā narasiṃhaṃ samāhvayet |
taponidhiṃ'samuccārya śatamaṣṭādhikaṃ yajet || 72 ||
[Analyze grammar]

snāpanaṃ cotsavaṃ caiva hareriva vidhānataḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita navaṣaṭpañcamūrtividhānam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: