Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 173 - The story of Nandapāla the Potter

bhūtapūrvaṃ bhikṣavo vaibhiḍiṅgī nāma grāmanigamo'bhūdṛddhaśca sphītaśca bahujanamanuṣyaśca; vaibhiḍiṅgyāṃ bhikṣavo grāmanigame nyagrodho nāma brāhmaṇamahāśālaḥ prativasati, āḍhyo mahādhano mahābhogaḥ sphītaḥ, vaibhiḍiṅgīṃ paribhuṃkte sotsadāṃ satṛṇakāṣṭhodakāṃ kṛkinā rājñā brahmadeyāṃ dattām; nyagrodhasya khalu bhikṣavo brāhmaṇamahaśālasya uttaro nāmo māṇavo'ntevāsī upeto mātṛtaḥ pitṛtaḥ saṃśuddho gṛhiṇyāmanākṣipto jātivādena gotravādena ca yāvadāsaptamaṃ mātāmahapaitāmahaṃ yugamupādāya; adhyāpako mantradharo trayāṇāṃ vedānāṃ pāraṃgataḥ sanighaṇṭukaiṭabhānāṃ sākṣaraprabhedānāmitihāsapaṃcamānāṃ sādṛśo vyākarakaḥ, abhirūpo darśanīyaḥ prāsādikaḥ; nyagrodhasya brāhmaṇamahaśālasya paṃcamātrāṇi māṇavakaśatāni brāhmaṇakānmantrān vācayanti; vaibhiḍiṅgyāṃ bhikṣavo grāmanigame nandīpālo ghaṭīkaraḥ prativasati; buddhe'bhiprasanno dharme saṃghe'bhiprasannaḥ; buddhaṃ śaraṇaṃ gato dhammaṃ saṃghaṃ śaraṇaṃ gataḥ; buddhe ekāntiko dharme saṃghe ekāntikaḥ; buddhe niṣkāṃkṣo nirvicikitso dharme saṃghe niṣkāṃkṣo nirvicitaḥ; duḥkhe samudaye nirodhe mārge niṣkāṃkṣo nirvicikitso dṛṣṭasatya āgataphalābhisamitavāṃ nikṣiptaparṇamusalo na svahastaṃ pṛthivīṃ khanati na khānayati; nānyatra, yattadbhavati dakaprarugnaṃ mūṣikotkirā tataḥ kāyena mṛttikāṃ saṃhṛtya niṣprāṇakenodakena tīmayitvā bhājanāni kṛtvā ekāntamupanikṣipya evamāha: eta āryā eta bhadramukhā tilān taṇḍulān mudgaprabhṛtīn māṣaprabhṛtīn ekānta upanikṣipya yo yena bhājanenārthī sa tadādāya prakrāmatu iti; sa tasmādandhau mātāpitarau bibharti; kāśyapaṃ samyaksaṃbuddhaṃ kālena (i 23) kālaṃ piṇḍakena pratipādayati; uttarasya māṇavasya mitraṃ suhṛdvayasyako ca nandīpālo ghaṭīkaro yena kāśyapaḥ samyaksaṃbuddhaḥ tenopasaṃkrāntaḥ; upasaṃkramya kāśyapasya samyaksaṃbuddhasya pādau śirasā vanditvā ekāntaniṣaṇṇaḥ; ekāntaniṣaṇṇaṃ (a 433 ) nandīpālaṃ ghaṭīkaraṃ kāśyapaḥ samyaksaṃbuddhaḥ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati; anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm; atha nandīpālo ghaṭīkaraḥ kāśyapasya samyaksaṃbuddhasya pādau śirasā vanditvā utthāyāsanātprakrāntaḥ; tena khalu samayena uttaro māṇavaḥ sarvaśvetaṃ vaḍavārathamabhiruhya sauvarṇena daṇḍakamaṇḍalunā dhāryamānena māṇavakagaṇaparivṛto māṇavakagaṇapuraskṛto vaibhiḍiṅgyānniryāti; bahirvaibhiḍiṅgyāḥ brāhmaṇakānmantrān vācayitukāmaḥ adrākṣīduttaro māṇavo nandīpālaṃ ghaṭīkaraṃ dūrādeva; dṛṣṭvā ca punarevamāha: kutastvaṃ somya nandīpāla etarhyāgacchasi? ito'haṃ somya uttara etarhyāgacchāmi kāśyapaṃ samyaksaṃbuddhaṃ paryupāsya; ehyāvāṃ somya uttara gamiṣyāvāḥ; kāśyapaṃ samyaksaṃbuddhaṃ paryupāsiṣyāvahe; alaṃ somya nandīpāla kāśyapena samyaksaṃbuddhena dṛṣṭenālaṃ paryupāsitena; tatkasya hetoḥ; kutastasminmuṇḍake śramaṇake bodhiḥ; bodhirhi paramaduṣkarā; tvaṃ somya uttara evaṃ vada: kutastasmin śramaṇake bodhiḥ; bodhirhi paramaduṣkarā; api tu buddhaḥ sa bhagavān, buddhāścānena sarvadharmā iti; dvirapi trirapi nandīpālo ghaṭīkaraḥ uttaraṃ māṇavakamidamavocat: ehyāvāṃ somya uttara gamiṣyāvaḥ; kāśyapaṃ samyaksaṃbuddhaṃ paryupāsiṣyāvahe iti; dvirapi trirapi uttaro māṇavo nandīpālaṃ ghaṭīkaramidamavoat: alaṃ somya nandīpāla kāśyapena samyaksaṃbuddhena
dṛṣṭena alaṃ paryupāsitena; tatkasya hetoḥ? kutastasminmuṇḍale śramaṇake bodhiḥ; bodhirhi paramaduṣkarā; tvaṃ somyottara evaṃ vada kutastasminmuṇḍake śramaṇake bodhiḥ; bodhirhi paramaduṣkarā; api tu buddhaḥ sa bhagavān, buddhāścānena sarvadharmā iti; atha nandīpālo ghaṭīkara uttarasya māṇavasya rathamabhiruhya uttaraṃ māṇavamidamavocat: ehyāvāṃ somya uttara gamiṣyāvaḥ; kāśyapaṃ samyaksaṃbuddhaṃ paryupāsiṣyāvahe iti; athottarasya māṇavasyaitadabhavat: na batāvaro buddho bhaviṣyati; (i 24) nāvaraṃ dharmākhyānaṃ; yatredaṇīṃ nandīpālo ghaṭīkaro dīrgharātramacaṇḍo'rabhaso'karkaśa'sāhasikaḥ keśagrahaṇamapyagamaditi viditvā nandīpālaṃ ghaṭīkaramidamavocat: somya nandīpāla ato'pi yāvat; somya uttara, ato'pi yāvat; ato'pi yāvatsomya nandīpāla; ato'pi yāvat, somya uttara; tena hi somya nandīpāla muṃca, gamiṣyāvaḥ, kāśyapaṃ samyaksaṃbuddhaṃ paryupāsiṣyāvahe; athottaro māṇavo nandīpālaśca ghaṭīkaraḥ rathamabhiruhya yena kāśyapaḥ samyaksaṃbuddhastenopasaṃkrāntau; tayoryāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya yena kāśyapaḥ samyaksaṃbuddhastenopasaṃkrāntau; upasaṃkramya kāśyapasya samyaksaṃbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇau; ekāntaniṣaṇṇo nandīpālo ghaṭīkaraḥ kāśyapaṃ samyaksaṃbuddhamidamavocat: ayaṃ bhadanta uttaro (a 434 ) māṇavo na buddhe'bhiprasanno na dharme na saṃghe'bhiprasannaḥ; sādhvasya bhagavān tathā dharmaṃ deśayedyathā uttaro māṇavo buddhe'bhiprasīdeddharme saṃghe'bhiprasīdediti; adhivāsayati kāśyapaḥ samyaksaṃbuddha uttaraṃ māṇavaṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati; anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm; athottaro māṇavo nandīpālaṃ ghaṭīkaramidamavocat: kasmāttvaṃ, somya nandīpāla, svākhyātaṃ dharmavinayaṃ śrutvā na pravrajasi samyageva śraddhayā agārādanāgārikām? na tvaṃ, somya kumāra, jānīṣe yathāhamandhaṃ mātāpitaraṃ bibharmi, kāśyapaṃ samyaksaṃbuddhaṃ kālena ca kālaṃ piṇḍakena pratipādayāmi; pravraja tvaṃ somya nandīpāla ; ahaṃ tāvatpravrajiṣye iti; atha nandīpālo ghaṭīkaraḥ kāśyapaṃ samyaksaṃbuddhamidamavocat: ayaṃ bhadanta uttaro māṇava ākāṃkṣati svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; taṃ bhagavān pravrājayatūpasaṃpādayatu anukaṃpāmupādāya iti; adhivāsayati kāśyapaḥ (i 25) samyaksaṃbuddho nandīpālasya ghaṭīkarasya tūṣṇīṃbhāvena; atha nandīpālo ghaṭīkaraḥ kāśyapasya samyaksaṃbuddhasya tūṣṇīṃbhāvenādhivāsanāṃ viditvā kāśyapasya samyaksaṃbuddhasya pādau śirasā vanditvotthāyāsanātprakrāntaḥ; atha kāśyapaḥ samyaksaṃbuddhaśaciraprakrāntaṃ nandīpālaṃ ghaṭīkaraṃ viditvā uttaraṃ māṇavaṃ pravrājya upasaṃpādya yathābhiramyaṃ vaibhiḍiṃgyāṃ vihṛtya yena vārāṇasī kāśīnāṃ nigamastena cārikāṃ prakrāntaḥ; anupūrveṇa cārikāṃ caran vārāṇasīmanuprāptaḥ; vārāṇasyāṃ viharati ṛṣivadane mṛgadāve.
aśrauṣītkṛkī rājā kāśyapaḥ samyaksaṃbuddhaḥ kāśiṣu janapade cārikāṃ caran vārāṇasīmanuprāpto vārāṇasyāṃ viharati ṛṣivadane mṛgadāve iti; śrutvā ca punarvārāṇasyāḥ niṣkramya yena kāśyapaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ; upasaṃkramya upasaṃkramya kāśyapasya samyaksaṃbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇau; ekāntaniṣaṇṇaṃ kṛkiṃ rājānaṃ kāśyapaḥ samyaksaṃbuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati; anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm; atha kṛkī rājā utthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena kāśyapaḥ samyaksaṃbuddhaḥ tenāñjaliṃ praṇamya kāśyapamidamavocat: adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena iti; adhivāsayati kāśyapaḥ samyaksaṃbuddhaḥ kṛkino rājñastūṣṇīṃbhāvena; atha kṛkī rājā kāśyapasya samyaksaṃbuddhasya tūṣṇīṃbhāvenādhivāsanāṃ viditvā kāsyapasya samyaksaṃbuddhasya pādau śirasā vanditvotthāyāsanātprakrāntaḥ; atha kṛkī rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇiṃ pratiṣṭhāpya (a 434 ) kāśyapasya samyaksaṃbuddhasya dūtena kālamārocayati: samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyate iti; atha kāsyapaḥ samyaksaṃbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena kṛkeḥ rājño bhaktābhisārastenopasaṃkrāntaḥ; upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ; atha kṛkī rājā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati; anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya kāśyapaṃ samyaksaṃbuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ sauvarṇaṃ bhṛṅgāramādāya kāśyapasya samyaksaṃbuddhasya (i 26) purato'sthādāyācamānaḥ: adhivāsayatu me bhagavān traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena; ahaṃ bhagavato'rthāya paṃca vihāraśatāni māpayiṣyāmi; paṃca maṃcapīṭhavṛṣikocavabimbopadhānacaturaśrakaśatāni kārayiṣyāmi; anena caivaṃrūpena parṇopagūḍhena śālinā bhagavantamupasthāsyāmi bhikṣusaṃghaṃ ca; alaṃ mahārājā kṛtametāvadyāvadeva cittamabhiprasannam; dvirapi trirapi kṛkī rājā kāśyapaṃ samyaksaṃbuddhamidamavocat: adhivāsayatu me bhagavān traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena; ahaṃ bhagavato'rthāya paṃca vihāraśatāni māpayiṣyāmi; paṃca maṃcapīṭhavṛṣikocavabimbopadhānacaturaśrakaśatāni kārayiṣyāmi; anena caivaṃrūpena parṇopagūḍhena śālinā bhagavantamupasthāsyāmi bhikṣusaṃghaṃ ca; dvirapi trirapi kāśyapaḥ samyaksaṃbuddhāḥ kṛkiṃ rājānamidamavocat: alaṃ mahārājā kṛtametāvadyāvadeva cittamabhiprasannam; atha kṛkī rājā kāśyapaṃ saṃyaksaṃbuddhamidamavocat: asti kaścidbhagavan yo'pyevaṃrūpa upasthāyakaḥ tadyathā ahametarhy? asti mahārāja tavaiva vijite vaibhiḍiṃgī nāma grāmanigamaḥ; tatra nandīpālo nāma ghaṭīkara prativasati; sa buddhe'bhiprasanno dharme saṃghe'bhiprasannaḥ; buddhaṃ śaraṇaṃ gato dhammaṃ saṃghaṃ śaraṇaṃ gataḥ; buddhe ekāntiko dharme saṃghe ekāntikaḥ; buddhe niṣkāṃkṣo nirvicikitso dharme saṃghe duḥkhe samudaye nirodhe mārge niṣkāṃkṣo nirvicikitso dṛṣṭasatye āgataphalo
'bhisamitavāṃ nikṣiptaparṇamusalaḥ sa na svahastaṃ pṛthivīṃ khanati na khānayati; nānyatra, yattadbhavati dakaprarugnaṃ mūṣikotkirā tataḥ kāyena mṛttikāṃ saṃhṛtya niṣprāṇakenodakena tīmayitvā bhājanāni kṛtvaikāntamupanikṣipyaivamāha: eta āryā eta bhadramukhā tilān taṇḍulān mudgaprabhṛtīn māṣaprabhṛtīn ekānta upanikṣipya yo yena bhājanenārthī bhavati sa tadādāya prakrāmatu; sa tasmādandhaṃ mātāpitarau bibharti; māṃ ca kālena kālaṃ piṇḍakena pratipādayati; (i 27) ekamahaṃ mahārāja samayaṃ vaibhiḍiṃgīṃ grāmanigamamupaniśritya viharāmi; so'haṃ pūrvāhṇe nivāsya pātracīvaramādāya vaibhiḍiṃgīṃ grāmanigamaṃ piṇḍāya prāvikṣam; (a 435 ) sāvādānaṃ vaibhiḍaṃgīṃ piṇḍāya caran yena ghaṭīkarasya niveśanaṃ tenopasaṃkrāntaḥ; upasaṃkramya śanairmandamandamargaḍamākoṭayāmi; tena khalu samayena nandīpālo ghaṭīkaraḥ bahirnirgato'bhūtkenacideva karaṇīyena; aśrauṣṭāṃ nandīpālasya ghaṭīkarasyāndhau mātāpitarāvargaḍasyākoṭanaśabdam; śrutvā ca punarevamāhatuḥ; ka eṣa āryaḥ ka eṣa bhadramukhaḥ śanairmandamandamargaḍamākoṭayati? tāvahamevaṃ vadāmi: ahaṃ kāśyapaḥ samyaksaṃbuddhaḥ piṇḍakenārthī; tāvevamāhatuḥ: praviśatu āryaḥ praviśatu bhadramukha ete kuṇḍālikāyāṃ kulmāṣāḥ piṭhirikāyāṃ ca sūpikam; sacedākāṃkṣasyātmanā gṛhītvā paribhuṃkṣva; bahirgata te upasthāyaka iti; so'haṃ mahārāja uttarakauravaṃ samayamadhiṣṭhāya svayameva kuṇḍalikāyāḥ kulmāṣān piṭhirikāyāśca sūpikaṃ gṛhītvā bhuktavān; tataḥ paścādāgato nandīpālo ghaṭīkaraḥ; adrākṣīnnandīpālo ghaṭīkaraḥ kuṇḍalikāyāṃ kulmāṣān piṭhirikāyāṃ ca sūpikaṃ paribhuktam; dṛṣṭvā ca punarandhau mātāpitarāvidamavocat: amba tāta kenaite kuṇḍalikāyāṃ kulmāṣāḥ piṭhirikāyāṃ ca sūpikaṃ paribhuktam; tāvevamāhatuḥ: iha te somya nandīpāla aciranirgatasyāśrauṣva argaḍakasyākoṭanaśabdam; śrutvā ca punarevaṃ vadāvaḥ: ka eṣa āryaḥ ka eṣa bhadramukhaḥ śanairmandamandamargaḍamākoṭayati? sa evamāha: ahaṃ kāśyapaḥ samyaksaṃbuddhaḥ piṇḍakenārthī; tamenamevaṃ vadāvaḥ: praviśatu ārya praviśatu bhadramukha; ete kuṇḍalikāyāṃ kulmāṣāḥ piṭhirikāyāṃ sūpikam; sacedākāṃkṣasyātmanā gṛhītvā paribhuṃkṣva; bahirgataste upasthāyakaḥ; tena te kuṇḍālikāyāṃ kulmāṣāḥ piṭhirikāyāṃ ca sūpikaṃ paribhuktaṃ bhaviṣyati; atha nandīpālasya ghaṭīkarasyaitadabhavat: lābhā me sulabdhā yasya me kāśyapaḥ samyaksaṃbuddhaḥ kule'tyarthaṃ viśvasto viśvāsamāpannaḥ iti viditvā tenaiva prītiprāmodyena saptāhamekaparyaṃkenātināmayati ardhamāsaṃ cāsya satatasahagatā smṛtiḥ kāyaṃ na vijahāti; sāvyucchinnā kāye vartate; saptāhaṃ mātāpitroḥ yathā kuṇḍālikāyāḥ kulmāṣam. piṭhirikāyaśca sūpikamevaṃ kuṇḍikāyā odanaṃ piṭhirikāyāśca sūpikam; ekamimaṃ mahārāja (i 28) samayaṃ vaibhiḍiṃgīṃ grāmanigamamupaniśritya ahaṃ varṣā upagataḥ; tasya mama tatprathamavarṣiṇā devena vihāro'bhivṛṣyate; tena khalu samayena nandīpālasya ghaṭīkārasyāveśanaśālā navatṛṇapraticchannā'bhūt; so'hamupasthāyakān bhikṣūn
āmantrayāmi: gacchata yūyaṃ bhikṣavo nandīpālasya ghaṭīkārasyāveśanaśālāṃ navatṛṇapraticchannāmavacchādya mama vihāraṃ chādayata; te mama omiti pratiśrutya nandīpālasya ghaṭīkārasya navatṛṇapraticchannāmāveśanaśālāmavacchādayanti; tena khalu samayena nandīpālo ghaṭīkaro bahirnirgato'bhūtkenacideva karaṇīyena; aśrauṣṭāṃ nandīpālasya (a 435 ) ghaṭīkarasyāndhau mātāpitarāvāveśanaśālāyāmavacchādanaśabdaṃ; śrutvā ca punarevamāhatuḥ: ka eṣa āryaḥ ka eṣa bhadramukho nandīpālasya ghaṭīkarasya navatṛṇapraticchannāmāveśanaśālāmavacchādayati? te evamāhurvayaṃ bhikṣavaḥ kāśyapasya samyaksaṃbuddhasyopasthāyikāḥ; kāśyapasya samyaksaṃbuddhasya tatprathamavarṣiṇā devena vihāro vṛṣyate; te vayaṃ nandīpālasya ghaṭīkārasya navatṛṇapraticchannāmāveśanaśālāmavacchādya kāśyapasya samyaksaṃbuddhasya vihāraṃ praticchādayāmaḥ; tāvevamāhatuḥ harata āryā harata bhadramukhā bahirnirgato vaḥ upasthāyakaḥ; taistāmavacchādya mama vihāraḥ praticchāditaḥ; paścādāgato nandīpālo ghaṭīkaro'drākṣīnnavatṛṇapraticchannāmāveśanaśālāmavacchāditāṃ; dṛṣṭvā ca punarandhau mātāpitarāvidamavocat: amba tāta kenaiṣā navatṛṇapraticchannā āveśanaśālā avacchāditā; tāvevamāhatuḥ: iha te somya nandīpāla aciranirgatasya aśrauṣva navatṛṇapraticchannāyā āveśanaśālāyā avacchādanaśabdam; śrutvā ca punarevaṃ vadāvaḥ ka eṣa āryaḥ ka eṣa bhadramukho navatṛṇapraticchannāmāveśanaśālāmavacchādayati? te evamāhurvayaṃ bhikṣavaḥ kāśyapasya samyaksaṃbuddhasyopasthāyikāḥ; kāśyapasya samyaksaṃbuddhasya tatprathamavarṣiṇā devena vihāro vṛṣyate; te vayaṃ nandīpālasya ghaṭīkarasya navatṛṇapraticchannāmāveśanaśālāmavacchādya kāśyapasya samyaksaṃbuddhasya vihāraṃ praticchādayāmaḥ; tānāvāmevaṃ vadāvaḥ harata āryā harata bhadramukhā bahirnirgato vaḥ upasthāyakaḥ; taireṣā āveśanaśālā avacchāditā bhaviṣyati.
atha nandīpālasya ghaṭīkarasyaitadabhavat: lābhā me sulabdhā yasya me kāśyapaḥ samyaksaṃbuddhaḥ kule'tyarthaṃ viśvasto viśvāsam (i 29) āpannaḥ iti viditvā tenaiva prītiprāmodyena saptāhamekaparyaṃkenātināmayati ardhamāsaṃ cāsya satatasamitā smṛtiḥ kāyaṃ na jahāti; cāvyucchinnā kāye vartate; saptāhaṃ mātāpitroḥ taṃ khalu varṣāvāsaṃ nandīpālasya ghaṭīkarasyāveśanaśālā ekavāribindunāpi nābhivṛṣṭā; yathāpitadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena.
syātkhalu te mahārāja cetaso'nyathātvaṃ nādhivāsayati me kāśyapaḥ samyaksaṃbuddhastraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān? na tveva nandīpālasya ghaṭīkarasya navatṛṇapraticchannāyāmāveśanaśālāyāmavacchāditāyāṃ cetaso'nyathātvaṃ; lābhā bhadanta nandīpālena ghaṭīkareṇa sulabdhā yasyāsya bhagavān kule'tyarthaṃ viśvasto viśvāsamāpannaḥ.
atha kāsyapaḥ samyaksaṃbuddhaḥ kṛkeḥ rājñastaddānamanayābhyanumodanayābhyanumodate;
agnihotramukhā yajñāḥ gāyatrī chandasāṃ mukham |
rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukham ||
nakṣatrāṇāṃ mukhaṃ candra ādityastapatāṃ mukham |
ūrdhvaṃ tiryagadhaścāpi yāvatī jagato gatiḥ |
sadevakeṣu lokeṣu saṃbuddho hījyatāṃ varaḥ ||
atha kāśyapaḥ samyaksaṃbuddhaḥ kṛkiṇaṃ rājānaṃ dharmyayā kathayā (a 436 ) saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanātprakrāntaḥ; atha kṛkī rājā aciraprakrāntaṃ kāśyapaṃ samyaksaṃbuddhaṃ yatrotsadanadharmakaṃ tatsarvaṃ visarjanadharmakamiti kṛtvā kāśyapaṃ samyaksaṃbuddhaṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ; atha kṛkī rājā kāsyapaṃ samyaksaṃbuddhaṃ yāvattāvatpṛṣṭhataḥ pṛṣṭhataḥ samanubaddhya kāśyapasya pādau śirasā vanditvā kāśyapaṃ samyaksaṃbuddhaṃ trirpradakṣiṇīkṛtya tata eva pratinivṛttaḥ; atha kṛkī rājā aciraprakrāntaṃ kāśyapaṃ samyaksaṃbuddhaṃ viditvā anyatamaṃ puruṣamāmantrayate: ehi tvaṃ bhoḥ puruṣa parṇopagūḍhasya śāleḥ paṃcamātrāṇi śakaṭaśatāni pūrayitvā yena nandīpālo ghaṭīkarastenopasaṃkrāma; upasaṃkramya nandīpālaṃ (i 30) ghaṭīkaramidamavocaḥ: imāni te somya nandīpāla kṛkiṇā rājñā paṃcamātrāṇi śakaṭaśatāni parṇopagūḍhasya śāleranupreṣitāni; atastvamātmānaṃ samyaksukhena prīṇaya andhaṃ ca mātāpitaram; kāśyapaṃ ca samyaksaṃbuddhaṃ kālena kālaṃ piṇḍakena pratipādaya; evaṃ deva iti sa puruṣaḥ kṛke rajñaḥ pratiśrutya parṇopagūḍhasya śāleḥ paṃcamātrāṇi śakaṭaśatāni pūrayitvā yena nandīpālpghaṭīkarastenopasaṃkrāntaḥ; upasaṃkramya nandīpālaṃ ghaṭīkaramidamavocat: imāni te somya nandīpāla kṛkiṇā rājñā parṇopagūḍhasya śāleḥ paṃcamātrāṇi śakaṭaśatānyanupreṣitāni; atastvamātmānaṃ samyaksukhena prīṇaya andhaṃ ca mātāpitaram; kāśyapaṃ ca samyaksaṃbuddhaṃ kālena kālaṃ piṇḍakena pratipādaya; bhoḥ puruṣa rājā bahukṛtyo bahukaraṇīya ityuktvā nādhivāsayati.
kiṃ manyadhve bhikṣavaḥ? yo'sau uttaro māṇavaḥ ahameva sa tena kālena tena samayena; yanmayā kāśyape samyaksaṃbuddhe kharaṃ vākkarma niścaritaṃ: kutaḥ tasminmuṇḍake śramaṇake bodhiḥ; bodhirhi paramaduṣkarā; tasya karmaṇo vipākena etarhi mayā ṣaḍvarṣāṇi duṣkaraṃ caritaṃ; yadi punarbodhirapavaditābhaviṣyatpunarapi mayā triṇi kalpāsaṃkhyeyāni ātmabodhinimittaṃ parikhedito'bhaviṣyam; iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ; ityevaṃ vo bhikṣavaḥ śikṣitavyam.

Like what you read? Consider supporting this website: