Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 35-51

atha khalu ratnacandravairocano bodhisattvo mahāsattvo bhagavantametadavocat - "katamairbhadanta bhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate?" /

bhagavān āha - "caturbhiḥ kulaputra dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate / katamaiścaturbhi?, iha bodhisattvo mahāsattvaścaturṣvāryavaṃśeṣu vyavasthito bhavati / katameṣu caturṣu?, iha bodhisattvo mahāsattva itaretareṇa cīvareṇa saṃtuṣṭo bhavati / itaretaracīvarasaṃtuṣṭaśca varṇavādī bhavati / sa na cīvarahetorapratirūpāṃ eṣaṇāṃ samāpadyate / alabdhacīvaro na paritapyate, labdhvā ca cīvaramaraktaḥ paribhuṅkte, asakto'gṛddho'grathito'mūrcchito'navadhyavasito'nadhyavasānamāpannaḥ, ādīnavadarśī niḥsaraṇaṃ prajānaṃ paribhuṅkte / asmin prathame āryavaṃśe vyavasthito bhavati bodhisattvo mahāsattvaḥ / yathā cīvaram evaṃ piṇḍapātaṃ śayyāsanaṃ / punaraparaṃ bodhisattvo mahāsattva itaretareṇa glānapratyayabhaiṣajyapariṣkāreṇa saṃtuṣṭo bhavati / itaretaraglānapratyayabhaiṣajyapariṣkārasaṃtuṣṭaśca varṇavādī bhavati / sa (KpSū 36) glānapratyayabhaiṣajyapariṣkārahetorapratirūpameṣaṇāṃ na samāpadyate / so'labdhyaglānapratyayabhaiṣajyaṃ na paritapyate, pratilabdhvāraktaḥ paribhuṅkte'gṛddho hyagrathito'mūrcchito'navadhyavasito'nadhyavasānamāpanna ādīnavadarśī niḥsaraṇaṃ prajānaṃ paribhuṅkte / eṣu caturṣvāryavaṃśeṣu vyavasthito bhavati / ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate bhāvayati ca /

aparaiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate / katamaiḥ pañcabhir?, iha bodhisattvo mahāsattvaḥ ātmanā śīlavāṃ viharati, prātimokṣasaṃvarasaṃvṛtaḥ, ācāragocarasaṃpanno'ṇumātreṣvavadyeṣu bhayadarśī, samādāya śikṣati śikṣāpadeṣu, parānapi śīlavirahitāṃ dṛṣṭvā śīlasaṃpade samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmaṇa samanvāgato bodhisattvo mahāsattvaḥ / punaraparaṃ bodhisattvo mahāsattvaḥ dṛṣṭivyasanagatāṃ sattvāṃ mithyādṛṣṭyāṃ vyutthāpya samyagdṛṣṭyāṃ samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena dvitīyena (KpSū 37) dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ / punaraparaṃ bodhisattvo mahāsattvo'nācāravyasanagatāṃ sattvān samyagācāre samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ / punaraparam āśayavipannān sattvān āśayasaṃpattau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena caturtheṇa dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ / punaraparaṃ bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhayāne saṃprasthitān sattvān anuttarāyāṃ samyaksaṃbodhau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena pañcamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ / ebhiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate / aparaiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ dhāraṇīṃ pratilabhate / katamaiḥ ṣaḍbhir?, iha bodhisattvo mahāsattvaḥ svayameva bahuśruto bhavati śrutādhāraḥ śrutasannicayaḥ, tasya ye te dharmā ādau kalyāṇā madhye kalyāṇāḥ paryavasāne kalyāṇāḥ svarthāḥ suvyañjanāḥ kevalaṃ paripūrṇaṃ (KpSū 38) pariśuddhaṃ paryavadātaṃ brahmacaryaṃ abhivadamānā abhivadanti, tadrūpā anena dharmā bahavaḥ śrutā bhavanti dhṛtā vacasā paricitā manasā anvīkṣitā dṛṣṭyā supratividhāḥ, sa evaṃ bahuśrutaḥ samānaḥ parān aśrutān sattvān bāhuśrutye samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmeṇa samanvāgato bhavati / punaraparaṃ bodhisattvo mahāsattvo'nīrṣyako bhavati amatsarī, sa parān īrsyāmātsaryābhibhūtān sattvān anīrṣyāyām tyāgasaṃpadi ca samādāpayati yāvat pratiṣṭhāpayati; anena dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvo bhavati / punaraparaṃ bodhisattvaḥ sattvānāmaviheṭhanajātīyo bhavati abhayapradātā, nānopadravairupadrūtān sattvān upadravebhyaḥ parimocayati, akuhakaśca bhavatyalapako'śaṭhaśca bhavatyamāyāvī śūnyatayā ca bahulīviharati / ebhiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate /

evaṃrūpairdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvān samāsavistareṇa saptavarṣāṇīmān (KpSū 39) drāmiḍamantrapadāṃ triḥ kṛtvā divā pañcamaṇḍalena niṣadya kāyagatāṃ smṛtimupasthāpya śūnyatāvihāreṇa imā evaṃ dramiḍā mantrapadā utsārayitavyāḥ / uttiṣṭhatā samantato daśasu dikṣu tiṣṭhato dhriyato yāpayato buddhān bhagavataḥ smaratā satataṃ buddhānusmṛtiṃ bhāvayatā saptānāṃ varṣāṇāṃ atyayena imāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabhate bodhisattvo mahāsattvaḥ / asyā dhāraṇyāḥ pratilambhād bodhisattvo mahāsattvastadrūpam āryaṃ prajñācakṣuḥ pratilabhate, yena prajñācakṣuṣā daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu tiṣṭhato dhriyato yāpayato mahāprātihāryavidarśayataḥ sarvāṃ paśyati, teṣāṃ buddhānāṃ bhagavatāṃ smitavidarśanaṃ dṛṣṭvā caturaśītidhāraṇīmukhasahasrāṇi pratilabhate, dvāsaptatiśca samādhimukhasahasrāṇi pratilabhate, ṣaṣṭiśca dharmamukhasahasrāṇi pratilabhate / asyāṃ ca sarvajñatākāradhāraṇīmukhapraveśadhāraṇyāṃ pratiṣṭhito bodhisattvo mahāsattvo mahāmaitrīṃ pratilabhate, mahākaruṇāṃ pratilabhate / yena bodhisattvena mahāsattveneyaṃ dhāraṇī pratilabdhā bhavati tena yadi pañcānantaryāṇī karmāṇyācīrṇāni bhavati, tasya janmāntareṇa (KpSū 40) parikṣayaṃ gacchanti, tṛtīye janmani niravaśeṣaṃ tāni karmāṇi naṣṭāni bhavanti, daśamīṃ ca bhūmimavakrāmati / yasya tu bodhisattvasya nānantaryāṇi karmāni kṛtāni bhavanti tasyānyāni sarvakarmāvaraṇāni parikṣayaṃ gacchanti, janmaparivartena daśabhūmīḥ samatikrāmati, na cirasyedānīṃ saptatriṃśadbodhipakṣān dharmān pratilabhate, sarvajñajñānaṃ ca pratilabhate /

evaṃ bahukaraḥ kulaputra bodhisattvānāṃ mahāsattvānāmayaṃ sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṃ bodhisattvo mahāsattvo buddhānāṃ bhagavatāṃ smitavidarśanāt prātihāryaṃ dṛṣṭvā evaṃrūpeṇa ṛddhiviṣayena samanvāgato bhavati / yad gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ pūjāṃ kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ śrutvā nānāvidhasamādhikṣāntidhāraṇīṃ pratilabdhāḥ, imameva buddhakṣetramāgacchanti /

evaṃ kulaputra bodhisattvānāṃ mahāsattvānāṃ sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṃvartate kuśalābhivṛddhaye / ye ca kulaputra sattvā asyāḥ sarvajñatākāradhāraṇīmukhapraveśadhāraṇyā nāma śroṣyanti (KpSū 41) tasya ca bhagavataścandrottamasya tathāgatasya, teṣāṃ sarvakarmāvaraṇāni kṣayaṃ gamiṣyanti, niyatāśca bhaviṣyanti anuttarāyāḥ samyaksaṃbuddheḥ" /

atha te bodhisattvā evamāhuḥ - "asmābhirbhadanta bhagavan gaṅgānadīvālikāsameṣu atīteṣu buddheṣu bhagavatsu tiṣṭhatsu dhriyatsu yāpayatsu iyaṃ dhāraṇī śrutā ca pratilabdhā ca" / aparevamāhuḥ - "asmābhirdvigaṅgānadīvālikāsamānāṃ", apare "tribhiḥ", apare "caturbhiḥ", apare "pañcabhiḥ", apare "ṣaḍbhiḥ", apare "saptabhiḥ", apare "aṣṭabhiḥ" / apare evam āhuḥ, "asmābhirnavasu gaṅgānadīvālikāsameṣu samyaksaṃbuddheṣu atīteṣu tiṣṭhatsu dhriyamāneṣu yāpayatsu iyaṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ śrutvā sarvākāreṇa pratilabdhā" //

maitreyastu bodhisattvo mahāsattva evamāha - "mayā daśagaṅgānadīvālikāsamān kalpān atikramya santāraṇo nāma mahākalpo'bhūt / tatredaṃ buddhakṣetraṃ sarvālaṅkāravibhūṣitaṃ nāmābhūt / sālendrarājo nāma buddho'bhūd vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathīḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / anantakoṭīnayutaśatasahasreṇa bhikṣusaṅghena parivṛtaḥ (KpSū 42) tathā gaṇanātikrāntairbodhisattvaiḥ parivṛta imāmeva sarvajñatākāradhāraṇīmukhapraveśāṃ dhāraṇīṃ bhāṣitavān, tasyāntike mayeyaṃ dhāraṇī śrutā bhāvanā paripūryādhigatāḥ / evamaprameyeṣu kalpeṣu aprameyatareṣu asaṃkhyeyatareṣu atītānāṃ samyaksaṃbuddhānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ asaṃkhyeyairbodhisattvavikurvitaisteṣāṃ buddhānāṃ bhagavatāṃ pūjāṃ kṛtvā, ekaikasya buddhasya sakāśe aprameyāṇyasaṃkhyeyānyatulyāni aprameyāṇi kuśalamūlānyavaropya puṇyaskandhaḥ parigṛhītastenāhaṃ kuśalamūlena bahubhirbuddhasahasrairvyākṛtaḥ / kālamavekṣyāhaṃ praṇidhānaviṣayenaiva ciraṃ saṃsāre saṃsṛto, yena me pūrvaṃ saṃsāre saṃsarato'nuttarā samyaksaṃbodhirnābhisaṃbuddhā, so'hamidānīṃ bhagavatā yauvarājyenābhiṣikto, vimuktipaṭṭaśca me prajñāśirasi baddho'nuttarāyāṃ samyaksaṃbodhau" /

atha khalu bhagavān maitreyaṃ bodhisattvametad avocat - "evametan maintreya yastvaṃ sālendrarājasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādimāṃ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṃ pratilabdhavān / ākāṅkṣamāṇastvaṃ maitreya daśānāṃ kalpānāmatyayenānuttarāṃ (KpSū 43) samyaksaṃbodhimabhisaṃbhotsyase, yathaiva te maitreyāśāparipūrṇāśaktastvaṃ maitreya śīghramevānuttareṇa jñānenānupadhiśeṣe nirvāṇadhātau praveṣṭuṃ / yacca tvaṃ maitreya iyacciraṃ saṃsāre'bhiratastat sarvaṃ praṇidhānavaśena kālaprekṣiṇā, tena te maitreya etarhi mamāntikādyauvarājyaṃ parigṛhītaṃ, atītānāmapi te tathāgatānāmantike yauvarājyaṃ parigṛhītaṃ" //

tatra bhagavān sarvāvatīṃ parṣadaṃ avalokayate, bodhisattvaparṣadaṃ bhikṣuparṣadaṃ bhikṣuṇyupāsakopāsikāparṣadaṃ devanāgayakṣarākṣasagandharvamanuṣyāmanuṣyaṃ vyavalokya tasyāṃ velāyām imāni mantrapadānyabhāṣata /

"dāntabhūmiḥ damathabhūmiḥ smṛtibhūmiḥ prajñābhūmirvaiśāradyabhūmiḥ pratisaṃvidbhūmiranutkṣepabhūmiḥ samatāparikṣayopekṣabhūmirjātikṣayabhūmirmanuja vinmujaḥ malanmujaḥ visāgraḥ daśāvate veśataḥ teraṇa vesalagra śamuśavataḥ vimati vimati yopahira (KpSū 44) regamata vasisakrama iticāravate mekhemudra daharavate prajñākṣābubu dahakramitā sadoṣavantaḥ elaya tilaya ahusuṭā amundhamaṃ arthavati muruvati tehīnadvivā akaneti bakanate samake visābhaṭe iṭe iṭabale atra tatra kuruṣaṃ laruṣaṃ latatha katha sarvantaḥ sarvatarvaḥ aniruddhaḥ dihakhaṭambiphala bahuphala śataphala śīṣṭavate, api devānāṃ bhagavān pratītyasamutpādapratisaṃyuktānyadhimuktipadāṇi prakāśayati, eṣu prakāśyamāneṣu ṣaṣṭibhirdevanayutaiḥ satyadarśanaṃ kṛtamabhūt /

tatphalam agraphalaṃ lalaha alaha nilaṃhare vacatakhyā idaṃphalaṃ niyāmaphalaṃ namudaya vibhūkha prajñācakra sunirvṛticakra jñānīcakra, ebhiradhimuktipadairdaśānāṃ devakoṭīnāmanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, tatraivāvaivartikā sthitāḥ /

paśya momate anumato akumato akumatī chīdratrake (KpSū 45) mantrasthā deśabala vipravastha iśasthita atimati tīkṣṇamati āloko sterituṣṇa, ebhiradhimuktipadaiścatuḥṣaṣṭīnāṃ nāgasahasrāṇāṃ anuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, tatraiva ca avaivartikāḥ saṃvṛtāḥ /

aprabhā samadanā ahadyo bhagavadyo karaṇyākṣa siddhamati samantakṣau alabale piṭakaro mahābale ojadaro dharaṇe migalekṣe udākṣa kudākṣa kukākṣa viroyo virūpamukha akṣihasta saṃkṣibala asurovina asuropramardane, ebhiradhimuktipadairdvādaśānāṃ yakṣakoṭīnāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannāni, tatraivāvaivartikāḥ saṃvṛtāḥ /

arthe pilile tinithe saṃtīrthe katitene nakeme nanamaste ubherabhe mudame madame matime saniha śūre dhāraṇīya sendra sadeva sanāga sayakṣāsuradevā nāga nirukti parivāra niruktalāni smṛti prajñā parivāramati pratilābhī gatidhṛtiparivāra gatidhṛtilābhīḥ (KpSū 46) pūrvakeṣu hiteṣu caritavantaḥ abhiskāmavantaḥ śūravantaḥ ciravīryavantaḥ bhītavantaḥ sitabhāge mārgamudra diśāpakarṣaṇi kṣaparahu oharaṇo devaracatu suramudra yakṣamudra rākṣasamudra vedivedime tape tattape uṣṇāname prakhādye nanava dhāraṇīya āviśa diśāśodhane vākyaśuddhe jihvāśuddhe vāciparikarmaḥ prajñā buddhi smṛti mati gati dhṛti gaṇana pratisaraṇabuddhiḥ jayacakre śūnyacakre vyaya, ebhiradhimuktipadaiḥ ṣaṭpañcāśānāmasurasahasrāṇāṃ anuttarāyāṃ samyakasaṃbodhau cittānyutpāditāṇi, avaivartikāśca vyavasthitāḥ //

tatra bhagavān vaiśāradyasamavasaraṇaṃ nāma bodhisattvamāmantrayate sma - "durlabhaṃ kulaputra tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvo; durlabhā ime śīlasamādhiprajñāvimuktivimuktijñānadarśanaparibhāvitā amī mantrapadāḥ; sattvānāṃ hitāya bodhisattvaguṇaniṣpādanārthaṃ kulaputra tathāgatena (KpSū 47) pūrvaṃ bodhisattvacaryāṃ caratā dānadamasaṃyamakṣāntivīryasamādhiprajñā parigṛhītā bahavo buddhakoṭīnayutaśatasahasrāḥ paryupāsitāḥ, kvacid dānān dattaṃ, kvaciccīlaṃ rakṣitaṃ, kvacid brahmacaryaṃ cīrṇaṃ, kvacid bhāvanā niṣevitā, kvacit kṣāntirbhāvitā, kvacid vīryamārabdhaṃ, kvacit samādhirniṣpāditā, kvacit prajñā sevitā, bahvaprameyaṃ vividhaṃ nānāprakāraṃ śubhaṃ karma kṛtaṃ, yenaitarhi mamānuttaraṃ jñānaṃ pratilabdhaṃ / anekāṃ kalpakoṭīnayutaśatasahasrāṃ kulaputra tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā mṛṣāpaiśunyaparuṣasaṃbhinnapralāpā varjitāḥ, anekavidhaṃ kuśalaṃ vākkarma sevitaṃ bahulīkṛtaṃ, yenaitarhi prabhūtajihvatā pratilabdhā, na hi kulaputra tathāgatā arhantaḥ samyaksaṃbuddhā anyathā kathayanti" /

atha bhagavāṃstataḥ parṣadaṃ ṛddhyabhisaṃskāramabhisaṃskārṣīt, yathābhisaṃskṛtenarddhyabhisaṃskāreṇa sarvapuṇyasamavasaraṇaṃ nāma samādhiṃ samāpannaḥ / mukhācca jihvendriyaṃ nirṇāmayitvā svaṃ mukhamaṇḍalaṃ pracchādya tasmājjihvendriyāt ṣaṣṭiraśmikoṭyaḥ pramuktāstaiśca raśmibhiḥ ayaṃ trisāhasramahāsāhasro lokadhāturudāreṇāvabhāsena (KpSū 48) sphuṭo'bhūt, taiśca raśmibhirnirayatiryagyoniyamalokadevamanuṣyāḥ sphuṭā babhūvuḥ / te ca raśmayo ye nairayikāḥ sattvā agninā prajvalitagātrā dahyante teṣāṃ śītalā vāyavo vānti yeṣāṃ spṛṣṭānāṃ tanmuhūrtaṃ sukhā vedanā prādurbabhūva / ekaikasya ca nairayikasya sattvasya purataḥ buddhanirmitaṃ tiṣṭhati dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraḥ aśītibhiranuvyañjanairvirājitatanuryaṃ dṛṣṭvā te nairayaikāḥ sukhasamarpitā buddhadarśanāpyāyitāśarīrā buddhaṃ dṛṣṭvaivaṃ cintayanto'sya sattvasyānubhāvenāsmābhiḥ sukhā vedanā pratilabdhā; te bhagavataḥ sakāśe premaprasādaṃ gauravaṃ ca saṃjanayanti /

bhagavāṃsteṣāṃ kathayati - "bhoḥ sattvā evaṃ vācaṃ bhāṣadhvaṃ, "namo buddhāya namo dharmāya namaḥ saṅghāya", nityamevaṃ sukhasamarpitā bhaviṣyatha" / tataste nairayikāḥ sattvā añjaliṃ pragṛhya vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya" / atha te nairayikāḥ sattvāstena kuśalamūlena tena ca cittaprasādena tataścyavitvā ekatyā deveṣūpapannā, ekatyā manuṣyeṣu; ye'pi śītanarakeṣūpapannāḥ sattvāsteṣām uṣṇā vāyavaḥ (KpSū 49) pravāyanti, pūrvavad yāvan manuṣyeṣūpapadyante / evaṃ pretānāṃ piśācānāṃ kṣuttṛṣṇāprajvalitagātrāṇāṃ teṣāṃ te raśmayo bubhukṣāgniṃ nirvāṇaṃ kurvanti, sukhāṃ ca vedanāṃ saṃjanayanti / ekaikasya pretasya nirmitaṃ buddharūpamagrataḥ sthitaṃ bhavati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṃ aśītyā cānuvyañjanairvirājitagātraṃ; taṃ dṛṣṭvā te pretā buddhadarśanāt sukhā prīṇitagātrā evaṃ cintayantaḥ, "asya sattvasyānubhāvenāsmākaṃ sukhā vedanā pratilabdhā" / te bhagavataḥ sakāśe prasādaṃ premagauravaṃ cotpādayanti / bhagavāṃsteṣāṃ kathayati - "eta yūyaṃ sattvā, evaṃ vācamudīrayata, "namo buddhāya namo dharmāya namaḥ saṅghāyā", nityamevaṃ sukhasamarpitā bhaviṣyatha" / tataste pretā añjaliṃ pragṛhyaivaṃ vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya" / atha te pretasattvāstena kuśalamūlena tataścyavitvā kecid deveṣūpapannāḥ ekatyā manuṣyeṣvevaṃ tiraścāṃ saṃcodayanti, evaṃ manuṣyāṃ saṃcodayanti /

gaṇanātikrāntā devamanuṣyā bhagavatsakāśaṃ upasaṃkramya bhagavataḥ pādau śirasābhivandya niṣaṇṇā dharmaśravaṇāya / tena ca samayena gaṇanātikrāntā devamanuṣyakāyā (KpSū 50) anuttarāyāṃ samyaksaṃbodhau cittānyutpādayām āsuḥ / gaṇanātikrāntāścātra bodhisattvāḥ samādhikṣāntidhāraṇīṃ pratilabdhavantaḥ //

iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dvitīyo dhāraṇīmukhaparivartaḥ //2//
Like what you read? Consider supporting this website: