Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 51-55

III dānavisargas tṛtīyaḥ

atha khalu śāntimatir bodhisattvo mahāsattvo bhagavatā svarddhyābhisaṃskāre pratiprasraṃbhite bhagavantam etad avocat / "ko bhagavan hetuḥ kaḥ pratyayo yad anyeṣāṃ buddhānāṃ bhagavatāṃ pariśuddhā buddhakṣetrā apagatakaluṣā apagatapañcakaṣāyā nānāguṇavyūhā buddhakṣetrāḥ, sarve cātra bodhisattvā mahāsattvā nānāviddhaguṇaparipūrṇā nānāsukhasamarpitā, nāpi śrāvakapratyekabuddhānāṃ nāmāpi vidyate, kutaḥ punar upapattiḥ? / ko bhagavan hetuḥ kaḥ pratyayo yad bhagavān pañcakaṣāye buddhakṣetra upapannaḥ, āyuḥkaṣāye kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāye vartamāne anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, catasraś ca pariṣadaḥ trīṇī yānāny ārabhya dharmaṃ deśayati? / kasmād bhagavatā pariśuddhaṃ buddhakṣetraṃ na parigṛhītaṃ apagatapañcakaṣāyaṃ?" /

bhagavān āha / "praṇidhānavaśena kulaputra bodhisattvāḥ pariśuddhaṃ buddhakṣetraṃ parigṛhṇanti, praṇidhānavaśenāpariśuddhaṃ (KpSū 52) buddhakṣetraṃ parigṛhṇanti / mahākaruṇāsamanvāgatatvāt kulaputra bodhisattvā mahāsattvā apariśuddhaṃ buddhakṣetraṃ parigṛhaṇanti / tat kasmād dhetos?, tathā mayā praṇidhānaṃ kṛtaṃ yenāham etarhy evaṃ pratikaṣṭe pañcakaṣāye buddhakṣetra upapannaḥ / tac cṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣīṣye'haṃ te śāntimate" / "sādhu bhagavān" niti śāntimatir bodhisattvo bhagavataḥ pratyaśroṣīt //

bhagavāṃs tān idam avocat / "bhūtapūrvaṃ kulaputraikagaṅgānadīvālikāsameṣu asaṃkhyeyeṣv atikrānteṣu asmin buddhakṣetre dhāraṇo nāma mahākalpo babhūva / tasmiṃś ca mahākalpe buddhakṣetre tasyāṃ cāturdvīpikāyāṃ araṇemī nāma rājābhūc caturdvīpakaḥ cakravartī / tasya khalv āraṇeminaḥ samudrareṇur nāma brāhmaṇo'bhūt purohitaḥ / tasya putro jāto dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ aśītibhir anuvyañjanair virājitaḥ śatapuṇyalakṣaṇo vyāmaprabhaḥ nyagrodhaparimaṇḍalo'secanakadarśanaḥ / jātamātrasya ca devaśatasahasraiḥ pūjāṃ kṛtvā samudragarbha iti nāma sthāpitaṃ / so'pareṇa samayena niṣkramya keśaśmaśrūṇy avatārya kāṣāṇi vastrāṇy ācchādya (KpSū 53) anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, ratnagarbho nāma tathāgata udapādi, dharmacakrapravartanena sa bhagavān bhahuprāṇakoṭīnayutaśatasahasrāṃ svargamokṣaphale pratiṣṭhāpitavān / so'pareṇa samayena bahuśrāvakakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛto grāmanagaranigama janapadarāṣṭrarājadhānīṣu caryāṃ cañcūryamāṇo'nupūrveṇānyataraṃ nagaraṃ anuprāpto, yatrāsau rājā cakravartī vasati / tatra "bahir nagarasya nātidūre jambūvano nāmodyāne ratnagarbhas tathāgato'rhan samyaksaṃbuddho viharati sārdham anekaiḥ śrāvakakoṭīnayutaśatasahasrair" iti aśroṣīd, rājāraṇemī "ratnagarbhas tathāgato'rhan samyakasaṃbuddho'smākaṃ vijitam anuprāpto jambūvanodyāne viharati anekaiḥ śrāvakakoṭīnayutaśatasahasraiḥ sārdhaṃ / yan nūnam ahaṃ upasaṃkrāmayeyam, upasaṃkramya taṃ tathāgatam satkuryāṃ gurukuryāṃ mānayeyaṃ" / athāraṇemī rājārājarddhyā mahatā ca rājānubhāvenānekaiḥ prāṇikoṭīnayutāśatasahasraiḥ parivṛtaḥ puraskṛto nagarān nirjagāma, yena jambūvanodyānaṃ tenopajagāmopetya, yāvad eva yānasya bhūmis tāvad yānena yātvā padbhyām evārāmaṃ prāviśad, yena (KpSū 54) ratnagarbhas tathāgatas tenopajagāma; upetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtyaikānte nyaṣīdad, ekānte niṣaṇṇaṃ rājānam araṇeminaṃ ratnagarbhas tathāgato'rhan samyaksaṃbuddho dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati / anekaparyāyeṇa dhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā tūṣṇīm abhūt /

atha rājāraṇemī utthāyāsanād ekāṃśaṃ uttarāsaṅgaṃ kṛtvā pādayor nipatya yena ratnagarbhas tathāgatas tenāñjaliṃ praṇamya ratnagarbham tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / "adhivāsayatu me bhagavān idam traimāsaṃ sārdhaṃ bhikṣusaṅghena, ahaṃ bhagavantam upasthāsyae cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārair bhikṣusaṅghaṃ ca" / adhivāsayati kulaputra ratnagarbhas tathāgato rājño'raṇeminaḥ tūṣṇībhāvena / atha rājāraṇemī ratnagarbhasya tathāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasābhivandya triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato'ntikāt prakāntaḥ /
Like what you read? Consider supporting this website: