Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 55-63

atha rājāraṇemī koṭṭarājānāhūyāmātyamahāmātrān bhaṭabalāgrapaurajānapadān pauruṣeyān āmantryovāca - "yannūnaṃ grāmaṇyo jānīyurmayā ratnagarbhastathāgato'rhan samyaksaṃbuddha imaṃ traimāsaṃ sarvopakaraṇairupanimantritaḥ sārdhaṃ bhikṣusaṅghena / so'haṃ yo me kaścid upabhogaparibhoga upasthānaṃ paricaryāntaḥpuraṃ ca gauraveṇa tatsarvaṃ bhagavato nivedayāmi bhikṣusaṅghasya ca / yad api yuṣmākaṃ paudgalikaṃ upabhogaparibhogopasthānaparicaryāntaḥpuraṃ gauraveṇa tatsarvaṃ bhagavato niryātayata bhikṣusaṅghasya ca" / tairapi niryātitaṃ / gṛhapatiratnamapi bhadramudyānaṃ sarvaṃ jāmbūnadasuvarṇamayaṃ kṛtvā, tasmin nevodyāne bhagavato'rthāya kūṭāgāraṃ māpayati saptaratnamayaṃ samantataḥ caturdiśaṃ cātra saptaratnamayāni dvārāṇi māpayati sma / sarvaṃ codyānaṃ saptaratnamayairvṛkṣairalaṅkṛtaṃ / te ca vṛkṣā nānāprakārairvastrairalaṅcakre nānāduṣyairnānācchatrairnānāvidhaiśca muktāhārairnānāprakāraiścābharaṇairnānāratnamayaiścābharaṇairvividhaiḥ (KpSū 56) sugandhaiḥ, sarvaratnamayaiśca puṣpaphalaistān vṛkṣānalaṅkṛtavān / sarvaṃ ca tadudyānamanekavidhairmaṇibhiralaṅkṛtamabhūt, nānāpuṣpāvakīrṇaṃ, nānāpaṭṭaduṣyaprāvaraṇaprāvārebhya āsanāni prajñaptāni / tad api cakraratnaṃ bahiḥ kūṭāgārasya bhagavata evābhimukhaṃ puruṣamātrapramāṇamuparyantarīkṣe sthitaṃ jvalati / hastiratnamapi sarvaśvetaṃ saptāṅgaṃ supratiṣṭhitaṃ, bhagavataḥ pṛṣṭhataḥ sthitvā bhagavata upari ratnavṛkṣaṃ dhārayati / sa ca vṛkṣo'laṅkṛtaḥ saptabhī ratnairnānāvidhaiśca muktāhārairvicitraiścābharaṇairnānāvidhaiśca mālyairnānāraṅgaiśca paṭṭairnānāvidhaiśca duṣyairuparacitaṃ, tasya vṛkṣasya saptaratnamayaṃ chatraṃ sthāpitamabhūt / cāraṇemino rājño'gramahiṣī bhagavataḥ purataḥ sthitā, bhagavantaṃ gośīrṣacandanoragasāracandanacūrṇaiścāvakiramāṇā / yacca rājño'raṇemino maṇiratnamabhūt prabhāsvaraṃ, tataḥ svayameva bhagavataḥ purataḥ sthāpayāṃ āsa / tatastayā maṇiratnābhayā sarvaṃ tadudyānaṃ satatasamitamudāreṇāvabhāsena sphuṭaṃ abhūt, buddhābhayāyaṃ trisāhasramahāsāhasro lokadhātuḥ sarvamidaṃ (KpSū 57) satatasamitaṃ sphuṭamabhūt / ekaikasya ca śrāvakasya gauśīrṣasyaiva candanasya pādapīṭhaṃ sthāpitaṃ, ekaikasya ca śrāvakasya pṛṣṭhataḥ sarvaśveto hastināgaḥ sthāpita uparyevaṃrūpameva cakraratnaṃ puruṣapramāṇaṃ sthāpitaṃ yathā bhagavatastathā, ekaikasya ca śrāvakasyāgrataḥ sarvālaṅkāravibhūṣitā kanyā sthāpitā gośīrṣoragasāracandanacūrnairavakirati, ekaikasya ca śrāvakasyāgrato vaiḍūryamaṇiḥ sthāpitaḥ / samantataścodyānasyābhyantare nānāvidhāni vādyāni vādyante, bahiścodyānasya samantena pariṇāyakaratnaṃ vijahāra sārdhaṃ caturaṅgeṇa balakāyena /

atha khalu kulaputra rājāraṇemī divasedivase nagarānniryāti bhagavantaṃ darśanāya vandanāya paryupāsanāya / tasya yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevodyānaṃ prāviśat, praviśya yena ratnagarbhastathāgatastenopajagāmopetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasābhivandya bhagavantaṃ trīnvārān pradakṣiṇīkṛtvā, ratnagarbhasya tathāgatasya svayaṃ hastaśaucamadāt, svayaṃ ca praṇītena prabhūtena khādanīyabhojanīyena lehyapeyena svahastaṃ (KpSū 58) saṃtarpayati saṃpravārayati, svahastaṃ saṃtarpayitvā saṃpravārayitvā bhagavataṃ bhuktavantaṃ viditvā dhautahastamapanītapātrapāṇiṃ svayameva vyajanamādāya bhagavantaṃ vījayāmāsa / ekaikasya ca śrāvakasya rājaputrasahasraṃ koṭṭarājasahasraṃ caivaṃrūpamupasthānaṃ kṛtvā vyajanaṃ gṛhītvā śrāvakān vījayati sma / samanantaraparyavasite bhakṣavisarge'nekāni prāṇikoṭīnayutaśatasahasrāṇyārāmaṃ praviṣṭāni dharmaśravaṇāya / gaganatale cānekairdevakoṭīnayutaśatasahasraiḥ puṣpavṛṣṭirabhivṛṣṭā divyāni vādyāni abhivādayanti, divyāni ca chatrāṇi vāsāṃsi ābharaṇāni ca pralambayanti / nīlavāsasaṃ ca yakṣāṇāṃ catvāriṃśacchatasahasrāṇi ye candanadīpāt gośīrṣasya candanasya kāṣṭhānyānayanti, bhagavato'rthāyāhāraṃ pratijāgrati bhikṣusaṅghasya ca / rātrau svayameva rājāraṇemī bhagavataḥ purato bhikṣusaṅghasya cānekāni dīpakoṭīnayutaśatasahasrāṇi jvālayati / atha kulaputra rājāraṇemī bhagavataḥ purataḥ sthitvā ekāṃ dīpasthālikāṃ śirasyupasthāpayitvā dvāvaṃśayordvau pāṇyordvau caraṇayordīpasthālīḥ, sarvarātrīrbhagavataḥ purato dīpaṃ jvālayamāno, bhagavato'nubhāvenāklāntakāya (KpSū 59) evaṃrūpaṃ kāyasukhaṃ pratisaṃvedayati sma / tadyathāpi nāma tṛtīyadhyānasamāpannasya bhikṣorevamaklāntakāyaḥ aklāntacitto māsatrayaṃ bhagavantamupasthitavān / evaṃ sahasraṃ rājāputrāṇāṃ caturaśītiśca koṭṭarājasahasrāṇi anyāni ca prāṇakoṭīnayutaśatasahasrāṇi, ekaikaṃ śrāvakaṃ rājakīyenopakareṇena māsatrayamevaṃrūpeṇopasthānenopasthitavantaḥ / yathā rājāraṇemī ratnagarbhan tathāgatamupasthitavān tathāgramahiṣī devī māsatrayaṃ gandhapuspairupasthitavatī / evamanyairapi bahukanyākoṭīnayutaśatasahasrairekaikaḥ śrāvako māsatrayaṃ puṣpagandhairupasthitaḥ /

atha khalu kulaputra rājāraṇemī trayāṇāṃ māsānāmatyayena caturaśītiṃ jāmbūnadamayāni niṣkasahasrāṇi bhagavato niryātayati / cakraratnacakrapūrvaṃgamāni ca suvarṇamayāni caturaśītiścakraratnasahasrāṇi bhagavato niryātayati / hastiratnapūrvaṃgamāni caturaśītirnāgasahasrāṇi sarvaśvetāni bhagavato niryātayati / aśvaratnapūrvaṃgamāni caturaśītiraśvasahasrāṇi bhagavato niryātayati / maṇiratnapūrvaṃgamāni caturaśītiḥ sūryakāntimaṇisahasrāṇi bhagavato niryātayati sma / gṛhapatiratnapūrvaṃgamāni (KpSū 60) caturaśītirājaputrasahasrāṇi bhagavato niryātayati sma / upasthānāya pariṇāyakaratnapūrvaṃgamāni caturaśītikoṭṭarājasahasrāṇi bhagavata upasthānāya niryātayati sma / añcuranagarapūrvaṃgamāni caturaśītinagarasahasrāṇi bhagavata upajīvyāni niryātayati bhikṣusaṅghasya ca / caturaśītiratnamayāni kalpavṛkṣasahasrāṇi caturaśītiratnarāśipuṣpasahasrāṇi caturaśītisaptaratnamayāni chatrasahasrāṇi caturaśītyudārāṇāṃ rājārhanāṃ vastrāṇāṃ sahasrāṇi caturaśītisahasrāṇi ratnamayānāṃ mālānāṃ ābharaṇapīṭhaśīrṣanayanakuṇḍalasuvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhaghaṇṭādhvajāṃ bhṛṅgārārāmā dīpasthālikā bhagavato niryātayati sma / ratnamayāḥ śakunā ratnamayāśca mṛgāścaturaśītivyajanasahasrāṇi bhagavato niryātayati sma / caturaśītirasāyanasahasrāṇi ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya niryātayati sma / evaṃ cāha, "ahaṃ bhagavan bahukṛtyo bahukaraṇīyaḥ, kṣamatu me bhagavān, asmākamupavane'bhiramatu, bhagavān asminnupavane ramatu nityaṃ; punarapyahaṃ bhagavantamupasaṃkramiṣye darśanāya vandanāya paryupāsanāya ca" / (KpSū 61) yacca rājño'raṇeminaḥ putrasahasraṃ bhagavataḥ pādayornipatya bhagavantamekaikamidamavocat - "adhivāsayatvasmākamekaikasya traimāsaṃ vayaṃ bhagavantamupasthāsyāmaḥ sarvopakaraṇaiḥ sārdhaṃ bhikṣusaṅghena" / adhivāsayati bhagavāṃstasya rājaputrasahasrasya tūṣṇībhāvena / teṣāṃ adhivāsitaṃ bhagavatā viditvātha rājāraṇemī bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṃ ca triskṛtvaḥ pradakṣiṇīkṛtya bhagavanto'ntikāt prakāntaḥ / atha teṣāṃ rājaputrāṇāṃ jyeṣṭho'nimiṣo nāmā bhagavantaṃ traimāsamevaṃrūpeṇopasthānenopastiṣṭhati bhikṣusaṅghaṃ ca, tadyathā rājāraṇemī tathaivamanimiṣapramukhaṃ rājakumārasahasraṃ dinedine bhagavantaṃ darśanāyopasaṃkrāmati bhikṣusaṅghaṃ ca dharmaṃ ca śrotuṃ /

atha kulaputra bhagavato ratnagarbhasya tathāgatasya pitā samudrareṇurnāma brāhmaṇaḥ, sa sarvaṃ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṃ yācate, sa taṃ piṇḍapātaṃ parigṛhītastaṃ sarvaṃ jambūdvīpanivāsilokaṃ triśaraṇagamane pratiṣṭhāpayati, pratiṣṭhāpayitvānuttarāyāṃ samyaksaṃbodhau cittamutpādayati / tenaivamanvāhiṇḍatā na sa kaścijjambūdvīpe manuṣyabhūto (KpSū 62)'sti yaḥ samudrareṇunā brāhmaṇena piṇḍakena na parigṛhīto, yo na triśaraṇagamane pratiṣṭhāpitāḥ, yasya vānuttarāyāṃ samyaksambodhau cittaṃ notpādayati, yo nānuttare jñāne samādāpito na pratiṣṭhāpitaḥ / bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni, evamanuttarāyāṃ samyaksaṃbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni /

animiṣo'pi rājakumāro bhagavantaṃ māsatrayamevaṃrūpeṇopasthānenopasthitavān sārdhaṃ bhikṣusaṅghena yathā rājñāraṇeminā, so'pi trayāṇāṃ māsānāmatyayena caturaśītiścakraratnasahasrāṇi niryātayati sarvasauvarṇāni nagarāṇi divyāni ca hastyaśvamaṇistrīgṛhapatipariṇāyakaratnāni sthāpayitvā caturaśītihastyaśvasahasrāṇi, evaṃ sūryakāntimaṇikanyākumārakalpavṛkṣapuṣparāśicchatravastramālyābharaṇaratnapīṭhaśīrṣanayanakuṇḍalasuvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhapaṭahadhvajabhṛṅgārāmadīpasthālikādīni nānāratnamayāśca śakunā nānāmṛgāṃśca ratnamayāṃ rasāyanāṃśca; ekaikaśaścaturaśītisahasrāṇi bhagavato niryātitavanta evaṃ bhikṣusaṅghasya ca /
Like what you read? Consider supporting this website: