Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 43 - Gopā

43 gopā|

atha khalu sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyo lumbinīvanadevatāyā antikādapakramya yena kapilavastu mahānagaraṃ tenopasaṃkramya etamevāprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanaṃ bodhisattvavimokṣaṃ bhāvayan avataran vipulīkurvan anutiṣṭhan uttāpayan parijayan paricintayan pravicinvan anupūrveṇa yena dharmadhātupratibhāsaprabho bodhisattvasaṃgītiprāsādastenopasaṃkrāmat| tasyopasaṃkramaṇasya aśokaśrīrnāma bodhisattvasaṃgītiprāsādadevatā daśabhirgṛhadevatāsahasraiḥ sārdhaṃ pratyudgamya sudhanaṃ śreṣṭhidārakamevamāha-svāgataṃ te mahāpuruṣa mahāprajñājñānavikrāmin acintyabodhisattvavimokṣabhāvanādhyālambanapraṇidhicittavipuladharmavimānagocaracārin dharmanagarābhimukha anantabodhisattvopāyanayāvatāraṇāpratiprasrabdhatathāgataguṇasāgarāvabhāsapratilabdha sarvajagadvinayapratibhāsapratibhānajñānābhimukhasarvasattvacaryājñānakāyamantrānuvartana caryābhimukhacitta sarvajagadvedanāprītisamudravegavivardhanapraṇidhāna sarvatathāgatadharmaprativedhamārgapratipanna| yathā tvāṃ paśyāmi animiṣanetragambhīracaryeryāpathaviśuddhagocaram, nacireṇa tvamanuttaratathāgatakāyavākcittālaṃkāraviśuddhiṃ pratilabdho lakṣaṇānuvyañjanapratimaṇḍitena kāyena daśabalajñānālokālaṃkṛtena cittena lokaṃ vicariṣyasi| yādṛśīṃ ca te dṛḍhavīryaparākramatāṃ paśyāmi, nacireṇa tvaṃ sarvatryadhvatathāgatasaṃmukhībhāvadarśanasamaṅgī sarvatathāgatadharmameghān saṃpratīcchan sarvabodhisattvadhyānavimokṣasamādhisamāpattiśāntadharmavimānaratimanubhavan gambhīraṃ buddhavimokṣamanupravekṣyasi| tathā hi tvaṃ kalyāṇamitropasaṃkramaṇadarśanaparyupāsanānuśāsanīḥ saṃpratīcchaṃstadguṇapratinayeṣu prayujyamāno na parikhidyase, na vinivartase, na paritapasi| na ca te kaścidantarāyo āvaraṇaṃ nivaraṇaṃ prasahate, mārā mārakāyikā devatāḥ| tena acirādeva tvaṃ sarvasattvānāṃ prītikaro bhaviṣyasi||

evamukte sudhanaḥ śreṣṭhidārako'śokaśriyaṃ bodhisattvasaṃgītiprāsādadevatāmetadavocat-tathāstu devate yathā vadasi| ahaṃ khalu devate sarvasattvakleśasaṃtāpavyupaśamena paramāṃ prītiṃ vindāmi| sarvasattvaviṣayakarmavipākavinivartanena sarvasattvasukhasaṃbhavena sarvasattvānavadyakarmapratipattyā paramāṃ prītiṃ vindāmi| yadā ca devate sattvā vividhaviṣayakarmakleśaprayogākṣiptacittā durgatiṣu prapatanti sugatiṣu , vividhāni kāyikacaitasikāni duḥkhadaurmanasyāni pratyanubhavanti, durmanasastasmin samaye bodhisattvā bhavanti paramadurmanasaḥ| tadyathāpi nāma devate puruṣasyaikāntatṛṣṇācaritasya ekaputrako bhavet priyo manāpaḥ| sa tasyāṅgapratyaṅgeṣu cchidyamāneṣu ekāntatṛṣṇācaritatvāt paramadurmanāḥ syādanāttamanaskaḥ, evameva devate bodhisattvo bodhisattvacārikāṃ caran sattvān karmakleśavaśena tisṛṣu durgatiṣu patitān dṛṣṭvā durmanā bhavati paramadurmanāḥ| yasmin punaḥ samaye sattvāḥ kāyavāṅbhanaḥsucaritasamādanahetoḥ kāyasya bhedātsugatau svargaloke deveṣūpapadyante, devamanuṣyagatiṣu ca kāyikacaitasikāni sukhāni pratyanubhavanti, paramasukhī tasmin samaye bodhisattvo bhavati sumanā āttamanaskaḥ pramuditaḥ prītisaumanasyajātaḥ| na khalu punardevate bodhisattvā ātmārthāya sarvajñatāmabhiprārthayante| na vicitrasaṃsāraratisukhaprabhavanārthaṃ na kāmadhātuparyāpannaṃ vividharativyūhaprārthanayā saṃjñācittadṛṣṭiviparyāsavaśena na saṃyojanabandhanānuśayaparyavasthānavaśagatāḥ| na tṛṣṇādṛṣṭivaśagatāḥ, na vividhasattvasaṃsargaratisaṃjñāvinibaddhacetasaḥ, na dhyānaratisukhāsvādaparigṛddhāḥ, na vividhāvaraṇāvṛtāḥ saṃsāragatiṣu parivartante| api tu khalu punardevate bodhisattvā bhavasamudragatānāmaparimitaduḥkhaprapīḍitānāṃ sattvānāmantike mahākaruṇāṃ saṃjanayitvā sarvajagatsaṃgrahamahāpraṇidhimabhinirharanti| te mahākaruṇāpraṇidhyabhinirhārabalavegena sattvaparipākavinayaprayuktāḥ saṃsāre bodhisattvacaryāṃ carantaḥ saṃdṛśyante| te sarvasattvanāṃ sarvāvaraṇasarvajñatājñānaṃ paryeṣamāṇāḥ sarvatathāgatapūjopasthānapraṇidhimabhinirharanti| te tathāgatapūjopasthānapraṇidhivaśairna parikhidyante bodhisattvacaryāyām| te bodhisattvacaryāṃ carantaḥ saṃkliṣṭāni kṣetrāṇi saṃpaśyantaḥ sarvabuddhakṣetrapariśodhanapraṇidhimabhinirharanti saṃkliṣṭān kṣetrasāgarān pariśodhayamānāḥ sarvasattvānāmāyatananānātvaṃ saṃpaśyamānāḥ| anānātvānuttaradharmakāyapariśuddhaye praṇidhimabhinirharanti saṃkliṣṭakāyavākcittatāṃ sattvānāṃ saṃpaśyamānāḥ| sarvasattvakāyavākcittālaṃkārapariśuddhaye praṇidhimabhinirharanti| vikalāyatanānapariśuddhacetasaḥ sarvān saṃpaśyamānāḥ sarvasattvacittacaritāni pariśodhayamānā bodhisattvacaryāṃ caranto na parikhidyante| evaṃ hi devate bodhisattvā anantamadhyāṃ bodhisattvacaryāṃ caranto'parikhinnacittāḥ| evaṃ caranto'laṃkārabhūtā bhavanti sadevakasya lokasya devamanuṣyasaṃpattisaṃjananatayā| mātāpitṛbhūtā bhavanti bodhisattvotpādapratiṣṭhāpanatayā| dhātrībhūtā bhavanti bodhisattvamārgāvataraṇatayā| nityānubaddhasahajadevatā bhavanti durgatiprapātabhayārakṣaṇatayā| mahādāśabhūtā bhavanti saṃsārasamudrottāraṇatayā| śaraṇabhūtā bhavanti sarvamārakleśabhayavinivartanatayā| parāyaṇabhūtā bhavanti antaparamaśītibhāvopanayanatayā| tīrthabhūtā bhavanti sarvabuddhasamudrāvataraṇayā| saṃgrāhakabhūtā bhavanti dharmaratnadvīpopanayanatayā| puṣpabhūtā bhavanti sarvabuddhaguṇasaṃpuṣpitacittatayā| alaṃkārabhūtā bhavanti vipulapuṇyajñānaprabhāpramuñcanatayā| paramaprītikarā bhavanti samantaprāsādikatayā| abhigamanīyā bhavanti anavadyakarmapratipattyā| samantabhadrā bhavanti sarvākāravarāṅgasuparipūrṇakāyatayā| asecanakarūpā bhavanti apratikūladarśanatayā| avabhāsakarā bhavanti jñānaraśmipramuñcanatayā| ālokakarā bhavanti dharmapradīpadhāraṇatayā| pradyotakarā bhavanti bodhyāśayapariśodhanatayā| senāpatibhūtā bhavanti mārakarmavinivartanatayā| sūryabhūtā bhavanti prajñāraśmijālaprabhāpramuñcanatayā| candrabhūtā bhavanti gaganabuddhicandrodāgamanatayā| meghabhūtā bhavanti sarvajaganmahādharmameghābhipravarṣaṇatayā| evaṃ khalu devate pratipadyamānā bodhisattvāḥ priyā bhavanti sarvasattvānām||

atha khalu aśokaśrīrbodhisattvasaṃgītiprāsādadevatā sārdhaṃ tairdaśabhiḥ gṛhadevatāsahasraiḥ sudhanaṃ śreṣṭhidārakaṃ divyasamatikrāntaiḥ manomayaiḥ puṣpamālyagandhacūrṇavilepanaratnābharaṇavarṣaiḥ pravṛṣya anuparivārya bodhisattvabhavanaṃ praviśantamābhirgāthābhirabhyaṣṭāvīt

utpadyante jinā loke kadāci jñānabhāskarāḥ|
saṃbodhau cittamutpādya sarvasattvānukampayā||1||

bahubhiḥ kalpanayutaiḥ durlabhaṃ tacca darśanam|
avidyāndhasya lokasya jñānasūryo mahānasi||2||

dṛṣṭvā lokaṃ viparyastamajñānatimirāvṛtam|
mahākṛpāṃ saṃjanayya prasthito'si svayaṃbhutām||3||

viśuddhenāśayena tvaṃ buddhabodhyarthamudyataḥ|
kalyāṇamitraṃ bhajase'napekṣaḥ kāyajīvite||4||

na niśrayaste loke'sminna niketo na saṃstavaḥ|
anālayo'sya saṃkīrṇo niḥsaṅga gaganāśayaḥ||5||

bodhicaryāṃ carasyagrāṃ puṇyamaṇḍalasuprabhaḥ|
udayāstamite loke jñānaraśmipramuñcanaḥ||6||

lokānna caivoccalasi lokadharmairna lipyase|
asaṅgaścarase loke māruto gagane yathā||7||

kalpoddāhe yathā vahniḥ pradīptaḥ satatodyataḥ|
agnikalpena vīryeṇa carase bodhicārikām||8||

siṃhakalpa mahāvīra dṛḍhavīryaparākramaḥ|
jñānavikramasaṃpannastvaṃ carasyaparājitaḥ||9||

dharmadhātusamudre'smin ye kecinnayasāgarāḥ|
sanmitrasevayā śūra tvaṃ tānavatariṣyase||10||

atha khalvaśokaśrīrbodhisattvasaṃgītiprāsādadevatā sudhanaṃ śreṣṭhidārakamābhirgāthābhirabhiṣṭutya gacchantaṃ pṛṣṭhataḥ samanubadhnāti sma dharmakāmatayā| atha khalu sudhanaḥ śreṣṭhidārako dharmadhātupratibhāsaprabhabodhisattvasaṃgītiprāsādamupasaṃkramya anupraviśya samantādanuvilokayāmāsa gopāyāḥ śākyakanyāyā darśanakāmaḥ| so'paśyadgopāṃ śākyakanyāṃ dharmadhātupratibhāsaprabhasya bodhisattvasaṃgītiprāsādasya madhye sarvabodhisattvasya gṛhāvasanapratibhāsamaṇipadmagarbhāsananiṣaṇṇāṃ strīṇāṃ caturaśītyā sahasraiḥ parivṛtāṃ sarvāsāṃ pārthivakulasaṃbhavānāṃ pūrvabodhisattvacaryāsabhāgakuśalamūlānāṃ pūrvadānasaṃgrahasaṃgṛhītānāṃ ślakṣṇamadhuravacanasamudācārāṇāṃ sarvajñatārthābhimukhasukhasaṃgṛhītānāṃ buddhabodhisattvasamudāgamasamānārthatayā susaṃgṛhītānāṃ mahākaruṇāpūrvaṃgamaputradāraparigrahasusaṃparigṛhītānāṃ mahāmaitryupetasvadārānuvartanapariśodhitānāṃ pūrvabodhisattvācintyopāyakauśalyapariparipācitānām| sarvāṇi ca tāni caturaśītistrīsahasrāṇyavaivartikānyanuttarāyāṃ samyaksaṃbodhau bodhisattvapāramitānayāvatīrṇāni sarvabodhisattvaśikṣāsu aparapraṇeyāni sarvagrahavigatacitāni sarvasaṃsārarativiratamānasāni asaṅgadharmadhātunayapariśuddhāni sarvajñatābhimukhacittavegāni sarvanivaraṇāvaraṇajālavigatāni sarvāṅgapathasamatikrāntāni dharmakāyasunirmitavicārāṇi sarvalokaparipākavinayābhimukhāni vipulapuṇyasamudrasaṃbhūtacittāni samantabhadrabodhisattvacaryāpraṇidhānaniryātāni vipulabodhisattvabalavegasaṃvardhitāni jñānasūryamaṇḍalacittapradīpāni||

atha khalu sudhanaḥ śreṣṭhidārako yena gopā śākyakanyā tenopasaṃkramya gopāyāḥ śākyakanyāyāḥ kramatalayoḥ sarvaśarīreṇa praṇipatya utthāya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvāḥ saṃsāre saṃsaranti, saṃsāradoṣaiśca na lipyante| sarvadharmasamatāsvabhāvaṃ cāvabudhyante| śrāvakapratyekabuddhabhūmau na ca pratiṣṭhante| buddhadharmāvabhāsapratilabdhāśca bhavanti| bodhisattvacaryāṃ na ca vyavacchindanti| bodhisattvabhūmau ca pratiṣṭhitā bhavanti| sarvatathāgataviṣayaṃ ca saṃdarśayanti| sarvalokagatisamatikrāntāśca bhavanti| sarvalokagatiṣu copavicaranti| dharmakāyapariniṣpannāśca bhavanti| anantavarṇāṃśca rūpakāyānabhinirharanti| alakṣaṇadharmakāyaparāyaṇāśca bhavanti| sarvajagadvarṇasaṃsthānāṃśca kāyānādarśayanti| anabhilāpyāṃśca sarvadharmānavaranti| sarvavākpathaniruktyudāhāraiśca sattvānāṃ dharmaṃ deśayanti| niḥsattvāṃśca sarvadharmān prajānanti| sattvadhātuvinayaprayogācca na vinivartante| anutpādānirodhāṃśca sarvadharmānavataranti| sarvatathāgatapūjopasthānaprayogācca na vinivartante| akarmavipākāṃśca sarvadharmānavataranti kuśalakarmābhisaṃskāraprayogācca na vinivartante||

evamukte gopā śākyakanyā sudhanaṃ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvaṃ bodhisattvānāmimāmevaṃrūpāṃ caryāṃ dharmatāṃ paripraṣṭavyāṃ manyase, yathāpi tatsamantabhadrapraṇidhānacaryābhimukhasya ayaṃ praśnodāhāraḥ| tena hi kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye buddhānubhāvena| daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvā imāmevaṃrūpāmindrajālatalopamāṃ samantajñānaprabhāṃ bodhisattvacaryāṃ paripūrayanti| katamairdaśabhiḥ? yaduta udārakalyāṇamitrasaṃniśrayeṇa vipulādhimuktipratilābhena udārakalyāṇāśayaviśuddhyā vipulapuṇyajñānasamudropastabdhacittatayā buddhotpattisaṃbhavamahādharmanirdeśaśravaṇapratilābhena tryadhvatathāgatādhimukticetanāsaṃvāsena sarvabodhisattvacaryāmaṇḍalasamatānugamena sarvatathāgatādhiṣṭhānapratilābhena prakṛtimahākaruṇādhyāśayaviśuddhyā sarvasaṃsāracakropacchedacittabalādhānapratilābhena| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā imāmevaṃrūpāmindrajālatalopamāṃ samantajñānaprabhāṃ bodhisattvacaryāṃ paripūrayanti||

tatra kulaputra avivartyavīryā bodhisattvā etān dharmān pratilabhya akṣayākārābhinirhāreṇa bhāvayanto bahulīkurvantaḥ kalyāṇamitrāṇyārāgya daśabhirākārairabhirādhayanti| katamairdaśabhiḥ? yaduta kāyajīvitānapekṣatayā saṃsāropakaraṇānarthikatayā sarvadharmasvabhāvasamatānugamena sarvajñatāpraṇidhānāvivartyatayā sarvadharmadhātunayavyavalokanatayā sarvabhavasamudroccalitamānasatayā anālayadharmagaganapraviṣṭānālayatayā sarvabodhisattvapraṇidhānānāvaraṇatayā sarvakṣetrasāgaraprasaraṇatayā anāvaraṇabodhisattvajñānamaṇḍalasuparyavadāpitatayā| ebhiḥ kulaputra daśabhirākārairbodhisattvāḥ kalyāṇamitrāṇyārāgayitvā abhirādhayanti||

atha khalu gopā śākyakanyā etamevārthanayaṃ saṃdarśayamānā buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

ye prasthitāmalaviśāladhiyaḥ parārthāḥ
sanmitrasevanaparā gataśāṭhyamāyāḥ|
śāstṛtvasaṃjñapratilabdha akhinnavīryāścaryendrajālasadṛśī carateṣa loke||11||

adhimukti yeṣa vipulā gaganaprakāśā
yasyāṃ samosarati sarvatriyadhvalokaḥ|
kṣetrāśca sattva tatha dharma tathaiva buddhāsteṣāmiyaṃ cariya jñānaprabhaṃkarāṇām||12||

yeṣāśayo gaganakalpa anantamadhyaḥ
saṃkleśanirmalatayā paramaṃ viśuddhaḥ|
ye'trodbhavanti guṇa sarvatathāgatānāṃ
caryendrajālatalabhedasamāhitānām||13||

sarvajñajñānavipulairamitairacintyairupastabdha ye guṇamahodadhibhiḥ sumedhāḥ|
te puṇyasāgaraśarīraviśuddhagarbhā
loke caranti na ca lokamalena liptāḥ||14||

sarvasvarāṅgarutaghoṣanayairjinānāṃ
ye dharmagarjita śṛṇonta na yāni tṛptim|
dharmaṃ nayānugataprajñaprabhapradīpāsteṣāmiyaṃ jagapradīpakarāṇa caryā||15||

ye te daśaddiśi tathāgata aprameyān
sarvatra cittakṣaṇi otari anyamanyān|
sarvāṃstathāgatasamudra vicintayanti
buddhāśayānanugatānamayaṃ praveśaḥ||16||

paśyanti ye pariṣado vipulā jinānāṃ
teṣāṃ samādhinayasāgaramotaranti|
praṇidhānasāgaranayaṃ ca anantamadhyaṃ
teṣāmidaṃ caritamindratalopamānām||17||

ye'dhiṣṭhitā daśasu dikṣu jinairaśeṣaiḥ|
kalpāṃścarantyanaparāntasamantabhadrāḥ|
sarvatra kṣetraprasare pratibhāsaprāptāsteṣāmiyaṃ cariya dharmaprabhaṃkarāṇām||18||

ye te mahākaruṇamaṇḍalajñānasūryā
dṛṣṭvā jagadvyasanaprāptamudenti dhīrāḥ|
dharmābhayā jagati moha vidhūya
teṣāmiyaṃ cari divākarasādṛśānām||19||

dṛṣṭvā prajāṃ bhavagatau parivartamānāṃ
saṃsārasrotapravilomasthitāḥ sumedhāḥ|
saddharmacakramamitaṃ samudānayantaścaryāsamantavarabhadramatiṃ caranti||20||

te'tra śikṣita nayehi anantamadhyān
kāyān yathāśaya jagatyupadarśayitvā|
pratibhāsabimbasadṛśairapi taiḥ svakāyaiḥ
paripācayanti janatāṃ bhavasāgareṣu||21||

maitrīnayaiḥ suvipulairjanatāṃ spharitvā
nānādhimuktiṣu janeṣu cariṃ vidarśya|
dharmaṃ yathāśaya jagatyabhivarṣamāṇā
bodhāya sattvanayutān vinayanti dhīrāḥ||22||

atha khalu gopā śākyakanyā imā gāthā bhāṣitvā sudhanaṃ śreṣṭhidārakametadavocat-ahaṃ khalu kulaputra sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya lābhinī| sudhana āha-ka etasya ārye sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ? āha-etamahaṃ kulaputra bodhisattvavimokṣaṃ samāpannā iha lokadhātāvanabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpānavatarāmi| teṣu ye sattvāḥ sarvagatiparyāpannāḥ, tān prajānāmi| yāvanti ca teṣāṃ sattvānāṃ cyutyupapattimukhāni, tāni prajānāmi| yāvantyabhinirvṛttimukhāni, yāvatyaḥ karmābhisaṃskārasamāpattayaḥ, yāvatyaḥ karmavipākavicitratāḥ, api prajānāmi| kuśalamapyeṣāṃ karmasamādānaṃ prajānāmi| akuśalamapi nairyāṇikamapi anairyāṇikamapi niyatamapi aniyatamapi mithyātvaniyatamapi sānuśayamapi niranuśayamapi kuśalamūlasaṃpannamapi kuśalamūlavipannamapi kuśalamūlaparigṛhītamapi akuśalamūlaparigṛhītamapi kuśalākuśalaparigṛhītamapi samudānītakuśalamūlamapi asamudānītapāpadharmamapi eṣāṃ karmasamādānaṃ prajānāmi||

teṣu ca anabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu kalpeṣu ye buddhā bhagavantaṃ utpannāḥ, teṣāṃ nāmasamudrānavatarāmi| teṣāṃ ca buddhānāṃ bhagavatāṃ prathamacittotpādasamudrānapi prajānāmi| sarvajñatāprasthānanayasamudrānapi prajānāmi| sarvapraṇidhisāgarābhinirhārānapi prajānāmi| pūrvabuddhotpādaprasthānasamudrānapi prajānāmi| pūrvabuddhapūjopasthānaprayogasamudrānapi prajānāmi| pūrvabodhisattvacaryāparipūrisamudrānapi prajānāmi| niryāṇavyūhasamudrānapi prajānāmi| teṣāṃ ca buddhānāṃ bhagavatāṃ sattvaparipākavinayasamudrānapi prajānāmi| abhisaṃbodhisamudrānapi prajānāmi| dharmacakrapravartanavṛṣabhitāvikurvitānyapi prajānāmi| sarvabuddhavikurvitasamudrānapi prajānāmi| teṣāṃ ca buddhānāṃ bhagavatāṃ parṣanmaṇḍalavibhaktīrapi prajānāmi| teṣu ca parṣanmaṇḍaleṣu ye śrāvakāsteṣāṃ niryāṇanayamapi prajānāmi| pūrvakuśalamūlānyapi prajānāmi| mārgabhāvanānānātvamapi prajānāmi| jñānapratilābhasaṃpadviśuddhaprabhedamapi prajānāmi| ye ca taistathāgataiḥ sattvāḥ pratyekabodhau pratiṣṭhāpitāstānapi prajānāmi| yāni ca teṣāṃ pratyekabuddhānāṃ pūrvakuśalamūlāni tānyapi prajānāmi| ye ca teṣāṃ pratyekabuddhānāṃ pratyekabodhyadhigamāstānapi prajānāmi| yāni ca teṣāṃ pratyekabuddhānāṃ śāntavihāravikurvitavimokṣamukhāni tānyapi prajānāmi| yāni ca teṣāṃ pratyekabuddhānāṃ vividhavikurvitāni tānyapi prajānāmi| yaśca teṣāṃ pratyekabuddhānāṃ sattvaparipākastamapi prajānāmi| ca teṣāṃ pratyekabuddhānāṃ dharmadeśanā, tāmapi prajānāmi| yāni ca teṣāṃ pratyekabuddhānāmanantasamādhivihāravividhavimokṣakrīḍitāni tānyapi prajānāmi| yacca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāṇaṃ tadapi prajānāmi| ye ca buddhānāṃ bhagavatāṃ bodhisattvaparṣanmaṇḍalasamudrāstānapi prajānāmi| teṣāṃ ca bodhisattvānāṃ prathamakuśalamūlāvaropaṇānyapi prajānāmi| prathamacittotpādapraṇidhānānyapi prajānāmi| praṇidhānavimātratāmapi sarvabodhisattvacaryāniryāṇavyūhābhinirhāravimātratāmapi prajānāmi| pāramitāmārgāṅgasaṃbhāraviśuddhivimātratāmapi prajānāmi| bodhisattvamārgapratipattivyūhavimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇasaṃbhāravimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇavegavimātratāmapi prajānāmi| bodhisattvabhūmisaṃkramasamādhimaṇḍalavimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇavikurvitānyapi prajānāmi| bodhisattvabhūmyākramaṇavihārānapi prajānāmi| bodhisattvabhūmipratiṣṭhānānyapi prajānāmi| bodhisattvabhūmibhāvanāvicārānapi prajānāmi| bodhisattvabhūmipariśodhananayānapi prajānāmi| bodhisattvabhūmisaṃvāsānapi prajānāmi| bodhisattvabhūminimittānyapi prajānāmi| bodhisattvabhūmivaśitāmapi prajānāmi| bodhisattvabhūmyākramaṇajñānamapi prajānāmi| bodhisattvasaṃgrahajñānamapi prajānāmi| bodhisattvaparipākajñānamapi prajānāmi| bodhisattvavyavasthānasaṃvāsamapi prajānāmi| bodhisattvacaryāmaṇḍalavistārānapi prajānāmi| bodhisattvacaryāvikurvitānyapi prajānāmi| bodhisattvasamādhisāgarānapi prajānāmi| bodhisattvavimokṣanayasamudrānapi prajānāmi| teṣāṃ ca bodhisattvānāṃ praticittakṣaṇaṃ nānāsamādhisamudrapratilābhānapi prajānāmi| sarvajñatāvabhāsanapratilābhānapi prajānāmi| sarvajñatāvidyudālokameghānapi prajānāmi| bodhisattvakṣāntipratilābhanayānapi prajānāmi| sarvajñatāvagāhanavikramānapi prajānāmi| teṣāṃ bodhisattvānāṃ kṣetrasamudrānugamānapi prajānāmi| dharmasamudranayāvatārānapi prajānāmi| sarvasamudralakṣaṇanānātvamapi prajānāmi| sarvabodhisattvavihāranayavikurvitānyapi prajānāmi| nānāpraṇidhānanayasamudrānapi prajānāmi| vividhavikurvitasamudravimātratāmapi prajānāmi||

yathā ca ahaṃ kulaputra asyāṃ lokadhātau atītavartamānān kalpasamudrān nānāvidhānavatarāmi, evamaparāntaparaṃparāvyavacchinnānanāgatān kalpasamudrān prajānāmi| yathā ca sahāyāṃ lokadhātau prajānāmi, tathā sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṃparāsu prajānāmi| yathā ca sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṃparāsu prajānāmi, evaṃ sahālokadhātuparamāṇurajontargatāsvapi sarvalokadhātuparaṃparāsu prajānāmi| yathā ca sahālokadhātuparamāṇurajontargatāsu sarvalokadhātuparaṃparāsu prajānāmi, evaṃ sahālokadhātudaśadigānantaryasthitāsvapi lokadhātuṣu prajānāmi| yathā ca sahālokadhātudaśadigānantaryasthitāsu sarvalokadhātuṣu prajānāmi, evaṃ sahālokadhātudaśadigānantaryaparaṃparāsthitāsvapi sarvalokadhātuṣu prajānāmi| yathā ca sahālokadhātudaśadigānantaryaparaṃparāsthitāsu sarvalokadhātuṣu prajānāmi, evaṃ samantadikprabhāsavairocanalokadhātuvaṃśaparyāpannāsvapi sarvalokadhātuṣu prajānāmi| yathā samantadikprabhāsavairocanalokadhātuvaṃśaparyāpannāsvapi lokadhātuṣu prajānāmi, evaṃ samantadikprabhāsavairocanalokadhātuvaṃśadigānantaryaparaṃparāsthitāsu sarvalokadhātuṣu prajānāmi| yathā cāsya samantadikprabhāsavairocanasya lokadhātuvaṃśasya daśadigānantaryaparaṃparāvasthitāsu sarvalokadhātuṣu prajānāmi, evamiha sarvāvati kusumatalagarbhavyūhālaṃkāreṣu lokadhātusumeruṣu lokadhātusamudrāntargateṣu lokadhātuprasareṣu prajānāmi| evaṃ lokadhātunayeṣu lokadhātucakreṣu lokadhātumaṇḍaleṣu lokadhātuvibhāgeṣu lokadhātunadīṣu lokadhātvāvarteṣu lokadhātuparivarteṣu lokadhātusumeruṣu lokadhātusamudgateṣu lokadhātupadmeṣu lokadhātuvṛkṣeṣu lokadhātukhārakeṣu lokadhātusaṃjñāgateṣvapi prajānāmi||

yathā ca asmin kusumatalagarbhavyūhālaṃkāre lokadhātusamudre prajānāmi, evaṃ daśasu dikṣu anantaparyanteṣu dharmadhātuparameṣu ākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣu vairocanasya pūrvapraṇidhānasāgarān prajānāmi avatarāmi anusmarāmi| pūrvayogasamudrānapyavatarāmi| pūrvasamudrāgamanasāgarānapyavatarāmi| anantamadhyakalpabodhisattvacaryāsaṃvāsamapyavatarāmi| kṣetrapariśuddhinayānapyavatarāmi| sattvaparipākopāyanayānapyavatarāmi| pūrvatathāgatārāgaṇopasaṃkramaṇavikurvitānapyavatarāmi| pūrvatathāgatapūjopasthānaprayoganayānapyavatarāmi| pūrvatathāgatadharmadeśanāsaṃpratīcchananayānapyavatarāmi| pūrvabodhisattvasamādhipratilābhanayānapyavatarāmi| pariṣkāravaśitāpratilābhanayānapyavatarāmi| pūrvatathāgataguṇasamudrapratipattinayānapyavatarāmi| dānapāramitānayasamudrānapyavatarāmi| bodhisattvaśīlavratamaṇḍalapariśuddhyabhinirharaṇanayānapyavatarāmi| bodhisattvakṣāntipratilābhanayānapyavatarāmi| bodhisattvavīryavegasamudrānapyavatarāmi| sarvadhyānāṅgapariniṣpattinayasāgarānapyavatarāmi| prajñāmaṇḍalapariśuddhinayasamudrānapyavatarāmi| sarvalokopapattikāyapratibhāsasaṃdarśanopāyanayānapyavatarāmi| samantabhadracaryāpraṇidhānamaṇḍalapariśuddhinayānapyavatarāmi| sarvakṣetrasāgaraspharaṇatāmapyavatarāmi| sarvakṣetrapariśuddhinayasamudrānapyavatarāmi| sarvatathāgatajñānāvabhāsasamudrānapyavatarāmi| sarvabuddhabodhyākramaṇavikurvitasāgarānapyavatarāmi| sarvatathāgatajñānāvabhāsapratilābhanayānapyavatarāmi| sarvajñātādhigamāvatāranayasamudrānapyavatarāmi| abhisaṃbodhivikurvitasamudrānapyavatarāmi| dharmacakrapravartanavṛṣabhitāvikrīḍitanayasamudrānapyavatarāmi| nānāparṣanmaṇḍalasamudrānapyavatarāmi| teṣu ca sarvaparṣanmaṇḍaleṣu sarvabodhisattvānāṃ pūrvakuśalasamudrānapyavatarāmi| prathamapraṇidhānanayasamudrānapyavatarāmi| sattvaparipākavinayopāyanayasamudrānapyavatarāmi| ye ca bhagavatā purvaṃ bodhisattvacaryāṃ caratā sattvasamudrāḥ paripācitāstānapyavatarāmi| teṣāṃ ca bodhisattvānāṃ praticittakṣaṇaṃ kuśalamūlavivardhanopāyanayasamudrānapyavatarāmi| samādhipratilābhanayasamudrānapyavatarāmi| dhāraṇīmukhasamudrapratilābhanayasāgarānapyavatarāmi| pratibhānajñānamaṇḍalaviśuddhinayasamudrānapyavatarāmi| sarvabodhisattvabhūmyākramaṇavikurvitanayasamudrānapyavatarāmi| caryājālābhinirhāranayasamudrānapyavatarāmi| anupūrvasamudrānapyavatarāmi| anupūrvasamudāgamadikpraveśajñānanayasamudrānapyavatarāmi| teṣāṃ ca sarvendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattivikurvitasamudrānapyavatarāmi||

yathā ca bhagavato vairocanasya sarvasmin dharmadhātau bodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi, evaṃ sarvatathāgatānāṃ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṃbhinnasarvabodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi| evaṃ sarvatathāgatānāṃ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṃbhinnasarvabodhisattvacaritapraveśamanantamāyājālapraveśamananta-dharmadhātuspharaṇamanantamukhanirdeśamaparyantakalpādhiṣṭhānapraveśanirdeśamavatarāmi prajānāmi abhinirharāmi| tatkasya heto? eṣa hi kulaputra asya sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ, yadetaṃ samāpannā sarvasattvacittacaritanayān prajānāmi| sarvasattvakuśalasaṃcayān prajānāmi| sarvasattvasaṃkleśavyavadānanayān prajānāmi| sarvasattvakarmanānātvaṃ prajānāmi| sarvaśrāvakasamādhidvārāṇi prajānāmi| sarvaśrāvakasamādhibhūmiṃ prajānāmi| sarvapratyekabuddhaśāntavimokṣavikurvitamavatarāmi| sarvabodhisattvasamādhisamudranayān prajānāmi| sarvabodhisattvavimokṣanayasāgarāvatāraṃ prajānāmi| sarvatathāgatavimokṣanayasāgarāvatāramapi prajānāmi||

atha khalu sudhanaḥ śreṣṭhidārako gopāṃ śākyakanyāmetadavocat-kiyaccirapratilabdhastvayāyamārye bodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ? āha-bhūtapūrvaṃ kulaputra atīte'dhvani buddhakṣetraśataparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa abhayaṃkarā nāma lokadhāturabhūt| tasyāṃ khalu lokadhātau gatipravaro nāma kalpo'bhūt| tasyāḥ khalu punarlokadhātormadhye kṣemāvatī nāma cāturdvīpikā abhūt| tasyāṃ khalu cāturdvīpikāyāṃ madhye jambudvīpasya drumameruśrīrnāma rājadhānyabhūccaturaśīternagarakoṭīsahasrāṇāṃ pramukhā| khalu punardrumameruśrī rājadhānī| tāni caturaśītinagarakoṭīsahasrāṇi pratyekaṃ nīlavaiḍūryabhūmibhāgasaṃsthāpitāni saptaratnamayaprākāraparikṣiptāni vicitravarṇaprabhājālaśubhagandhaśakaṭacakrapramāṇotpalapadmakumudapuṇḍarīkasaṃchannakanaka-vālikāsaṃstṛtatalagandhodakaparipūrṇasaptaparikhāparikṣiptāni ratnamayasaptavedikājālasaptatālapaṅktiparivṛtāni saptaratnamayavṛkṣamālāparikṣiptāni upari meghajālasaṃchāditāni ratnāṣṭāpadasuvibhaktavicitraratnabhaktivirājitabhūmibhāgāni siddhagaṇavicaritāni abhijātapakṣisaṃghamanojñarutaravitanirghoṣanikūjitāni udyānakoṭīśatasahasropaśobhitāni ṛddhisphītāni pramuditanaranārīgaṇaśatasahasrākīrṇāni śubhābhilaṣaṇīyamāruteritānuparatapuṣpavṛṣṭisahasrābhipravṛṣṭāni pārthivendraśatasahasrādhyuṣitāni| teṣāṃ khalu punarmahānagarāṇāṃ sarvaratnavṛkṣahemajālālaṃkārādibhyo vātasaṃghaṭṭitebhyo bahutūryanirghoṣasamarutaniścaritebhyo'yamevaṃrūpa ānandaśabdo niścarati sma-snāta, pibata, khādata, dharmaṃ carata, bodhicittamutpādayata, avinivartanīyabhūmivaśitāmadhigacchata| bhadramastu vaḥ| iti||

tasyāṃ khalu drumameruśriyāṃ rājadhānyāṃ dhanapatirnāma rājā abhūt maṇḍalikaḥ| tasya caturaśītistrīsahasrāṇyantaḥpuramabhūt| pañca ca amātyaśatānyabhūvan| rājñaḥ khalu punardhanapateḥ pañca putraśatānyabhūvan sarveṣāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ prāsādikānāṃ darśanīyānāṃ paramaśubhavarṇapuṣkalatayā samanvāgatānāṃ| rājñaḥ khalu punardhanapateḥ padmaśrīgarbhasaṃbhavā nāma agramahiṣī abhūt teṣāṃ caturaśīteḥ strīsahasrāṇāṃ pramukhā| tasyāṃ tejodhipatirnāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtakāyaḥ| tasyemāni dvātriṃśanmahāpuruṣalakṣaṇānyabhūvan| yaduta-supratiṣṭhitapāṇipādaḥ tejodhipatirājakumāro'bhūt| samaṃ mahāpṛthivyāṃ pādatalāvutkṣipati, samaṃ nikṣipati, nikṣipaṃśca sarvāvatpādatalābhyāṃ samaṃ mahāpṛthivīṃ saṃspṛśati| pādatalayoścāsya cakrāṇi jātāni sahasrārāṇi sanābhīni sanemikāni sarvākāraparipūrṇāni surucirāṇi darśanīyāni| ucchaṅkhapādatā cāsya abhinirvṛttābhūt, suvyaktaparamopaśobhitā upari pādacchavikusumagarbhātirekaprabhāsvarā| ubhe cāsya hastapādatale jālinī abhūtāṃ vicitrasuvibhaktācchidrāparisrāviṇī, tadyathā dhṛtarāṣṭrasya haṃsarājasya| āyatapādapārṣṇitā asyābhinirvṛttābhūtpariśuddhā prabhāsvarā sarvaratnavarṇāvabhāsapramuktā| dīrghā asyāṅgulayo'bhūvan vṛttāḥ samāyatasaṃdhayaḥ| sa tāḥ samaṃ pṛthivyāṃ pratiṣṭhāpayāmāsa, samuddharati sma| mṛdūni cāsya hastapādatalānyabhūvan kācilindikātirekasukhasaṃsparśāni| sa tairyān spṛśati striyaṃ puruṣaṃ dārakaṃ dārikāṃ , sarve te prītimanaso'bhūvan paramasukhasaumanasyasamarpitāḥ| eṇeyajaṅghatā cāsya abhinirvṛttābhūt| tasya jaṅghe anupurvasamudgate abhūtāṃ racite vṛtte sujāte eṇeyasyeva mṛgarajñaḥ| nainaṃ kaścitsamartho'nujavitumanaprāptuṃ , na ca vrajan klamamāpadyate sma| saptotsadaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt| tasya dvayoḥ pādayordvāvutsadau jātāvabhūtāṃ vṛttau sujātau suparipūrṇāvadṛśyasaṃdhī suracitau darśanīyau, dvau hastayordvāvaṃsakūṭayoḥ pṛṣṭhato grīvāyāmekaḥ| kośagatabastiguhyatā cāsya mahāpuruṣalakṣaṇamabhinirvṛttamabhūt| suguptamasya kośabastiguhyamabhūnnimagnaṃ saṃchāditam, tadyathā hastyājāneyasya aśvājāneyasya | nāsya kaścitstrī puruṣo dārako dārikā vṛddho madhyo daharo gururvā gurusthānīyo nirvasanasyāpyapaśyadanyatra svaparibhogena naimittikena kāmopacitena| siṃhapūrvārdhakāyaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt| anupūrvodgataśarīra upavistīrṇavṛtorasko'bhijātamṛgarājātirekasusaṃsthitasamucchrayaḥ| citāntarāṃsaḥ khalu punarabhavat sūpacitaśarīraḥ suvibhaktasamucchrayaḥ sarvakāyasamabhāgapratiṣṭhitaḥ anūnagātraḥ anunnatagātro'pariṇatagātro maṇiphalakavisṛṣṭātirekadyutigātraḥ| saṃvṛttaskandhaḥ khalu punarabhavat| vṛttāvasya skandhāvabhūtāṃ pīnau śubhau suparipuṣṭau| pralambabāhutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat| so'navanamanenobhābhyāṃ pāṇibhyāṃ jānumaṇḍale parimārjati, parāmṛśati samabhāgasthitena śarīreṇa| vṛhadṛjugātramahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat sarvāvaropetaparamāṇusamagātraḥ praśamagātro gurugātraḥ prasannagātraḥ prahlādagātraḥ| kambugrīvatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat adīnakaṇṭhaśca| tasya yāvatyo grīvāsāmantakena mukhasāmantakena ca rasaharaṇyaḥ, tāḥ sarvāḥ samā abhūvan samantāḥ suparipūrṇāḥ| siṃhahanutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat, suniṣpīḍitahanuḥ suparipūrṇamukhamaṇḍalaḥ sujātapariśuddhamukhamaṇḍalaḥ svāyatamukhadvāro'pavivaraḥ| samacatvāriṃśaddantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhūt anūnadaśanaḥ| tasya kiṃcidbhaktaparibhogeṣu ekavāramapi mukhabhaktaṃ parivartamānamasaṃbhinnamabhyavahāramagamat antaśa ekodanabindurapi| aviralāviṣamadantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat| aviralā aviṣamā asya dantā abhūvan acchidrasaṃdhayaḥ samāṃ suvibhaktāḥ, yairasyāhāraṃ paribhuñjānasya nābhūtsaṅgo parisaṅgoparudvaṅgo(?) upakledo abhiṣyando paryavanāho atisarjanaṃ | samadantatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat samadanto nonadanto nādhikadanto nonnatadanto na saṃnatadanto na saṃbhinnadantaḥ samantamadhyadanto'nutsannadanto avinirbhinnadantaḥ| suśukladaṃṣṭraśca kumāro'bhūt nirupakleśadaṣṭraḥ suprasannadaṃṣṭraḥ supariśuddhadaṃṣṭraḥ susaṃsthitavicitradaṃṣṭraḥ| suprabhūtajihvatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat| prabhūtā cāsya jihvā abhūt tanvī mṛdvī sukumārā karmaṇyā kamanīyā laghuparivartinī mukhamaṇḍalasaṃchādanī tathyapathyārthavyañjanapadaniruktyadhiṣṭhānasaṃprayuktā| brahmasvaraśca sa kumāro'bhūdabhirucirasvaraḥ sarvatūryanirnādagītavādyaghoṣamanojñarutaravitālāpasaṃlāpavākkarmapravyāhāraḥ| vākpathābhiratisaṃjananīṃ sarvalokābhinandinīṃ vācamudīrayati sma| brahmātirekeṇa svareṇa ca parṣanmaṇḍalamatikrāmati, sarvaṃ ca anuravati| abhinīlanetraśca sa kumāro'bhūdacchanetraḥ pariśuddhanetraḥ prabhāsvaranetraḥ viprasannanetro'bhirūpanetro darśanīyanetraḥ suruciranetraḥ prahasitanetraḥ| gopakṣmo sa kumāro'bhūtpadmarāgasuviśuddhacakṣurāyatanaḥ samanetraraṅgaḥ samasadṛśanetraraṅgaḥ sujātanetraraṅgaḥ āyatanetraraṅgaḥ paripūrṇanetraraṅgaḥ supratiṣṭhitanetraraṅgaḥ| bhruvontare cāsya ūrṇā jātābhūnmṛdvī karmaṇyā sukumārākulasaṃsparśā svacchā śuddhā prabhāsvarā himaguḍikātuṣāravarṇā suśuklaraśmimaṇḍalaprabhāvabhāsā| murdhni ca asyoṣṇīṣamabhinirvṛttamabhūt sujātaṃ samantaparimaṇḍalaṃ madhyābhinyastakeśālaṃkāraṃ koṭīśatasahasrapatraratnapadmasaṃdarśitaṃ samantātsamabhāgapratiṣṭhitamaparimitamahārdhyatāpradhānamadhyam| sūkṣmacchaviśca sa kumāro'bhūt| nāsya kāye rajo malo kledo jālaṃ valī śaithilyaṃ bhaṅgo prasaraṇaṃ visaraṇaṃ asamaṃ asthiṣata| suvarṇavarṇacchaviśca sa kumāro'bhūjjāmbūnadahemanirbhāsaḥ samantavyāmaprabhaḥ kāñcanaikajvālāprabhāmaṇḍalopaśobhitaḥ sarvaromakūpapramuktagandharaśmivitimiraprabhāsvaraśarīrālaṃkāraḥ| ekaikaromā ca sa kumāro'bhūt| ekaikaromasya ekaikasmin romakūpe roma jātamabhūnnīlavaiḍūryavarṇapradakṣiṇāvartakuṇḍalajātaṃ suparisaṃcitaṃ suniviṣṭaṃ supratiṣṭhitam| ūrdhvāṅgaromā ca sa kumāro'bhūdavinivartanīyaromā apratyudāvartanīyaromā asaṃsṛṣṭaromā| indranīlavarṇakeśatāmahāpuruṣalakṣaṇapratilabdhaḥ| sa kumāro'bhūt| tasya nīlāḥ keśā abhūvan vairocanamaṇiratnanīlavarṇanirbhāsāḥ snigdhā mṛdavaḥ sukuñcitāḥ pradakṣiṇāvartakuṇḍalinaḥ sujātamūlā anuddhatāḥ niṣpīḍitā asaṃlulitāḥ samasadṛśasthānasaṃsthitāḥ| nyagrodhaparimaṇḍalatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punaḥ tejodhipatī rājakumāro'bhūt samantabhadraparimaṇḍalaḥ samantabhadraḥ samantaprāsādikaḥ| sa purato'pyatṛptikaracārudarśano'bhūt| pṛṣṭhato'pi dakṣiṇato'pi vāmato'pi gacchannapi tiṣṭhannapi niṣaṇṇo'pi bhāṣamāṇo'pi tūṣṇībhūto'pi atṛptikaramanāpacārudarśano'bhut| ebhiḥ kulaputra dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtakāyaḥ sa tejodhipatī rājakumāro'bhūt sarvasattvāpratikūladarśanaḥ sarvābhiprāyaparipūrikadarśanaḥ sarvasattvaratikaradarśanaḥ||

sa khalu kulaputra tejodhipatī rājakumāro'pareṇa samayena pitrābhyanujñāto drumameruśriyo rājadhānyā gandhāṅkuraprabhameghaṃ nāmodyānam, tatra bhūmidarśanāya abhiniryayau viṃśatyā kanyāsahasraiḥ sārdhaṃ mahatā puṇyatejautaḥśrīsaubhāgyavikurvitavyūhena naranārīgaṇaiḥ samantādabhinandyamāno jāmbūnadasuvarṇarathamāruhya mahāvajraratnacatuścakraṃ nārāyaṇavajramayadṛḍhākṣayākṣamuttamacandanasupariniṣṭhitapratiṣṭhiteṣaṃ sarvagandhamaṇirājasuvibhaktapañjaraṃ sarvaratnapuṣpasuvicitropaśobhitavyūhaṃ sarvaratnajālasaṃchāditavyūhaṃ mahāmaṇiratnarājavyūhagarbhamadhyapratiṣṭhāpitasiṃhāsanaṃ pañcakanyāśataratnasūtradāmaparigṛhītaṃ gaganāsaktavāyusamajavājāneyāśvasahasrayuktam anupūrvapariṇatacārudarśanena śvetavaidūryamaṇirājamayacchadanena vimalāpramāṇaprabheṇa acintyādbhutasarvaratnaviracanābhaktivinyāsacitrasarvākāravyūhopaśobhitena nīlavaidūryamaṇirājodviddhadaṇḍena mahatā ratnacchatreṇa dhriyatā bahuprāṇiśatasahasraparivṛtadivyamadhuramanojñanirdhoṣaistūryaśatasahasraiḥ pravādyamānaiḥ mahadbhiḥ puṣpameghairabhipravarṣadbhiḥ surabhidivyagandhadhūpaghaṭikāniyutaśatasahasraiḥ pradhūpyamānaiḥ| tasya tathā vrajato'ṣṭavartmā mārgaḥ samavasthiṣata nimnonnatavigato'pagataśarkarakaṭhallotsado jātarūparajatasarvaratnarājadhātusaṃcitabhūmitalapratiṣṭhānaḥ suvarṇavālikāsaṃstīrṇo vicitraratnapuṣpābhikīrṇaḥ ubhayato ratnavṛkṣapaṅktisamalaṃkṛtavicitraratnavedikāparivṛtaḥ| upari ratnakiṅkiṇījālasaṃchanno vividharatnavitatapratimaṇḍito'nekaratnadhvajapatākāpaṭṭaśatasahasrābhipralambitopaśobhitavyūhaḥ ubhayato nānāratnavyomakapaṅktiviracitavyūhaḥ||

tatra keṣucidratnavyomakeṣu vividharatnaparipūrṇāni ratnabhājanāni sthāpitānyabhūvan yācanakasaṃghapratipādanakārtham| keṣucidvyomakeṣu sarvaratnābharaṇavidhayaḥ sthāpitā alaṃkārārthināṃ yācakānāmalaṃkaraṇārtham| keṣucidvyomakeṣu cintāmaṇiratnāni sthāpitāni sarvasattvānāṃ sarvābhiprāyaparipūraṇārtham| keṣucidvyomakeṣu sarvākāravividhānnapānarasaparipūrṇāni bhojanāni sthāpitāni, yasya yenārthaḥ tasya taṃ pratipādanārtham| keṣucidvyomakeṣu sarvākāraparamasvādumanojñavarṇagandharasasparśāḥ divyabhaktavidhayaḥ sthāpitāḥ| keṣucidvyomakeṣu vicitrarasāsvādādivyasarvaphalavidhayaḥ sthāpitāḥ| keṣucidvyomakeṣu vividhojjvalavicitraraṅgaraktāni nānācitrabhaktivinyāsavirājitāni paramamahārhāṇi sūkṣmāṇi sukumārakāntavarṇāni divyavastrakoṭīśatasahasrāṇi sthāpitāni vastrārthināṃ yathābhiprāyaparibhogārtham| keṣucidvyomakeṣu sarvākāravividhadivyamanojñavarṇagandhāḥ sarvagandhavidhayaḥ sthāpitā abhuvan vilepanārthināṃ yathābhiprāyaparibhogārtham| keṣucidvyomakeṣu sarvopakaraṇarāśayaḥ sthāpitā abhūvan sattvānāṃ yathāśayābhiprāyaparibhogārtham| keṣucidvyomakeṣu nāryo'bhirūpāḥ prāsādikā darśanīyā vividhacārurūpaveśā vicitramanojñavastrasaṃdhitāḥ sarvābharaṇasvalaṃkṛtā vividhavilepanabhaktivinyāsapratimaṇḍitopaśobhitaśarīrāḥ sarvastrīśilpamāyākalāvidhijñāḥ sthāpitā abhūvan||

tena khalu punaḥ samayena tasyāmeva drumameruśriyāṃ rājadhānyāṃ sudarśanā nāma agragaṇikābhūdrājaparibhogyā| tasyāḥ sucalitaratiprabhāsaśrīrnāma dārikābhūdabhirūpā prāsādikā darśanīyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurā nātiśyāmā abhinīlanetrā abhinīlakeśī abhirāmavaktrā brahmasvarā madhurapriyavādinī prājñā sarvakalāvidhijñā sarvaśāstrakovidā dakṣā analasā sagauravā saprasādā maitracittā apratighātabahulā atṛptikaramanāpadarśanā mandarāgadoṣamohā hryapatrāpyasaṃpannā mārdavā ṛjvī aśāṭyā amāyā vinītā| mātrā sārdhamanekakanyāparivṛtā ratnarathābhirūḍhā drumameruśriyo rājadhānyā niṣkramya tejodhipate rājakumārasya purataḥ tejodhipatiṃ rājakumāraṃ parimārgayamāṇā rājājñāniyogādgacchantī tejodhipatiṃ rājakumāraṃ dṛṣṭvā tīvraṃ rāgacittamutpādayāmāsa| tejodhipate rājakumārasyāntike'dhimātraṃ saṃjātasnehānubaddhā asvatantracittā mātaraṃ sudarśanāmetadavocat-yatkhalu amba jānīyāḥ-sacenmāṃ tejodhipate rājakumārasya na dāsyasi, maraṇaṃ vopagamiṣyāmi maraṇamātrakaṃ duḥkham| prāha-maivaṃ dārike cetanāmutpādaya| eṣa hi kumāraścakravartilakṣaṇasamanvāgataḥ| sthānametadvidyate-yadeṣa piturdhanapateratyayāccakravartirājyamadhyāvasiṣyati| sa rājā bhaviṣyati cakravartī| tato'sya strīratnaṃ prādurbhaviṣyati vaihāyasaṃgamam| api tu khalu punardārike gaṇikā vayaṃ sarvalokaratikarāḥ| na vayamekasattvaṃ pratiniyamena yāvajjīvamupatiṣṭhāmahe| vayaṃ hi rājño dhanapaterājñayā tejodhipateḥ kumārasyopasthānāya niryātāḥ| maināṃ cetanāṃ dṛḍhīkuruṣva| durlabhametatsthānam||

tena ceha samayena sūryagātrapravaro nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| tasya khalu punargandhāṅkuraśikharaprabhameghasyodyānasyāntare dharmameghodgataprabhāso nāma bodhimaṇḍo'bhūt| tatra sa bhagavān sūryagātrapravarastathāgataḥ prathamasaptāhābhisaṃbuddho vyāhārṣīt| sa tayā dārikayā rathābhirūḍhayaiva pracalāyamānayā svapnāntare dṛṣṭaḥ| prativibuddhāyāśca purāṇajñātisālohitayā devatayā ārocitam-eṣa dārike sūryagātrapravarastathāgato dharmameghodgataprabhāse bodhimaṇḍe viharati prathamasaptāhābhisaṃbuddho bodhisattvagaṇaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragadevendrabrahmābhāsvarākaniṣṭhadevagaṇapuraskṛtaḥ| tatraiva ca sarvāḥ pṛthvīdevatāḥ saṃnipatitāḥ| ākāśadevatā abdevatā jvalanadevatā vāyudevatāḥ sāgaradevatāḥ nadīdevatā parvatadevatā rātridevatā aruṇodgatadevatā vanadevatā vṛkṣadevatā auṣadhidevatāḥ sasyadevatā nagaradevatāḥ padagāminīdevatā bodhimaṇḍadevatāḥ śarīraraśmidevatāḥ sattvanikāyadevatā gaganadevatā sarvadigdevatāśca saṃnipatitāḥ tasya bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāyeti||

tena tathāgatadarśanena tathāgataguṇaśravaṇena ca viśāradā bhūtvā avakāśapratilabdhā tejodhipate rājakumārasya puratastasyāṃ velāyāmimā gāthā abhāṣata
rūpavareṇahu loki viśiṣṭā
viśruta sarvadiśāsu guṇebhiḥ|
prajñabalena na me sadṛśāsti
sarvakalāratimāyavidhijñā||1||

prāṇaśatā bahu naikasahasrā
ye mama prekṣiṣu rāgavaśena |
nāpi ca rajyati mahya kumārā
kasyacidantiki mānasu loke||2||

no ca mama pratihanyati cittaṃ
nāpyanunīyati kutraci sattve|
nāpi ca me kvaci vairu na doṣaḥ
sarvahite'bhirataṃ mama cittam||3||

yada mi tvamapi dṛṣṭa kumāro
rūpabalapravaro guṇadhārī|
tada indriya prīṇita sarve
prīta mamo vipulā upajātā||4||

śuddhavirocanaratnasuvarṇā
keśabhinīla suvallita tubhyam|
subhrulalāṭa sunāsā eṣa
nivedayamī tava ātmā||5||

varalakṣaṇadhāri sutejā
kāñcanaparvatasaṃnibharūpaḥ|
purato na virājami tubhyaṃ
śyāmakṛtā maṣivigrahatulyā||6||

svabhinīlamahāyatanetrā
siṃhahanyo (?) paripūrṇa suvaktraḥ|
na ca te pratihanyati vācyaṃ
agraruta pratigṛhṇami mahyam||7||

vadane tava jihva prabhūtā
tāmratanū vipulā ratanābhā|
varabrahmasvarāṅgasughoṣā
toṣayase jagadālapamānaḥ||8||

vadane sahitāstava dantā
śaṅkhanibhā vimalā suvibhaktā|
smitu yehi vidarśayamānaḥ
toṣayase janatāṃ naravīra||9||

tava lakṣaṇaśobhana kāyastriṃśa duveva prabhāsura śuddhaḥ|
samalaṃkṛtu yehi surūpaḥ
cakradharo bhavitāsi narendrā||10||

atha khalu tejodhipatī rājaputraḥ sucalitaratiprabhāsaśriyaṃ dārikāmetadavocat-kasya tvaṃ dārike, ko tavārakṣakaḥ? na mama dārike kalpate paraparigṛhīteṣu dāreṣu mamatāṃ kartum| tasyāṃ velāyāmimā gāthā abhāṣata

sudarśane rūpaguṇairupete
sulakṣaṇe puṇyaviśuddhakāye|
pṛcchāmi te brūhi mamaitamarthaṃ
parigrahastvaṃ varagātri kasya||11||

mātā pitā tava kaccidasti
bhartāpi svāmi parigraho |
sattvo'pi cānyaḥ khalu yena saṃjñā
kṛtā mameti tvayi saumyarūpe||12||

kaccinna hiṃsābhirataṃ manaste
harasyadattaṃ khalu pareṣām|
kāmamithyācaraṇe ratiste
mṛṣādya prasṛtaṃ manaste||13||

mitrabhedaprasṛtā matiste
marmabhedīni vacāṃsi vakṣi|
te'parakṣeṣu dhaneṣvabhidhyā
vyāpādacittaṃ janatāsu cāpi||14||

dṛṣṭikāntārapathi sthitāsi
karmavaṃśoddhuracetanā |
māyāvinī śāṭhyavaśānugā
bādhase tvaṃ viṣameṇa lokam||15||

mātāpitājñātisuhṛdgurūṇāṃ
kaccitpriyatvaṃ tava gauravaṃ |
daridrabhūteṣu ca saṃgrahāya
kaccitpradātuṃ prasṛtaṃ manaste||16||

premāsti kalyāṇasuhṛtsvatho
dharmeṇa kāle ca vadanti ye tvām|
kāyasya cittasya ca kalyatāṃ te
karmaṇyatāṃ janayanti samyak||17||

buddheṣu te gauravamasti kaccit
premāpi buddhasuteṣu tīvram|
kaccitprajānāsi tamagradharmaṃ
yataḥ prasūtiḥ sugatātmajānām||18||

kaccitpare tiṣṭhasi dharmavaṃśe
na cāpyadharmaṃ carituṃ matiste|
anantavarṇe ca guṇārṇave te
kaccitparaṃ prema ca gauravaṃ ca||19||

anāthabhūteṣu janeṣu kaccit
maitraṃ manaste'pariṇāyakeṣu|
āpāyike karmaṇi ca pravṛttā
kaccidbhṛśārtā karuṇāyase tvam||20||

pareṣu saṃpattimudīkṣya cāgrāṃ
kaccitparāṃ tuṣṭimupaiṣi ca tvam|
kleśāsvatantreṣu janeṣu kaccit
prajñābalātsaṃjanayasyupekṣām||21||

ajñānasuptāṃ janatāmudīkṣya
kacciddṛḍhāṃ prārthayase'grabodhim|
kalpānanantān caramāṇa caryāṃ
kaccinna te prārthanayāsti khedaḥ||22||

atha khalu sudarśanā agragaṇikā sucalitaratiprabhāsaśriyo dārikāyā mātā tejodhipatiṃ rājakumārametadavocat-mamaiṣā kumāra dārikā upapādukā padmagarbhasaṃbhūtā nābhiniṣkrāntapūrvā gṛhāt| tasyāṃ ca velāyāmimā gāthā abhāṣata

māṃ bhāṣamāṇāṃ śṛṇu rājaputra
yaddārikā te paripṛcchateyam|
vakṣye'nupūrvyā tava dārikeyaṃ
jātā yathā saumya vivardhitā ca||23||

niśākṣaye yatra bhavān prasūtaḥ
tatraiva jātā mama dārikeyam|
upapādukā nirmalapadmagarbhe
sarvāṅgapūrṇā suviśālanetrā||24||

vasantakāle pravare ṛtūnāṃ
saṃbhūtasasyoṣadhisaṃprarohe|
sālaprabhodyānavare madīye
ciraṃ mayā tatra vinirgatāham||25||

pramuktaśākhāgravicitrakośe
praphullavṛkṣe ghanameghavarṇe|
nānādvijonnāditavṛkṣaṣaṇḍe
vane viśokā muditā ramāmi||26||

kanyāśatairaṣṭabhiranvitāhaṃ
vibhūṣitābhiḥ sumanoharābhiḥ|
vicitraratnāmbaradhāriṇībhiḥ
gīte ca vādye ca suśikṣitābhiḥ||27||

vicitragandhadhvajapuṇḍarīke
vāpītaṭe'bhūvamahaṃ niṣaṇṇā|
puṣpābhikīrṇe dharaṇīpradeśe
suśikṣitastrīgaṇasaṃprapūrṇe||28||

tatrāmbumadhye'tha sahasrapatraṃ
prādurbabhūvottamaratnapadmam|
vaiḍūryadaṇḍaṃ maṇirājapatraṃ
viśuddhajāmbūnadakarṇikaṃ ca||29||

sugandharattottamakesarāḍhyaṃ
jambudhvajodbhūtamahāvabhāsam|
āsaṃstadā saṃśayitā janaughā
rātryāṃ kimabhyudgata eṣa sūryaḥ||30||

mahāravīndrādrajanīkṣaye'smāt
prabodhyamānātsavituḥ prabhāmiḥ|
mukto'vabhāso madhuraśca śabdastajjanmanaḥ pūrvanimittamasyāḥ||31||

strīratnametaddhi manuṣyaloke
prādurbabhūvottamaśīlaśuddhyā|
na karmaṇo hyasti kṛtasya nāśaḥ
pūrve sucīrṇasya vipāka eṣaḥ||32||

sunīlakeśyutpalanīlanetrā
brahmasvarā kāñcanaśuddhavarṇā|
āmuktamālābharaṇā suveśā
padmodbhavā śrīriva nirmalābhā||33||

viśuddhagātrī samabhāgakāyā
saṃpūrṇagātrā suvibhaktadehā|
suvarṇabimbaṃ maṇineva mṛṣṭaṃ
virocate sarvadiśo'vabhāsya||34||

gotrodbhavaścandanarājagandhaḥ
pravāti cāsyābhidiśaḥ spharitvā|
rutaṃ ca divyaṃ madhuraṃ ruvatyā
gandho mukhādvāti yathotpalasya||35||

smitaṃ yadaiṣā prakaroti caiva
divyaṃ tadā tūryaravaṃ virauti|
strīratnametatkhalu jātu loke
na prākṛtānāṃ vaśamabhyupaiti||36||

manuṣyaloke na hi vidyate'sau
bhartā hi yo'syāstvadṛte paraḥ syāt|
sallakṣaṇaiścitritacārurūpaḥ
kanyāṃ pratīcchasva yatastvametām||37||

hrasvā na ceyaṃ hi na cātidīrghā
sthūlā na caiṣā na kṛśātimātram|
cāpodarī pīnapayodharā ca
tavānurūpeyamaninditāṅga||38||

saṃkhyālipijñānanaye tathaiva
mudrāvidhau śāstranayeṣvabhijñā|
śilpāni yāvanti ca sarvaloke
pāraṃgateyaṃ nikhileṣu teṣu||39||

iṣvastravijñāna paraṃ vidhijñā
sattvāna yuktau suviniścitā ca|
ākarṣaṇe śatrumanaḥprasāde
sarvatra pāraṃ paramaṃ gateyam||40||

viśuddharatnottamasarvagātramuktaprabhāmaṇḍalarājiteyam|
svalaṃkṛtā pūrvakṛtaiḥ svapuṇyaistavānurūpā paricārikeyam||41||

ye vyādhayaḥ kecana jīvaloke
teṣāṃ samutthānanaye vidhijñā|
teṣāmaśeṣapraśamaṃ ca saṃpadbhaiṣajyasamyakpravicāraṇe ca||42||

jambudhvaje ye'pi ca sarvamantraniruktibhedā nikhilā janānām|
sarvatra lokavyavahārasaṃghau
citre gateyaṃ paramāṃ gatiṃ ca||43||

svarāṅganirhāranayāśca ye'pi
teṣāṃ prabhedeṣu naye praviṣṭā|
gītāni nṛtyāni ca yāni loke
teṣvapyaśeṣeṣu paraṃ vidhijñā||44||

tūryeṣu vādyeṣu ratiprayoge
hāsye ca lāsye ca gatiṃ gateyam|
rakteṣvarakteṣu nareṣvabhijñā
narānunītā pratighānvitā ||45||

strīṇāṃ rutānīha ca yāni loke
viśeṣatastānyakhilānyavaiti|
ye cāprameyā vanitājanasya
doṣā na teṣāṃ nikhilena santi||46||

nirīkṣite cārdhanirīkṣite ca
aṅgapradāne'ṅgavidarśane ca|
niṣṭhāṃ gatā sarvakalāsu caiva
manorathānāṃ paripūraṇī te||47||

amatsarā ceyamanīrṣukā ca
na kāmalolā na pānagṛddhā|
kṣemārjavamārdavasūratā ca
akrodhanā cāparuṣā suvijñā||48||

utthānaśīlāpratikūlavākyā
nityaṃ gurūṇāmanuvartinī ca|
sagauravā kiṃkuśalaiṣiṇī ca
tavānuyogyā caritānuvṛttau||49||

jīrṇeṣu vṛddheṣu ca rogavatsu
daridrabhūteṣu suduḥkhiteṣu|
cakṣurvihīneṣvaparāyaṇeṣu
kāruṇyameghaṃ janayatyajasram||50||

parārthacintābhiratā sadaiṣā
na cintayatyātmahitāni caiva|
sarvasya lokasya hitaiṣiṇī ca
svalaṃkṛtā cittaguṇairudāraiḥ||51||

nityāpramattā smṛtisaṃprajanye
sthitā niṣaṇṇā śayitā vrajantī|
tūṣṇīṃ prabhāṣatyapi ca smṛtaiva
lokasya caivābhimatā sadaiṣā||52||

samantataḥ puṇyavatī vibhāti
sadaiva ca premakarī janānām|
etāmudīkṣanna hi tṛptimeti
loke na cāsyāḥ kvacidasti saktiḥ||53||

kalyāṇamitreṣu sagauraveyaṃ
tvaddarśane nityasamutsukā ca|
dīrghānudarśinyaviduṣṭaceṣṭā
sumerukalpasthiraśuddhacittā||54||

sadā svapuṇyaiḥ samalaṃkṛtaiṣā
na vidyate'syāḥ kvacidapyamitram|
jñāne na cāsyāḥ sadṛśāsti yoṣideṣānurūpā tava rājaputra||55||

atha khalu tejodhipatī rājaputro gandhāṅkuraśikharaprabhameghamudyānaṃ praviśya sucalitaratiprabhāsaśriyo dārikāyā māturagragaṇikāyāḥ sudarśanāyāḥ samakṣaṃ sucalitaratiprabhāsaśriyaṃ dārikāmetadavocat-ahaṃ khalu dārike anuttarāṃ samyaksaṃbodhimabhisaṃprasthitaḥ| tena mayā aparimāṇāḥ sarvajñatāsaṃbhārāḥ samudānayitavyāḥ| anantamadhyān kalpān bodhisattvacaryāṃ caratā sarvapāramitāḥ pariśodhayitavyāḥ| aparāntakoṭīgatān kalpāṃstathāgatāḥ pūjayitavyāḥ| sarvabuddhaśāsanāni saṃdhārayitavyāni| sarvabuddhakṣetrāṇi pariśodhayitavyāni| sarvatathāgatavaṃśā na vyavacchettavyāḥ| sarvasattvavaṃśāḥ paripācayitavyāḥ| sarvasattvasaṃsāraduḥkhāni vinivartayitavyāni| atyantasukhe sattvāḥ pratiṣṭhāpayitavyāḥ| sarvasattvānāṃ jñānacakṣuḥ pariśodhayitavyam| sarvabuddhabodhisattvasamudāgame prayoktavyam| sarvabodhisattvasamatāyāṃ sthātavyam| sarvabodhisattvabhūmayo niṣpādayitavyāḥ| sarvasattvadhātuḥ pariśodhayitavyaḥ sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam| aparāntakoṭīgatān kalpān dānapāramitāyāṃ caratā annapānadānena sattvāḥ saṃtarpayitavyāḥ| sarvopakaraṇavastuparityāgena sarvayācanakasaṃghaḥ saṃtarpayitavyaḥ| tena mayā sarvasvaparityāgitāyāṃ pratipadyamānena nāsti tadādhyātmikaṃ bāhyaṃ vastu yanna parityaktavyam| tena mayā putraduhitṛbhāryā dātavyāḥ| cakṣuḥśirohastapādasarvāṅgapratyaṅgāni parityaktavyāni| tvaṃ mama tadā pareṣu pratipadyamānā dānāntarāyaṃ kariṣyasi| priyeṣu putreṣu parityajyamāneṣvanāttamanā bhaviṣyasi| bahu kāyikacaitasikaṃ duḥkhaṃ pratyanubhaviṣyasi| mama sarvasvaparityāgacitte pratyupasthite mātsaryacittamutpādayiṣyasi| mamāṅgapratyaṅgāni cchittvā yācanakebhyaḥ parityajyamānasya duḥkhitā durmanasvinī bhaviṣyasi| bhaviṣyati ca sa kālo yadahaṃ tvāṃ parityajya tathāgataśāsane pravrajiṣyāmi| tvaṃ tasmin samaye'nāttamanā bhaviṣyasi||

atha khalu tejodhipatī rājaputraḥ tasyāṃ velāyāṃ sucalitaratiprabhāsaśriyaṃ dārikāṃ gāthābhiradhyabhāṣata

saṃbodhisaṃbhāramahāsamudrā
mayāprameyāḥ paripūraṇīyāḥ|
yataḥ kṛpāṃ sarvajagatsu kṛtvā
saṃprasthito'haṃ sucirāya bodhau||56||

kalyārṇavaiḥ samyaganantamadhyaiḥ
vyomāpramāṇaiḥ praṇidhirviśodhyaḥ|
prasthānabhūmeśva tathāgatānāṃ
kalpānanantān parikarma kāryam||57||

tryadhvasthitānāṃ ca mayā jinānāṃ
saṃśikṣitā pāramitāpatheṣu|
viśodhanīyo varabodhimārgo
niruttarajñānamahānayena||58||

kṣetrāṇi sarvāṇyapi sarvadikṣu
kliṣṭāni śodhyāni mayākhilāni|
sarvākṣaṇā durgatayaśca sarvā
vyāvartanīyāḥ khalu sarvaloke||59||

sarve ca sattvā nikhilā viśodhyāḥ
kleśāvṛtā mohatamondhabhūtāḥ|
prapācayitvā vividhairupāyaiḥ
sarvajñatāmārganaye niveśyāḥ||60||

bhūmīrasaṅgāśca mayā viśodhyā
kalpārṇavāścaiva jināḥ prapūjyāḥ|
maitrīṃ ca saṃjanya jagatyaśeṣe
deyāni dānānyakhilāni loke||61||

samāgatān yācanakānudīkṣya
sarvapradānābhiratasya nityam|
līnadīnā kṛpaṇā tadānīṃ
bhūyā mama tvaṃ visabhāgacittā||62||

śirorthino me'rthamudīkṣya dhīmān
caryāmudārā ca ratastadānīm|
bhaviṣyasi tvaṃ bhṛśaduḥkhataptā
śrutvaivamarthaṃ sthitatāmupaihi||63||

tvaṃ daurmanasyaṃ mama hastapādacchedān pradāsyāmyāpi yācakānām|
kaṭūni vakṣyasyabalārtarūpā
śrutvaitamarthaṃ paricintayasva||64||

priyāṇi vastūni tathaiva putrān
dāsyāmi ca tvāmahamarthinaḥ san|
śrutvaitamarthaṃ yadi te na sādaḥ
sarvaṃ tathaivāstu yathā taveṣṭam||65||

evamukte sucalitaratiprabhāsaśrīrdārikā tejodhipatiṃ rājaputrametadavocat-tathā bhavatu kumāra yathā vadasi| ahaṃ te yathākāmaṃ karaṇīyā yathecchāparibhogyā yenakāmaṃgamā sarvatrātyantānugāminī nityānubaddhā sarvakāryotsukā āśayānukūlopacārā samyakparākramā aviṣamapratipattiprayogopacārā bhaviṣyāmi||

atha khalu sucalitaratiprabhāsaśrīrdārikā tejodhipatiṃ rājaputraṃ gāthābhiradhyabhāṣata

kāyo hi yanme narakāgnināyaṃ
saṃtāpyamāno vilayaṃ prayāyāt|
janmārṇavānapyahamutsahāmi
caryāsabhāgā paricārikā te||66||

jātiṣvanantāsvapi jātajātaśchidyeta kāyo yadi me'timātram|
tadutsahe'haṃ sthiradhīracittā
bhartā bhava tvaṃ mama sādhurūpa||67||

kalpānanantānapi cakravālāḥ
kaccicchiro me paricūrṇayeyuḥ|
āklāntacittāpi tadutsahe'haṃ
svāmī bhava tvaṃ mama sādhvacintya||68||

jātyantarāṇyapyamitāni ca tvaṃ
chittvāṅgamātmāni parasya dehi|
cetovaśitvaṃ mayi saṃniveśya
dṛḍhaṃ pratiṣṭhāpaya māṃ svadharme||69||

atyantameva pratipādayāmi
kāyaṃ tavemaṃ naradevaputra|
caryāṃ caran kalpamahāsamudrān
prayaccha māmarthijanāya hṛṣṭām||70||

saṃprasthitastvaṃ pravarāgrabodhau
sattveṣu saṃjanya kṛpāmanantām|
aśeṣasattvārṇavasaṃgrahāya
gṛhṇīṣva māmapyanukampayātaḥ||71||

na bhogahetorna dhanasya hetorna kāmacaryāratisaṃbhavārtham|
icchāmyahaṃ svāminamagrasattvaṃ
sabhāgacaryācaraṇāya tu tvām||72||

śuddhābhinīlekṣaṇa maitracittā
yathekṣase tvaṃ khalu sarvaloke|
āraktacittaḥ karuṇāyamāno
niḥsaṃśayaṃ tvaṃ bhavitā munīndraḥ||73||

yathā kramātprakramato mahī te
ratnojjvalā tiṣṭhati nirmaleyam|
sallakṣaṇālaṃkṛta cakravartī
niḥsaṃśayaṃ tvaṃ bhavitā nṛloke||74||

svapnāntare'paśyamahaṃ rajanyāṃ
sudharmameghaprabhabodhimaṇḍe|
drumendramūle sugataṃ niṣaṇṇaṃ
puraskṛtaṃ buddhasutairanekaiḥ||75||

taṃ sūryagātrapravaraṃ jinendraṃ
jāmbūnadottaptamahādrikalpam|
svapnāntare murdhnyakarotsa me'dya
pāṇiṃ prabuddhā muditā tato'ham||76||

ratiprabhā nāma viśuddhakāyā
purāṇasālohitadevatā me|
ārocayatyeṣa tathāgato'smin
saṃbodhimaṇḍe vicaratyudāre||77||

abhūtpurā me khalu cetanaivamīkṣeya tejodhipatiṃ kumāram|
ārocitaṃ devatayā kumāraṃ
tvaṃ drakṣyasītyadya niśāntare me||78||

svapnāntare me sugato'dya dṛṣṭaḥ
tvaṃ caiva dṛṣṭaḥ pariśuddhasattvaḥ|
sārdhaṃ tvayāvāptamanorathāhaṃ
taṃ pūjayiṣyāmi munīndramadya||79||

atha khalu tejodhipatī rājaputraḥ sūryagātrapravarasya tathāgatasya nāmadheyaṃ śrutvā buddhadarśanāvakāśapratilabdho mahāprītiprasādavegasaṃjātaḥ sucalitaratiprabhāsaśriyaṃ dārikāṃ pañcabhirmaṇiratnaśatairabhyavakīrya śrīgarbhaprabhāsaṃ nāma cūḍāmaṇiratnamasyāḥ prādāt| agnivarṇena caināṃ mahāmaṇiratnacitreṇa vastraratnenācchādayāmāsa| saivaṃ satkṛtā na hṛpyati notpluvati na carati pramādaṃ vāgamat anyatra kṛtāñjalipuṭā animiṣanayanā tejodhipateḥ kumārasya vadanaṃ prekṣamāṇā sthitābhūt||

atha khalu sudarśanā agragaṇikā tejodhipatiṃ rājakumāraṃ gāthābhiradhyabhāṣata

dadyāmimāṃ te khalu dārikāṃ hamityevamāsīnmama dirgharātram|
seyaṃ pradattā tava cārurūpā
svalaṃkṛtā puṇyaguṇairupetā||80||

manuṣyaloke sadṛśī na kanyā
saṃvidyate'syāḥ kvaciduttamā |
śīlena buddhyātha guṇaistathānyaiḥ
strīṇāṃ vareyaṃ svalu sarvaloke||81||

padmodbhaveyaṃ na hi jātivādaḥ
saṃdūṣaṇāmarhati nirmalatvāt|
aśeṣadoṣānupaliptacittā
caryāsabhāgā tava saṃbabhūva||82||

sarvottamasparśasukhāvahāni
gātrāṇi cāsyāḥ paramaṃ mṛdūni|
vyādhyāturāḥ saṃspariśena yeṣāmarogatāṃ tatkṣaṇameva yānti||83||

yo'syāḥ śubho vāti hi gātragandho
varāṃstadanyānabhibhūya gandhān|
taṃ gandhamāghrāya viśuddhaśīlapratiṣṭhitā sarvanarā bhavanti||84||

asyā hi kāyaḥ kanakaprakāśo
virocate nirmalapadmagarbhaḥ|
kruddhā yamudvīkṣya hi maitracittā
bhavanti sarve nikhilena sattvāḥ||85||

snigdhaṃ vaco'syā madhuraṃ manojñaṃ
kāntaṃ janānāṃ śravaṇābhirāmam|
śrutvaiva yaddoṣatamovighāti
karmāśubhaṃ nābhilaṣanti kartum||86||

śuddhāśayā nirmalamānaseyaṃ
sarvatra śāṭhyaṃ na hi vidyate'syāḥ|
yadbhāṣate cetasi tattathaiva
yato jagattoṣayati svareṇa||87||

na māyayā mohayate ca sattvān
vilobhayatyeva ca nārthahetoḥ|
lajjāvatī saṃvṛtamānaseyaṃ
sagauravā vṛddhanaveṣu nityam||88||

na jātigotreṇa na rūpamattā
tathaiva neyaṃ parivāramattā|
madena mānena ca viprayuktā
namrā jineṣu praṇatā sadaiva||89||
atha khalu tejodhipatī rājaputraḥ saparivārayā sucalitaratiprabhāsaśriyā dārikayā viṃśatyā kanyāsahasraiḥ parivāreṇa ca sārdhaṃ tato gandhāṅkuraśikharaprabhameghādudyānānniṣkramya yena dharmodgataprabhāso bodhimaṇḍo yena ca bhagavān sūryagātrapravaraḥ tathāgataḥ, tenopasaṃkrānto'bhūt bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāya vandanāya pūjanāya paryupāsanāya| sa yāvadyānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmeva bhagavataḥ sūryagātrapravarasya tathāgatasyāntikamupasaṃkrāman adrākṣīttejodhipatī rājaputro bhagavantaṃ sūryagātrapravaraṃ tathāgatarmahantaṃ samyaksaṃbuddhaṃ dūrata eva prāsādikaṃ darśanīyaṃ śāntendriyaṃ śāntamānasaṃ guptendriyaṃ nāgamiva sudāntaṃ hṛdamivācchaṃ anāvilaṃ viprasannam| dṛṣṭvā cāsya cittamabhiprasannam| prasannacitto buddhadarśanamahāprītiprasādavegān saṃvardhayāmāsa| mahāprītivegaprasādaprāmodyaparisphuṭena cittena taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ pādau śirasābhivandya sārdhaṃ sucalitaratiprabhāsaśrīdārikāpramukhena sarvaparivāreṇa pañcabhirmahāmaṇiratnapadmaśatasahasraiḥ taṃ bhagavantamabhicchādayāmāsa| pañca ca vihāraśātāni sarvagandhamaṇiratnamayāni sarvamaṇiratnarājavicitrāṇi tasya bhagavataḥ kārayāmāsa| ekaikaṃ ca vihāraṃ pañcabhirmahāmaṇiratnarājaśatasahasraiḥ pratimaṇḍayāmāsa||

atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgataḥ tejodhipate rājakumārasya adhyāśayaṃ viditvā samantanetradvārapradīpaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa| sa taṃ śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata| yaduta-sarvatathāgatapraṇidhānasāgarasaṃbhavāvabhāsaṃ nāma samādhimukhaṃ pratyalabhata| tryadhvāvabhāsagarbhaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvabuddhamaṇḍalābhimukhaniryāṇaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvasattvapravarāvabhāsapraveśaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvasattvendriyasamudrāvabhāsapradīpaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvajagatparitrāṇajñānameghaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvasattvajagatparipākavinayābhimukhapradīpaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvatathāgatadharmacakranirghoṣavijñapanaṃ ca nāma samādhimukhaṃ pratyalabhata| samantabhadracaryāmaṇḍalapariśuddhipraṇidhimeghaṃ ca nāma samādhimukhaṃ pratyalabhata| imāni daśa samādhimukhāni pramukhaṃ kṛtvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata| sucalitaratiprabhāsaśrīśca dārikā duryodhanajñānasāgaragarbhaṃ ca nāma cittanidhyaptiṃ pratyalabhata, avaivartikā cābhūdanuttarāyāṃ samyaksaṃbodhau||

atha khalu tejodhipatī rājaputraḥ bhagavataḥ sūryagātrapravarasya tathāgatasya pādau śirasābhivandya taṃ bhagavantamanekatasahasrakṛtvaḥ pradakṣiṇīkṛtya sucalitaratiprabhāsaśriyā dārikayā sarvaparivāreṇa ca sārdhaṃ tasya bhagavato'ntikātprākrāmat| sa yena drumameruśrī rājadhānī, yena ca pitā rājā dhanapatistenopajagāma| upetya piturdhanapate rājñaḥ pādau śirasābhivandya etamarthamārocayāmāsa-yatkhalu deva jānīyāḥ-sūryagātrapravaro nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| ihaiva tava vijite dharmameghodgataprabhāse bodhimaṇḍe viharatyacirābhisaṃbuddhaḥ| atha khalu rājā dhanapatistejodhipatiṃ kumārametadavocat-kena te kumāra ayamarthaṃ ārocito devena manuṣyeṇa ? sa prāha-sucalitaratiprabhāsaśriyā dārikayeti||

atha khalu rājā dhanapatirbuddhotpādaśravaṇena mahānidhānapratilābhasaṃjñī sudurlabhabuddharatnaparilābhasaṃjñī tathāgatadarśane sarvadurgatiprapātabhayavinivartanasaṃjñī sarvakleśavyādhipraśamanamahāvaidyarājapratilābhasaṃjñī sarvasaṃsāraduḥkhaparimocakasaṃjñī atyantayogakṣemapratiṣṭhāpakasaṃjñī vitimirajñānālokadarśakasaṃjñī avidyāndhakāravidhvaṃsanamaholkāprādurbhāvasaṃjñī anāyakasya lokasya dharmanayavināyakapratilābhasaṃjñī apariṇāyakasya sarvajñatāyānapariṇāyakasamutpādasaṃjñī mahāprītiprasādaprāmodyapratilabdho buddhotpādaṃ śrutvā kṣatriyabrāhmaṇanaigamajanapadāmātyapurohitakumārakoṭṭarājāno dauvārikapārṣadyāṃśca saṃnipātya buddhotpādanandaśabdāvedinastejodhipateḥ kumārasya tadrājyaṃ dharmācchādaṃ prādāt| sa taṃ kumāraṃ rājye'bhiṣicya sārdhaṃ daśabhiḥ prāṇisahasrairyena bhagavān sūryagātrapravarastathāgatastenopajagāma| upetya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ purastānnyaṣīdat sārdhaṃ svakena parivāreṇa||

atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgato dhanapatiṃ rājānaṃ sarvāvacca parṣanmaṇḍalamavalokya tasyāṃ velāyāmūrṇākośātsarvajagaccittapradīpaṃ nāma raśmiṃ prāmuñcat| daśasu dikṣu sarvalokadhātūnavabhāsya sarvalokendrānabhimukhaṃ parisaṃsthāpya acintyāni buddhavikurvitāni saṃdarśya buddhavainayikānāṃ sattvānāmāśayān viśodhya tasyāṃ velāyāmacintyena buddhādhipateyena sarvalokābhyudgatena buddhakāyena sarvasvarāṅgasāgarasaṃprayuktena buddhaghoṣeṇa sarvadharmavitimirārthapradīpaṃ nāma dhāraṇīmukhaṃ saṃprakāśayāmāsa buddhakṣetraparamāṇurajaḥsamadhāraṇīmukhaparivāram| atha rājño dhanapatestaddhāraṇīmukhaṃ śrutvā sarvadharmeṣu mahān dharmāvabhāsaḥ prādurabhūt| tasyāṃ ca parṣadi jambudvīpaparamāṇurajaḥsamānāṃ bodhisattvānāṃ sarvadharmavitimirārthapradīpāyā dhāraṇyāḥ pratilambho'bhūt| ṣaṣṭeśca prāṇiniyutānāmanupādāya āsravebhyaścittāni vimuktāni| daśānāṃ ca prāṇisahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham| aparimāṇānāmanutpannapūrvamanuttarāyāṃ samyaksaṃbodhau cittamutpannam| daśasu dikṣu acintyabuddhavikurvitasaṃdarśanenānantamadhyaḥ sattvadhāturvinayamagamāt tribhiryānaiḥ||

rājñaśca dhanapatermahādharmāvabhāsapratilabdhasya etadabhavat-na śakyamagāramadhyāvasatā imā evaṃrūpā dharmā adhimoktum, evaṃrūpaṃ ca jñānaṃ niṣpādayitum| yannvahaṃ bhagavato'ntike pravrājayeyam| atha khalu rājā dhanapatistaṃ bhagavantametadavocat-labheyāhaṃ bhagavato'ntike pravrajyāmupasaṃpadaṃ bhikṣubhāvam| āha-yasyedānīṃ mahārāja kālaṃ manyase||

atha khalu rājā dhanapatiḥ sūryagātrapravarasya tathāgatasyāntike prāvrajat sārdhaṃ daśabhiḥ prāṇisahasraiḥ| tena acireṇa pravrajitena sarvadharmavitimirārthapradīpaṃ dhāraṇīmukhaṃ saparivāraṃ niṣpāditaṃ bhāvitam, tāvantyeva ca samādhimukhāni pratilabdhāni| daśa ca bodhisattvābhijñāḥ pratilabdhā| anantamadhyaṃ ca pratisaṃvinnayasāgarāmavatīrṇaḥ| asaṅgagocarā ca nāma kāyapariśuddhiḥ daśadiktathāgatopasaṃkramaṇeṣu pratilabdhā| sa tasya bhagavato dharmacakraṃ pratīcchitavān saṃdhāritavān, kathāpuruṣatvaṃ ca kārayāmāsa| mahādharmabhāṇakatvaṃ ca akarot| śāsanaparigrahaṃ cākārṣīt| abhijñāpratilābhabalena ca sarvāvatīṃ lokadhātuṃ spharitvā yathāśayānāṃ sattvānāṃ kāyaṃ saṃdarśya etaṃ buddhotpādaṃ prabhāvayan tāṃ sarvatathāgatasamudayadharmatāmabhidyotayan tāṃ pūrvayogasaṃpadaṃ saṃprakāśayan taṃ buddhavikurvitaprabhāvaṃ saṃvarṇayamānaḥ śāsanaparigrahamakārṣīt||

tejodhipatinā ca rājaputreṇa tatraiva divase pūrṇāyāṃ pūrṇamāsyāṃ sapta ratnāni pratilabdhāni| tasyopariprāsādatalagatasya strīgaṇaparivṛtasya purastādapratihatavegaṃ nāma śatasahasrāraṃ sarvaratnasamalaṃkṛtaṃ divyaṃ jāmbūnadasuvarṇamayaṃ samantaprabhaṃ sarvākāravaropetaṃ mahācakraratnaṃ prādurabhūt| vajraratnagiritejaśca nāma mahāhastiratnaṃ prādurabhūt| nīlagiryanilavegaṃ ca nāma aśvaratnaṃ prādurabhavat| ādityagarbhaprabhamegharājaṃ ca nāma mahāmaṇiratnaṃ prādurabhavat| ca sucalitaratiprabhāsaśrī dārikā strīratnaṃ prādurabhavat| prabhūtaghanaskandhaṃ ca nāma gṛhapatiratnaṃ prādurabhavat| vimalanetraṃ ca nāma pariṇāyakaratnaṃ saptamaṃ prādurabhavat| sa saptaratnasamanvāgato rājābhavaccakravartī caturdvīpeśvaro dhārmiko dharmarājo vijitāvī janapadasthāmavīryaprāptaḥ| pūrṇaṃ khalu punarasya sahasraṃ putrāṇāmabhūcchūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām| sa imāṃ mahāpṛthivīṃ sasāgaragiriparyantāmakhilāmakaṇṭakāmanītikāmanupadravāmṛddhāṃ sphītāṃ kṣemāṃ subhikṣāṃ ramaṇīyāmākīrṇabahujanamanuṣyāṃ dharmeṇābhinirjitya adhyāvasati sma||

sa tasmin jambudvīpe caturaśītirājadhānīsahasreṣu ekaikasyāṃ rājadhānyāṃ pañca vihāraśatāni kārayāmāsa sarvākāravaropetāni sarvopabhogaparibhogopacārasaṃpannāni sarvodyānaprāsādacaṃkramaniryāṇasukhaparibhogyavanarājīvibhūṣitāni| ekaikasmiṃśca vihāre tathāgatacaityaṃ kārayāmāsa vipulodviddhamatyantarānekākāraratnavyūhaṃ sarvamaṇiratnarājavicitram| sarvāsu ca tāsu rājadhānīṣu taṃ bhagavantaṃ sūryagātrapravaraṃ tathāgataṃ saparivāramupanimantrayāmāsa nagarapraveśāya| sarvāsu rājadhānīṣu taṃ tathāgataṃ sarvākārayā acintyayā tathāgatapūjayā pūjayan praveśayāmāsa| sa buddhanagarapraveśaprātihāryavikurvitena apramāṇānāṃ sattvānāṃ kuśalamūlāni saṃjanayamāsa| tatrāprasannacittāḥ sattvāḥ prasādaṃ pratyalabhanta| prasannacittāḥ sattvā buddhadarśanaprītivegān vivardhayāmāsuḥ| prītivegavivardhitāḥ sattvā bodhyāśayaviśuddhiṃ pratyalabhanta| bodhyāśayaviśuddhāḥ sattvāḥ mahākaruṇācetanāmutpādayāmāsuḥ| sattvahitapratipannāḥ sattvāḥ sarvabuddhadharmaparyeṣṭyabhiyuktā abhūvan| buddhadharmanayavidhijñāḥ sattvāḥ sarvadharmasvabhāvanidhyaptaye cittamabhinirṇāmayāmāsuḥ| dharmasamatāvatīrṇāḥ sattvāḥ tryadhvasamatāvatārāya cittamabhinirṇāmayāmāsuḥ| tryadhvajñānāvabhāsapratilabdhāḥ sattvāḥ sarvabuddhaparaṃparāvijñaptaye jñānālokamavakrāmati sma| vicitratathāgatavijñaptyavakrāntāḥ sattvāḥ sarvajagatsaṃgrahāya cittamabhinirṇāmayāmāsuḥ| sarvajagatsaṃgrahaprayuktāḥ sattvā bodhisattvamārgaviśuddhaye praṇidhānamutpādayāmāsuḥ| mārgasamatāvatīrṇāḥ sattvāḥ sarvatathāgatadharmacakrābhinirhārāya jñānālokamutpādayāmāsuḥ| dharmasāgaravinayābhimukhā sattvāḥ sarvakṣetrajālasvakāyaspharaṇatāyai cittamabhinirṇāmayāmāsuḥ| kṣetrasamatāvatīrṇāḥ sattvāḥ sarvasattvendriyasamudraparijñāyai praṇidhānamakārṣuḥ| sarvajagadindriyayathādhimuktivicāraprayuktāḥ sattvāḥ sarvajñatādhigamāya adhyāśayaṃ viśodhayāmāsuḥ| ityevaṃrūpāṇāṃ sattvānāmimāmevaṃrūpārthasiddhiṃ saṃpraveśya tejodhipatī rājā sarvāsu rājadhānīṣu taṃ sūryagātrapravaraṃ tathāgataṃ praveśayāmāsa acintyena buddhavikurvitaprātihāryasaṃdarśanena teṣāṃ sattvānāṃ paripākavinayāya||

tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena tejodhipatirnāma rājaputro'bhūt? na khalu punastvayaivaṃ draṣṭavyam| ayaṃ sa bhagavān śākyamunistathāgatastena kālena tena samayena tejodhipatirnāma rājaputro'bhūt, yena taccakravartirājyaṃ pratilabdham, sa ca sūryagātrapravaro nāma tathāgata ārāgitaḥ| tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena dhanapatirnāma rājā abhūt tejodhipateḥ kumārasya pitā? na khalvevaṃ draṣṭavyam| ratnakusumaprabho nāma tathāgatastena kālena tena samayena dhanapatirnāma rājā abhūt, ya etarhi pūrvasyāṃ diśi lokadhātau sāgaraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa dharmadhātugaganapratibhāsameghanāmni lokadhātusamudre tryadhvapratibhāsamaṇirājasaṃbhavakulamadhyame lokadhātuvaṃśe buddhaprabhāmaṇḍalaśrīpradīpāyāṃ lokadhātau sucandrakāyapratibhāsadhvaje bodhimaṇḍe anuttarāṃ samyaksaṃbodhimabhisaṃbuddho'nabhilāpyabuddhakṣetraparamāṇurajaḥsamabodhisattvaparivṛto dharmaṃ deśayati| tena ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā sarvadharmadhātugaganapratibhāsamegho lokadhātusamudraḥ pariśodhitaḥ| yāvantaśca tasmin lokadhātusamudre tathāgatā utpannāśca utpadyante ca utpatsyante ca, te sarve ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvabodhisattvacaryāścaratā anuttarāyāṃ samyaksaṃbodhau paripācitāḥ||

tatkiṃ manyase kulaputra-anyā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājabhāryā abhūt tejodhipateḥ kumārasya mātā caturaśītistrīsahasrāṇāṃ pramukhānām? na khalvevaṃ draṣṭavyam| eṣā kulaputra māyādevī bhagavato mātā bodhisattvajananī samantāvabhāsānāvaraṇavimokṣapratiṣṭhitā asaṃkhyeyasarvatathāgatasamudrāgamapratyakṣā sarvabodhisattvajanmasaṃdarśanavidhijñā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājño dhanateragramahiṣyabhūt| tatkiṃ manyase kulaputra-anyā tena kālena tena samayena sudarśanā nāma agragaṇikā abhūt? na khalvevaṃ draṣṭavyam| eṣā sunetrā nāma daṇḍapāṇeḥ śākyasya bhāryā mama mātā tena kālena tena samayena sudarśanā nāma agragaṇikābhūt| tatkiṃ manyase kulaputra-anyā tena kālena tena samayena sucalitaratiprabhāsaśrīrnāma gaṇikādārikābhūt? na khalvevaṃ draṣṭavyam| ahaṃ tena kālena tena samayena sucalitaratiprabhāsaśrīrgaṇikādārikā abhūt| tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena tejodhipate rājñaḥ parivāro'bhūt? na khalvevaṃ draṣṭavyam| ime te bodhisattvāḥ sarve samantabhadrabodhisattvacaryāpraṇidhānaparipūryāṃ bhagavatā pratiṣṭhāpitā asminneva parṣanmaṇḍale saṃniṣaṇṇāsarvalokadhātupratibhāsaprāptena kāyena sarvabodhisattvasamādhivihārasaṃbhinnena cittena sarvatathāgataḥ saṃmukhabhāvavadanavijñaptena cakṣuṣā sarvatathāgatagaganasvarāṅgameghacakranigarjitanirghoṣavijñaptena śrotreṇa sarvadharmavihāravaśavartinā āśvāsapraśvāsena sarvabuddhakṣetrānucalitena nirghoṣeṇa sarvatathāgataparṣanmaṇḍalopasaṃkramaṇāpratiprasrabdhena bodhisattvakāyena bodhisattvayathāśayābhimukhena paripākavinayānukūlena ātmabhāvābhinirhāreṇa aśeṣasarvadigjālaprasṛtena nānāgatasarvakalpāvyavacchinnena samantabhadrabodhisattvacaryāpraṇidhānaparipūrisamudāgamena samanvāgatā bhagavataḥ parṣanmaṇḍale saṃniṣaṇṇāḥ| sa khalu kulaputra sūryagātrapravarastathāgatastejodhipatinā cakravartinā ca mayā ca yāvajjīvamupasthito'bhūt cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ||

tasya khalu punaḥ kulaputra sūryagātrapravarasya tathāgatasya parinirvṛtasyānantaraṃ tasyāmeva lokadhātau prasannagātro nāma tathāgato loka udapādi| so'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ| tasyānantaraṃ sarvagātrajñānapratibhāsacandro nāma tathāgato loka udapādi| so'pyasmābhirdevendrabhūtairārāgitaḥ| tasyānantaraṃ jāmbūnadatejorājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ lakṣaṇabhūṣitagātro nāma tathāgata ārāgitaḥ| tasyānantaraṃ vicitraraśmijvalanacandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ suvilokitajñānaketurnāma tathāgata ārāgitaḥ| tasyānantaraṃ vipulamahājñānaraśmirājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ nārāyaṇavajravīryo nāma tathāgata ārāgitaḥ| tasyānantaramaparājitajñānasthāmo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantavilokitajñāno nāma tathāgata ārāgitaḥ| tasyānantaraṃ vimalaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ siṃhavijṛmbhitaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānaraśmijvalanacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṃ guṇaraśmidhvajonāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānabhāskaratejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnapadmapraphullitagātro nāma tathāgata ārāgitaḥ| tasyānantaraṃ puṇyapradīpadhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānaraśmimeghaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantavairocanacandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ ābharaṇacchatranirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantajñānālokavikramasiṃho nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmadhātuviṣayamaticandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ sattvagaganacittapratibhāsabimbo nāma tathāgata ārāgitaḥ| tasyānantaraṃ praśamagandhasunābho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantānuravitaśāntanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ sudṛḍhajñānaraśmijālabimbaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṃ amṛtaparvataprabhātejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmasāgaranigarjitaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ buddhagaganaprabhāsacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṃ raśmicandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ raśmicandrorṇamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ suparipūrṇajñānamukhaktro nāma tathāgata ārāgitaḥ| tasyānantaraṃ suviśuddhajñānakusumāvabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnārciḥparvataśrītejorājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ vipulaguṇajyotiḥprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samādhimervabhyudgatajñāno nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnacandradhvajo nāma tathāgata ārāgitaḥ| tasyānantaramarcirmaṇḍalagātro nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnāgraprabhatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantajñānacaryāvilambo nāma tathāgata ārāgitaḥ| tasyānantaraṃ arciḥsamudramukhavegapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmavimānanirghoṣarājo nāma tathāgata ārāgitaḥ| tasyānantaramasadṛśaguṇakīrtidhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṃ pralambabāhurnāma tathāgata ārāgitaḥ| tasyānantaraṃ pūrvapraṇidhinirmāṇacandro nāma tathāgata ārāgitaḥ| tasyānantaramākāśajñānārthapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmodgatanabheśvaro nāma tathāgata ārāgitaḥ| tasyānantaraṃ vairocanaśrīgarbharājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmanārāyaṇaketurnāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānaketurnāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmasāgarapadmo nāma tathāgata ārāgitaḥ| iti hi kulaputra etāṃstathāgatān pramukhān kṛtvā tasyāṃ lokadhātau ṣaṣṭibuddhakoṭīniyutaśatasahasrāṇyutpannāni abhūvan, yānyasmābhirārāgitāni satkṛtāni gurukṛtāni mānitāni pūjitāni cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ||

teṣāṃ khalu kulaputra ṣaṣṭerbuddhakoṭīniyutaśatasahasrāṇāṃ sarvapaścimo vipuladharmādhimuktisaṃbhavatejo nāma tathāgata utpanno'bhūt| tasya bhagavato nagare praviṣṭasya mayā rājabhāryābhūtayā sārdhaṃ svāminā sarvākārapūjāmukhaṃ prayuktayā tathāgatapūjayā pūjāṃ kṛtvā sarvatathāgatotpattisaṃbhavapradīpo nāma tathāgatadharmaparyāyastasya bhagavato'ntikāt śrutaḥ, yasya sahaśravaṇānmayā jñānacakṣuḥ pratilabdham| eṣa ca sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ pratilabdhaḥ||

khalvahaṃ kulaputra etaṃ vimokṣaṃ bhāvayamānā buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatān bodhisattvena sārdhaṃ bodhisattvacaryāṃ caramāṇā| teṣu ca me buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu anantamadhyāstathāgatā ārāgitāḥ| kvacit kalpe kalpastho'pi ekatathāgata ārāgitaḥ| kvacit kalpe dvau tathāgatāvārāgitau| kvacit kalpe yāvadanabhilāpyāstathāgatā ārāgitāḥ| kvacit kalpe buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ| na ca me jātu bodhisattvasya kāyo jñātaḥ-kiṃpramāṇaḥ kīdṛksaṃsthānaḥ kīdṛgvarṇaḥ| na kāyakarma jñātaṃ na vākkarma na manaskarma jñātaṃ na jñānadarśanaṃ na jñānagocaraṃ na jñānasamādhiviṣayo jñātaḥ| ye khalu punaḥ kulaputra sattvā bodhisattvaṃ bodhisattvacārikāṃ carantaṃ dṛṣṭvā bodhisattvasyāntike'nunayacittamutpādayāmāsuḥ, nānāsaṃketairnānāsaṃvāsaiśca prasādaṃ janayāmāsuḥ, sarve te bodhisattvena laukikalokottarairvividhairupāyaiḥ saṃgṛhītā bodhisattvasya parivārā bhavanti sma| te bodhisattvasya bodhisattvacaryāṃ carataḥ parivārasaṃvāse na avaivartikā bhavanti sma anuttarāyāṃ samyaksaṃbodhau||

sāhaṃ kulaputra vipuladharmādhimuktisaṃbhavatejastathāgatasya sahadarśanādimaṃ sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ pratilabhya bodhisattvena sārdhaṃ buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatā etaṃ vimokṣaṃ saṃbhāvayamānā| ye ca teṣu buddhakṣetraparamāṇurajaḥ-sameṣu kalpeṣu tathāgatā utpannāḥ, sarve te mayā tathāgatā ārāgitāḥ pūjitā upasthitāḥ| sarveṣāṃ ca me teṣāṃ tathāgatānāṃ dharmadeśanā śrutā, śrutvā udgṛhītā saṃdhāritā| sarveṣāṃ ca mayā teṣāṃ buddhānāṃ bhagavatāmantikādeṣa vimokṣaḥ pratilabdho nānānayairvā nānāsūtrāntanayanirghoṣairnānāvimokṣaśarīrairnānāvimokṣadvārairnānāvimokṣavicārairnānādhvajapraveśaiḥ nānābuddhakṣetrasāgarāvatāraiḥ nānābuddhadarśanasamudravijñaptibhiḥ nānātathāgataparṣanmaṇḍalāvatāraiḥ nānābodhisattvapraṇidhānasāgaranayapathaiḥ nānābodhisattvacaryāprasaraiḥ nānābodhisattvacaryābhinirhāraiḥ nānābodhisattvaprasaraiḥ| na ca bodhisattvasya samantabhadravimokṣanayamavatarāmi| tatkasya hetoḥ? ākāśatalapraveśāpramāṇā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ sarvasattvasaṃjñāgatatalāpramāṇāḥ tryadhvaparivartasāgaratalāpramāṇā diksamudratalāpramāṇā dharmadhātunayasāgaratalāpramāṇāḥ| tathāgataviṣayasamaśarīrā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ||

ahaṃ kulaputra buddhakṣetraparmāṇurajaḥsamān kalpān bodhisattvaśarīraṃ prekṣamāṇā atṛptaiva darśanena| tadyathāpi nāma kulaputra ekāntarāgacaritayoḥ strīpuruṣayoranyonyasamāgame saṃketakṛtayorapramāṇā ayoniśomanasikāraprabhavāḥ śubhasaṃjñāvitarkasaṃmohasaṃbhavāścittotpādā utpadyante, evameva kulaputra mama bodhisattvasya śarīraṃ prekṣamāṇāyā ekaikasmādromavivarādanantamadhyāpramāṇanirdeśā lokadhātuvaṃśaprasarā nānāpratiṣṭhānā nānāsaṃdhivyūhā nānāsaṃsthānā nānāparvatavyūhā nānāpṛthivītalavyūhanirdeśā nānāgaganameghasaṃchannālaṃkārā nānākalpanāmasaṃkhyānirdeśā nānābuddhotpādatathāgatavaṃśaprabhavā nānābodhimaṇḍālaṃkārā nānātathāgatadharmacakrapravartanavikurvitā nānātathāgataparṣanmaṇḍalavyūhā nānāsūtrāntanayanirdeśanirghoṣā nānāyānanayanirhāraprabhavā nānāpariśuddhaprabhālokāvabhāsā adṛṣṭapūrvanimittāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyā buddhasamudrāścakṣuṣa ābhāsamāgacchanti| nānābodhimaṇḍālaṃkārā nānādharmacakrapravartanavikurvitā nānāsūtrāntanirghoṣavikurvitāḥ apratisrabdhayogena praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyāḥ sattvasamudrā nānābhavanārāmaparvatavimānanadīsamudranilayā nānārūpakāyā nānāparibhogaviṣayā nānācārayogacāraprayogā nānendriyapariniṣpattisaṃsthānāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyāstryadhvasāgarapraveśanayā avabhāsamāgacchanti| anantamadhyā bodhisattvapraṇidhānasamudrā viśudhyante| anantamadhyā bodhisattvabhūmicaryāvimātratāsamudrā ābhāsamāgacchanti| anantamadhyā bodhisattvapāramitānayasāgarapariśuddhayo'vabhāsamāgacchanti| anantamadhyā bodhisattvapūrvayogasamudrā ābhāsamāgacchanti| anantamadhyā buddhakṣetrapariśodhananayasamudrā ābhāsamāgacchanti| anantamadhyā bodhisattvamahāmaitrīnayasamudrāḥ sarvasattvamahāmaitrīnayasamudrāḥ sarvasattvaparipākavinayaparākramaprayogasāgarā avakrāmanti| anantamadhyā bodhisattvamahākaruṇāmeghanayasāgarāḥ saṃbhavanti| anantamadhyā bodhisattvamahāprītivegasāgarā vivardhante| praticittakṣaṇamanantamadhyāḥ sarvasattvasaṃgrahaprayogasāgarā niṣpadyante||

ahaṃ kulaputra teṣu buddhakṣetraśataparamāṇurajaḥsameṣu kalpeṣu bodhisattvasya ekaikasmādromavivarātpraticittakṣaṇamanantamadhyān dharmanayasāgarānavataramāṇā paryantaṃ nādhigacchāmi| na ca avatīrṇapūrvamavatarāmi| na pratilabdhapūrvaṃ pratilabhe yāvadantaḥpuramadhyagatasyāpyahaṃ kulaputra sarvārthasiddhasya strīgaṇaparivṛtasya nānāvimokṣanayasāgarāvatāraiḥ| ekaikasmādromavivarādanantamadhyāṃstryadhvanayasāgarānavatārāmi dharmadhātvavatāranayasamudrāvatāreṇa||

etamahaṃ kulaputra sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ prajānāmi, samāpadye| kiṃ mayā śakyaṃ bodhisattvānāmanantamadhyopāyanayasāgaraprasṛtānāṃ sarvasattvasamasadṛśasaṃsthānasaṃsthitakāyavijñaptisaṃdarśakānāṃ sarvajagadāśayānukūlacaryāsaṃdarśakānām anantamadhyavarṇanirmitameghasamudrasarvaromamukhapramuñcakānāṃ sarvaśarīradharmatāsvabhāvaprakṛtipariśuddhānāmākāśalakṣaṇajagatprakṛtyavabodhanirvikalpānāṃ sarvatrānugatabuddhiviniścayatathāgatasamavikurvitaparamāṇām anantamadhyavimokṣaviṣayavikurvitaniryātānāṃ vipuladharmadhātucittotpādapraveśavihāravaśavartināṃ samantamukhasarvadharmabhūmivimokṣasāgaravikrīḍitānāṃ caryāṃ jñātuṃ guṇān vaktum, nikhilān guṇanidhīn saṃdarśayitum||

gaccha kulaputra, ihaiva bhagavato vairocanasya pādamūle vividharatnavyūhamahāmaṇirājapadmagarbhāsananiṣaṇṇā bodhisattvajanetrī māyā nāma devī| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvā bodhisattvacaryāṃ caranto'nupaliptā bhavanti sarvalokadharmamalaiḥ| apratiprasrabdhā bhavanti tathāgatapūjāprayogeṣu| avaivartikā bhavanti sarvabodhisattvakarmāntebhyaḥ| sarvāvaraṇavigatā bhavanti bodhisattvavimokṣāvatāreṣu| aparapratyayā bhavanti sarvabodhisattvavihāreṣu| saṃmukhībhāvagatā bhavanti sarvatathāgatānām| na vivartante sarvasattvasaṃgrahaprayogebhyaḥ, na nivartante'parāntakoṭīgatakalpasarvabodhisattvacaryāsaṃvāsebhyaḥ| na pratyudāvartante mahāyānapraṇidhānāt| na saṃsīdanti jagatkuśalamūlasaṃdhāraṇavivardhanatayā||

atha khalu gopā śākyakanyā etameva vimokṣamukhanayaṃ saṃdarśayantī buddhādhiṣṭhānena tasyāṃ velāyāmimā gāthā abhāṣata

saṃbodhicaryācaraṇaprayuktaṃ
paśyanti sattvāḥ khalu ye'grasattvam|
prasannacittāḥ pratighātino
vrajanti te saṃgrahamasya sarve||90||

yāvanti hi kṣetraśate rajāṃsi
smarāmi kalpāniha tāvato'ham|
meruprabhābhūdvaralokadhātustataḥ paraṃ vyūhasanāmni kalpe||91||

ṣaḍviṃśatiḥ koṭyayutāni tasmin
sahasrasaṃkhyā hyabhavanmunīnām|
teṣāmabhūdyaścaramo munīndro
dharmadhvajo nāma jagatpradīpaḥ||92||

śrītejanāmā nṛpatistadānīṃ
tasmin munīndre parinirvṛte'tha|
jambudhvaje'sminnihatāricakraḥ
so'vyāhatājñaḥ parameśvaro'bhūt||93||

śūrāṇi vīrāṇyatha rūpavanti
pañcābhavan putraśatāni tasya|
sarvāṅgasaṃpūrṇaviśuddhakāyānyanuttamaśrīpratimaṇḍitāni||94||

rājā saputraḥ sugate prasannaḥ
pūjāmakārṣīdvipulāṃ jinasya|
nityaṃ ca saddharmaparigraho'sau
dharmābhiyukto'bhavadaprakampyaḥ||95||

suraśmināmā ca nṛpasya tasya
viśuddhasattvo'yamabhūtkumāraḥ|
sudarśanīyaśca manojñarūpaḥ
triṃśadvarālaṃkṛtalakṣaṇāṅgaḥ||96||

rājyaṃ parityajya nṛṇāṃ sa pañcakoṭīvṛtaḥ pravrajitastadānīm|
sa pravrajitvā dṛḍhavīryayuktaḥ
saṃdhārayāmāsa jinasya dharmam||97||

drumāvatī nāma purī vṛtābhūt
koṭīsahasrairnagarottamānām|
āsīdvanaṃ tatra vicitraśākhaṃ
praśāntanirghoṣamanuttaraśriyam||98||

yataḥ suraśmirvijahāra tasmin
viśārado dhīpratibhānaśuddhaḥ|
sa dyotayāmāsa jinasya dharmaṃ
saṃkliṣṭasattvaughaviśodhanāya||99||

piṇḍāya dhīmān sa puraṃ viveśa
prāsādikeryāpathaśāntaveṣaḥ|
anutkṣiptacakṣuḥ smṛtimān prajānan
gambhīraceṣṭaḥ sthiradhīragāmī||100||

nandīdhvajo'bhūtpravaraḥ purāṇāṃ
śreṣṭhī tadānīṃ suvighuṣṭakīrtiḥ|
tasyāhamāsaṃ duhitā manāpā
bhānuprabhā nāma sucārurūpā||101||

dvāre'tha tasyottaramandirasya
dṛṣṭo mayābhūtsagaṇaḥ suraśmiḥ|
prāsādiko lakṣaṇacitritāṅgaḥ
tatrābhavanme sumahān prasādaḥ||102||

yadā gṛhadvāragato mamābhūt
pātre pradatto'sya maṇistadā me|
muktvā ca sarvābharaṇāni maitracittānunītāhamadāttadāsmai||103||

sarāgacittena vidhāya pūjāṃ
suraśmiketoḥ sugatātmajasya|
ardhatṛtīyāni śatāni nāgāṃ
kalpottamāyāṃ khalu jātvapāyān||104||

deveṣu devendrakuleṣu jātā
narendraputrī manujeṣu cāham|
anantavarṇena samucchrayeṇa
sarvatra cādātsahadarśanaṃ me||105||

ardhatṛtīyeṣu gateṣu kalpaśateṣu jātāsmyabhayaṃkarāṇām|
sudarśanāyā gaṇikottamāyāḥ
saṃcālitākhyā duhitā tadānīm||106||

dṛṣṭvātha tejodhipatiṃ kumāraṃ
pūjāmakārṣaṃ muditāhamasya|
ātmānamasyaiva nivedayitvā
bhūtāsmi vaśyā khalu tasya bhāryā||107||

saṃpūjitastena mayā sahābhūt
sa sūryagātrapravaro maharṣiḥ|
prasannayā caiva tamīkṣya buddhamutpāditaṃ me varabodhicittam||108||

pūrṇā jinānāṃ khalu ṣaṣṭikoṭyastatraiva kalpe susamutthitānām|
babhūva teṣāṃ caramo jinānāṃ
buddhastadānīmadhimuktitejāḥ||109||

tasmin viśuddhaṃ mama dharmacakṣurdharmasvabhāvaśca mayāvabuddhaḥ|
ayoniśo'tyantavikalpa śāntā
labdhāvabhāsāsmyabhavaṃ tato'rvāk||110||

samādhibhūmiṃ ca vilokayāmi
tataḥprabhṛtyeva jinaurasānām|
kṣetrārṇavānekamanaḥkṣaṇena
cintāvyatītāṃśca diśāmi dikṣu||111||

nānāviśuddhāni ca sarvadikṣu
kṣetrāṇi paśyāmyamitādbhutāni|
dṛṣṭvā manasteṣu na sajjate me
kliṣṭeṣu naiva pratihanyate ca||112||

kṣetreṣu teṣveva ca bodhimaṇḍe
paśyāmi buddhān nikhileṣvaśeṣān|
prabhāsamudrānamitāṃśca teṣāṃ
ekena cittena vilokayāmi||113||

tathaiva teṣāṃ ca parṣatsamudrāṃścittakṣaṇenāvatarāmyasaṅgān|
teṣāṃ samādhīnakhilānavaimi
sarvān vimokṣānapi cāprameyān||114||

caryāṃ ca teṣāṃ vipulāṃ dharemi
bhūmīnayāṃścāvatarāmyaśeṣān|
praṇidhyasaṃkhyeyamahāsamudrān
pratikṣaṇaṃ cāvatarāmyanantān||115||

saṃprekṣatī satpuruṣasya kāyaṃ
kalpānanantāṃścaratī ca caryām|
ekaikaromno'sya vikurvitānāṃ
naiveha paryantamupaimi jātu||116||

saṃkhyāvyatītānapi caiva romni
kṣetrodadhīnapyavalokayāmi|
samārutaskandhamahājalaughānagniprapūrṇān pṛthivīśarīrān||117||

nānāpratiṣṭhānavikalparūpān
vicitrasaṃsthānanayapraveśān|
nānāvidhān dhātuśarīrabhedairanantamadhyākṛtavigrahāṃśca||118||

kṣetrodadhiṣvamiteṣvalāpyān
dhātūn pṛthag yānavalokayāmi|
dharmābhidhānairjanatāṃ vinītāṃ
teṣveva paśyāmi jinān prayuktān||119||

na kāyakarmāsya mayāvabuddhaṃ
na vāgna cittaṃ na tayośca karma|
ṛddhirna naivāsya pṛthagvikurvā
kalpāṃścarantyā vipulāṃ sucaryām||120||

atha khalu sudhanaḥ śreṣṭhidārako gopāyāḥ śākyakanyāyāḥ pādau śirasābhivandya gopāṃ śākyakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya gopāyāḥ śākyakanyāyā antikāt prakrāntaḥ||41||
Like what you read? Consider supporting this website: