Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 15

āha, kāryadharmasya kāraṇopalabdhau hetumadādiprasaṃgaḥ, aviśeṣāt / yadi kārye dṛṣṭasya dharmasya kāraṇe sadbhāvo'bhyupagamyate prāptau hetumadādīnāmapi dharmāṇāṃ kāryadṛṣṭatvātpradhāne prasaṃgaḥ / atha kāryopalabdhau tulyāyāṃ hetumadādayo neṣyante na tarhītareṣāmapi kāraṇāvasthitirastīti /
ucyate na, svarūpavirodhitve tadapavādavijñānāt / kāraṇaguṇātmakatvātkāryasyetyanena liṅgena hetumadādayo'pi kāraṇe prasajyante / teṣāṃ tu kāryakāraṇarūpavirodhitvādapavādo vijñāyate / katham ? yadi tāvaddhetumadādayo vyakte dṛṣṭatvātpradhāne vyañjante, kṛtakatvātkāryameva tanna kāraṇamiti prāptam / anityatvācca svayamucchidyamānamananugrāhakamavyāpitvādibhiścānantavikārotpādanaśaktihīnam / ahetumadādayaḥ pradhāne'bhyupagamādvyakterapi prāpyante tādṛśāḥ kāraṇāsambhavātkāryameva tanna bhavatīti prāptam / avivekyādayastūbhayatrāpi bhavanto netaretarasvarūpavirodhinaḥ / tasmātkāryakāraṇabhāvābhyupagamāddhetumadādyapavādaḥ, itareṣāṃ ca kāraṇasadbhāvaḥ siddhaḥ /
yaduktaṃ kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddhamiti tadayuktam / kasmāt ? vyaktāvyaktayoḥ kāryakāraṇabhāvāprasiddheḥ / siddhe hi vyaktāvyaktayoḥ kāraṇatve etadevaṃ syāt / tattvasiddham / tasmādayuktametat /
viśeṣānabhidhānādubhayasāmyamiti cet syānmatam, yathā bhavānāha vyaktāvyaktayoḥ kāryakāraṇabhāvo'prasiddhaḥ, evaṃ vayaṃ vakṣyāmaḥ- tayoḥ kāryakāraṇabhāvāprasiddhirapyasiddhā / na ca kvacidviśeṣo'styubhayasāmyaṃ bhaviṣyatīti / taccāyuktam / kasmāt ? sadbhāvāsiddheḥ / satyam, anabhidhīyamāne viśeṣe syādubhayasāmyam / avyaktasya tu sadbhāva evāsiddha ityayaṃ viśeṣaḥ / tasmādayuktametadapīti /
kāryasya kāraṇapūrvakatvādvyaktasya ca kāryatvādavyaktasadbhāve pratipattiriti cet syādetat / kāryaṃ kāraṇapūrvakaṃ dṛṣṭam / ghaṭādikāryaṃ cedavyaktaṃ pramitatvāttasmādidamapi kāraṇapūrvakaṃ bhavitumarhati / yacca tasya kāraṇaṃ tadavyaktamiti / taccānupapannam / kasmāt ? anekāntāt / ihākasmikī ca kāryasyotpattirdṛṣṭā / tadyathendradhanuṣaḥ / asataśca bhrāntimātrāt / tadyathā māyāsvapnendrajālamṛgatṛṣṇikālātacakragandharvanagarāṇām / sataśca kāraṇāt / tadyathā mṛdādibhyo ghaṭādīnām / kāryaṃ cedavyaktamataḥ saṃśayaḥ kimindradhanurvadakasmādasya prādurbhāvo'tha māyādivadasato'tha kāraṇātsato ghaṭavaditi ?
ucyate- nākasmikamasatpūrvaṃ vyaktam / kasmāt ?

bhedānāṃ parimāṇāt

yatparimitaṃ tasya sata utpattirdṛṣṭā / tadyathā mūlāṅkuraparṇanāladaṇḍavusatuṣaśūkapuṣpakṣīrataṇḍulakaṇānām / parimitā mahadahaṃkārendriyatanmātramahābhūtalakṣaṇabhedāḥ / tasmātsatkāraṇapūrvakāḥ / yadeṣāṃ kāraṇaṃ tadavyaktam /

// iti yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau tṛtīyamāhnikaṃ prathamaṃ ca prakaraṇaṃ samāptam //

______________________________________________________________________

āha- kasmādastyavyaktam ? asadbhedānāmapi parimāṇadarśanāt / anekānta iti cet syānmatam, asti hi māyāsvapnendrajālānuvidhāyināmapi bhedānāṃ parimāṇamiti / tasmādanaikāntiko heturiti /
tacca naivam / kasmāt ? na hi teṣāṃ niyamo'sti, etāvadbhirevotpattavyaṃ nānyairiti / mahadādayastu pralayakāle tirobhūtāstāvanta evotpadyante /
āha, parimāṇānavasthānaṃ kāladvayānupalabdheḥ / satyaṃ, sāmprate kāle mahadādayo yuktaparimāṇāḥ pratyakṣānumānopalabdheḥ / atītānāgatayostu kālayornāsti prasiddhiḥ / tasmādayuktametat /
ucyate na, viparyaye pramāṇānupalabdheḥ / idānīmetāvanto bhedā ityetacchakyamanumātum atītānāgatayostu kālayornāsti prasiddhiḥ / tasmānna bhedānavasthāprasaṃgaḥ /
āha, bhedābhedānavasthānāt / mahadādīnāṃ ye bhedā devamanuṣyatiryañco ghaṭādayaśca teṣāmaśakyaṃ parimāṇaṃ paricchettum / sāmānye'ntarbhāvādayuktamiti cet syānmatam, asti śarīrāṇāṃ mahābhūtasāmānyaṃ ghaṭādīnāṃ ca pṛthivīsāmānyaṃ, tatparimāṇādete'pi parimitā iti / tadayuktam / kasmāt ? abhāvāt / nahi vaḥ sāmānyaṃ dravyādarthāntarabhūtamasti / sārūpyamātre sāmānyaparikalpanāt /
ucyate na, tattvāntarānupapatteḥ / tattvabhedena parimitā bhedā ityetadvivakṣitaṃ yathoktamasmābhiruktaṃ ca yadyasti tattvāntaramucyatām / yatpunaretaduktaṃ sāmānyasyārthāntarabhūtasya bhavatpakṣe'nupapattiriti satyametat / tathāvidhenāpi tu tena saṃvyavahāro na pratiṣidhyate iti vakṣyāmaḥ / tasmātsiddhaṃ bhedānāṃ parimāṇādastyavyaktam /
kiṃ cānyat /

samanvayāt

iha yena bhedānāṃ samanupagatistasya sattvaṃ dṛṣṭam / tadyathā mṛdā ghaṭādīnām / asti ceyaṃ sukhaduḥkhamohaiḥ śabdādīnāṃ samanugatiḥ / tasmātte'pi santi ye ca sukhādayo'stamitaviśeṣāstadavyaktam / tasmādastyavyaktam /
āha, nāsiddhatvāt / sukhādibhiḥ śabdādayo'nugamyanta ityetadaprasiddham kena kāraṇena pratipattavyamiti ?
ucyate- tadbuddhinimittatvāt / iha śabdasparśarūparasagandhānāṃ sannidhāne svasaṃskāraviśeṣayogātsukhaduḥkhamohākārāḥ prāṇināṃ buddhaya utpadyante / yacca yādṛśīṃ buddhimutpādayati tattenānvitam / tadyathā candanādibhiḥ śakalādayaḥ / tasmānnāsiddhiḥ samanvayasyeti /
āha, asiddha evāyaṃ samanvayaḥ / kasmāt ? vilakṣaṇakāryotpattidarśanāt / na hyayaṃ niyamaḥ kāraṇasadṛśameva kāryamutpadyate / kiṃ tarhi vilakṣaṇaṃ agnidhūmaśabdādi / katham ? na hyagnistṛṇādisvabhāvako'gnisvabhāvako dhūmaḥ / na ca bherīdaṇḍādisvabhāvaḥ śabdaḥ / tasmātsukhādyanugatāḥ śabdādaya itīcchāmātram /
ucyate na, viśeṣitatvāt / sukhādisvarūpāḥ śabdādayaḥ, tatsannidhāne sukhādyākārapratyayotpattirityetadādita evāsmābhirviśeṣitam / tasmānna bhinnajātīyāsta iti / yattu khalvidamucyate'gnyādīnāṃ vilakṣaṇānāmutpattidarśanātpradhānabhedānāmatajjātīyaprasaṃga iti tadayuktam / kasmāt ? abhiprāyānavabodhāt / naiva brūmo yo yasya vikāraḥ sa tajjātīyaka iti / kiṃ tarhi yo yajjātīyakaḥ sa tasya vikāra iti / tasmādayuktametat / kiṃcānyat udāharaṇāprasiddheḥ / na caitadudāharaṇaṃ prasiddhaṃ agnyādayaḥ svakāraṇajātiṃ nānuvidadhatīta / kasmāt ? balavīryānuvidhānāt / tadyathā agnerdhūmasya ca tvakcandananalikādisnigdhatānuvṛttestaikṣṇyādyanuvṛtteśca / bherīvikāraḥ śabdo na tu yathā bherīrūpamavasthitam / pradīpeneva tu daṇḍābhighātena vyajyata iti sādhyametat / na caikaiko rūpādīnāṃ dravyākāraḥ samudāyadharmatvāt / tasmānna bherīvikāraḥ śabdaḥ / tatra yaduktaṃ vilakṣaṇakāryotpattidarśanādasiddho'nvaya ityetadayuktam / tasmādyuktametat samanvayādastyavyaktamiti /
kiṃ cānyat /

śaktitaḥ pravṛtteśca /

iha yāvatī kācilloke pravṛttirupalabhyate sarvā śaktitaḥ / tadyathā kumbhakārasya daṇḍādisādhanavinyāsalakṣaṇāyāśca śakteḥ sannidhānād ghaṭakaraṇe pravṛttirasti / vyaktasya ceyaṃ kāryatvāttadbhāve pravṛttiriti / atastasyāpi śaktyā bhavitavyam / yāsau śaktistadavyaktam / tasmādastyavyaktamiti /
āha, prākpravṛtteḥ śaktyabhāvaḥ, pravṛttyanupalabdheḥ / yadi śaktipūrvikā pravṛttiriti manyadhvaṃ tena yāvatpravṛttirnopalabhyate tāvacchaktirnāstītyetadāpannam / kasmāt ? satyāṃ śaktyāṃ kāryābhāve svarūpābhāvaprasaṃgāt / yadi khalvapi vidyamānā śaktiḥ kenacitprabandhena kāryaṃ notpādayecchaktitaraśaktetyetadāpannam / tasmātsahakāribhāvāntarasannidhānātpravruttisamakalāmevārthānāṃ śaktaya utpadyante / tāśca tāvadeva pradhvaṃsante /
tatra yaduktaṃ prākpravṛtteḥ śaktidarśanādvyaktasyāpi niṣpādikā śaktirastītyetadayuktam / kiṃ cānyat bhedābhedakalpanānupapatteḥ / iha pradhānameva śaktiḥ syāt pradhānādvā bhinnā ? kiṃ cātaḥ ? tadyadi tāvatpradhānameva śaktistena kārye bhedācchaktibhedo'vasīyata iti śaktibhedātpradhānanānātvaprasaṃgaḥ / pradhānaikatvādvā tadavyatiriktānāṃ śaktīnāmekatvaprasaṃgaḥ / tataśca kāryanānātvābhāvaḥ / atha bhūdayaṃ doṣa iti pradhānādarthāntarabhāvaḥ śaktīnāmabhyupagamyate tena bhinnānāṃ śaktīnāṃ pravṛttitaḥ siddhau pradhānasiddhirnāstītyetadāpannam / kiṃ cānyat / svarūpābhidhānaṃ ca / pradhānasya śaktimātrādapyarthāntaratvamabhyupagamya rūpamīdṛkpradhānaṃ svāvasthāyāmiti, taccāśakyamabhidhātum / tasmād bhedābhedakalpanānupapatterakalpanīyā śaktiriti /
ucyate- yaduktaṃ prākpravṛtteḥ śaktyabhāvaḥ pravṛttyanupalabdheriti, atra brūmaḥ nāprasiddhatvāt / kāraṇaṃ śaktiḥ kāryaṃ pravṛttiḥ / na ca kāryānupalabdhau kāryābhāva ityetalloke prasiddham / yatpunaruktaṃ kāryaniṣpattau śakteḥ svarūpahānamiti atra brūmaḥ na, pradīpadṛṣṭāntāt / yadyathā pradīpasya ghaṭādiprakāśanaśaktirasti / atha ca kuḍyādyāvaraṇasāmarthyānna ghaṭādīnprakāśayituṃ śaknoti / na ca śakyate vaktuṃ pradīpasya prakāśanaśaktiraśakteti / evamanyeṣāmapi bhāvānāṃ prākprarutterapi śaktiḥ syāt / na cāpravṛttidarśanādasyāḥ svarūpahānaṃ syāt / yattūktaṃ sahakāribhāvāntarasannidhānātpravṛttisamakālamevārthānāṃ śaktiprādurbhāva iti atra brūmaḥ- tadaprasiddhiḥ śaktyapekṣatvāt / iha sarvaḥ kartā svagatāṃ śaktimapekṣya tadyogyatayā sahakāribhāvāntaramupādatte, cetprākpravṛtterna syātsādhanānāṃ viṣayasvabhāvānavadhāraṇādanupādānaprasaṃgaḥ / aniṣṭaṃ caitat / tasmātprākpravṛtteḥ śaktiḥ / yatpunaretaduktaṃ tāvadeva pradhvaṃsaṃ iti atra brūmaḥ na, kāryaniṣṭhādarśanāt / yadi pravṛttisamakālameva pradhvaṃsaḥ iti atra brūmaḥ na, kāryaniṣṭhādarśanat / yadi pravṛttisamakālameva pradhvaṃsaḥ syātkāryaniṣṭhaiva na syāt / tannimittatvātkāryasya asti tvasau / tasmānna pravṛttisamakālameva śatipradhvaṃsaḥ / sadṛśasandhānotpatyā kāryaniṣṭheti cenna / vināśasamakālotpattyasambhavāt / athāpi syādekasyāṃ śaktau kṣaṇasādhyamaṃśamavasāya vinaṣṭāyāmanyattatsadṛśaṃ śaktyantaramutpadyate, tasminvinaṣṭe'nyaditi / evaṃ śaktisantānātkāryaniṣṭhā bhavatīti / etadapyayuktam / kasmāt ? vināśakālotpattyasambhavāt / ko hyatra heturyena vināśasamakālamanyacchaktirūpaṃ kāryamavasīyayati na punaḥ prāktanamevāvasthitamiti ? kiṃ cānyat / kauṭasthyadoṣaparihārāt / kṣaṇottarakālāvasthāne ca bhāvānāṃ yo doṣa upāttaḥ kauṭasthyaprasaṃga iti tasya parihāra uktaḥ / tasmānnāsti śaktīnāṃ pravṛttikāle vināśaḥ / pravṛttyuttarakālamapi nāsti / kasmāt ? punaḥ pravṛttidarśanāt / śaktyantarotpattau pravṛtyuttarakālamapi iti cet na, hetvabhāvāt / ko hyatra nirbandhaḥ tasyāṃ vinaṣṭāyāmanyā pravṛttyantaraheturbhavati naiva punaḥ saiveti ? kṛtārthatvādi cet na anabhyupagamāt / na hyekaghaṭārthā śaktirabhyupagamyate / tatra yenaiva hetunā ekaṃ ghaṭamavasāya na vinaśyati tenaiva yāvanti kartavyānīti / tasmāttriṣu kāleṣu śaktayo'vatiṣṭhante /
yatpunaretaduktaṃ bhedābhedakalpanānupapattiriti, atra brūmaḥ- astu pradhānādabhinnā śaktiḥ / na tasya nānātvaṃ śaktyekatvaṃ prasajyate / kasmāt ? saṃkhyāvyavahārasya buddhyapekṣatvādbuddhinimittasya cāsatkāreṇa pradhānaśaktisvabhāvāt, ihāyaṃ saṃkhyāvyavahāro buddhyapekṣaḥ / katham ? yadabhinnāṃ buddhimutpādayati tadekaṃ, pradhānāvasthāyāṃ ca śaktayo'stamitaviśeṣatvādabhinnāṃ buddhimutpādayanti / tasmādekaṃ tatpravṛttikāle viśeṣāvagrahaṇe bhedaṃ pratipadyate, devaśaktirmanuṣyaśaktirityādi / tasmānnāsāmekatvamato na bhedābhedakalpanānupapattiriti / vyakte darśanācchaktīnāmavyakte pratipattiriti cet syādetat / vyakte śaktipravṛttī dṛṣṭe na cāvyakte / kvacidanyato vyaktamevaitasmāddhetoḥ siddhyati nāvyaktamityetaccāyuktam / kasmāt ? sāmānyatodṛṣṭāntātsiddheḥ / yathaiva hi devadattādhārayā kriyayā tasya deśāntaraprāptimupalabhyātyantādṛṣṭaṃ jyotiṣāṃ deśāntaraprāptergamanamanumīyate evaṃ pravṛtteḥ śaktiniyamitatvādvyaktasya ca pravṛttibhūtatvādavaśyamatyantādṛṣṭā śaktirabhyupagantavyeti siddhaṃ śaktitaḥ pravṛtterastyavyaktam /
kiṃ cānyat /

kāraṇakāryavibhāgāt

kāraṇaṃ ca kāryaṃ ca kāraṇakārye tayorvibhāgaḥ kāryakāraṇavibhāgaḥ / idaṃ kāraṇamidaṃ kāryamiti buddhyā dvidhāvasthāpanaṃ vibhāgo yaḥ sa kāraṇakāryavibhāgaḥ / tadavasthitabhāvapūrvakaṃ dṛṣṭam / tadyathā śayanāsanarathacaraṇādiḥ / asti cāyaṃ vyaktasya kāraṇakāryavibhāgastasmādidamapyavasthitabhāpūrvakaṃ, yo'sāvavasthito bhāvastadavyaktam /
āha, tadanupalabdherayuktam / na hi śayanādīnāṃ kāraṇakāryavibhāgaḥ kaścidupalabhyate / tasmādayuktametat /
ucyate na kāryakāraṇayorupakārakopakāryaparyāyatvātkāraṇaṃ kāryamiti nirvatyanirvartakabhāvo'bhipretaḥ / kiṃ tarhyupakārakopakāryabhāvaḥ / sa cāsti śayanādīnāṃ vyaktasya ca / ato na pramādābhidhānanetat /
āha, kaḥ punarvyaktasya parasyaparasya kāryakāraṇabhāva iti ?
ucyate guṇānāṃ tāvatsattvarajastamasāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa yathā pravṛttirbhavati, tatha prītyaprītiviṣādātmakā ityetasminsūtre (ISk 12) vyākhyātam / tathā śabdādīnāṃ pṛthivyādiṣu parasparārthamekādhāratvam / śrotrādīnāmitaretarārjanarakṣaṇasaṃskārāḥ / karaṇasya kāryātsthānasādhanaprakhyāpanādikāryasya karaṇādvṛttikṣatabhaṃgasaṃrohaṇasaṃśoṣaṇaparipālanāni / pṛthivyādīnāṃ vṛttisaṃgrahaṇapanthivyūhāvakāśadānairgavādibhāvo daivamānuṣatiraścāṃ yathartuvidhānejyāpoṣaṇābhyavahārasaṃvyavahārairitaretarādhyayanaṃ varṇānāṃ svadharmapravṛttiviṣayabhāvaḥ / anyaśca lokādyathāsaṃbhavaṃ draṣṭavyaḥ /
āha, tadanupapattiḥ / kramayaugapadyāsambhavāt /
yo'yaṃ guṇānāṃ prakāśapravṛttiniyamairitaretaropakāro'bhyupagamyate sa khalu krameṇa syāt yugapadvā ? kiṃ cātaḥ ? tanna tāvatkrameṇa saṃbhavati / kasmāt ? ekasya nirapekṣasya pravṛttāvitarayorapi tatprasaṃgāt / yadi tāvatsattvaṃ pūrvaṃ guṇāntaranirapekṣaṃ svaśaktita eva prakāśate tayorupakārakamityāśrīyate / tena yathā sattvamevamitarāvapyupakāranirapekṣau svakāryaṃ kariṣyata ityupakārānarthakyam / atha bhūdayaṃ doṣa ityato yaugapadyamāśrīyate / tadapyanupapannam / kasmāt ? sahabhūtānāmanupakārakatvād, goviṣāṇavat / kiṃ cānyat / sadasadvikalpānupapatteḥ / iha sattvaṃ prakāśamānaṃ rajastamasorvidyamānaṃ prakāśamāviṣkuryāt avidyamānaṃ ? kiṃ cātaḥ ? tadyadi tāvadvidyamānamabhivyanakti tena sarveṣāmekasvābhāvyādguṇatvaprasaṃgaḥ / kiṃca sattvavaccetarayoḥ svātaṃtryaprasaṃgaḥ / yathā sattvasya prakāśaktirastītyatastad guṇāntaranirapekṣaṃ prakāśate tadvaditarāvapītyadoṣaḥ / atha vāvidyamānā prakāśaśaktiḥ sattvasmbandhādrajastamasorupajāyate / tena yaduktaṃ prākpravṛttereva tiṣṭhante śaktaya iti tad hīnam / tataśca satkāryavādavyāghātaḥ / kiṃ cāyamanekāntāt / na hyayamekāntaḥ parasparopakāriṇāmavasthitabhāvapūrvakatvamiti / tathā hi sattvādayaḥ parasparopakāriṇo na cāvasthitabhāvapūrvakāḥ / tena yaduktaṃ kāraṇakāryavibhāgādbhedānāmavyaktamasti etadayuktam /
ucyate- yaduktamupakārābhāvaḥ, kramayaugapadyāsambhavāditi, astu yugapadupakāraḥ / yattūktam sahabhūtānāmanupakārakatvaṃ goviṣāṇādivaditi, atra brūmaḥ na, anyathānupapatteḥ / na hi goviṣāṇayoḥ sahabhūtatvādaukārānupapattiḥ / kiṃ tarhi ekakāryābhāvāt / yeṣāṃ tu kāryamekaṃ sahabhāve tu teṣāmupakāro na pratiṣidhyate / tadyathā pṛthivyādīnāṃ dhṛtisaṃgrahaśaktivyūhāvakāśadānaiḥ / śarīrasthitayorakramabhāvinorapi khuraviṣāṇayornāsti parasparopakāraḥ / tasmānna sahabhāvāsahabhāvāvupakārānupakārahetū / kiṃ ca dṛṣṭatvāt / dṛṣṭaḥ khalu vegenordhvagamane vāyoraraghaṭṭādīnāṃ yugapadupakāraḥ na kaściddoṣaḥ tathā guṇānāmapi syāt / saṃyoganimitta iti cet sādhyaṃ kimarthāntarabhūtamuta prāptimātraṃ saṃyoga iti / yatpunaretaduktaṃ sadasadvikalpānupapatteriti atra brūmaḥ ayuktametat / kasmāt ? paṅgvandhavattadupakāre doṣānupapatteḥ / tadyathā paṅgvandhayoritaretarasambandhānna vidyamānayordṛggatiśaktyoranyonyātmani vyaktiḥ na cāvidyamānayoratha caikakāryasiddhiryathā ca pṛthivyādīnāṃ parasparopakāritvaṃ śaktayorabhivyajyate na paraśaktyā evaṃ guṇānāmapīti / yatpunaretaduktamanekāntāditi tadayuktam / kasmāt ? śāstrānavabodhāt / ihāsmākaṃ kāryakāraṇayorarthānabhyupagamādguṇānāmavasthāntaramevāvasthāntarānapekṣaṃ kāryakāraṇaśabdavācyatāṃ labhate / tatra ye tāvatpradhānāvasthānubhāvino guṇāsteṣāṃ śaktimātrarūpatvādanirdeśyaprakāśādisvabhāvānāṃ nāsti tannibandhana upakāraḥ / yadā vaiṣamyamāpadyante tadānivāritaprakāśādirūpāstannimittamupakāraṃ pratipadyante / tasmādvyaktānāmupakārābhyupagamādavasthitabhāvapūrvakatvaṃ na virudhyata iti śāstramanavagamyaivamucyate'naikāntiko'yaṃ hetuḥ / pradhānāvasthāyāmupakārānabhyupagamāduttarakālamapi tatprasaṃga iti cet syānmatam, yadi guṇānāmādye prakope svasāmarthyādeva pūrvasmātpracyutistenottarakālamapi tadvadeva bhaviṣyati / atha pradhānāvasthāyāmapi copakāro na tarhi nānaikāntiko heturiti / tacca naivam / kasmāt ? agnivatsvaśaktinimittatvāt / tadyathā sūkṣmo'gniḥ sūkṣmaṃ prakāśaṃ svayameva karoti, ghaṭādiprakāśane tu tailavarttyādyapekṣate / tadvadguṇānāmādyaḥ prakopaḥ svaśaktitaḥ / mahadādyapekṣastūpakārataḥ / tasmādyuktametat kāraṇakāryavibhāgādastyavyaktamiti /
kiṃ cānyat /

avibhāgādvaiśvarūpyasya // ISk_15 //

iha yadviśvarūpaṃ tasyāvibhāgo dṛṣṭaḥ / tadyathā salilādīnām / jalabhūmī viśvarūpāśca mahadādayaḥ / tasmādeṣāmapyavibhāgena bhavitavyam / yo'sāvavibhāgastadavyaktam / tasmādastyavyaktam /
āha, kiṃ punastadvaiśvarūpyaṃ, ko viśvarūpa iti ?
ucyate- vaiśvarūpyamiti viśiṣṭamavasthānamācakṣmahe, astamitaviśeṣatvamavibhāga iti / viśeṣasya sāmānyapūrvakatvāditi yo'rthastaduktaṃ bhavati avibhāgādvaiśvarūpyasyeti / evametaiḥ pañcabhirvītairvyaktasya kāraṇamastyavyaktamiti siddham /
āha- vipratiṣedhaprasaṃgaḥ / kāraṇāntarapratiṣedhāvacanāt / yathā bhavānāha- pradhānaṃ jagadutpattisamarthaṃ kāraṇamasti / evaṃ tantrāntarīyāḥ paramāṇupuruṣeśvarakarmadaivasvabhāvakālayadṛcchābhāvānkāraṇatvenābhidadhati, teṣāṃ ca pratiṣedho nocyata iti / ato vipratiṣedhaḥ prāpnoti / kiṃ pradhānameva kāraṇaṃ āhosvidetānyeva vobhayamiti ? anvayadarśanāttadanupapattiriti cet syānmatam pradhānānvaya eva pṛthivyādiṣu sukhādilakṣaṇa upalabhyate / yacca yenānvitaṃ tasyāsau vikāra iti yuktametatprāgapadiṣṭam / tasmātpradhānavikāra eva vyaktamiti / taccānupapannam / kasmāt ? anekānvayasaṃbhavāt / paramāṇvanvayo'pi hi vyakta upalabhyate rūpādisattvāt / puruṣānvayaḥ karaṇasya saṃvedakatvāt / īśvarānvayaḥ śaktiviśeṣayuktānāmupalabdheḥ / karmadaivānvayaḥ jagadvaicitryopalambhāt / svabhāvānvayo dravyāntarasaṃsarge'pi bhāvānāṃ tasmādapracyuteḥ / kālānvayaḥ yugādyanuvidhānāt / yadṛcchānvayo niyamābhāvāt / abhāvānvayo gavādīnāṃ parasparātmasvadarśanāditaretarāṇi prayuktāni / kāraṇāntarapūrvakatve'pi khalu vyaktasya śaktyāḥ parimāṇādayaḥ pūrvameva kalpayitum / tasmādayuktamanvayādibhyaḥ kāraṇamastyavyaktamiti /
ucyate- yattāvaduktaṃ paramāṇūnāmapratiṣedhāt vipratiṣedhaprasaṃga iti, atra brūmaḥ- tadanupapattirastitvānabhyupagamāt / astitve hi paramāṇūnāmabhyupagamyamāne sati satyamevaṃ syādiyamāśaṃkā, kiṃ paramāṇupūrvakamidaṃ viśvamatha pradhānapūrvakamiti ? na tu teṣāṃ sadbhāvo niścitaḥ / tasmādayuktametat / yattu khalvidamucyate pṛthivyādiṣu rūpādyupalambhādanvayadarśanādaṇūnāṃ sadbhāvaḥ pradhānavadeva kalpayitavya ityetadapi cānupapannam / kasmāt ? anyathāpi tadupapatteḥ / tanmātrapūrvakatve'pi hi pṛthivyādīnāṃ kalpyamāne rūpādisattvādato na yuktametat / sukhādīnāmātmaguṇatvenābhyupagamātpradhāne'pi tatprasaṃga iti cet, athāpi syādyathā tanmātrāṇāṃ rūpādimattvaṃ kalpyate tatpūrvakatvaṃ ca pṛthivyādīnāṃ dṛśyamapi teṣu rūpādisattvaliṅgena paramāṇubhyo niṣkṛṣyate, evamasmābhiḥ sukhādīnāmātmaguṇatvābhyupagamāttadbuddhinimittatve pṛthivyādīnāṃ pradhānapūrvatvākṣepaḥ kariṣyata iti / etaccānupapannam / kasmāt ? ātmaguṇatvatiṣedhāt / tasmācca viparyāsādityatra (ISk 19) sukhādīnāmātmaguṇatvapratiṣedhaṃ kariṣyāmaḥ tasmādasamyagetat /
āha, yadi punastanmātrāṇāmeva paramāṇutvamabhyupagamyate ka evaṃ sati doṣaḥ syāt ?
ucyate- na śakyamevaṃ bhavitum / kiṃ kāraṇam ? vṛddhimatyastanmātralakṣaṇāḥ prakṛtayo'smābhirabhyupagamyante / kasmāt ? svakāryāddhi prathīyasī prakṛtirbhavatīti ca naḥ samayaḥ / mahānti ca pṛthivyādīni mahābhūtāni / tasmātteṣāṃ tadatiriktatayā pṛthivyā bhavitavyam / paricchinnadeśāśca paramāṇavaḥ / tasmānna tanmātrābhyupagamātteṣāmabhyupagamaḥ / upetya tadasambhavaḥ kṛtakatvāt / astu paramāṇūnāṃ sadbhāvastathāpi tebhyo jagadutpatterasambhavaṃ brūmaḥ / kiṃ kāraṇam ? kṛtakatvāt / akṛtakena hi jagatkāraṇena yuktaṃ bhavituṃ, kṛtakāśca paramāṇavaḥ / tasmātsatyapi sadbhāve na teṣāṃ jagatkāraṇamiṣyate iti ? ucyate- tasyaiva kāraṇatvaprasaṃgāt / yaddhi tatparamāṇūnāṃ kāraṇaṃ tadeva jagatkāraṇatvena yuktaṃ kalpayituṃ syāt na tanniṣādimatāḥ paramāṇavaḥ / kṛtakatvāsiddherayuktamiti cet syānmataṃ yadi paramāṇūnāṃ kṛtakatvaṃ prasiddhamata etadyujyate vaktumamuṣmāddhetorakāraṇaṃ paramāṇava iti / tattvasiddham / tasmānna kiṃcidetat / ucyate- paricchinnadeśatvāt / iha yatparicchinnadeśaḥ tatkṛtakaṃ dṛṣṭam / tadyathā ghaṭaḥ, paricchinnadeśaśca / tasmātparamāṇavaḥ kṛtakāḥ / kiṃ cānyat rūpādimattvāt / iha yadrūpādimattatkṛtakaṃ dṛṣṭam / tadyathā ghaṭāḥ, rūpādimantaśca paramāṇavaḥ / tasmātkṛtakāḥ / kiṃ cānyat auṣṇyayogāt / yadauṣṇyayuktaṃ tatkṛtakam / tadyathā pradīpaḥ, tadvantaścāgneyāḥ paramāṇavaḥ / tasmātkṛtakāḥ / kiṃca vegavattvāt / iha yadvegavattatkṛtakam / tadyathā iṣurvegavān, tadvanto vāyavīyāḥ paramāṇavaḥ / tasmātkṛtakāḥ / kiṃca snehadravatvayogāt / iha yatsnehadravatvayuktaṃ tatkṛtakam / yathā kedārādiṣvāpaḥ / itthaṃ cāpyāḥ paramāṇavaḥ / tasmātkṛtakāḥ / kiṃcādheyatvāt / iha yadanyasminnādhīyate tatkṛtakam / tadyathā ṭhaghavam / ādhīyante ca paramāṇavaḥ pṛthivyām, tasmātkṛtakāḥ / kiṃca arthāntarādhāratvāt / iha yadarthāntarasyādhāratvaṃ pratipadyate tatkṛtakam / tadyathā ghaṭaḥ / arthāntarasya ca dvyaṇukāderādhāratvamaṇavaḥ pratipadyante tasmātkṛtakāḥ / kiṃca prāptivyavadhānāt / iha yayormadhye antarā dravyamavasthitam prāptervyavadhāyakaṃ bhavati, tau kṛtakau / tadyathā, dvyaṅgulī / tathā cāṇū dvāvantarāṇvantaramavasthitaṃ, yo yaḥ prāptervyavadhāyakaṃ tau kṛtakau tasmāttāvapi kṛtakau / kiṃca dravyāntarārambhakatvāt / iha yad dravyāntarārambhakaṃ tatkṛtakaṃ vaḥ / tadyathā tantuḥ, dravyārambhakāśca paramāṇavaḥ / tasmātkṛtakāḥ / kiṃca pratyakṣatvāt / iha yatpratyakṣaṃ tatkṛtakaṃ dṛṣṭam / tadyathā ghaṭaḥ, pratyakṣāśca yogināṃ paramāṇavaḥ / tatkṛtakāḥ / ataeva kṛtakatvamiti cet syānmataṃ yata eva yogināṃ pratyakṣāḥ paramāṇavastata eva kṛtakāḥ / kiṃ kāraṇam / asmadādipratyakṣaṃ ghaṭādi hi kṛtakaṃ dṛṣṭamiti kṛtvā / etadapyanupapannam / kasmāt ? śarīrakṛtakatvaprasaṅgāt / śarīramapi hi yogināṃ pratyakṣaṃ, kāmaṃ tadapyakṛtakamastu / atha naitadeva tarhi nākṛtakāḥ paramāṇavaḥ / pradhānādiṣu prasaṃga iti cenna anabhyupagamāt / śrīkapilabrāhmaṇairapi pradhānapuruṣāvapratyakṣāviti naḥ śāstram / tasmādyatkiṃcidetat / sattādivaditi cet syānmatam, yathā sattāguṇatvarūpatvādīnāṃ sati pratyakṣatve'kṛtakatvam evaṃ paramāṇūnāṃ bhaviṣyatīti / tadapyayuktam / kasmāt ? sādhyatvāt / paramāṇvakṛtakatvavatsattādīnāṃ sadbhāvo'siddhaḥ / tasmācchaśaviṣāṇātpuruṣaviṣāṇasiddhivadagrāhyametat / saukṣmyādaṇūnāṃ kṛtakatvāprasaṃga iti cet syānmatam, na hi paramāṇubhyaḥ sūkṣmataramanyad bhāvāntaramasti yadeṣāmārambhakaṃ syāt / parā khalveṣā kāṣṭhā saukṣmyasya yatparamāṇavaḥ / tasmādeṣāṃ kṛtakatvamanupapannamiti / etaccāyuktam / kasmāt ? pākajeṣvatiprasaṃgāt / saukṣmyādakṛtakatvaprasaṃgaḥ / te'pi paramāṇavaḥ sūkṣmāḥ / yattu khalvatisaukṣmyātpradhānapuruṣayorakṛtakatvaṃ dṛṣṭaṃ tatsati vibhutve / na ca yathā pradhānapuruṣāvevamaṇavo'pi viśvaṃ vyaśnuvate / tasmātsati saukṣmye pākajavadeṣāṃ kṛtakatvamanivāryam / yeṣāṃ tu kāryadravyaṃ pacyata iti pakṣasteṣāmayamanupālambha ityataḥ paramāṇusamavetaṃ karmodāhāryam / taddhi sūkṣmamatīndriyaṃ kṛtakaṃ ceti siddhaṃ kṛtakāḥparamāṇavaḥ / kṛtakatvāccaiṣāmanityatāpyanapātinīti kṛtvāntarālapralayamahāpralayeṣu pradhvaṃsātparamāṇūnāṃ kāraṇābhāvātkāryābhāva iti svaśāstrasiddhādanumānājjagaducchittidoṣaprasaṃgaḥ / tathā bhogināmupacitasya svakarmaṇo'nupabhogātkṛtasya vipraṇāśaḥ / aniṣṭaṃ caitat / tasmānna jagatkāraṇaṃ paramāṇavaḥ /
yāpi khalviyamāśaṃkā puruṣājjagadutpattirbhaviṣyatīti sāpyayuktā / kasmāt ? pratiṣedhāt / tasmācca viparyāsādityatra (ISk 19) puruṣasyākartṛtvamupapādayiṣyāmaḥ / caitanyāviśeṣādīśvarasyāpi sa eva vidhiḥ kāraṇatvapratiṣedhe boddhavyaḥ /
āha astyevamīśvara iti pāśupatavaiśeṣikāḥ / kasmāt ? kāryaviśeṣasyātiśayabuddhipūrvakatvāt / iha kāryaviśeṣaḥ prāsādavimānādiratiśayabuddhipūrvako dṛṣṭaḥ / asti cāyaṃ mahābhūtendriyabhuvanavinyāsādilakṣaṇaḥ kāryaviśeṣaḥ / tasmādanenāpyatiśayabuddhipūrvakeṇa bhavitavyam / yatpūrvako'yaṃ sa īśvaraḥ / tasmādastīśvara iti / kiṃ cānyat cetanācetanayorabhisambandhasya cetanakṛtatvāt / iha cetanācetanayorabhisambandhaścetanakṛto dṛṣṭaḥ, tadyathā gośakaṭayoḥ / asti cāyaṃ cetanācetanayoḥ śarīraśarīriṇorabhisambandhaḥ / tasmādanenāpi cetanakṛtena bhavitavyam / yatkṛto'yaṃ sa īśvaraḥ / tasmādastīśvaraḥ kāraṇam /
ucyate- yattāvaduktaṃ kāryaviśeṣasyātiśayabuddhipūrvakatvādīśvarasadbhāvasiddhiriti atra brūmaḥ na, sādhyatvāt / asmadādibuddhipūrvikāḥ prāsādādayaḥ, atiśayabuddhipūrvikā iti sādhyametat / tasmādanuttaram / kiṃca prākpradhānapravṛtterbuddhyasambhavātkāraṇāntarapratiṣedhāt pradhānādayaṃ buddhipūrvakaṃ kāryaviśeṣaṃ kurvīta / prākca pradhānavipariṇāmād buddhireva nāstītyupapannametat / śaktimattvātsvata iti cet syātpunaretat sarvaśaktipracita īśvaraḥ / tasya prāgapi pradhānavipariṇāmātsvata evecchāyogād buddhisadbhāvo na pratiṣidhyata iti / etadapyanupapannam / kasmāt ? dṛṣṭāntābhāvāt / buddhiḥ svata evetyatra paryanuyukta(sya) kaste dṛṣṭāntaḥ ? tasmādasadetat / śaktiviśeṣādadoṣa iti cet, athāpi syāt nānyeṣāṃ buddhimatāmīśvaratulyā śaktiḥ / ata eṣāṃ pradhānāccharīravyūhasamakālamātmādisannikarṣādvā buddhaya utpadyanta iti, īśvarasya tu svata iti / etadapyanupapannam / kasmāt ? sarvavādasiddhiprasaṃgāt / dṛṣṭāntaviruddhamarthamādāya pratibadhyamānena śaktiviśeṣaḥ smartavya ityetasyāṃ kalpanāyāṃ sarvavādasiddhiprasaṃgaḥ syāt / tasmād grahamātrametat / evaṃ svata īśvarasya buddhisambhavo na cedbhavet yuktamucyate prākpradhānapravṛtterbuddhyasambhavānna buddhimatpūrvako'yaṃ kāryaviśeṣaḥ / kiṃca phalānupapatteḥ / dṛṣṭamadṛṣṭaṃ phalamuddiśya buddhimantaḥ kāryaviśeṣānprāsādavimānādīnārabhamāṇā dṛśyante / anupahataścāyamaiśvaryāt / kiṃ ca prayojakānupapatteḥ / kiṃ ca anekāntāt / na ca sarvaḥ kāryaviśeṣo buddhipūrvakaḥ / vṛkṣādīnāṃ tadvyatirekeṇotpatteḥ / sarvasyeśvarabuddhipūrvakatvābhyupagame dṛṣṭāntābhāvaḥ / na cāstyanudāhṛto vādaḥ / tasmādanekānna buddhimatpūrvakaṃ vyaktam / kiṃ ca duḥkhottaratvāt / buddhipūrvakaścedasya kāryaviśeṣaḥ syātkarturduḥkhottaravidhāne prayojanaṃ nāsti / śaktimāṃścāyamiti sukhottarameva vidadhyāt / duḥkhottaraścāyaṃ, tasmānna buddhipūrvakaḥ kāryaviśeṣaḥ / kiṃca duḥkhopāyatvāt / buddhipūrvakaścedayaṃ kāryaviśeṣaḥ syāddharmārthakāmamokṣaprāptayaḥ sukhopāyāḥ syuḥ, duḥkhopāyāśca, tasmādabuddhipūrvakaḥ / dharmādharmanimittatvādadoṣa iti cet syānmatam, yadyapīśvarapūrvako'yaṃ kāryaviśeṣaḥ tathāpyādisarge sukhottarāṇāmasmadutpannānāṃ prāṇināṃ dharmādharmaparigrahād hīnamadhyamotkṛṣṭavayojātisvabhāvādiyogo bhavati / tataśca nāparādho'yamīśvarasyeti / etadapyayuktam / kasmāt ? adharmotpattihetvabhāvāt / īśvaraśceddharmādharmayorutpattāvīṣṭe dharmameva prāṇināṃ sukhahetutvādutpādayet nādharmaṃ, prayojanābhāvāt / atha matam svābhāvikī dharmādharmayoḥ svakāraṇādutpattiḥ, yaduktaṃ sarvamīśvarabuddhipūrvakaṃ vyaktamiti tu tasya vyāghātaḥ / tasmādīśvaro na kāraṇam / yatpunaretaduktaṃ cetanācetanayorabhisambandhasya cetanakṛtatvādīśvarasya sadbhāva iti, atra brūmaḥ- ayuktametat / kasmāt ? sādhyatvāt / yo'yaṃ cetanācetanayorgośakaṭayorabhisambandhaḥ sa kena cetanena kṛtaḥ ? yadi caitreṇa, tasya kāryakāraṇasaṃghātatvādācetanyam / atha caitraśabdavācyasya piṇḍasyopadraṣṭā kṣetrajñaḥ tatkṛta iṣyate tadayuktam, sādhyatvāt / na hi puruṣakartṛtvamasmatpakṣe prasiddham / ubhayapakṣaprasiddhena vyavahāraḥ / kiṃ cānyat anavasthāprasaṃgāt / cetanācetanayorabhisambandhasya cetanakṛtatvaṃ bruvataḥ prāptamīśvarakāryakāraṇayorabhisambandhasya cetanakṛtatvam / tathā cānavasthāprasaṃgaḥ / atha bhūdayaṃ doṣa iti svābhāvika īśvarasya kāryakāraṇayorabhisambandha iṣyate, na tarhyaikāntiko hetuḥ / tayorācetanyādadoṣa iti cet, syātpunaretat īśvarasya yatkāryakāraṇaṃ tadapi cetanamīśvaro'pi, tasmātsambandhena pratyudāharaṇamupapadyata iti / etadayuktam / kasmāt ? asambandhaprasaṃgāt / caitanyāviśeṣādātmana ātmāntareṇābhisambandho nāsti / evamīśvarakāryakāraṇayorapi na syāt / aniṣṭaṃ caitat / kiṃ ca aviparyayaprasaṃgāt / ubhayacaitanyapratijñasya yatheśvarasya karaṇaṃ buddhyādayaḥ, evamīśvaro'pi buddhyādīnāṃ karaṇaṃ syāt / kasmāt ? aviśeṣāt / athaitadaniṣṭaṃ, na tarhyubhayoścaitanyam / kāryakāraṇavattānabhyupagamādadoṣa iti cet vyāpī niravayavo'nantaśaktiḥ sūkṣmebhyaḥ sūkṣmatamo mahadbhyo mahattamo'dhikaraṇadharmānādirityevamanantalakṣaṇamīśvarapadārtha tadvido vyācakṣate / tasya kutaḥ kāryakāraṇamavalambyedamādhyāropitamiti ? etadapyanupapannam / kasmāt ? anumānavirodhāt / itthaṃ cedīśvaro yadidamanumānaṃ kāryaviśeṣasyātiśayabuddhipūrvakatvācca cetanācetanayorabhisambandhasya cetanakṛtatvāditi tadvyāhanyate / kasmāt ? na hyetāvadīdṛśārthena sahaitaddṛṣṭamiti / upetya , mūrtiparigrahavyāghātāt / yadyekāntenaivaṃrūpa īśvaraḥ, kṣityādimūrtiparigraho vyāhanyeta / kiṃ cānyat- śruteḥ / śrutirapi cāsya mūrtimācaṣṭe kṛttivāsāḥ pinākahasto vitatadhanvā nīlaśikhaṇḍītyādi / tadabhyupagamātsvapakṣahāniriti cet, syānmataṃ yadi tarhi śrutivacanānmūrtimānīśvaraḥ parigṛhyate / tena siddhamasyāstitvam / kasmāt ? na hyasato mūrtimattvamupapadyata iti kṛtvā / etadapyayuktam / abhiprāyānavabodhāt / na hyekāntena vayaṃ bhagavataḥ śaktiviśeṣaṃ pratyācakṣmahe, māhātmyaśarīrādiparigrahāt / yathā tu bhavatocyate pradhānapuruṣavyatiriktaḥ tayoḥ prayoktā nāstītyayamasmadabhiprāyaḥ, tasmādetasya bādhakam / ato na pradhānapuruṣayorabhisambandho'nyakṛtaḥ / kiṃ cānyat aśakyatvāt / kurvāṇaḥ khalvapyayamabhisambandhaṃ śarīramātreṇa śarīriṇaḥ kuryāt, śarīrakāraṇena ? kiṃ cātaḥ ? tanna tāvaccharīramātreṇa karoti / kasmāt ? anapekṣasya śarīrotpattau nimittābhāvāt / na śarīrakāraṇena, vibhutvāt / paricchinnayorgośakaṭayorabhisambandho'nyakṛtaḥ, vibhū ca pradhānapuruṣau / kiṃ ca pārārthyāt / gośakaṭayorabhisambandhaḥ parārtho dṛṣṭaḥ / na tu pradhānapuruṣayorabhisambandhaḥ parārtha iti / īśvarārtha iti cenna, uktatvāt / dṛṣṭādṛṣṭārtha īśvarasyānupapanna ityādāvevoktametat / evaṃ tāvatpāśupatānāmīśvaraparigrahe doṣaḥ /
vaiśeṣikāṇāṃ cāyaṃ doṣaḥ / kiṃ ca dravyādipadārthāntarabhāvābhāvaparikalpanānupapattiśca / tairīśvaro dravyaguṇakarmasāmānyaviśeṣasamavāyabhūto parikalpyamānaḥ parikalpyate, padārthāntarabhūto ? kiṃ cātaḥ ? tanna tāvad dravyādibhūtaḥ / kasmāt ? dvividhaṃ hi dravyaṃ anekadravyamadravyaṃ ca / tatra nānekadravyamīśvaraḥ, kṛtakatvādidoṣaprasaṃgāt / nādravyaṃ, parisaṃkhyānāt / pṛthivyādīni manaḥparyantāni navaiva dravyāṇi vaḥ siddhāntaḥ / itikaraṇasya parisamāptyarthatvāt / kiṃ ca guṇakarmanirdeśāt / sati cāsya dravyatve vaiśeṣikaguṇanirdeśa ācāryeṇa kṛtaḥ syāt / kāraṇāntaraprayogasamarthasya ca karma nirdiṣṭaṃ syāt / na tu tathā / tasmānna dravyaguṇādayaḥ / āśrayaparatantrā hi guṇādayaḥ parārthāḥ / evaṃ na dravyādibhūto nāpi padārthāntarabhūtaḥ / padārthatve hi sati dravyādivallakṣaṇamuktamabhaviṣyat / ācāryeṇa tu noktam / tasmāsūtrakāramate nāstīśvaraḥ / liṅgāditi cet, syānmatam- saṃjñākarmatvamasmadviśiṣṭānāṃ liṅgam / pratyakṣapūrvakatvādvā saṃjñākarmaṇa ityetasmālliṅgādīśvaraparigraha ācāryasya siddha iti / tadapyayuktam / kasmāt ? abhipretāsiddheḥ / satyamanena liṅgenāsmadādibhyo viśiṣṭaśakteḥ kasyacideva māhātmyaśarīrasyānyasya pratipattiḥ syāt / saṃjñāmātraṃ tu yathā bhavadbhiḥ sarvakāraṇānāṃ sṛṣṭyupasaṃhārapravṛttiheturekaḥ svatantra iṣyate / tathā cāsmālliṅgātpratipattiḥ / kiṃ cānyat / prāganupadeśe'kauśalaprasaṃgāt / īśvaraparatantre cedaṇūnāṃ pravṛttinivṛttī syātāṃ tameva prāgupadiśet / dharmavatpradhānapadārthasya prāganupadeśādakuśalaḥ sūtrakāra ityetadāpadyate / na caitadiṣṭamubhayam / kiṃ cānyat asaṃkīrtanāt / śāstrapradeśe cāyamīśvaro na kasmiṃścidapyācāryeṇa saṃkīrtitaḥ / na cāsya vadhvā iva śvaśuranāmasaṃkīrtane doṣopapattiḥ syāt / doṣasaṃvibhāgārthamidamācāryasyāniṣṭamadhyāropyate, na tu matamasyaitat / evaṃ kāṇādānāmīśvaro'stīti pāśupatopajñametat / tasmādīśvaro'pyakāraṇam /
karmāṇubhirvyākhyātam / katham ? yathā kṛtakatvānna jagatkāraṇamaṇavaḥ, evaṃ karmāpi na śarīranimittaṃ, tasmāttadapyakāraṇam / itaretaranimittatvādadoṣa iti cet syānmatam, yathāntareṇa śarīraṃ karma notpadyamānaṃ dṛṣṭamevamantareṇa karma śarīrasyāpi kāraṇāntaramaśakyaṃ kalpayitumiti parasparanimittatvānnāsya parivartasya pūrvakoṭiḥ prajñāyate / tasmānnāstyanayoḥ kāraṇāntaramiti / etaccāyuktam / kasmāt ? anavasthānāmavasthānapūrvakatvadarśanāt / tadyathā śukraśoṇitāccharīraṃ śarīrācchukraśoṇitamityasya parivartasya pūrvakoṭiradṛṣṭā, pratijñāyate cāyonijatvamīśvaraśarīrāṇāmādisarge ca / tathā ca bījāṅkurādayo'ṅkurādibhyo bījamityanavasthā / bhāti cātrādisarge paramāṇumātrādapi bījaprādurbhāvastathā śarīrakarmaṇoranavasthā / idānīmapi cādisarge cādhikāramātravaśāccharīrotpattiḥ syāt / sādhāraṇavigrahatvaprasaṃga iti cet syādetat, yadyadhikāranimittā śarīrotpattirādisarge'bhyupagamyate prāptamekena śarīreṇa sarvapuruṣāṇāmabhisambandho niyamahetvabhāvāt / tataśca śarīrāntarānarthakyam / tenaiva sarveṣāmupabhogasāmarthyāditi / etadanupapannam / kasmāt ? pratyakṣavirodhāt / satyametadanumānataḥ / pratyakṣatastu śarīrāṇi pratipuruṣam, tasmānnāyaṃ prasaṃgaḥ / apavarganiyamaprasaṃga iti cet syānmataṃ yadyadhikāramātravaśāccharīrotpattiḥ paramarṣerevāpavargasādhanaṃ śarīrādutpadyeteti / ucyate- na tasyaiva, kiṃ tarhi sarveṣāṃ guṇānāṃ prādhānyāttannimittāni śarīrāṇyādisarge sāṃsiddhikānyutpadyante / tatra yasya sattvapradhānaṃ kāryakaraṇaṃ sa paramarṣiḥ / yasya sattvaṃ rajobahulaṃ sa māhātmyaśarīraḥ / evaṃ guṇasamparkād guṇapradhānāpradhānabhāvena yāvatsthāvaraśarīraprādurbhāva ityato nāsti guṇānāṃ śarīraviniyogapakṣapātaḥ / tasmādyuktametatkṛtakatvānna karma jagatkāraṇamiti / etena caivaṃ vyākhyām / tadapi hi karmaṇāmeva prāptaparipākāṇāmabhidhānamarthāntarameveti cetsādhyam / tasmādapyakalpanīyamiti /
yadapyuktaṃ kālājjagadutpattirbhaviṣyatīti tadanupapannam / kasmāt ? kāraṇaparispandasyaiva tadabhidhānasanniveśāt / na hi naḥ kālo nāma kaścidasti, kiṃ tarhi kriyamāṇakriyāṇāmevādityagatigodohaghaṭāstanitādīnāṃ viśiṣṭāvadhisarūpapratyayanimittatvat / parāparādiliṅgasadbhāvātpratipattiriti cenna, akṛtakeṣu tadanupapatteḥ / yadeva kṛtakaṃ tatraiva paramaparamityādiḥ pratyayo dṛṣṭaḥ / sa yadi kriyāvyatiriktanimittaḥ syādaviśeṣānnityānityeṣu syāt / kvacitsāmarthādapākajavadadoṣa iti cet syānmatam- yathāgnisaṃyogaḥ pākajahetuḥ tathā cāviśeṣe'pi pṛthivyāmeva pākajotpattinimittaṃ bhavati nākāśādiṣu / evaṃ kālo'pi parāparādiheturatha cānityeṣveva syānna nityeṣviti / taccāyuktam / kasmāt ? viśeṣopapatteḥ / rūpādivikriyāheturagnistadyuktaṃ yadasau tadvati dravye pākajānādadyāt, (nā) tadvatyākāśādau / kālastu sambandhamātropakārī na vikriyāhetuḥ / tasmādasadetat / evaṃ yadi kriyābhyo'nyaḥ kāla iṣyate kāraṇaparispandasya jagatkāraṇatvamathānyatsādhyam /
yadṛcchāpi na kāraṇaṃ karmavat kāryakāraṇabhāvāt / kāryakāraṇabhūtaṃ hīdaṃ vyaktamiti prāgvyākhyātam / sa ca kāryakāraṇabhāvaḥ prekṣāpūrvakṛtānāṃ śayanādīnāmupalabdhau yādṛcchikeṣu cānupalabdhau na tasyā liṅgamiti śakyaṃ vaktum /
abhāvo'pyakāraṇam, parimāṇādidarśanāt / na hi tata utpannānāṃ parimāṇamupapadyata ityato nāpyanvayaḥ / sātmakanirātmakayoratyantajātibhedāt /
nāpi śaktistadabhāvāt / nopakāro'navasthānāt / na vibhāgo nirātmakatvāt /
tasmānna paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhāvebhyo vyaktamutpadyate / na cedebhyaḥ, pariśeṣataḥ pradhānasyaivāstitvaliṅgamidam / tasmādyuktametat bhedānāṃ parimāṇādibhyaḥ kāraṇamastyavyaktamiti // 15 //

Like what you read? Consider supporting this website: