Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

āha- yadyekāntātyantato'bhāvāddṛṣṭe hetāvaparitoṣastena tarhyastyayamanyo heturubhayadoṣavarjitaḥ sa kasmānna parigṛhyate ? ko'sāviti cet ucyate, śāstroktaḥ karmavidhiḥ / sa hyaikāntikaḥ / katham ? evaṃ hyāha - paśubandhena sarvāṃllokān jayati / na tūktaṃ kadācijjayati, kadācinneti / phalasya pratyakṣānupalabdheranaikāntikatvamiti cet, syānmatam pratyakṣata evedaṃ vihitasya karmaṇaḥ phalaṃ nopalabhyate / tathā hi putrakāma iṣṭiṃ nirūpya duhitaramapi na prāpnoti / arthakāmaśca karma kṛtvā māṣakamapi na labhate / tasmānnāyamanaikāntika iti / etacca naivam / kasmāt ? sādhanavaikalyāttadanupapatteḥ / anekasādhanasādhyo hi karmavidhiḥ / yatra phalaṃ nopalabhyate tatra sādhanavaikalyamanumātavyam / kasmāt ? na hyetadiṣṭaṃ, sati kāraṇe kāryaṃ na bhavati / kiṃ cānyat, saṃsārābhāvaprasaṅgāt / yadi khalvapi karmaṇaḥ phalavattvaṃ neṣyate tena tannimittasya saṃsāsarasyābhāvaprasaṅgaḥ / aniṣṭaṃ caitat / tasmātsiddhamasyaikāntikatvam /
ātyantikatvamapi siddhameva / yasmādāha apāma somamamṛtā abhūmeti / atra somapānādamṛtatvāvāptiḥ śrūyate / tasmāttadevānuṣṭhātavyam / kimanyena hetunā parikalpiteneti jijñāsāpārthaiveti /
ucyate

dṛṣṭavadānuśravikaḥ

anuśrūyate ityanuśravaḥ / anuśrave bhava ānuśravikaḥ / dṛṣṭena tulyaṃ vartate dṛṣṭavat / kimasāvanabhipreta iti vākyaśeṣaḥ /
āha kaḥ punarayamanuśravaḥ ?
ucyate- mantrabrāhmaṇaṃ yāvadvā purātanamanuśrūyamāṇaṃ prāmāṇyenābhyupagamyate tatrabhavadbhiḥ / yathāśrutinibandhanāḥ smṛtayaḥ / aṅgāni vedāstarkā / yathāha
vedavedāṅgatarkeṣu vedasaṃjñā nirucyate / iti /
āha, kiṃ pūrvasmādeva hetorayamānuśraviko heturanabhipreta iti ?
netyucyate / kintarhi

sa hyaviśuddhikṣayātiśayayuktaḥ /

iti / sa ityānuśravikasya hetoḥ pratinirdeśaḥ / hiśabdo yasmādarthe / aviśuddhiśca kṣayaścātiśayaśca tairyuktaḥ / etaduktaṃ bhavati / yasmādayamānuśraviko heturaviśuddho'nityastāratamyavāṃścāto dṛṣṭa ivānabhipretaḥ /
tatrāviśuddhiyuktastāvat hiṃsāvidhānāt / yadāha brāhmaṇe- brāhmaṇamālabhetetyādi / tathā-

ṣaṭśatāni niyujyante paśūnāṃ madhyame'hani /
aśvamedhasya vacanādūnāni paśubhistribhiḥ //

iti hiṃsā cāviśuddhiḥ / prāṇināmiṣṭaśarīravyāpādanāt /
āha, tadanupapattiḥ / śāstracoditatvāt / yadi śāstreṇa coditeyaṃ hiṃsā na syāt muktasaṃśayamaviśuddhitvamasyāḥ pratipadyāmahe, śāsracoditā tu / tasmānneyamaviśuddhiḥ /
tatprāmāṇyānabhyupagamādaviśuddhiriti cet syānmatam, vedaprāmāṇyamabhyupagacchatāmasaṃśayametadevaṃ syāt / hetuvādakuśalāstu vayam / tasmādadhīyatāṃ yadi kaścidastyubhayapakṣaprasiddho hetuḥ yato nissaṃśayaḥ pratyayaḥ syāditi / etaccāyuktam / kasmāt ? abhyupagamavirodhāt / dṛṣṭamanumānamāptavacanaṃ ceti prāmāṇyatrayamabhyupagataṃ bhavadbhiḥ / idānīṃ vedasyāptavacanatve satyaprāmāṇyaṃ bruvataḥ svamatavyāghātaḥ / tasmādayuktametat /
vedasyāptavacanatvānupapatteradoṣa iti cetsyānmatam / āptavacanatvaṃ prākprasādhyāsya vedasya paścāt ayamupālambho yuktamabhidhātuṃ syāt / tattvasiddham / tasmādanupālambho'yamiti / etadapyuktam / kasmāt ? puruṣabuddhipūrvakatve sati rāgādiyogācchabdo vicārārhaḥ syāt kimāptavacanaṃ na veti / apuruṣabuddhipūrvakastvāmnāyaḥ svatantraḥ puruṣaniśśreyasārthaṃ pravartate / tasmānnaivaṃvidhamaniṣṭaṃ vicāramarhati / kiṃ cānyat aviśuddhitvānupapattiprasaṅgāt / yadi caitasminnarthe bhavānapi paryanupayujyeta - kathamidaṃ niścīyate yaduta prāṇināmiṣṭaśarīravyāpādanādaviśuddhihiṃseti ? avaśyamabhidhānīyaṃ śāstrata iti / tadeva ca śāstraṃ kratau hiṃsāmāha / tasmāt ko'tra hetuḥ anyatra pramāṇamihaivaitadapramāṇaṃ bhavitumarhati hiṃsāto dharma iti ?
anugrahopaghātalakṣaṇatvādahiṃsāhiṃsayoḥ pratyakṣasiddhiriti cet - athāpi syāt ahiṃsātaścānugraho bhavatīṣṭaśarīravyāpādanalakṣaṇaḥ, hiṃsātaścopaghāto bhavati abhipretaśarīravyāpādanalakṣaṇaḥ / kriyānurūpaṃ ca phalamanumātuṃ yuktamiti pratyakṣasiddhamanayoriṣṭāniṣṭaphalahetutvam / tasmāt ko'tra śāstravyāpāra iti ? etaccānupapannam / kasmāt ? aniṣṭaprasaṃgāt / evaṃ hi parikalpyamāne gurubhāryāgamane'pi sattvāntarānugrahasāmarthādiṣṭaphalasambandhaḥ syāt / māṇavakaṃ copanīya vratādeśaśaucabrahmacaryyasvādhyāyābhyāsabhaikṣāgniparicaraṇaguruśuśrūṣādiṣu pravartayato'niṣṭaphalasambandhaḥ syāt / tasmāllokaśāstraviruddho'sattarko neṣṭa iti /
ubhayābhidhānācchāstravirodhaprasaṅga iti cet syānmatam tadeva śāstramahiṃsāmāha, tadeva hiṃsām / evaṃ sati parasparaviruddhayorarthayoścoditatvādubhayānugrahāsambhave śāstravirodhaprasaṅga iti / tacca naivam / kasmāt ? utsargāpavādayorviṣayabhedāt / sāmānye hi śāstramahiṃsāmutsṛjya viśeṣe kratulakṣaṇe'pavādaṃ śāsti / sāmānyavihitaṃ ca viśeṣavihitena bādhyate / tadyathā - dadhi brāhmaṇebho dīyatāṃ takraṃ kauṇḍinyāyeti / tasmādutsargāpavādayorviṣayabhedānnāsti śāstravirodha iti / kiṃ cānyat / kanyāgamanavat punarvidhāne doṣābhāvāt / yathā khalvapi śāsre pratiṣiddhaṃ kanyāgamanamiti nedānīmabhirūpaḥ pratigṛhya, tāmabhigamyādharmabhāgbhavati /
gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrvikām /
iti śāstrāntarasadbhāvāt / evaṃ śāstre pratiṣiddhā hiṃsā / nedānīṃ kratau hiṃsāyāṃ pravartamāno'niṣṭaphalabhāk syāt / pūrvoktādeva śāstrāntarasadbhāvāt / tara yaduktaṃ prāṇināmiṣṭaśarīravyāpādanādaviśuddhirhiṃsetyetadayuktam /
ucyate - na, abhiprāyānavabodhāt / citramapi bahvetadabhidhīyamāno nābhiprāyaṃ veda bhavān / kiṃ kāraṇam ? yasmānna vayaṃ vedasya prāmāṇyaṃ pratyācakṣmahe / no khalvapi brūmaḥ śāstracoditāyāṃ hiṃsāyāṃ pravartamānasyāniṣṭaphalasambandho bhavati / kintarhi sati svargaprāptinimittatve vedavihitasya karmaṇaḥ samanuṣṭhānaṃ prāṇijamupaghātamantareṇa na sambhavati iti hitakāmairabhyupekṣyate / yasmāt na hyetaduktaṃ yadanyeṣāmupaghātenātmānugrahaḥ kārya iti / āha -

na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ /
eṣa saṅkṣepato dharmaḥ kāmādanyaḥ pravartate //

āha yadyetannābhyupagamyate kathaṃ pūrvamuktaṃ prāṇināmiṣṭaśarīravyāpādanādaviśuddhirhiṃseti ?
ucyate kārye kāraṇopacārāt / yo'sau hiṃsānimittakaḥ kāruṇyān manasi naḥ paritāpa utpadyate khalvaviśuddhirabhipretā / tasyāṃ kāraṇamupacaryoktamaviśuddhirhiṃseti / yathā mudgaistṛptāḥ gobhiḥ sukhina iti /
āha kathametadavagamyate hiṃsākāryaṃ paritāpamātramaviśuddhirācāryasyābhipretā, na punarhiṃsaiveti ?
ucyate, prakarṣapratyayopalabdheḥ / vakṣyatyupadiṣṭāt tadviparītaḥ śreyāniti (ISk 2) / samānajātīyaṃ ca pratiyoginamapekṣya prakarṣapratyaya utpadyate / yadi cānuśravikasya praśasyatā nābhipretā syāt prakarṣapratyayānupapattiprasaṅgaḥ / tasmānnotsūtrametat /
āha, sannyāsānupapattiḥ / aviyogaśravaṇāt / na hi karmaṇo'tyāgasannyāsayostvamīśiṣe / kintarhi śāstraṃ yadāha tadavaśyaṃ kartavyam / taccāmaraṇāt karmabhiraviyogaṃ śāsti / kasmāt ? evaṃ hyāha- "jarāmaryametat satraṃ yadagnihotradārśapaurṇamāsau, jarayā ha etasmāt satrādvimucyate, mṛtyunā ca /" punarapyāha "kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ /" tasmādāmaraṇāt karmaṇāmatyāgaḥ / tasmin sati hetvantarakarmaṇāmānarthakyam /
ucyate, na, sādhanānāmasvabhāvikatvāt / patnīsaṃyogādibhiranekaiḥ sādhanairayaṃ karmavidhiḥ prasādhyate / teṣāṃ cāsvābhāvikatvāt aśakyamarjanaṃ prayogataḥ pūrvaṃ kartumiti pratipāditam / tasmādanityāni karmāṇi /
hetuśāstravipratipattau śāstrabalīyastvamiti cet syānmatam / yatra hetuśāstrayorvipratipattirbhavati tatra vipralambhabhūyiṣṭhatvādanumānasya balīyaḥ śāstramityavaśayamabhyupagantavyamiti / taccānupapannam / kasmāt ? śaktito viniyogāt / śaktimapekṣya śāstramagnihotrādīni karmāṇi vidadhatteṣāmanityatāṃ jñāpayati / katham ? evaṃ hyāha, "yo'laṃ sannagnihotrāyāgnihotraṃ na juhoti tameṣā devatāparuṇaddhyasmāllokādamuṣmāccobhābhyām /" tasmādanityāni karmāṇi / kiṃ cānyat / jarāgrahaṇasāmarthyāt / tvadīya eva jñāpake jarāgrahaṇamasti / ato'numīyate śaktyapekṣamanityaṃ ca karma / kiṃ cānyat śāstrahāneḥ / ubhayaṃ hi śāstre nirdiṣṭam / karmāṇi sannyāsaśca / yadi punaḥ karmāṇi nityakartavyatayeṣyante tena sannyāsaśāstraṃ hīyate / tasmādviṣayarāgāviṣkaraṇametadvaḥ /
āha, na, śrutibalīyastvāt / tulyabalayorhi śāstrayorekaviṣayasannipāte dvayoryugapadanugrahāsambhave vikalpaparyāyau bhavataḥ / śrutismṛtisannipāte ca śrutirbalīyasī, smṛtivihitaśca sannyāsaḥ / tasmānnānayorvikalpaḥ / na khalvapi paryāyo nyāyyaḥ /
ucyate- taditaratra tulyam / yathaiva karmaṇāṃ samanuṣṭhānaṃ śāsti śāstraṃ tathā sannyāsamapi / katham ? evaṃ hyāha-

na karmaṇā na prajayā dhanena tyāgenaikenāmṛtatvamānaśuḥ /
pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti //

tathā-

na karmaṇā mṛtyumṛṣayo niṣeddhuḥ prajāvanto draviṇamicchamāṇāḥ /
athāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo'mṛtatvamānaśuḥ //

brāhmaṇaṃ cātra bhavati- "tadya idaṃ viduḥ, ye ceme'raṇyāḥ śraddhātapa ityupāsate te'rciṣamabhisambhavanti / arciṣo harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅḍeti māsāṃstānmāsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo'māṇavaḥ sa etān brahma gamayati /" punarapyāha- "etameva viditvā munirbhavati, etameva pravrājino lokamicchantaḥ pravrajanti / etaddha sma vai pūrve vidvāṃsaḥ prajāṃ nākāmayanta, prajayā kiṃ kariṣyāmo yeṣāṃ nāyamātmā nāyaṃ loka iti te ha sma putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ carantīti /" tasmādete tyāgasannyāsayorubhayorliṅgam /
āha - yadyapyevaṃ śāstraṃ tathāpi samanuṣṭhāne vidhirasti / vihitaṃ cāvaśyaṃ kartavyam / sannyāse tvarthavādamātramityanayorayaṃ viśeṣaḥ / tasmin sati samanuṣṭhānaṃ jyāyo na tyāgaḥ /
ucyate- ko'yaṃ vidhiḥ, ko'yamarthavādaḥ ?
āha- vidhistadarthatvenāpūrvopadeśaḥ / yo hi vidhyarthena liṅā loṭā kṛtyairvāpūrvopadeśaḥ kriyate sa vidhiḥ / yathā- agnihotraṃ juhuyāt svargakāmaḥ / vāyavyaṃ śvetamajamālabheta bhūtikāma iti / stutirarthavādaḥ / tasya tu vihitasya prarocanārthaṃ stutiḥ so'rthavādaḥ / tadyathā- "vāyurvai kṣepiṣṭhā devatā vāyumeva tena bhāgadheyenopadhāvati, sa evainaṃ bhūtiṃ gamayati" iti / evaṃvidhāṃ hi stutimupaśrutya phalārthine hi yajamānāya vidhiḥ prarocate / etasmin hitakāmaḥ pravartate iti /
ucyate- na, ata eva sannyāsasiddhiḥ / evaṃ cenmanyase yamāmnāyaḥ śreyāṃsamarthaṃ manyate, taṃ prarocanāya stauti tathā sannyāsasiddhiḥ / kasmāt ? stutatvāt / bahulārthināṃ sannyāsamāmnāyaḥ stauti / sa kasmānna prarocate ? itarathā hyānarthakyam / yadi khalvapyarthavādaḥ stuvannapi na prarocayet yaduktaṃ prarocanārtho'rthavāda iti tadbhavadbhirhāpitavyaṃ syāt / anarthako hyevaṃ satyarthavādo na prarocanārthaḥ / arthāntaravacanaṃ / yadi prarocanārthatvamasya neṣyate tena tarhyarthāntaraṃ vaktavyam / bhūdanarthakatvaṃ vedaikadeśasyeti / tasmānnānayā vibhīṣikayā vayaṃ śakyāḥ sanmārgādapanetum / kiṃcānyat / ubhayathā vikalpe'niṣṭaprasaṅgāt / ihāyamāmnāyo vidheyatvena sannyāsaṃ stūyāt avidheyatvena / kiṃcātaḥ ? tadyadi tāvadvidheyatvena stauti kimanyadvicāryate ? siddhaḥ sannyāsaḥ / atha vidheyatvena, stutāvasya prayojanaṃ kartavyam / yaddhi kartavyatayā neṣṭaṃ tadapuruṣabuddhipūrvakaḥ svatantraḥ puruṣaniśśreyasārthaṃ pravartamāna āmnāyaḥ kimiti prarocayeta ? tasmādetāmapi kalpanāṃ kṛtvā kṛśamevaitat / athavobhathā vikalpa ityasyāyamanyo'rthaḥ / ihāyamāmnāyo bhūtārthena sannyāsaṃ prarocayet / abhūtārthena ? kiṃ cātaḥ ? tadyadi tāvadbhūtārthena prarocayati tathā satyamṛtatvaprāpakasya sannyāsasyāparigrahe viṣayārāgādanyo heturvaktavyaḥ / athābhūtārthena, puruṣo niḥśreyasāddhīyate / kasmāt ? na hyetadyuktaṃ yadaśreyasi mārge pramāṇabhūta āmnāyo mātṛmodakanyāyenehitārthinaḥ prāṇinaḥ pratārayet / tasmādayuktametat / kiñcānyat anekāntāt / nacāyamekānto yadvihitameva kartavyam / tathā ca śābarāḥ paṭhanti grāmagamanaṃ bhavataḥ śobhanamityatrāntareṇa vidhiṃ stutireva devadattaṃ grāmagamanāya prarocayatīti / kiñcānyat, āśaṅkāprasaṅgāt / yadi khalvapi kiñcit satyaṃ kiñcidanṛtaṃ brūyādvedaḥ tathā sati pauruṣeyavākyavadvedavākye'pi āśaṃkā prasajyeta / tathā ca sati yaduktameva prasaṃgaḥ / aniṣṭaṃ caitat / kiṃ ca vidhyanumānaṃ tat, evamekadeśabhūtatvāt / athavā vidhyekadeśo'rthavāda ityatisṛṣṭaṃ bhavatā / tatra sannyāse'rthavādamupalabhya vidhirapyastīti anumātavyam / anupalambhādadoṣa iti cet syāccaivaṃ yadyasau vidhirupalabhyate / tasmādanupalambhādayaṃ doṣānnivartiṣyata iti / etaccānupapannam / kasmāt ? anekabhedatvāt / upalabdhau yatnaḥ kriyatām / anekabhedo hi prativedamāmnāyaḥ / tatra yaduktaṃ vidhisadbhāvāt kriyāprādhānyamityetadapyayuktam / itikartavyatānupadeśāt sannyāsānupapattiriti cet- athāpi syādyadi sannyāsamapyāmnāyo vidheyaṃ manyeta / tena yathā gārhasthyasyetikartavyatāṃ bhāryodvahanādikāṃ mantravadupadiśati tathā sannyāsamapyupadiśet / na tūpadiṣṭavān / tasmānnāsti sannyāsa iti / etadapyayuktam / kasmāt ? abhāvāt / itikartavyatānāṃ hi sarvāsāmabhāvaḥ sannyāsaḥ / tatra kiṃ śāstramupadekṣyati ? yāvatī khalvitikartavyatā sannyāsāṅgaṃ tāmupadiśati śāstram / katham ? evaṃ hyāha- "tapaḥśraddhe ye hyupavasanti araṇye śāntā vidvāṃso bhaikṣacaryā carantaḥ sūryadvāreṇa te virajasaḥ prayānti yatrāmṛtaḥ sa puruṣo'vyayātmā /" tatra tapaḥśraddhe ye hyapavasantītyenaṃ śraddhayopetaṃ yamaniyamalakṣaṇaṃ dharmamāha / araṇya iti gṛhebhyo vinissṛtim / śāntā itīndriyāṇāmantaḥkaraṇasya ca viṣayābhilāṣādvinivartanam / vidvāṃsa iti pūrvarātrāpararātrādiṣu kāleṣvanirviṇṇasya yogino jñānābhyāsam / bhaikṣacaryāṃ caranta iti śarīrasthitinimittaṃ parimitamabhyavahāraniyogam / uttarārdhena ca phalamācaṣṭe / tannibandhanaśca vistaraḥ sanyāsetikartavyatāyāṃ manvādibhirabhihitaḥ / śrutinirvacanāśca smṛtayo bhavatāṃ pramāṇamiti pakṣaḥ / tatra yaduktamitikartavyatānupadeśānnāsti sannyāsa ityedayuktam / evaṃ ca nityāni karmāṇi / yattvanenaitaduktamānuśraviko heturanaikāntika iti satyametat / avaśyaṃ hi karmaṇaḥ phalamabhyupagantavyam / itarathā hi tannimittasya saṃsārasyābhāvādaniṣṭaprasaṅgaḥ / tasmādaniṣṭāmevaitadācāryasya /
āha, kathametadanumātavyamiti ?
ucyate, kṣayagrahaṇasāmarthyāt / yadi pūrvasūtroktamihānuvartate kṣayagrahaṇamanarthakaṃ syāt / kasmāt ? atyantābhāvaparyāyo hi kṣaya iti kṛtvā / evaṃ siddho'viśuddhiyogaḥ /
āha, kṣayayoga idānīṃ kathamanumātavya iti ?
ucyate - kṣayayogo'ṅgaparimāṇāt / kṣayayogaḥ punarasya hetoraṅgaparimāṇādveditavyaḥ / yāni hi yajeraṅgāni paśupuroḍāśādīni tāni parimitāni / parimitānāṃ sādhanānāṃ tantvādīnāṃ parimitaṃ kāryaṃ paṭādi dṛṣṭam / parimitaṃ kṣayadharmi dṛṣṭam / tadvadeva / kiñcānyat / saṃsāropalambhāt / dṛśyate cāyaṃ vāgbuddhisvabhāvāhāravihārabhedabhinnakarmavihāravaicitryanimittaḥ saṃsāraḥ / yadi punaḥ sākṣāt kṛtaṃ karmākṣayaphalaṃ syāt sa punarāvṛttyabhāvāt prāṇināṃ nopalabhyeta /
śabdasāmarthyānnityatvamiti cet syādetat / "śabdapramāṇakā vayaṃ,yacchabda āha tadasmākaṃ pramāṇam /" sa cāsya hetoramṛtatvamāha "tarati mṛtyuṃ, tarati pāpmānamityādi" / tasmādanicchatāpyetadavaśyamabhyupagantavyam / anabhyupagame pratijñāhānirvedaḥ pramāṇamiti / etacca naivam / kasmāt ? śabdāntareṇa virodhāt / anityatvamasya hetoḥ śabdo'numanyate / tasyaivaṃ sati virodhaḥ prāpnoti / katham ? evaṃ hyāha- "atha ye ime grāme iṣṭāpūrte dattamityupāsate, athaitamevādhvānaṃ punarnivartante / yathaitamākāśaṃ ākāśādvāyum / te dhūmamabhisambhavanti / dhūmo bhūtvābhraṃ bhavati / megho bhūtvā pravarṣati / ta iha vrīhiyavā oṣadhivanaspatayastilā māṣā iti jāyante / tato vai yo'nnamati yo retaḥ siñcati sa bhūya eva bhavatīti /" tatra yaduktaṃ śabdasāmarthyānnityatvamityedayuktam /
ubhayathābhidhānācchāstravirodhaprasaṅga iti cet syānmatam / tadeva śāstraṃ nityatvamāha tadevānityatvam / evaṃ sati parasparavirodhinorarthayoścoditatvāt ubhayānugrahāsambhave sati śāstravirodhaprasaṅga iti / tacca naivam / kasmāt ? asambhave satyarthāntaraklṛpteḥ / yatra hi pramāṇabhūtā śrutirasambhavinamarthaṃ codayati, tatrārthāntaraṃ kalpayati / tadyathā- "sa ātmano vapāmudakhidat" "stenaṃ manaḥ" "anṛtavādino vāg" ityevamādiṣu / evamihāpi nāsti sambhavaḥ yadeko'rtho nityaśca syādanityaśceti / tasmānnityatvavācakasya śāstrāntarasya bhaktyārthāntaraṃ parikalpayiṣyāmaḥ / tadvaditaratrāpīti cet syānmatam- yathaiva bhavatā nityānityayorekatrāsambhavānnityatvasya bhaktyā kalpanā kṛtā tathaivānityatvasyāpi kariṣyata iti / etaccāyuktam / kasmāt ? sarvapramāṇavirodhaprasaṅgāt / vināśe hi bhaktyā kalpyamāne sarvapramāṇavirodhaḥ prasajyeta / katham ? pratyakṣavirodhastāvat saṃsāropalambhāt / anumānavirodhaḥ aṅgaparimāṇe satyaṅgino nityatvānupapatteḥ / śabdavirodhaḥ te dhūmamabhisambhavantīti vacanāt / na tu nityatve bhaktyā kalpyamāne doṣo'yamupadyate / tasmādviṣametat /
āha, kathamidānīṃ bhaktyā kalpayitavyaṃ śāstramiti ?
ucyate, prakṛṣṭārthatayā / yathā khalvapyamṛtaṃ mṛtamatijīvo te hāsiṣurasavaḥ śarīramityabhidhīyate / na ca prāṇināmatyantāyāsavo jahati, kintarhi prakṛṣṭaṃ kālam / evamihāpyucyate tarati mṛtyumiti / nātyantāya mṛtyuṃ tarati, kintarhi prakṛṣṭaṃ kālam / upacaryate hi loke prakṛṣṭe nityaśabdaḥ / tadyathā nityaprahasito nityaprajalpita iti / evaṃ siddhaḥ kṣayayogaḥ /
āha, atiśayayoga idānīmasya hetoḥ kathamanumātavya iti /
ucyate- atiśayayogaḥ kriyābhyāsāt / yatra hi kriyā sakṛt pravartate yatra cāsakṛdāvartate tatrātiśayo dṛṣṭaḥ / tadyathā kṛṣyādiṣu / yajñe ca dravyopādānaśaktyapekṣā / kvacit sakṛdeva pravṛttiḥ, kvacit punaḥpunarāvṛttiḥ / tasmādatiśayena bhavitavyam / kiṃ cānyat aṅgātiśayāt / ihāṅgānāmatiśayādaṅgino'pi ghaṭāderatiśayo dṛṣṭaḥ / asti cāyaṃ pratiyajñamaṅgānāṃ dakṣiṇādīnāmatiśayaḥ /
tasmādatrāpyatiśayena bhavitavyam /
devatāṅgabhāvagamanāt kṣayātiśayānupapattiriti cet- athāpi syāt yo hi yajñe dravyamātrasya sādhanabhāvamanumanyate taṃ prati kṣayātiśayadoṣāvaparihāryau syātām / vayantu dravyasamavāyinīṃ devatāṃ kratāvaṅgabhāvamupagacchantīṃ vidmaḥ / tasmādadoṣo'yamiti / taccānupapannam / kasmāt ? sādhyatvāt / devatānāmaparimitatvaṃ sādhyam / tadaṅgabhāvagamanācca doṣābhāvaḥ / na cātmakriyāṅgatvamudāsīnatvāt iti naḥ siddhāntaḥ / tasmādayuktametat / upetya / kratusamanuṣṭhānānarthakyaprasaṅgāt / yadi dravyasamavāyinīṃ devatāmupalabhya tadaṅgabhāvagamanādakṣayo niratiśayaśca heturavāpyate itīṣṭaṃ vaḥ, tena tarhi yadvā tadvā vedoktaṃ karma kṛtvā śakyo'vāptumarthaḥ / kiṃ prāṇivināśahetubhiḥ kratubhiḥ ? katham ? na hi kiṃcitkarma vidyate yatra śarīrasyāṅgabhāvo na syāt / sarvadevatāmayaṃ ca śarīraṃ yasmādāha tasmādvai vidvānpuruṣamidaṃ brahmeti manyate / sarvā hyasmin devatāḥ śarīre'dhi samāhitāḥ / tatra yaduktaṃ devatāṅgabhāvagamanāt kṣayātiśayānupapattirityetadayuktam / evamayaṃ hetustridoṣaḥ / tena yaḥ phalaviśeṣo'bhinirvartyate so'pi tathājātīyaka iti śakyamanumātum / tasmānnāsya jijñāsoratra samādhiḥ /
āha, yadi nāyaṃ śreyāniti kṛtvāsya jijñāsornātra samādhiḥ tena tarhi yaḥ śreyān phalaviśeṣaḥ sa upadeṣṭavaya iti /
ucyate-

tadviparītaḥ śreyān

tadityanena karmavidhiniṣpāditasya svargaprāptilakṣaṇasya phalasyābhisambandhaḥ / tasmādviparītaḥ śuddho'kṣayo niratiśaya ityarthaḥ / ko'sāvityucyate mokṣaḥ śreyān / etaduktaṃ bhavati / ubhāvapyetau praśasyau svargāpavargau, āmnāyavihitatvāt / mokṣastu praśasyataraḥ / kasmāt ? yathoktadoṣānupapatteḥ / sa hyavaśyaṃbhāvitvādaikāntikaḥ / atīndriyatvādasaṃvedyaḥ / svātmanyavasthitvāllaghuḥ sarvatra sannihitaśca / āmnāyastutatvātpraśastaḥ / sadbhirāsevitatvādaninditaḥ / yamaniyamavairāgyajñānābhyupāyaśuddherviśuddhaḥ / adravyatvādakṣayo niratiśayaśca /
āha, kathaṃ punarayamapavargaḥ prāpyata iti ?
ucyate, saṃyogābhāvāt / duḥkhaṃ ca pradhānam / tathā ca tantrāntareṣvapyuktam- duḥkhahetuḥ kāryakaraṇaśaktiriti / tena yadā puruṣasya saṃyogastadāviśuddhitvamasya / svaśaktiviśeṣayogātteṣu teṣu jātyantaraparivarteṣu dharmādinimittasāmarthyādāyāsamanubhavati / yadā tu pradhānasaṃyogo vinivartate tadā nimittābhāve naimittikasyāpyabhāva iti kṛtvā na punardvandvānyanubhavati /
āha, kimarthaḥ punarayaṃ pradhānasya puruṣeṇa saha saṃyogaḥ ?
ucyate, naitadihābhidhānīyam / vakṣyatyayamupariṣṭādācāryaḥ "puruṣasya darśanārthaḥ, kaivalyārthastathā pradhānasya / paṅgvandhavadubhayorapi saṃyoga iti" (ISk 21) /
āha, viyogastarhi kasmānnimittād bhavatīti ?
ucyate -

vyaktāvyaktajñavijñānāt // ISk_2 //

vyaktaṃ cāvyaktaṃ ca jñaśca vyaktāvyaktajñāḥ / teṣāṃ vijñānaṃ vyaktāvyaktajñavijñānaṃ tasmāt / bahuṣvaniyamādalpāco'pi jñaśabdasya na pūrvanipātaḥ / athavā jñānasya sādhakatamaṃ vyaktam / tatpūrvakatvādavyaktasamadhigamasyetyabhihitam / yadvā vyaktaṃ ca avyaktaṃ ca te vyaktāvyakte, te vijānāti iti vyaktāvyaktajñaḥ, tadvijñānāt saṃyogo nivartate / vakṣyati caitat, "dṛṣṭā mayetyupekṣata eko dṛṣṭāhamityuparamatyanyā" iti (ISk 66) /
tatra rūpapravṛttiphalalakṣaṇaṃ vyaktam / rūpaṃ punaḥ mahānahaṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni / sāmānyataḥ pravṛttirdvividhā / hitakāmaprayojanā ca, ahitapratiṣedhaprayojanā ca / viśeṣataḥ paṃca karmayonayo vṛttyādyāḥ prāṇādyāśca pañca vāyavaḥ / phalaṃ dvividham / dṛṣṭamadṛṣṭaṃ ca / tatra dṛṣṭaṃ siddhituṣṭyaśaktiviparyayalakṣaṇam / adṛṣṭaṃ brahmādau stambaparyante saṃsāre śarīrapratilambha ityetad vyaktam / eṣāṃ guṇānāṃ sattvarajastamasāmaṅgāṅgibhāvagamanādviśeṣagṛhītiḥ / yadā tvaṅgabhāvamagacchanto nirlikhitaviśeṣā vyavatiṣṭhante tadāvyaktamityucyante / cetanāśaktirūpatvāccitraṃ guṇavṛttaṃ jānātīti jñaḥ /
eṣāṃ trayāṇāṃ bhedamabhedaṃ ca vijñāya saṃyoganivṛttiṃ labhate / kasmāt ? saṃyoganimittapratidvandvibhūtatvādyoganimittasya / iha yadādarśananimittaḥ pradhānapuruṣayoḥ saṃyogaḥ tasmādasya pratidvandvibhūtena jñānena viyogahetunā bhavitavyam / ko dṛṣṭāntaḥ ? tamaḥprakāśavat / yathā tamasā tirohitāni dravyāṇi ghaṭādīni nopalabhyante, tatpratidvandvibhūtena tu pradīpena prakaśitānāmeṣāmupalabdhirbhavati / tadvadihāpi draṣṭavyamiti siddhaṃ jñānānmokṣaḥ / uktaṃ ca-

vṛkṣāgrāccyutapādo yadvadanicchannaraḥ patatyeva /
tadvad guṇapuruṣajño'nicchannapi kevalī bhavati //

kiṃ cānyat / āmnāyābhihitatvāt / āmnāyanibandhano hyayamartho jñānānmokṣa iti, na yādṛcchikaḥ / katham ? evaṃ hyāha- "satyaṃ jñānamanantaṃ brahma yo veda nihitaṃ guhāyāṃ parame vyoman so'śnute sarvān kāmān saha brahmaṇā vipaścitā /"

"yato vāco nivartante aprāpya manasā saha /
ānandaṃ brahmaṇo vidvān na bibheti kutaścana //"

"tameva viditvāmṛtatvameti nānyaḥ panthā ayanāya vidyate /" tathā brāhmaṇe'pyuktam / "tarati śokamātmavit /" "brahmavid brahmaiva bhavatīti /" tasmādāmnāyaprāmāṇyādapi manyāmahe jñānānmokṣa iti /
āha, jñānavācino'mṛtatvanimittābhyupagamānmahata āmnāyāntarasyānarthakyam / yadi jñānavācina āmnāyakhaṇḍakādamṛtatvamavāpyata ityetadabhyupagamyate, tena kriyāvācino mahata āmnāyāntarasyānarthakyaṃ prāptam / kiṃ kāraṇam ? na hyanāyāseneṣṭāvāptau satyām āyāsabhūyiṣṭhe karmaṇi pravartamānaḥ kṛtī bhavatīti / āha ca -

akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet /
iṣṭasyārthasya saṃprāptau ko vidvān yatnamācaret //

ucyate- yadi punaḥ karmāṇyatyantakartavyatayeṣyante, jñānavācina āmnāyasya kathamarthavattā siddhā bhavati ?
āha, samuccaye tūbhayārthavattvam / jñānakarmaṇostu samuccaye'bhyupagamyamāne dvayorapyāmnāyārthavattā siddhā bhavati / vidvān yajeta vidvān yājayediti vacanāt, tathā sarvapuruṣāṇāṃ kratāvadhikāraḥ aśrotriyaṣaṇḍhaśūdravarjamitinyāyāt / tasmājjñānakarmaṇoḥ samuccayādiṣṭaprasiddhiḥ /
ucyate- na, pūrvadoṣāparihārāt / yadi niyamato viduṣaiva karmāṇi kartavyānītyabhyupagamyate tena yaḥ pūrvokto doṣaḥ saṃsārābhāvaprasaṅgaḥ, tasyāparihāraḥ / kiṃ ca śāstrahāneśca / yaśca śāstramiṣṭāpūrte samupāsyate te dhūmamabhisaṃbhavantīti tadetasyāṃ kalpanāyāṃ hīyate / kiṃ cānyat- bhinnaphalatvāt / ihābhinnaphalāni dravyāṇi samuccīyante / tadyathā bhujyaṅgāni sūpādīni / abhinnaṃ teṣāṃ tṛptilakṣaṇaṃ phalamiti / na caitajjñānakarmaṇorabhinnaṃ phalam / svargāpavargahetutvāt / jñānasāmarthātkaivalyamabhinnaṃ phalamiti cet pūrveṇāviśeṣaḥ / yaduktaṃ saṃsārābhāvaprasaṃga iti tadanapahṛtameva bhavati / kiṃcānyat- śrūyamāṇaphalavirodhaśca / yacca kriyāyāḥ phalaṃ śrūyate agnihotraṃ juhuyāt svargakāmo, rāṣṭramagniṣṭomena jayatīti tadvirudhyate / karmaṇaśca śeṣabhāvaḥ / svārthopasarjanatve satyarthāntaraniṣpādakatvāt / yathāvahantītyevamādyāḥ kriyāḥ svaṃ phalamupasarjanīkṛtya taddvāreṇa yajerupakurvantyastaccheṣabhūtā bhavanti evaṃ kriyāpi jñānaphalabhūtatvāttaccheṣabhūtā syāt /
vidhisadbhāvāt kriyāprādhānyamiti cenna- uktatvāt / kathametat ? nāsti vidhikṛto viśeṣaḥ / upetya / tatrāpi tadutpatteḥ / asti hi jñānasyāpi vidhāyakaṃ śāstram / katham ? evaṃ hyāha- "ya ātmāpahatapāpmā vijighatso vipipāso vijaro vimṛtyurviśokaḥ sannyastasaṃkalpaḥ so'nveṣṭavyaḥ sa jijñāsitavyaḥ / sarvāṃśca kāmānavāpnoti ya ātmānamanuvidya vijānātīti" prajāpatervacanaṃ śrūyate / punarapyāha- "dve vidye veditavye parā caivāparā ca" / tasmādvidhisadbhāvātkriyāprādhānyamiti svapakṣānurāgamātrametat / dṛṣṭārthatvādityeke /
eke punarācāryā manyante dṛṣṭameva jñānasyājñānanivṛttilakṣaṇaṃ phalaṃ tasmānna śāstreṇa vidhīyate / kiṃ kāraṇam ? dṛṣṭārthasya hi karmaṇo na śāstraṃ prayojakam / svayamevārthitatvāttatra pravṛtterbhujyādivat / teṣāṃ jñānavidhāyakāni vākyāni tānyupāyaguṇavidhānārthamanuvādabhūtānyāśrīyante / tadyathā dadhnā juhoti, payasā juhotīti /
yattu khalvidamucyate vidvānyajeta, vidvān yājayet, śrotriyasya ca karmaṇyadhikāra iti tasyāmayamarthaḥ- adhītya vedaṃ kriyānupūrvo ca jñātvā karmaṇi pravartitavyam / evaṃ ca sati na kaściddoṣaḥ / yadi punarniyamata evātmavidhāṃ karmaṇyadhikārastena saṃsārābhāvaprasaṃgaḥ / svābhāvikatvāt / vijñānasya śāsrasya sarvādhikāravirodhaḥ / tasmānnāsti samuccayo jñānakarmaṇoḥ /
apara āha- satyam / nāstyanayoḥ samuccayaḥ kintarhi sarvārthā kriyā jñānaṃ pratiṣiddhārtham / ye hi ṣaṇḍhāndhavabadhirādayaḥ karmaṇo'tyantaṃ nirākṛtāsteṣāṃ jñānādāśramāntare'mṛtatvāvāptiḥ / itareṣāṃ mūlāśrame karmaṇa eveti tasya nāyaṃ vādinaḥ parihāra iti /
ucyate- na, svasamayavirodhāt / evaṃ bruvāṇasyāsya vādinaḥ svasamaya eva virudhyate / yaduktam- vidvāṃsaḥ prajāṃ nākāmayanta, kiṃ prajayā kariṣyāmaḥ ? atha yaduktaṃ putraiṣaṇāyāśca vittaiṣaṇāyāśca vyutthāya bhaikṣacaryāṃ carantīti / na ca ṣaṇḍānāṃ putraiṣaṇāvyutthānamathavad bhavati, devakṛtatvāt / kiṃ cānyat - rahasyabhūtatvāt / rahasyabhūtaṃ hi vedānāṃ jñānam / yasmādāha- taddha smaitadāruṇirauddālakirjyeṣṭhāya putrāya provāca / idaṃ jyeṣṭhaputrāya pitā brahma prabrūyāt / praṇāyyāntevāsine nānyasmai yasmai kasmaicana / ya imāmadbhiḥ parigṛhītāṃ vasunā vasumatīṃ pūrṇāṃ dadyādetadeva tato bhūya iti /

bhavati cātra -

paraṃ rahasyaṃ vedānāmavasāneṣu paṭhyate /
ṣaṇḍādyarthaṃ tadiṣṭaṃ ceddhiṣṭyā saphalatā śrute //
vidvān karmāṇi kurvītetyetaduktaṃ kila śrutau /
sa ca paṇḍādirevasyādyo'tyantaṃ karmaṇaścyutaḥ //
sa eva vartyatāṃ prājñaiḥ kiṃ nyāyyo'tha matibhramaḥ ?
indriyārthānurāgo dveṣo mokṣavartmani //
kaivalyaprāptihetutvādyā vedavihitā stutiḥ /
praśastā yājñavalkyādyairviśiṣṭaistattvaniścayāt //
seyaṃ viṣayarāgāndhairviparītārthavādibhiḥ /
vidyā kanyeva ṣaṇḍāya dīyamānā na śobhate //
tasmādrāgānugairuktāṃ kuhetupṛtanāmimām /
apohya matimānyuvatyā hyāśramādāśramaṃ vrajet //

iti śrīmadācāryeśvarakṛṣṇaviracitāyāṃ sāṃkhyasaptatau yuktidīpikānāmni vivaraṇe prathamamāhnikam //

Like what you read? Consider supporting this website: