Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

āha, kiṃguṇaviśiṣṭāya śiṣyāya punaridaṃ tantraṃ vyākhyeyamiti /
ucyate- jijñāsave matimate mīmāṃsakāyārthine'bhyupagatāya śiṣyāya vyākhyeyaṃ śāstram /
kasmāt ?
paramarṣiprāmāṇyāt / yasmād bhagavān viśvāgrajaḥ paramarṣirbhagavadāsurerjijñāsāmupalabhyottaraguṇaviśeṣasampadaṃ ca vyākhyātavān / raja eva duḥkhaṃ tannirākariṣṇorviveko'yaṃ, sattvāt / sattvaṃ cāsmānnānetyevamādinā vacanapratipādyo'yamartho mahadbhiścoktaḥ / tasmādrajoduḥkhopaghātopaghātakajijñāsoḥ sattvāddharmādikuśalamūlavipākotpitsorduḥkhatrayanivṛttaya idaṃ śāstraṃ pravṛttam / tadarthātpariṇamate śiṣyasyeti / kathaṃ nāma śiṣyasya niḥśreyasena yogaḥ syādityevamarthamidaṃ vyākhyānaṃ kriyata iti /
āha, yaduktaṃ jijñāsave vyākhyānaṃ kartavyamiti tatra kutaḥ punariyaṃ jijñāsā kasmin vārthe bhavatīti ?
ucyate - yattāvaduktaṃ kutaḥ punariyaṃ jijñāsā bhavatītyatra brūmaḥ

duḥkhatrayābhighātājjijñāsā

duḥkhaṃ raja ityanarthāntaram / duḥkhayatīti duḥkhaṃ bhavatīti / trayamiti saṃkhyāpadaṃ sarvadravyaviṣayaṃ, duḥkhaśabdena viśiṣyate / prādhānyācca vyatiriktabuddhyā gṛhyamāṇaṃ sambandhitvādādhārasya bhedanibandhanāyāḥ ṣaṣṭhyā nimittattvaṃ pratipadyate- duḥkhānāṃ trayaṃ duḥkhatrayam /
abhihanyate'nenetyabhighātaḥ /
kaḥ punarayamabhighāto nāma ?
ucyate- yo'sāvuparyuktaduḥkhatrayeṇāntaḥkaraṇena cetanāśakterabhisambandhaḥ / tasmādduḥkhatrayābhighātājjijñāsā /
yaduktaṃ kasminnarthe bhavatīti tatrāha-

tadapaghātake hetau /

apahantītyapaghātakaḥ, tasyāpaghātakastadapaghātakaḥ /
āha, tadapaghātake iti samāsānupapattiḥ, pratiṣedhāt / kartari yau tṛjakau tābhyāṃ saha ṣaṣṭhī na samasyate / tasmāttasyāpaghātaka iti vaktavyam /
ucyate- na, śāstre darśanāt / "tatprayojako hetuśca" iti śāstre dṛṣṭaḥ prayogaḥ / padakāraścāha- jātivācakatvāt / tathā kadācidguṇo guṇaviśeṣo bhavati, kadācidguṇinā guṇo viśiṣyata iti cūrṇikārasya prayogaḥ tasmadanavadyametat /
ayaṃ tu piṇḍārthaḥ / trividhena duḥkhenābhihato brāhmaṇastadapaghātakaṃ hetuṃ jijñāsate / ko nāmāsau hetuḥ syādyo duḥkhatrayamabhihanyāditi /
āha, duḥkhaśabdāvacanamādāvamaṅgalārthatvāt / maṅgalādīni hi śāstrāṇi prathante vīrapuruṣāṇi ca bhavanti, adhyetāraśca maṃgalenābhihatasaṃskārāḥ śāstrārthānāsu pratipadyante / duḥkhamityayaṃ cāmaṅgalārthaḥ śabdaḥ, tasmānnārabdhavyaḥ śāstrādāviti /
ucyate na, vākyasyārthe prayogāt padasyānarthakyādamaṅgalārthatvānupapattiḥ / vākyamarthapratyāyanārthaṃ prayujyate, viśiṣṭārthābhidhānāt / na padam / tathā hi padārthavyatirekeṇa viśiṣṭa eva vākyārthaḥ pratīyate, kevalaṃ tu padaṃ sāmānyārthādapracyutaṃ viśiṣṭārthābhidhānāsamartham / ataeva na vivakṣitārthapratyāyanayogyatayopādīyate / tadyathā- devadattetyayaṃ śabdaḥ kartṛvācakatvenopāttaḥ, sarvakriyāviṣayatvāt, nāntareṇa karmakriyāśabdau viśiṣṭārthaḥ pratīyate / tathā gāmiti karma, sarvakriyākartrabhidhānanimittatvāt / tathā abhyājeti kriyā, sarvakarmakartṛviṣayatvāt / yadā tu devadatta gāmabhyāja śuklāmityucyate tadā devadattena gośabdena karmāntarebhyo vicchidya svātmanyavasthāpyate / kriyā ca gośabdaśca sarvakartṛbhyo devadattakarmatayā vyavasthāpyate / kartṛkarmaṇī cābhyājikriyāyāḥ sādhanabhāvenaiva niyamyete / śuklaśabdo gośabdaśca gośabdaṃ sarvaguṇaviṣayamādheyāntarebhyo vyavacchedya svātmana ādhāratve niyamya, tadviṣayatāṃ pratipādayatītyanena krameṇa viśiṣṭo vākyārthaḥ / kevalānāntu padānāṃ sāmānyārthāt pracyutānāmviśeṣānabhidhānādānarthakyam / āha ca-

pṛthaṅniviṣṭatattvānāmpṛthagarthābhipātinām /
indriyāṇāṃ yathā kāryamṛte dehānna labhyate //
tathaiva sarvaśabdānāmpṛthagarthābhidhāyinām /
vākyebhyaḥ pravibhaktānāmarthavattā na labhyate // iti

evaṃ sati kuto'yaṃ niścayapratilambho yadduḥkhaśabdo'yamamaṅgalārtho yāvatā sandihyata eva ayaṃ kiṃ svārthapratipattyarthamupātto'tha heyatvāyeti / vākyasya tu maṅgalārthatvam, duḥkhaprahāṇārthamupādānāt / yaddhi duḥkhaprahāṇārthaṃ vākyamupādīyate tanmaṅgalārthaṃ dṛṣṭam / tadyathā vyādhyapagamaḥ syādalakṣmīrmā bhūditi / duḥkhaprahāṇārthaṃ cedaṃ vākyamupāttaṃ tasmānmaṅgalārthamidam / tatra yaduktaṃ duḥkhaśabdāvacanamādāvamaṅgalārthatvādityetadayuktam /
āha, trayagrahaṇānarthakyaṃ, guṇaikatvāt / duḥkhaṃ raja iti pratipanno bhavān, taccaikaṃ śāstre paṭhyate / tasmāttrayagrahaṇamanarthakamiti /
nimittabhedādbhedopacāra iti cet, syānmatam / yadyapi ekaṃ duḥkhaṃ tathāpi nimittānāmadhyātmādhibhūtādhidaivalakṣaṇānāṃ bhedādasya bhedopacāraḥ kariṣyata iti /
tacca naivam /
kasmāt ?
nimittānantyena guṇānantyaprasaṅgāt / ādhyātmikaṃ hi dvividhaṃ, śārīraṃ mānasaṃ ca / śārīraṃ tāvadvātapittaśleṣmaṇāṃ vaiṣamyanimittam / tathā mānasaṃ kāmakrodhalobhamohaviṣādabhayerṣyāsūyāratyaviśeṣadarśananimittam / ādhibhautikaṃ ca manuṣyapaśumṛgapakṣisarīsṛpasthāvaranimittam / ādhidaivikaṃ śītoṣṇavātavarṣāśanyavaśyāyāveśanimittam / tatra nimittabhedāttritvapragijñasya guṇānantyaprasaṅgaḥ, sa ca neṣṭastasmānna nimittabhedāttritvam /
ucyate- yaduktaṃ rajasa ekatvāt tritvānupapattiḥ, tasya nimittabhedāt tritvopacāra iti satyametat / yattūktaṃ nimittānantyena guṇānantyaprasaṅga iti tadayuktam / kasmāt ? bhede'pi sati varṇasaṃkhyāvaddvyavasthānopapatteḥ / tadyathā catvāro varṇā ityasyāḥ saṃkhyāyāḥ sati paippalādādibhede teṣāṃ brāhmaṇatvādivyatirekābhāvānna saṃkhyāntarahetutvaṃ no khalvapi varṇāvyatirekādekatvaṃ bhavati / evaṃ trīṇi duḥkhānītyasyāḥ saṃkhyāyāḥ sati śarīrādibhede teṣāmādhyātmikādivyatirekāsambhavānna saṅkhyāntarahetutvaṃ no khalvapi duḥkhāvyatirekādekatvaṃ bhavitumarhati / kiñcānyat, nimittabhedād bhedopacāra iti bhavāneva pratipannaḥ / na copacāraḥ paramārtha ityalamasthāne yatnena /
āha- abhighātājjijñāsāyāmatiprasaṅgaḥ, sarveṣāṃ sambhavāt / yathāsurerduḥkhatrayābhighātājjijñāsā bhavatītyetadiṣṭaṃ tena sarveṣāmabhighāto'stīti sarveṣāṃ jijñāsāprasaṅgaḥ / atha mataṃ duḥkhābhighāte kasyacijjijñāsā bhavati kasyacinneti / nanvevamicchāmātram / prākprasaṅgācca / prāgapyāsurerjijñāsāyā duḥkhatrayābhighāto na cāsyātyantike hetau jijñāsā babhūva / tena kiṃ prāptam ? paścādasya yato babhūva tadvaktavyam / yathānyatra brahmaṇo'bhyāsanimittādadharmakṣayāt pūrvadharmānugrahācca vividiṣā, tathānyeṣāṃ kuśalamūlābhyāsaparipākāt / na cāpadiṣṭamato laghūktametat / kiñcānyat, tadapaghātāccānirmokṣo'kṛtsnatvāt / mokṣo hi kāmarūpārūpyadhātutrayādiṣyate / daivamānuṣyatiryagyonitrayādvā / ekadeśaśca saṃsārasya duḥkhatrayam / tasmāt prayojanamapyayuktam / kiñca nimittāntarasadbhāvāddivyakāmadhyānasukhānapekṣasyāpi vividiṣā sambhavati, na kevalaṃ tāpodvignasyāpi / tasmānnimittamapyayuktam / kiñcānyat / ubhayathā cāsambhavāt / parikalpyamānā khalvapīyaṃ jijñāsā puruṣasya syādguṇānāṃ / kiṃcātaḥ ? tanna tāvatpuruṣasya sambhavati / kasmāt ? nairguṇyābhyupagamāt / icchādveṣaprayatnasukhaduḥkhadharmādharmajñānasaṃskārāṇāmātmaguṇatvaṃ na bhavadbhirabhyupagamyate / na guṇānām, ācetanyāt / na hyacetanā ghaṭādayo hitāhitaprāptiparihāraṃ jijñāsamānā dṛśyate / na ca cetanā bhavatāṃ guṇāḥ, sāmānyamacetanaṃ prasavadharmi pradhānamiti (ISk 11) vakṣyamāṇavacanāt / kiṃcānyat, tattvāntarānupapatteḥ / na ca guṇapuruṣavyatiriktaṃ vastutastattvāntaramasti yasya jijñāsā parikalpyamānā parikalpyeta / tasmādanupapannā jijñāsā /
ucyate / yaduktamabhighātājjijñāsāyāmatiprasaṅgaḥ, sarveṣāṃ tatsambhavāditi atra brūmaḥ na, abhighātatvenāpratipatteḥ / yadyapyaviśiṣṭo'bhighātastathāpi sarve nainamabhighātatvena pratipadyante / tathāhi, satsvādhyātmikādiduḥkheṣvarjanarakṣaṇakṣayasaṃgahiṃsāsu ca prītyabhiṣvaṅgādeṣāṃ na viṣayeṣūdvegāpadveṣau / na ca viṣayaparityāgo bhavati / tasmānnāviśiṣṭo'bhighātaḥ / viśeṣe'bhighātabuddhernimittābhidhānamiti cet ? athāpi syādyeyamasati viśeṣe sarvaprāṇabhṛtāmāsurereva bhagavato duḥkhatrayābhighātabuddhirbhavati, na punaranyeṣāmityatra nimittamabhidhānīyam / na hyantareṇa nimittamasau viśeṣo'vasthāpayituṃ śakyata iti / etaccāyuktam / kasmāt ? praśnāsambandhāt / kuto jijñāsā bhavatītyevaṃ codakena pūrvamakāri praśnastasyāśca sākṣāt kāraṇamabhighātaḥ kāraṇāntarāṇāmanabhidhānādityasyaiva nirdeśaḥ kṛtaḥ / yattu khalvidānīṃ kāraṇakāraṇamapi pṛcchyate tadanavasthāprasaṅgabhayānnocyate / atha nirbandhaḥ kriyate tena pūravadharmānugrahasya kuśalamūlābhyāsaparipākasya kāraṇakāraṇatvamasmābhirna pratiṣidhyata iti tadeva kiṃ na gṛhyate ? etena prākprasaṅgaḥ pratyuktaḥ / yattūktaṃ tadabhighāte cānirmokṣo'kṛtsnatvādityetadapyayuktam / kasmāt ? śāstrārthānavabodhāt / aṣṭavikalpo daivastairyagyoniśca pañcadhā bhavati, mānuṣyaścaikavidha (ISk 53) ityetāvānasmākaṃ saṃsāraḥ / na tu tadvyatiriktāḥ kāmarūpārūpyadhātavaḥ kvacidapi siddhāḥ / caturdaśavidhe ca saṃsāre sukhamātrā duḥkhabhūyastvāttacchabdavācyā bhavatīti / tathā coktam-

atra janmajarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ /
liṅgasyāvinivṛttestasmādduḥkhaṃ samāsena //
(ISk 55)

dṛśyate ca loke bhūyasā grahaṇam / tadyathāmravanamiti / tasmāt kṛtsnavikalpapratiṣedho'yam / yatpunaretaduktaṃ divyakāmadhyānasukhānapekṣasyāpi vividiṣāsambhavānnimittamayuktamiti tadapyanupapannam / kasmāt ? uttaratra pratiṣedhāt / iṣṭamevaitatsaṅgṛhītam / tathā cottarasūtreṇa pratiṣetsyatyācāryaḥ "dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ" (ISk 2) / tasmāddivyasukhānapekṣasyāpi yuktā vividiṣā / dhyānasukhamapi kṣayātiśayau nātivartate / tadapyatraiva saṅgṛhītam / tasmātpratiṣedhya evāyaṃ pakṣa iti na kiñcidabhidhīyate / yadapyuktamubhayathāsambhavājjijñāsānupapattiriti astu guṇānāṃ jijñāsā / yattūktamācetanyādasambhava iti satyācetanye buddhericchādisadbhāvamuttaratra pratipādayiṣyāmaḥ / tasmādupapannā jijñāsā /
āha- tacchabdānarthakyaṃ pratipadasambandhāt / yo'yamācāryeṇa tacchabdaḥ sūtre paṭhito'sya khalu pratipadamasambandhāt svalpāmapyarthavattāṃ nopalabhāmahe / tasmānainamapuṣkalārthamadhyeṣyāmaha iti /
ucyate- kathaṃ hi nāma prayoktṛpāratantryācchabdasya śabdāntareṇa sambandho na syāditi ?
āha, na brūmo'vidyamānasambandho'sambandhaḥ kintarhyayuktasambandho yaḥ sa khalvasambandhaḥ / tadyathā anācāro māṇavaka iti dravyeṇa kriyāśaktitvānna śakyaṃ kiñcidanācāravatā kṣaṇamapyavasthātum / ayuktaṃ tvācarannanācāra ityucyate / tathā cāsya tacchabdasya pratipadaṃ sambandho na yuktastasmādanarthakastacchabdaḥ /
ānantaryājjijñāsāśabdasyeti cet, syānmatam / anantarasya vidhirvā bhavati pratiṣedho vetyanayā yuktyā jijñāsāśabdasya tacchabdenābhisambandhaḥ śakya iti / tacca naivam / kasmāt ? tadapaghāte prayojanāsadbhāvāt / na hi jijñāsāpaghāte kiñcit prayojanamastīti satyapi sambandhe na tacchabdenārthaḥ /
abhighātasyeti cet ? athāpi syādyadi jijñāsāpaghātena kiṃcitprayojanamastīti / atastatsambandho neṣyate / tena tarhyabhighātaśabdenāsyābhisambandhaḥ kariṣyate / tathā cāpi tacchabdorthavān bhaviṣyatīti / etadanupapannam / kasmāt ? nimittāvasthāne punaḥ punarutpatteḥ / naimittiko'yamabhighātastasya nimittavattvādātyantiko'paghāto na syāt / itarathā jvaranimittako dāha iva śītadravyasaṃsparśātpraśānto'pi nimittāvasthānātpunaḥ punaḥ pravartate ityaphalatvamasya vyāyāmasya /
trayaśabdasyeti cet na, pāratantryāt / āśrayaparatantrā hi saṃkhyā, tasyā nāntareṇāśrayeṇopaghātamapaghātaḥ śakyaḥ kartum / ānarthakyañca samānamiti sutarāṃ tacchabdena nārthaḥ /
duḥkhaśabdasyeti cetsāmānyam - yadyeteṣāmpadānāmabhisambandhe yathoktadoṣopapattiḥ, duḥkhaśabdaṃ tarhi tat-śabdenābhisaṃbhantsyāmaḥ / tasminneṣa niṣedho viśatīti / tacca naivam / kasmāt ? anekapadavyavadhānāt / kathamanantaravṛttinā sarvanāmnānekapadavyavahitasya duḥkhaśabdasyābhisambandhaḥ śakyet pratipādayitum ? tasmānna kiñcidetat / kiñcānyat / upasarjanatvāt / ayaṃ khalvapi duḥkhaśabdaḥ samāsa upasarjanībhūtaḥ / na caikasminkāle śabdasya pradhānatvamupasarjanatvaṃ ca yuktitaḥ sambhavati / pradhānasya ca padāntareṇābhisambandhaḥ / tasmādvivādāspadamevaitatsūtram / kiñcānyat / nityānāmapaghātānupapatteḥ / iha nityānāmapaghātaḥ kartuṃ na śakyate / tadyathā puruṣāṇām / anityānāñcāpaghāto dṛṣṭaḥ / tadyathā, jvarādīnām / nityañca duḥkham / tasmāttadapaghāte'bhyutthānānarthakyam / vṛttyapaghāte tadapaghāta iti cet, syātpunareṣā buddhiḥ / satyaṃ nityānāmapaghāto na yuktitaḥ sambhavati / na tu vayaṃ guṇalakṣaṇasya duḥkhasyāpaghātaṃ brūmaḥ, kintarhi vṛttirasyābhibhūyata iti / tacca naivam / kasmāt ? uktottaratvāt / uktamatrottaraṃ nimittāvasthāne punaḥ punarutpatteriti / tasmādayamapyamārgaḥ / kiñcānyat / aviśeṣātkalpayitvāpi vṛttyapaghātaṃ vṛttivṛttimatorananyatvād vṛttyapaghāte vṛttimadapaghātaḥ prāpta iti nāsti kaścidviśeṣaḥ / tasmāt kṛśo'yaṃ parihāra iti nārthastacchabdena /
ucyate- yaduktaṃ tacchabdānarthakyam, pratipadamasambandhādityastu duḥkhaśabdenābhisambandhaḥ / tatsambandhe yathoktadoṣopapattiriti cet syānmatam / yadi tarhi tacchabdasya duḥkhaśabdenaivābhisambandho'bhyupagamyate tena ye'smābhiḥ pūrvamabhihitā doṣāste prasajyante / tasmāt pratiṣiddhasya pakṣasya parigrahe sāhasamātramiti / etacca naivaṃ, kasmāt ? pratividhānāt / satyamasati pratividhāne sāhasamātraṃ syāt / pratividhīyate tu, tasmādadoṣo'yamiti /
kintaditi cet syānmatam / ucyatāntarhi kintat pratividhānaṃ yasyāvaṣṭambhenānekadoṣavyāhato'pyayaṃ pakṣa āśrīyate / na hyanuktamasmābhirākāramātreṇa śakyaṃ pratipattumiti /
ucyate- bāḍham / yattāvaduktamanekapadavyavadhānānna duḥkhaśabdasya tacchabdenābhisambandha ityatra brūmaḥ na, anabhyupagamāt / yo hyanantarakṛtaṃ śabdasya śabdāntareṇa saha sambandhamācaṣṭe tampratyayamupālambhaḥ syāt / vayantvarthakṛtaṃ sambandhamācakṣmahe / tathā coktam-

yasya yenābhisambandho dūrasthasyāpi tasya saḥ /
arthatastvasamānāmānantarye'pyasambhavaḥ //

kiñcānyat- śāstre darśanāt / śāstre ca vyavahitānāmapi sarvanāmnāmabhisambandho dṛśyate "yasya guṇasya hi bhāvāddravye śabdaniveśastadabhidhāne tvatalā"vityatrārthakṛtaśca sambandhaḥ śabdānāmabhyupagataḥ / ṅyāpprātipadikāt, bahuṣu bahuvacanam, supo dhātuprātipadikayoḥ, aluguttarapade ityevamādīnāṃ sambandhābhyupagamaḥ / tathā "anaḍvāhamudahāriṇi bhagini vahasi tvaṃ śirasi kumbhamavācīnamabhidhāvantamadrākṣīriti" vārtike dṛṣṭāntaḥ / na hyatra satyānantarye śirasānaḍuho vahanaṃ kumbhasya saraṇamupapadyate / yathā cātra vyavahitānāmabhisambandhastathehāpi draṣṭavyaḥ / yatpunaretaduktamupasarjanatvātpadāntareṇānabhisambandha iti etadanupapannam / kasmāt ? samāsādapoddhāre buddhayā vyavasthitasya svātantryopapatteḥ / satyamupasarjanasya padāntareṇābhisambandho nopapadyate / na tu vayaṃ samāsavṛttereva tacchabdenābhisambandha iti pratipadyāmahe, kintarhi samāsādapoddhṛtasya buddhivyavasthitasyopajanitasvātantryasya śabdāntareṇa sambandhamicchāma iti / athaitadaniṣṭam "yogapramāṇe ca tadabhāve darśanaṃ syāt" "atha śabdānuśāsanaṃ, keṣāṃ śabdānām" iti caivamādīnāmprayogāṇāṃ virodhaḥ prāpnoti / aniṣṭañcaitat / yatpunaretaduktam- nityānāmapaghātānupapattervṛttyapaghāte ca tadapaghātaprasaṅgāditi, etadapyanupapannam / kasmāt ? guṇaśakteḥ prayojanoparame satyātmakalpena vyavasthānābhyupagamāt / naitadabhyupagamyate guṇasyocchittirbhavati, vṛttirvāsyābhibhūyate / kintarhi puruṣārthanibandhanā caritārtha śaktirasya puruṣārthapravṛttau prayojanāsadbhāvādātmakalpena vyavatiṣṭhata ityetadvivakṣitam / tasmādyuktametattadapaghātake hetau jijñāsā pravartata iti /

dṛṣṭe sāpārthā cet

syādetat pratyakṣo duḥkapratīkāraheturasti / tasya samatikrame kiṃ prayojanam ? tadyathā śārīrasya tāvadayamapagamaheturanekadravyarasāyanopabhogaḥ / mānasasyāpi manojñastrīpānavilepanabhojanavastrālaṅkārādiviṣayasamprāptiḥ / ādhibhautikasya nītiśāstrābhyāsaḥ, śastrāstrakuśalatā, viṣamasthānānadhyāsanaṃ ca / ādhidaivikasyāpi yathākālaṃ vividhanivasanāstaraṇagarbhagṛhaprāsādajālāntaracandanavyajanamaṇihārādisevā vividhauṣadhamaṃgalastutimantraprayogānuṣṭhānamiti dṛṣṭe hetau jijñāsāpārtheti cet -

naikāntātyatato'bhāvāt // ISk_1 //

etacca naivam / kasmāt ? ekāntātyantato'bhāvāt / ekānto nāma niyamena bhāvaḥ / atyantaṃ bhūtasyāvināśaḥ / ekāntaśca atyantaṃ ca te ekāntātyante tayorabhāva ekāntātyantato'bhāvaḥ tasmāt / ṣaṣṭhīsthāne pañcamī / ṣaṣṭhyā eva tasiḥ ṣaṣṭhyā vyāśraya iti yogavibhāgāt / asamāsakaraṇaṃ vṛttapūraṇārtham, mānasasya ca duḥkhasya pratīkāre doṣāntaropasaṃgrahārtham / tathā hi, stryādīnāṃ satyetasmin doṣadvaye'śakyamarjjanaṃ kartumasvābhāvikatvāt / satyarjane rakṣaṇamaśakyaṃ, sādhāraṇatvāt / sati ca rakṣaṇe kṣayaḥ, kṛtakatvāt / saṅgāccānupaśamo bhūtopaghātamantareṇa cāsambhava ityete doṣāḥ /
āha, kathametadavagamyate yaddṛṣṭasya hetoranaikāntikatvamanātyantikatvaṃ ceti ?
ucyate- pratyakṣa evaitadupalabhyate / yadāyurvedavihitasya kriyākramasyābhiyuktamātmavantaṃ bheṣajabhiṣakparicārakasampannaṃ pratyānarthakyam / āha ca -

sarveṣāṃ vyādhirūpāṇāṃ nidānaṃ trividhaṃ smṛtam /
āhāraśca vihāraśca karma pūrvakṛtaṃ tathā //
tatrāhāravihārotthān rogān dravyamapohati /
yastu karmakṛto vyādhirmaraṇātsa nivartate //

punarapyāha-

sopadravaḥ sarvarūpo balamāṃsendriyāpahaḥ /
sāriṣṭhaścaiva yo vyādhistaṃ bhiṣak parivarjayet //

ityevamanaikāntikatvam / anātyantikatvaṃ tu nivṛttānāmapi vyādhīnāmpunarutpattidarśanāt / mahatā khalvapi prayatnena nivartitā vyādhayaḥ punarutpadyante / tathā coktam -
punarjvare samutpanne kriyā pūrvajvarānugā / iti
tasmādyathaivāsyāyurvedādeḥ pratīkārahetutvaṃ pratyakṣasiddhamevamekāntātyantato'bhāvo'pi / tathā mānasasya ca / yathā ca śārīraduḥkhapratīkārahetavo'naikāntikāḥ tathā stryādayo'pi / kasmāt ? tatsannidhāne viṣayāntarābhilāṣadarśanāt / yadi hi stryādayo viṣayāḥ sarvadā duḥkhapratīkārasamarthā bhaveyuḥ, kimati teṣu sannihiteṣu viṣayiṇo viṣayāntarajighṛkṣā syāt ? evamanaikāntikatvam / anātyantikatvamapi / nivṛttecchānāmapi bhūyaḥ prārthanāsambhavāt / yadi hi viṣayopabhogo'tyantameva mānasaṃ duḥkhamapahanyāt kiṃ prāptaṃ yena bhūyastaṃ prati viṣayiṇo'bhilāṣaḥ syāt ? kiṃ kāraṇam ? yasmānna hyavidyamāne tamasi devadattasya pradīpaṃ pratyapekṣā bhavati / dṛśyate ca nivṛttecchānāmapi viṣayopabhogādviṣayiṇāṃ bhūyo viṣayābhilāṣaḥ / tena manyāmahe nāyaṃ dṛṣṭo heturduḥkhamahapanti / kintarhi sutarāṃ vṛddhiṃ karoti / āha ca -

na jātu kāmaḥ kāmānāmupabhogena śāmyati /
haviṣā kṛṣṇavartmeva bhūya evābhivardhate //

apara āha-

saṃvedyatvād gurutvācca ninditatvācca sādhubhiḥ /
sarvatrāsannidhānācca na dṛṣṭo heturiṣyate //

saṃvedyatvāt / bhogasādhanavikalānāmarthināṃ madhye viṣayiṇopayujyamānāstaissaṃvedyante / teṣāmapradāyopayujyamānaṃ nairghṛṇyamāviṣkuryāt / viṣayiṇā pradīyamāno vārthibhyaḥ parimitatvādavacchidyetetyanupāyo'yaṃ duḥkhāpaghāte buddhimatām / kiṃ ca gurutvāt / bhogānāṃ vividhanivasanastrīpānabhojanavilepanālaṃkārādīnāṃ samagrye sukhamutpadyate / nānyataravaikalye / sāmagryaṃ caiṣāṃ svābhāvikatvādanupapannam / āha ca -

nābhijātiṃ na vijñānaṃ na ca śauryamapekṣate /
lakṣmī saṃskārayogācca kvacidevāvatiṣṭhate //

ityevamanekārthāśrayatvād gururviṣayopabhogaḥ / kiṃ ca ninditatvācca sādhubhiḥ / ninditaḥ khalvapi sādhubhirviṣayopabhogaḥ / yasmādāha-

āyāsāśca vighātaśca vipralambhabhayāni ca /
yaccānyadaśivaṃ loke tatkāmebhyaḥ pravartate //

punarapyāha-

ayaṃ sakṣetriyo vyādhirayamātyantiko jvaraḥ /
idamāspadamītīnāmeṣa yoniḥ sapāpmanām //
agādhametatpātālameṣa paṅko duruttaraḥ /
kleśavyādhibhayākīrṇametacchvabhraṃ bhayāvaham //
vividhāyāsaśokānāmetadāyatanaṃ mahat /
dainyaśramaviṣādānāmetatkṣetramapāvṛtam //
yasmādviṣayasambhogādvihagaḥ pañjarāviva /
gato vaneṣu ramate sa sukhāni samaśnute //

tasmāt sādhubhirapākṛtatvādasādhurviṣayopabhogaḥ / kiṃ ca sarvatrāsannidhānāt / na hi supratiniviṣṭasyāpi kāminaḥ sarvatra viṣayasannidhānena bhavitavyam / no khalvapi ekasmin deśe'vasthānaṃ sambhavati, viṣayābhāvaprasaṅgāt / tasmādavaśyaṃ viyogena bhavitavyam / viyoge ca sati dhruvo'niṣṭānubandha iti ko'rtho viṣayaparigraheṇa ? tatra yaduktaṃ dṛṣṭasya hetoḥ sadbhāvādapārthakā jijñāseti etadayuktam // 1 //

Like what you read? Consider supporting this website: