Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Introduction

yuktidīpikā //

vītāvītaviṣāṇasya pakṣatāvanasevinaḥ /
pravādāḥ sāṃkhyakariṇaḥ sallakīṣaṃḍabhaṅgurāḥ // 1 //
ṛṣaye paramāyārkamarīcisamatejase /
saṃsāragahanamadhvāntasūryāya gurave namaḥ // 2 //
tattvaṃ jijñāsamānāya viprāyāsuraye muniḥ /
taduvāca mahattantraṃ duḥkhatrayanivṛttaye // 3 //
na tasyādhigamaḥ śakyaḥ kartuṃ varṣaśatairapi /
bhūyastvāditi saṃcintya munibhiḥ sūkṣmabuddhibhiḥ // 4 //
granthenālpena saṃkṣipya tadārṣamanuśāsanam /
nibaddhamamalaprajñaiḥ śiṣyāṇāṃ hitakāmyayā // 5 //
pratipakṣāḥ punastasya puruṣeśāṇuvādinaḥ /
vaināśikāḥ prākṛtikā vikārapuruṣāstathā // 6 //
teṣāmicchāvighātārthamācāryaiḥ sūkṣmabuddhibhiḥ /
racitāḥ sveṣu tantreṣu viṣamāstarkagahvarāḥ // 7 //
śiṣyairduravagāhāste tattvārthabhrāntabuddhibhiḥ /
tasmādīśvarakṛṣṇena saṃkṣiptārthamidaṃ kṛtam // 8 //
saptatyākhyaṃ prakaraṇaṃ sakalaṃ śāstrameva /
yasmāt sarvapadārthānāmiha vyākhyā kariṣyate // 9 //
pradhānāstitvamekatvamarthavattvamathānyatā /
pārārthyañca tathānaikyaṃ viyogo yoga eva ca // 10 //
śeṣavṛttirakartṛtvaṃ cūlikārthāḥ smṛtā daśa /
viparyayaḥ pañcavidhastathoktā nava tuṣṭayaḥ // 11 //
karaṇānāmasāmarthyamaṣṭāviṃśatidhā matam /
iti ṣaṣṭiḥ padārthānāmaṣṭābhiḥ saha siddhibhiḥ // 12 //
yathākramaṃ lakṣaṇataḥ kārtsnyenehābhidhāsyate /
tasmādataḥ śāstramidamalaṃ nānātvasiddhaye // 13 //
alpagranthamanalpārthaṃ sarvaistantraguṇairyutam /
pāramarṣasya tantrasya bimbamādarśagaṃ yathā // 14 //
tasya vyākhyāṃ kariṣyāmi yathānyāyopapattaye /
kāruṇyādapyayuktāṃ tāṃ pratigṛhṇantu sūrayaḥ // 15 //

āha, kariṣyati bhavān vyākhyām / idaṃ tvādāvupanyastaṃ sarvaistantraguṇairyutamidaṃ tantramiti / ke tantraguṇāḥ, kiyanto veti ?

ucyate -

sūtrapramāṇāvayavopapattiranyūnatā saṃśayanirṇayoktiḥ /
uddeśanirdeśamanukramaśca saṃjñopadeśāviha tantrasampat //

sūtrāṇi ca pramāṇāni ca avayavāśca, sūtrapramāṇāvayavāḥ / teṣām upapattiḥ sūtrapramāṇāvayavopapattiḥ / upapattiḥ sambhava ityanarthāntaram / ananyo'rtho'narthāntaram / upapattiśabdaḥ pratyekaṃ parisamāpyate sūtropapattirityādi /
āha, lakṣaṇopetasūtropapattiriti vaktavyam /
itarathā hi alakṣaṇopetasyāpi sūtrasya tantrāṅgabhāvaḥ syāditi /
ucyate na, nāntarīyakatvāt / na hyantareṇa lakṣaṇopetatvaṃ sūtratvam / ato na vaktavyametaditi /
āha, atha sūtramiti kasmāt ?
ucyate- sūcanāt sūtram / sūcayati tāṃstānarthaviśeṣāniti sūtram / tadyathā- kāraṇamastyavyaktam (ISk 16), bhedānāṃ parimāṇāditi (ISk 15) / atra pratijñāhetū kaṇṭhoktau / tayorupayogi dṛṣṭāntaṃ sādhyasiddhaye samarthamiti kṛtvā mūlaśakalādayo'trāntaranabhihitā apyetasmādavasīyante / athavā bhikṣorupasaṃhṛtabahiṣkaraṇāntaḥkaraṇasya teṣu teṣvatīndriyeṣu api pradhānādiṣvartheṣu buddhiṃ sūcayatīti sūtram / athavā, saukṣmyāttadanupalabdhiriti (ISk 8) sūtram / tadyathā-

alpākṣaramasandigdhaṃ sāravadviśvatomukham /
astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ //

astobhamapunaruktamityarthaḥ / tathā

labhūni sūcitārthāni svalpākṣarapadāni ca /
sarvataḥ sārabhūtāni sūtrāṇyāhurmanīṣiṇaḥ //

pramāṇāni ca pratyakṣādīni, tānyuttaratra vakṣyati'dṛṣṭamanumānamāptavacanaṃ ca'; (ISk 4),'prativiṣayādhyavasāyo dṛṣṭamityādi'; (ISk 5) /
avayavāḥ punarjijñāsādayaḥ, pratijñādayaśca / tatra jijñāsādayo vyākhyāṅgam / pratijñādayaḥ parapratyāyanāṅgam /tānuttaratra vakṣyāmaḥ /
āha, avayavānabhidhānamupadeśāt / na hi tathā pratyakṣādīni pramāṇānyupadiṣṭāni tathā avayavā upadiṣṭāḥ / tasmādavayavopapattirityetadasat /
bhāṣyakāraprāmāṇyādadoṣa iti cet syānmatam / yadyapi sūtrakāreṇāvayavopadeśo na kṛtastathāpi bhāṣyakārāḥ kecideṣāṃ saṃgrahaṃ cakruḥ / te ca naḥ pramāṇam / tasmādyukatamavayavopapattiriti / etaccāyuktam / kasmāt ?
utsūtratvāt / nahyutsūtraṃ vyācakṣāṇā bhāṣyakārāḥ pramāṇaṃ bhavanti / tathā caitadutsūtritamiti /
ucyate, na / liṅgāt / naitadyuktamanupadeśānna santi jijñāsādayaḥ / kintarhyanupadiṣṭamapyeṣāmastitvaṃ liṅgāt pratipadyāmahe yadayamācāryo duḥkhatrayābhighātājjijñāsā tadapaghātake hetāviti (ISk 1) jijñāsāprayojanamācaṣṭe / kāraṇamastyavyaktamiti (ISk 16) pratijñāṃ karoti / bhedānāṃ parimāṇāditi (ISk 15) hetumupadiśati / naṭavad vyavatiṣṭhate liṅgamiti (ISk 42) dṛṣṭāntaṃ dyotayati / kṣīrasya yathā tathā pravṛttiḥ pradhānastyetyupasaṃharati (ISk 57) / tasmāt trividhaṃ karaṇaṃ dvārīti (ISk 35) nigamayati / na cānabhipretairācāryāṇāṃ śāstre vyavahāro lakṣyate / tena vayaṃ liṅgātpratipadyāmahe santi jijñāsādayo'vayavāḥ śāstra iti /
āha, satāmanupadeśe prayojanavacanam / evaṃ cenmanyase- santi jijñāsādayo'vayavāḥ, śāstre teṣāmanupadeśe prayojanaṃ vaktavyam- amuṣmāddhetorācāryeṇa nopadiśyante, santi ca te iti /
ucyate, pramāṇāntarbhāvāt / pramāṇeṣvantarbhāva eṣāmityayamupadiṣṭo heturasmābhiḥ / anumānāṅgaṃ hi jijñāsādayaḥ, tasmāttadantarbhūtāste iti na pṛthagupadiśyante / kiñca, tantrāntarokteḥ / tantrāntareṣu hi vindhyavāsiprabhṛtirācāryairupadiṣṭāḥ / pramāṇaṃ ca naste ācāryā ityataścānupadeśo jijñāsādīnāmiti /
āha na, pramāṇānupadeśaprasaṃgāt / yadi ca tantrāntaropadeśādevāvayavānāmanupadeśaḥ, pratyakṣādīnyapi ca tantrāntareṣūpadiśyante / śrotrādivṛttiḥ pratyakṣam / sambandhādekasmāccheṣasiddhiranumānam / yo yatrābhiyuktaḥ karmaṇi cāduṣṭassa tatrāptastasyopadeśa āptavacanamiti teṣāmapyanupadeśaprasaṅgaḥ / atha sati tantrāntaropadeśe pramāṇānyupadiśyante nāvayavā iti, nanvetadicchāmātramiti /
ucyate, pūrva eva tarhi parihāro'stu / athavā punarastu tantrāntarokterityayamapi parihāraḥ / yattūktaṃ pramāṇānupadeśaprasaṅga iti atra brūmaḥ- ayuktametat / kasmāt ? prayojanavatāmupadeśasyādoṣatvāt / anupadeśo hi prayojanavataścodyata iti yuktametat / upadeśameva tu sadoṣa iti kṛtvā kaḥ pratyācakṣīta ? tasmānna kiñcidetat / kiñcānyat, pradhānopadeśe guṇabhūtāntarbhāvasiddheḥ / tadyathā, takṣṇuhi caitra ityukte yāvadbhissādhanaviśeṣairvinā takṣaṇaṃ nopapadyate sarvāstāṃścaitra upādatte / tathā pratyakṣādiṣu pramāṇeṣūpadiṣṭeṣu yaireṣāmavinābhāvaḥ sarvāṇi tānyupādāsyāmahe / kiñcānyāt, anyatrāpi tadanuṣṭhānāt / na kevalamiha, anyatrāpyayamācāryaḥ pradhānāmevopadeśaṃ karoti / tadaṅgabhūtāstu tadupadeśādeva pratīyante / tadyathā, kāraṇamastyavyaktam (ISk 16) bhedānāṃ parimāṇāditi (ISk 15) / itarathā hi dṛṣṭāntābhāvādasādhanametatsyāt / paśyati tvācāryo nādṛṣṭāntaṃ sādhanaṃ sādhyamāpnotīti kṛtvā pratipādakāḥ pratipādanakāle tantrāntaropadiṣṭānapi mūlaśakalādīnākṣepsyanti iti / kiñcānyat, anumāne bhūtavadupadeśāt / ataścaitadevaṃ yadayamācāryastrividhamanumānamākhyātamiti (ISk 5) bravīti / kathaṃ kṛtvā jñāpakam? ākhyātasya hi pratyāmnāye bhūtavācinā śabdenopadeśo bhavati / na cānena pūrvaṃ trividhamanumānamākhyātam / ākhyātamiti cet, na tadākhyātaṃ kvaciditi śakyaṃ pratipādayitum / so'yamanākhyāyāpi yadbhūtavācinaṃ śabdamupādatte tajjñāpayatyācāryastantrāntaraklṛptānāmapīha sanniveśo'ṅgīkriyate / kimetasya jñāpane prayojanam ? tantrāntaropadiṣṭo'pi karmayonīnām prāṇabhedādīnāṃ ca lakṣaṇopadeśassaṃgṛhīto bhavatīti siddhaṃ tantrāntaropadeśādavayavānupadeśaḥ / tasmātsūktamevāvayavopapattiriti /
anyūnatā / padārthakārtsnyamaśeṣatānyūnatetyabhidhīyate / padārthāśca daśa cūlikārthāḥ, paṃcāśatpratyayāḥ / tatrāstitvamekatvaṃ paṃcabhirvītaiḥ siddham / arthavattvaṃ kāryakāraṇabhāvaḥ / pārārthyaṃ saṃhatyakāriṇāṃ parārthatvāt / ata evānyatvam / cetanāśakterguṇatrayājjanmamaraṇakaraṇānāmityevamādibhiḥ puruṣabahutvam / puruṣasya darśanārtha iti saṃyogaḥ / prāpte śarīrabhede iti viyogaḥ / samyagjñānādhigamāditi śeṣavṛttiḥ / tasmācca viparyāsāditi puruṣasyākartṛtvamityete daśa cūlikārthāḥ /

pañca viparyayabhedā bhavantyaśaktiśca karaṇavaikalyāt /
aṣṭāviṃśatibhedā tuṣṭirnavadhāṣṭadhā siddhiḥ // (ISk 47)

iti pañcāśatpratyayāḥ / saiṣā ṣaṣṭiḥ padārthānām / tadupapattiranyūnatā /
saṃśayanirṇayoktiḥ / saṃśayaśca nirṇayaśca tau saṃśayanirṇayau tayoruktissaṃśayanirṇayoktiḥ / sāmānyābhidhānaṃ saṃśayaḥ / tadyathā mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ cetyukte (ISk 8) saṃśayo bhavati kena dharmeṇa kāryaṃ prakṛtivirūpaṃ kena sarūpamiti / viśeṣābhidhānaṃ nirṇayaḥ / sa ca dvividhaḥ, śabdato'rthataśca / śabdastāvat yathā hetumadādibhiḥ kāryaṃ prakṛtivirūpam, traiguṇyādibhiḥ prakṛtisarūpamiti / arthatastat yathā tebhyo bhūtāni pañca pañcabhyaḥ, ete smṛtā viśeṣāḥ (ISk 38) / kiṃ kāraṇam ? yasmāt śāntā ghorāśca mūḍhāśca (ISk 38) / aśāntaghoramūḍhatvāttanmātrāṇyaviśeṣāḥ /
uddeśanirdeśam / uddeśaśca nirdeśaśca uddeśanirdeśam / sarvo dvandvo vibhāṣayaikavadbhavati iti dvandvaikavadbhāvaḥ / saṅkṣepavacanamuddeśaḥ / tadyathā, eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ (ISk 46) / vistaravacanaṃ nirdeśaḥ / tadyathā, pañca viparyayabhedā bhavanti (ISk 47) bhedastamaso'ṣṭavidha (ISk 48) ityādiḥ /
anukramaśca- padārthānāmānupūrvyā sanniveśopadeśo'nukramaḥ, tadyathā -'prakṛtermahāṃstato'haṃkārastasmād gaṇaśca ṣoḍaśakaḥ'; (ISk 22) ityantena /
saṃjñopadeśau / saṃjñipratyāyanārthaḥ śabdaḥ saṃjñā / ca dvividhā / arthanibandhanā, svarūpanibandhanā ca / tatrārthanibandhanārthavaśenārthakriyāpekṣā / jātyādyarthasvarūpāntarbhāvī yathārthastathābhūtameva saṃjñinaṃ pratyāyati / tadyathā pācako lāvaka iti / svarūpanibandhanā punaḥ saṃjñipratyāyanopāyamātram / svarūpamātropakāriṇī vināvayavārthaṃ samayavaśādatathābhūtamapi saṃjñinaṃ pratyāyati / tadyathā, gajakarṇo'śvakarṇa iti / prayatnato bhagavataḥ paramarṣerārṣeṇa jñānena sarvatattvānāṃ svarūpamupalabhya saṃjñāṃ vidadhato nāsti svarūpanibandhanaḥ śabdaḥ / tadyathā, pradhīyante'tra vikārā iti pradhānam, puri śeta iti puruṣa ityādi / tanmatānusāriṇāmapyācāryāṇāṃ tābhireva saṃvyavahārānnāstyapūrvasaṃjñāvidhānaṃ pratyādaraḥ /
upadeśaḥ / itikartavyatā, phalasamākhyānamupadeśaḥ / tadyathā,

evaṃ tattvābhayasānnāsmi na me nāhamityapariśeṣam /
aviparyayādviśuddhaṃ kevalamutpadyate jñānam // (ISk 64)

ete sūtropapattyādayastantraguṇāḥ /
iti karaṇaṃ prakārārtham / evamprakārā anye'pi draṣṭavyāḥ / tadyathā, utsargo'pavādo'tideśa ityādiḥ / tatrotsargaḥ prakṛtivirūpaṃ (ISk 8) vyaktam, sarūpaṃ (ISk 8) cetyapavādaḥ / tathā tadviparīta (ISk 11) ityutsargaḥ, tathā ca pumān (ISk 11 ) ityapavādaḥ / sāmānyamacetanaṃ prasavadharmi vyaktaṃ, tathā pradhānam (ISk 11) ityatideśaḥ / ityevamanyā api tantrayuktayaḥ śakyā iha pradarśayitum / atiprasaṅgastu prakṛtaṃ tirodadhātīti nivartyate / siddhaṃ tantrayuktīnāṃ sambandhopapattestantramidamiti /
kiñca tantrāntarāvirodhāt / yadi khalvapīdamapi prakaraṇaṃ syāt tantrāntare pātañjalapañcādhikaraṇavārṣagaṇaprabhṛtīnāmanyatamasya śeṣabhūtaṃ syāt / taiścāpyavirodhastatra tatreti vakṣyāmaḥ / pūrvatantraśeṣabhāvāditi cet, tulyam / etānyapi pūrvatantraśeṣabhūtāni, teṣāmapi prakaraṇatvaprasaṅgaḥ / atha matam- sakalapadārthasaṃgrahāttantrāntarāṇyetāni, evamihāpi sakalapadārthasaṃgrahāttantrāntaratvamabhyupagantavyam / tasmādyuktametattantramidam / ityupodghātaḥ //

Like what you read? Consider supporting this website: