Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVII

saptadaśaḥ sargaḥ śrīrāma uvāca |
hārdāndhakāraśarvaryā tṛṣṇayeha durantayā |
sphuranti cetanākāśe doṣakauśikapaṅkatayaḥ || 1 ||
[Analyze grammar]

antardāhapradāyinyā samūḍharasamārdavaḥ |
paṅka ādityadīptyeva śoṣaṃ nīto'smi cintayā || 2 ||
[Analyze grammar]

mama cittamahāraṇyevyāmohatimirākule |
śūnye tāṇḍavinī jātā bhṛśamāśāpiśācikā || 3 ||
[Analyze grammar]

vacoracitanīhārā kāñcanopavanojjvalā |
nūnaṃ vikāsamāyāti cintācaṇakamañjarī || 4 ||
[Analyze grammar]

alamantarbhramāyaiva tṛṣṇātaralitāśayā |
āyātā viṣamollāsamūrmirambunidhāviva || 5 ||
[Analyze grammar]

uddāmakallolaravā dehādrau vahatīha me |
taraṅgataralākārā tarattṛṣṇātaraṅgiṇī || 6 ||
[Analyze grammar]

vegaṃ saroddhumudito vātyayeva jarattṛṇam |
nītaḥ kaluṣayā kvāpi tṛṣṇayā cittacātakaḥ || 7 ||
[Analyze grammar]

yāṃ yāmahamatīvāsthāṃ saṃśrayāmi guṇaśriyām |
tāṃ tāṃ kṛntati me tṛṣṇā tantrīmiva kumūṣikā || 8 ||
[Analyze grammar]

payasīva jaratparṇaṃ vāyāviva jarattṛṇam |
nabhasīva śaranmeghaścintācakre bhramāmyaham || 9 ||
[Analyze grammar]

gantumāspadamātmīyamasamarthadhiyo vayam |
cintājāle vimuhyāmo jāle śakunayo yathā || 10 ||
[Analyze grammar]

tṛṣṇābhidhānayā tāta dagdho'smi jvālayā tathā |
yathā dāhopaśamanamāśaṃke nāmṛtairapi || 11 ||
[Analyze grammar]

dūraṃ dūramito gatvā sametya ca punaḥpunaḥ |
bhramatyāśu diganteṣu tṛṣṇonmattā turaṅgamī || 12 ||
[Analyze grammar]

jaḍasaṃsargiṇī tṛṣṇā kṛtordhvādhogamāgamā |
kṣubdhā granthimatī nityamāraghaṭṭāgrarajjuvat || 13 ||
[Analyze grammar]

antargrathitayā dehe sarvaduśchedayā'nayā |
rajjvevāśu balīvardastṛṣṇayā vāhyate janaḥ || 14 ||
[Analyze grammar]

putramitrakalatrāditṛṣṇayā nityakṛṣṭayā |
khageṣviva kirātyedaṃ jālaṃ lokeṣu racyate || 15 ||
[Analyze grammar]

bhīṣayatyapi dhīraṃ māmandhayatyapi sekṣaṇam |
khedayatyapi sānandaṃ tṛṣṇākṛṣṇeva śarvarī || 16 ||
[Analyze grammar]

kuṭilā komalasparśā viṣavaiṣamyaśaṃsinī |
daśatyapi manākspṛṣṭā tṛṣṇā kṛṣṇeva bhoginī || 17 ||
[Analyze grammar]

bhindatī hṛdayaṃ puṃsāṃ māyāmayavidhāyinī |
daurbhāgyadāyinī dīnā tṛṣṇā kṛṣṇeva rākṣasī || 18 ||
[Analyze grammar]

tandrītantrīgaṇaiḥ kośaṃ dadhānā pariveṣṭitam |
nānande rājate brahmaṃstṛṣṇā jarjaravallakī || 19 ||
[Analyze grammar]

nityamevātimalinā kaṭukonmādadāyinī |
dīrghatantrī ghanasnehā tṛṣṇā gahvaravallarī || 20 ||
[Analyze grammar]

anānandakarī śūnyā niṣphalā vyarthamunnatā |
amaṅgalakarī krūrā tṛṣṇā kṣīṇeva mañjarī || 21 ||
[Analyze grammar]

anāvarjitacittāpi sarvamevānudhāvati |
na cāpnoti phalaṃ kiṃcittṛṣṇā jīrṇeva kāminī || 22 ||
[Analyze grammar]

saṃsāravṛnde mahati nānārasasamākule |
bhuvanābhogaraṅgeṣu tṛṣṇā jaraṭhanartakī || 23 ||
[Analyze grammar]

jarākusumitārūḍhā pātotpātaphalāvaliḥ |
saṃsārajaṃgale dīrghe tṛṣṇā viṣalatā tatā || 24 ||
[Analyze grammar]

yanna śakroti tatrāpi dhatte tāṇḍavitāṃ gatim |
nṛtyatyānandarahitaṃ tṛṣṇā jīrṇeva nartakī || 25 ||
[Analyze grammar]

bhṛśaṃ sphurati nīhāre śāmyatyāloka āgate |
durlaṅghayeṣu padaṃ dhatte cintā capalabarhiṇī || 26 ||
[Analyze grammar]

jaḍakallolabahulā ciraṃ śūnyāntarāntarā |
kṣaṇamullāsamāyāti tṛṣṇā prāvṛṭtaraṅgiṇī || 27 ||
[Analyze grammar]

naṣṭamutsṛjya tiṣṭhantaṃ tṛṣṇā vṛkṣamivāparam |
puruṣātpuruṣaṃ yāti tṛṣṇā loleva pakṣiṇī || 28 ||
[Analyze grammar]

padaṃ karotyalaṅghye'pi tṛptāpi phalamīhate |
ciraṃ tiṣṭhati naikatra tṛṣṇā capalamarkaṭī || 29 ||
[Analyze grammar]

idaṃ kṛtvedamāyāti sarvamevāsamañjasam |
anārataṃ ca yatate tṛṣṇā ceṣṭeva daivikī || 30 ||
[Analyze grammar]

kṣaṇamāyāti pātālaṃ kṣaṇaṃ yāti nabhasthalam |
kṣaṇaṃ bhramati dikkuñje tṛṣṇā hṛtpadmaṣaṭpadī || 31 ||
[Analyze grammar]

sarvasaṃsāradoṣāṇāṃ tṛṣṇaikā dīrghaduḥkhadā |
antaḥpurasthamapi yā yojayatyatisaṃkaṭe || 32 ||
[Analyze grammar]

prayacchati paraṃ jāḍyaṃ paramālokarodhinī |
mohanīhāragahanā tṛṣṇā jaladamālikā || 33 ||
[Analyze grammar]

sarveṣāṃ jantujātānāṃ saṃsāravyavahāriṇām |
pariprotamanomālā tṛṣṇā bandhanarajjuvat || 34 ||
[Analyze grammar]

vicitravarṇā viguṇā dīrghā malinasaṃsthitiḥ |
śūnyā śūnyapadā tṛṣṇā śakrakārmukadharmiṇī || 35 ||
[Analyze grammar]

aśanirguṇasasyānāṃ phalitā śaradāpadām |
himaṃ saṃvitsarojānāṃ tamasāṃ dīrghayāminī || 36 ||
[Analyze grammar]

saṃsāranāṭakanaṭī kāryālayavihaṃgamī |
mānasāraṇyahariṇī smarasaṃgītavallakī || 37 ||
[Analyze grammar]

vyavahārābdhilaharī mohamātaṅgaśrṛṅkhalā |
sarganyagrodhasulatā duḥkhakairavacandrikā || 38 ||
[Analyze grammar]

jarāmaraṇaduḥkhānāmekā ratnasamudgikā |
ādhivyādhivilāsānāṃ nityaṃ mattā vilāsinī || 39 ||
[Analyze grammar]

kṣaṇamālokavimalā sāndhakāralavā kṣaṇam |
vyomavīthyupamā tṛṣṇā nīhāragahanā kṣaṇam || 40 ||
[Analyze grammar]

gacchatyupaśamaṃ tṛṣṇā kāyavyāyāmaśāntaye |
tamī ghanatamaḥkṛṣṇā yathā rakṣonivṛttaye || 41 ||
[Analyze grammar]

tāvanmuhyatyayaṃ mūko loko vilulitāśayaḥ |
yāvadevānusaṃdhatte tṛṣṇā viṣaviṣūcikā || 42 ||
[Analyze grammar]

loko'yamakhilaṃ duḥkhaṃ cintayojjhitayojjhati |
tṛṣṇāviṣūcikāmantraścintātyāgo hi kathyate || 43 ||
[Analyze grammar]

tṛṇapāṣāṇakāṣṭhādisarvamāmiṣaśaṅkayā |
ādadānā sphuratyante tṛṣṇā matsyī hrade yathā || 44 ||
[Analyze grammar]

rogārtiraṅganātṛṣṇā gambhīramapi mānavam |
uttānatāṃ nayantyāśu sūryāṃśava ivāmbujam || 45 ||
[Analyze grammar]

antaḥśūnyā granthimatyo dīrghasvāṅkurakaṇṭakāḥ |
muktāmaṇipriyā nityaṃ tṛṣṇā veṇulatā iva || 46 ||
[Analyze grammar]

aho bata mahaccitraṃ tṛṣṇāmapi mahādhiyaḥ |
ducchedāmapi kṛntanti vivekenāmalāsinā || 47 ||
[Analyze grammar]

nāsidhārā na vajrārcirna taptāyaḥkaṇārciṣaḥ |
tathā tīkṣṇā yathā brahmaṃstṛṣṇeyaṃ hṛdi saṃsthitā || 48 ||
[Analyze grammar]

ujjvalā'sitatīkṣṇāgrā snehadīrghadaśā parā |
prakāśā dāhaduḥsparśā tṛṣṇā dīpaśikhā iva || 49 ||
[Analyze grammar]

api merusamaṃ prājñamapi śūramapi sthiram |
tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam || 50 ||
[Analyze grammar]

saṃstīrṇagahanā bhīmā ghanajālarajomayī |
sāndhakārogranīhārā tṛṣṇā vindhyamahātaṭī || 51 ||
[Analyze grammar]

ekaiva sarvabhuvanāntaralabdhalakṣyā durlakṣyatāmupagataiva vapuḥsthitaiva |
tṛṣṇā sthitā jagati cañcalavīcimāle kṣīrodakāmbutarale madhureva śaktiḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: