Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| catustriṃśo'dhyāyaḥ ||
tato bhāgavatācāryo yāgaṃ kartuṃ samudyataḥ|
yāgamaṇḍapamāsādya sarvālaṃkārasaṃyutān|| 34.1 ||
kumbhān saṃsthāpya vidhivad dvārādīnarcayettataḥ|
garbhamandiramāsādya utsavārcāṃ samarcya ca|| 34.2 ||
yānamāropya (1)taddevaṃ yāgamaṇḍapamānayet|
vedikāyāṃ niveśyātha hyagnumutpādayedrame|| 34.3 ||
(1.gra. tadbiṃbaṃ)
catuṣkumḍavidhāne tu vṛttakuṇjād gurūttamaḥ|
agnimutpādya ninayedanyakuṇḍeṣu pāvakam|| 34.4 ||
ekakuṇḍavidhāne tu caturaśre'gnimarcayet|
caturdikṣu caturvedān ghoṣayeyu(2)rdvijottamāḥ|| 34.5 ||
(2.gra. dvijātayaḥ|)
kuṇḍamadhye yogapīṭhaṃ saṃkalpya vidhivattataḥ|
(3)cakraśaṅkhagadāpadmavanamālāvirājitam|| 34.6 ||
(3.gra. śaṅkhacakra)
vāsudevaṃ samabhyarcya prārthayed gāthayānayā|
tvatprītaye jagannātha samārabdho mahotsavaḥ|| 34.7 ||
kriyate hi mayā tasmin catuḥsthānārcanaṃ hare|
tatra yāgamahaṃ kartuṃ tvanmukhājjātavedasam|| 34.8 ||
saṃprārthayāmi deveśa tadanujñātumarhasi|
tanmukhādutthitaṃ dhyāyet jaṭāmakuṭamaṇḍitam|| 34.9 ||
(4)trinetraṃ pañcavaktrāḍhyaṃ saptajihvāsamanvitam|
[trimekhalaṃ tripādaṃ ca saptajihvāsamanvitam|| 34.10 ||]
(4.gra. trinetraṃ pañcavaktrāḍhyaṃ raktavarṇaṃ caturbhujam|)
baddhāñjalipuṭaṃ vahniṃ śaṅkhacakradharaṃ vibhum|
agne tvaṃ gārhapatyādikuṇḍe sthitvā hareḥ priyam|| 34.11 ||
utsavāvabhṛthaṃ yāvat tāvat pūjāṃ gṛhāṇa bho|
iti saṃprārthya vai vahniṃ devamudvāsayet tataḥ|| 34.12 ||
agniṃ saṃtarpya vidhivat pīṭhaṃ kumbheṣu kalpayet|
mahākumbhe vāsudevaṃ mūlādāvāhya pūjayet|| 34.13 ||
āgneyādiṣu koṇeṣu puruṣādīn yajedrame|
prāk kumbhe vāsudevaṃ ca yāmye saṃkarṣaṇaṃ tathā|| 34.14 ||
pradyumnaṃ paścime kumbhe tvaniruddhaṃ tathottare|
āgneye puruṣaṃ kumbhe nairṛte satyasaṃjñitam|| 34.15 ||
acyutaṃ vāyavīye (5)ca ghaṭe śārve hyanantakam|
āvāhya pūjayeddevān prācyādiṣu yathākramam|| 34.16 ||
(5.gra. tu.)
taṇḍulairnirmite pīṭhe cakrābjaṃ vilikhet purā|
karṇikāyāṃ vāsudevaṃ daleṣu dvādaśasvapi|| 34.17 ||
keśavādīn samāvāhya pūjayet deśikottamaḥ|
saṃpūjya bimbaṃ vidhivat pīṭhamagniṣu kalpayet|| 34.18 ||
caturaśre vāsudevaṃ cāpe saṃkarṣaṇaṃ tathā|
vṛtte pradyumnānāmānaṃ kamale tvaniruddhakam|| 34.19 ||
āvasathye mūlamūrtiṃ (6)gārhapatye'thavārcayet|
(7)sāṃnidhyayācanaṃ teṣāṃ gārhapatyādiṣu kramāt|| 34.20 ||
(6.. iṣṭvā tīrthāvasānikam|)
(7.. sannidhiṃ prārthya kuṇḍeṣu juhuyātsarpirādibhiḥ|)
utsavāvabhṛthaṃ yāvat kālayoścāpi pūjayet|
vahnisthān vāsudevādīn saparyāsanamāditaḥ|| 34.21 ||
bhojyāsanāntamājyena svāhāntairjuhuyā(8)ttataḥ|
caturvidhānnaṃ naivedyaṃ sthitānāṃ ca catuḥsthale|| 34.22 ||
(8.gra. guruḥ|)
nivedya ca tataḥ pūrṇāmāhutiṃ juhuyāddhaviḥ|
pauruṣeṇa ca mantreṇa saṃpātājyena vai rame|| 34.23 ||
kumbhaṃ bimbaṃ maṇḍalaṃ ca nyasedrāṣṭrahitāya vai|
kumudādibaliṃ datvā svagṛhaṃ praviśed guruḥ|| 34.24 ||
tataḥ sāyāhnasamaye nityapūjāṃ vidhāya ca|
devasya purato bhūmau dhānyapīṭhaṃ prakalpayet|| 34.25 ||
(9)kālacakraṃ tatra likhya nyaseddīpān samantataḥ|
maḍḍukaṃ brahmaṇaḥ sthāne pārśvayostasya vai rame|| 34.26 ||
(9.. kalpayitvā kālacakraṃ tasya madhye niveśayet|)
śaṅkhaṃ koṇaṃ ca vinyasya tatādīn parito nyaset|
aindre vīṇādi yāmye tu suṣirādīni padmaje|| 34.27 ||
vāruṇyāṃ carmavādyāni saumye kāṃsyaṃ tu vinyaset|
pidhāya navavastreṇa prokṣya puṇyāhavāriṇā|| 34.28 ||
gandhapuṣpāṇi saṃkīrya teṣu devān samarcayet|
saṃkarṣaṇaṃ maḍḍuke ca śaṅkhe viṣṇuṃ ca koṇake|| 34.29 ||
vāyoradhipamāvāhya phalādīni nivedayet|
suṣire'pyaniruddhaṃ ca vīṇādiṣu madhudviṣam|| 34.30 ||
narottamaṃ carmajeṣu kāṃsyajeṣu hyadhokṣajam|
evamāvāhya cābhyarcaya nīrājanamathācaret|| 34.31 ||
gururmaḍḍukamādāya trirmagātāmuccaran rame|
vedāḥ sarve vivardhantāṃ devāḥ sarve savedhasaḥ|| 34.32 ||
vardhantāṃ vaiṣṇavāḥ sarve vardhantāṃ brāhmaṇottamāḥ|
evaṃ trivāramuccārya maḍḍukaṃ tāḍayed guruḥ|| 34.33 ||
bhujavīryajitārātivanamdyamānapadadvayaḥ|
vardhatāṃ bhūpatirnityaṃ sāmātyaḥ sapurohitaḥ|| 34.34 ||
imaṃ ślokaṃ triruccārya maḍḍukaṃ tāḍayettataḥ|
vāṇijyena ca saṃprāptamahādhanavivardhanāḥ|| 34.35 ||
vardhantāmūrujāḥ sarve dhānyaratnasamadhitāḥ|
ityevaṃ triḥpaṭhan dhīmāṃstaḍayenmaḍḍukaṃ guruḥ|| 34.36 ||
lakṣmīśotsavasevārthamāgatā mukhabāhujāḥ|
ūrupādasamudbhūtā anulomāśca dhārmikāḥ|| 34.37 ||
svakarmaniratāḥ sarve dātāraḥ satyavādinaḥ|
itare mānavāḥ sarve putrapautradhanādibhiḥ|| 34.38 ||
śatāyuṣaśca vardhantāṃ nīrogā nirupradravāḥ|
varṇānāṃ kṣemamuddiśya maḍḍukaṃ tāḍayet punaḥ|| 34.39 ||
ācārya itthaṃ saṃtāḍya snātaṃ pāraśavaṃ śucim|
kṛtordhvapuṇḍramāhūya kare datvā ca maḍḍukam|| 34.40 ||
devavastrādipuṣpaiśca saṃmānya ca yathākramam|
taṃ tāḍayet taditarān vādyānyapi ca vādayet|| 34.41 ||
guroranujñayā te ca dāsyo vādyāni vādakāḥ|
gāyeyurnṛttayeyuśca devasya purato bhuvi|| 34.42 ||
tato vaikuṇṭhanilayān viṣvaksenapuraḥsarān|
āyudhān mūrtirūpāṃśca tathā dvārādhipān rame|| 34.43 ||
caṇḍādidvārapālāṃśca guruḥ prathamamāhvayet|
ādityā vasavo rudrā marutaśca maharṣayaḥ|| 34.44 ||
gaṅgādyāḥ saritaścaiva vidhayo nava vai rame|
navagrahāṇi caitāṃśca brāhmaṇādīn samāhvayet|| 34.45 ||
uccārya nāmānyeteṣāṃ tadgaṇoccāraṇāntime|
maḍḍukaṃ tāḍayeddhīmān pāraśavyena vai guruḥ|| 34.46 ||
cakrin (10)musalin khaḍgin śaṅkhin kaumodakībharin|
śārṅgin padmin tathā vajrin yūyaṃ vaikuṇṭhavāsinaḥ|| 34.47 ||
(10.gra. musalavan)
lakṣmīśotsavasevārthamāgacchantvāyudheśvarāḥ|
aniruddhapadodbhūtāstārkṣyacaṇḍapracaṇḍakāḥ|| 34.48 ||
dhātarvidhātarvijaya jaya bhadra subhadraka|
kṛtāntasuravidhvaṃ sa kuberākṣa kuberaka|| 34.49 ||
bho durjaya prabala he viśvabhāvan puṣkara|
saṃbhava prabhava svāmin suśobhana subhadra bho|| 34.50 ||
tattatkaiṃkaryaniratāśchatracāmarapāṇayaḥ|
dvārapālagaṇāḥ sarve paricāragaṇaiḥ saha|| 34.51 ||
lakṣmīśotsavasevārthamāgacchantu hareḥ priyāḥ|
bho dhara dhruva he soma āpa he anilānala|| 34.52 ||
pratyūṣaprabhavāvaṣṭau vasavo devatā gaṇāḥ|
lakṣmīśotsavasevārthaṃ yūyamāgacchatāmarāḥ|| 34.53 ||
mṛgavyādha mahāśarva nirṛte tvaja ekapāt|
aharibudhnya pinākin he sthāṇo bhava kapālika|| 34.54 ||
trinetrā rudrasadṛśā jaṭāmaṇḍaladāriṇaḥ|
rudrā ekādaśā yūyamāgacchata mahotsavam|| 34.55 ||
dhātraryamau vidhātarhe mitra bho varuṇāhvaya|
savitarbhaga vivasvan he tvaṣṭarindra rave vibho|| 34.56 ||
pūṣan dvādaśa ādityā āgacchata mahotsavam|
bṛhaspate devaguro lohitāṅga śanaiścara|| 34.57 ||
rāho gṛhapate sūrya soma he budha ketavaḥ|
yūyaṃ navagrahāḥ (11)sarva āgacchata mahotsavam|| 34.58 ||
(11.gra. viṣṇoḥ)
mahāpadmanidhe padmaśaṅkhakacchapanāmaka|
nidhe makarakundākhyanīlavāramukundaka|| 34.59 ||
yūyaṃ lakṣmīpateḥ prītyai samāhūtā mahotsave|
āgacchata hareḥ prītiṃ kurudhvaṃ nidhayo nava|| 34.60 ||
he marīce bharadvāja mārkaṇḍeya kaholaka|
vasiṣṭha kāśyapa bhṛgo viśvāmitra mahāmune|| 34.61 ||
vedavyāsamune vatsa gautamāgastya mudgala|
jāmadagnyamune gārgya yājñavalkya tapodhana|| 34.62 ||
kauṇḍinya muniśārdūla durvāsā romaśāṅgirāḥ|
lakṣmīśotsavasevārtha(12)māyāntu munipuṃgavāḥ|| 34.63 ||
(12.gra. āgaccha munisattamāḥ|)
parabrahmamukhodbhūtāḥ pañcakālaparāyaṇāḥ|
vedavedāṅganipuṇāḥ pañcarātraviśāradāḥ|| 34.64 ||
itihāsapurāṇajñāḥ dharmaśāstrārthakovidāḥ|
lakṣmīśotsavasevārthamāyāntu brāhmaṇottamāḥ|| 34.65 ||
virāḍbāhusamudbhūtā bhujavīryārjitaśriyaḥ|
yuddhoddhatakṛtotsāhāḥ kṣatriyā lokaviśrutāḥ|| 34.66 ||
yūyaṃ mantryādibhiḥ sārdhaṃ samāyāta mahotsavam|
viṣṇorūrusamudbhūtā dānadharmaparāyaṇāḥ|| 34.67 ||
vāṇijyavṛttayo nityaṃ śamādiguṇasaṃyutāḥ|
lakṣmīśotsavasevārthamāgacchantu vaṇikpriyāḥ|| 34.68 ||
virāṭcaraṇasaṃbhūtā varṇānāṃ dāsya(13)vṛttaniḥ|
viṣṇukaiṃkaryaniratā āgacchantu mahotsavam|| 34.69 ||
(13.gra. vartinaḥ|)
āhūyaivaṃ bhaktajanān parivārānatho rame|
svayaṃvyaktādibimbānāmutsave samupasthite|| 34.70 ||
āhvānaṃ devapurato vīthīṣu ca baliṃ kṣipet|
mānuṣādipratiṣṭhānāṃ bimbānāmutsave rame|| 34.71 ||
āhvānaṃ balidānaṃ ca vīthyāmeva tu kalpayet|
raktavastraṃ gajārūḍhaṃ śvetavarṇaṃ caturbhujam|| 34.72 ||
trinetramamarādhīśaṃ vajracakradharaṃ tathā|
mukhyābhyāmapi hastābhyāṃ prāñjaliṃ vibudhairyutam|| 34.73 ||
aiśavāsavayormadhye kumudaṃ gaṇanāyakam|
dhyātvaivaṃ pāyasānnena baliṃ dadyād gurūttamaḥ|| 34.74 ||
gajārūḍha caturbāho sarvadevagaṇādhipa|
lakṣmīśotsavasevārthamāgaccha kumuda prabho|| 34.75 ||
āhūyaivaṃ baliṃ datvā tadrāgādyaiśca toṣayet|
svaraḥ ṣaḍjaḥ samaṃ tālaṃ rāgo gāndhāra īritaḥ|| 34.76 ||
nṛttaṃ vilāsametaistaṃ kumudaṃ modayed rame|
mahiṣasthaṃ kāñjanābhaṃ caturbāhuṃ trilocanam|| 34.77 ||
dānavānāmadhipatiṃ khaḍgamudgaradāriṇam|
mukhyahastāñjaliyutaṃ śoṇavastrairalaṃkṛtam|| 34.78 ||
aindrajvalanayormadhye kumudākṣaṃ gaṇādhipam|
dhyātvā tasmai baliṃ dadyāt māṣānnena gurūttamaḥ|| 34.79 ||
kumudākṣā(14)surādhīśa daityadānavasevita|
lakṣmīśotsavasevārthamāyāhi tvaṃ mahābala|| 34.80 ||
(14.gra.gaṇādhīśa)
kumudākṣapriyo rāgaḥ kaulavo vṛṣabhaḥ svaraḥ|
tālaṃ tu madhyamo nṛttaṃ viṣṇukrāntamihocyate|| 34.81 ||
aśvārūḍhaṃ raktavarṇaṃ nīlavastraṃ caturbhujam|
triṇetraṃ cakramusalaṃ hastābhyāmapi dhāriṇam|| 34.82 ||
pūrvābhyāmañjaliyutaṃ pitṝṇāṃ gaṇanāyakam|
agnyantakadiśormadhye puṇḍarīkābhidhaṃ rame|| 34.83 ||
taṃ dhyātvā tu tilānnena baliṃ dadyād gurūttamaḥ|
(15)tālo bhṛṅgiṇisaṃjñaṃ syāt svaro gāndhāranāmakaḥ|| 34.84 ||
(15.gra. tālaṃ )
madhyamāvatirāgastu nṛttaṃ ketakamucyate|
aśvārūḍha mahābāho puṇḍarīka mahābala|| 34.85 ||
lakṣamīśotsavasevārthamāgaccha pitṛ(16)vallabha|
rathārūḍhaṃ caturbāhuṃ trinetraṃ pāṇḍaraprabham|| 34.86 ||
(16.gra. nāyaka)
vajraśūladharaṃ nīlavāsobhiḥ samalaṃkṛtam|
sāñjaliṃ vāmanaṃ daivaṃ rākṣasānāṃ gaṇādhipam|| 34.87 ||
yamayātudiśormadhye tintriṇyannaṃ baliṃ kṣipet|
caturbhuja rathārūḍha yātudhānagaṇeśvara|| 34.88 ||
lakṣmīśotsavasevārthaṃ tvaṃ samāgaccha vāmana|
svaraśca pañcamastālo mallaḥ śrīrāga īritaḥ|| 34.89 ||
nṛttaṃ tu bhadramālī ca vāmanasya priyaṃ bhavet|
vyāghrārūḍhaṃ śaṅkukarṇaṃ pāśāṅkuśadharaṃ vibhum|| 34.90 ||
caturbhujaṃ pītavarṇaṃ śvetavastrairvirājitam|
baddhāñjalipuṭaṃ bhīmaṃ pannagānāṃ gaṇādhipam|| 34.91 ||
yātuvāruṇayormaṃdhye kṣīrānnena baliṃ kṣipet|
vyāghrārūḍha mahābāho śaṅkukarṇa caturbhuja|| 34.92 ||
lakṣmīśotsavasevārthamāgacchoragasevita|
svaro (17)dhaivatanāmā syānmaṅgalaṃ tālamīritam|| 34.93 ||
(17.gra. daivata)
bhūpālo rāga ityukto nṛttaṃ kāntārakuṭṭimam|
etai rāgādibhirbhadra śaṅkukarṇaṃ tu toṣayet|| 34.94 ||
mṛgārūḍhaṃ dhūmravarṇaṃ trinetraṃ śvetavāsasam|
dadhānaṃ pāśaparaśuṃ paddhāñjalipuṭaṃ vibhum|| 34.95 ||
caturbhujaṃ sarvanetraṃ gandharvagaṇanāyakam|
pāśivāyudiśormadhye dhyātvaivaṃ lakṣaṇānvitam|| 34.96 ||
caṇakānnabaliṃ dadyāt tatpriyaṃ mantramuccaran|
sarvanetra mṛgārūḍha gandharvagaṇanāyaka|| 34.97 ||
lakṣmīśotsavasevārthamāgaccha tvaṃ mahāmate|
jayatālo dhaivataḥ syāt svaraḥ kedāra(18)saṃjñitaḥ|| 34.98 ||
(18.gra. saṃjñikaḥ|)
vṛttakuṭṭimanṛttaṃ ca sarvanetrapriyaṃkaram|
siṃhārūḍhaṃ dhūmranibhaṃ pītavastraṃ caturbhujam|| 34.99 ||
trinetraṃ prāñjaliṃ saumyaṃ cakraśaktidharaṃ vibhum|
sumukhaṃ yakṣakoṭīnāṃ nāyakaṃ bhagavatpriyam|| 34.100 ||
vāyusomāntare dhyātvā mudgannena baliṃ kṣipet|
siṃhārūḍha mahābāho cakraśaktidhanurdhara|| 34.101 ||
lakṣmīśotsavasevārthamāgaccha tvaṃ mahābala|
svaro niṣādastālaṃ tu (19)bhadro haṃsadhvanistu saḥ|| 34.102 ||
(19.gra. bhadraṃ)
rāgo nṛttaṃ pāribhadraṃ sumukhasya priyaṃ bhavet|
nāgārūḍhaṃ hemavarṇaṃ trinetraṃ pītavāsasam|| 34.103 ||
khaḍgaṃ cakradharaṃ devaṃ baddhāñjalisamanvitam|
piśācānāmadhipariṃ supratiṣṭhaṃ mahābalam|| 34.104 ||
someśānadiśormadhye dhyātvā deśikasattamaḥ|
guḍānnena baliṃ dadyāt supratiṣṭhāya vai rame|| 34.105 ||
nāgārūḍha mahābāho piśācānāṃ gaṇādhipa|
lakṣmīśotsavasevārthaṃ supratiṣṭhaihi senapa|| 34.106 ||
tālastu kakarī proktaḥ svaro gāndhāra(20)nāmakaḥ|
pūrṇacandrastu rāgaḥ syānnṛttaṃ tu kaṭibandhanam|| 34.107 ||
(20.gra. saṃjñikaḥ)
etaistu supratiṣṭhasya priyamutpādayed guruḥ|
haṃsārūḍhaṃ pṛśnigarbhaṃ dhanurbāṇadharaṃ vibhum|| 34.108 ||
dvinetraṃ śuklavasanaṃ prāñjaliṃ siddhanāyakam|
evaṃ siddhapade dhyātvā marīcyannaṃ baliṃ kṣipet|| 34.109 ||
(21)pṛśnigarbha surādhīśa siddhādigaṇasevita|
lakṣmīśotsavasevārthamāyāhi vyomavallabha|| 34.110 ||
(21.gra. praśni)
tālastu jhiṅgiṇī (22)prokto niṣādasvara ucyate|
rāgo meghābhidho (23)bhadre nṛttaṃ maṇḍalamīritam|| 34.111 ||
(22.gra. proktaṃ)
(23.gra. prokto)
anantaṃ kamaṭhārūḍhaṃ pāṇḍarābhaṃ caturbhujam|
sāñjaliṃ nīlavasanaṃ halatomaradhāriṇam|| 34.112 ||
dvinetraṃ pannagādhīśaṃ kirīṭaphaṇamaṇḍitam|
anantamevamārādhya śarkarānnaṃ baliṃ kṣipet|| 34.113 ||
kūrmastha nāgabhūpāla sahasraphaṇamaṇḍita|
lakṣmīśotsavasevārthamāgaccha tvaṃ sahānugaiḥ|| 34.114 ||
anantatālo gāndhārasvaro rāgo varālikā|
nṛttaṃ ketakamityuktamanantaprītidaṃ bhavet|| 34.115 ||
brahmaṇaṃ rājahaṃsasthamaṣṭanetraṃ caturmukham|
akṣasūtraṃ ca karakaṃ dadhānaṃ prāñjaliṃ vibhum|| 34.116 ||
dhvajastambhendrakakubhordhyātvā brahmaṇamabjajam|
godhūmānnaṃ baliṃ dadyāt brahmaṇaḥ prītimabhjaje|| 34.117 ||
viṣṇornābhisamutpanna jagatsraṣṭaḥ pitāmaha|
lakṣmīśotsavasevārthamāyāhi kamalāsana|| 34.118 ||
ghaṇṭā rāgo niṣādaśca svarastālastu vai dhruvaḥ|
nṛttaṃ kamalamityāhurbrahmaṇaḥ prītikārakam|| 34.119 ||
airāvatagajārūḍhaṃ pītakauśeyavāsasam|
(24)caturbhujaṃ sahasrākṣaṃ śacīdevīsamanvitam|| 34.120 ||
(24.gra. caturbāhuṃ)
vajrāṅkuśadharaṃ saumyaṃ prāñjaliṃ nīradaprabham|
dhyātvaivaṃ vāsavaṃ prācyāṃ guḍānnena baliṃ kṣipet|| 34.121 ||
śacīpate jitārāte vajrapāṇe puraṃdara|
lakṣmīśotsavasevārthamāgacchāmaravallabha|| 34.122 ||
samatālo nāṭarāgaḥ svaraḥ pañcamanāmakaḥ|
nṛttaṃ vilāsamityuktaṃ puraṃdaramanaḥpriyam|| 34.123 ||
meṣārūḍhaṃ havyavāhaṃ trinetraṃ svarṇavāsasam|
svāhāsvadhābhyāṃ sahitaṃ caturhastaṃ mahāprabham|| 34.124 ||
prāñjaliṃ cāparābhyāṃ ca hastābhyāṃ sruksruvaṃdharam|
dhyātvetthaṃ vahnikoṇasthaṃ ghṛtānnaṃ balimutkṣipet|| 34.125 ||
svāhāsvadhāpate vahne gārhapatyādināmaka|
lakṣaamīśotsavasevārthamāgaccha makhapūjita|| 34.126 ||
aṭatālo gaulirāgaḥ svaro vṛṣabhasaṃjñikaḥ|
nṛttaṃ tu sarvatobhadraṃ jātavedapriyaṃ bhavet|| 34.127 ||
kṛtāntaṃ mahiṣārūḍhaṃ daṇḍapāśadharaṃ vibhum|
baddhāñjalipuṭaṃ kṛṣṇaṃ caturbāhuṃ trilocanam|| 34.128 ||
śvetavastradharaṃ devaṃ pitṝṇāṃ gaṇanāyakam|
evaṃ dhyātvā yamadiśi tilānnena baliṃ kṣipet|| 34.129 ||
lulāyavāhanārūḍha kālasaṃhariṇīpate|
lakṣmīśotsavasevārthamāyāhi pitṛbhiḥ saha|| 34.130 ||
tālastu maṅgalaḥproktaḥ svaro gāndhāra īritaḥ|
rāgastu daiśikī nṛttaṃ sarvatobhadra(25)nāmakam|| 34.131 ||
(25.gra. saṃjñikam)
piśācasthaṃ krūramūrtiṃ nirṛtiṃ śvetavāsasam|
dvinetraṃ piṅgalanibhaṃ khaḍga(26)kheṭaṃ virājitam|| 34.132 ||
(26.gra. kheṭena śobhitam|)
caturbhujaṃ (27)prāñjaliṃ ca dhyātvaivaṃ nirṛterdiśi|
māṣānnena baliṃ dadyānnirṛteḥ prītikṛttamam|| 34.133 ||
(27.gra. prāñjalikaṃ)
kṛṣṇāṅganāpurādhīśa rākṣasānāṃ gaṇeśvara|
lakṣmīśotsavasevārthaṃ nirṛte tvatra yāhi bho|| 34.134 ||
jayatālaḥ svaraḥ ṣaḍjo rāgo deśākṣināmakaḥ|
nṛttaṃ kamalavadvṛttaṃ nirṛteḥ priyadaṃ bhavet|| 34.135 ||
makaraṃ yānamārūḍhaṃ śvetavarṇaṃ caturbhujam|
pāśāṅkuśadharaṃ devaṃ varuṇaṃ sannatāñjalim|| 34.136 ||
dvinetraṃ śītalānāthaṃ yādobhiḥ pariveṣṭitam|
dhyātvaivaṃ paścimadiśi dadhyannena baliṃ kṣipet|| 34.137 ||
śraddhāvatipurīnātha paścimāśāpate vibho|
lakṣmīśotsavasevārthamāgaccha jalajeśvara|| 34.138 ||
bhadratālo nāṭarāgaḥ svaro dhaivatamucyate|
nṛttaṃ kamalamityuktaṃ varuṇasya priyaṃ bhavet|| 34.139 ||
ārūḍhahariṇīnāthaṃ dvinetraṃ viśadāmbaram|
sadāgatyā ca nāyakyā sametaṃ dhūmravarṇakam|| 34.140 ||
vaiśvānarasakhaṃ devaṃ caturbāhusamanvitam|
baddhāñjalipuṭaṃ dhīraṃ dhvajatomaradhāriṇam|| 34.141 ||
evaṃ vāyordiśi dhyātvā kulutthānnaṃ baliṃ kṣipet|
śrīgandhapattanādhīśa sadāgatyā samanvita|| 34.142 ||
lakṣmīśotsavasevārthamāyāhi tvaṃ sadāgate|
ḍhampatālaḥ samākhyāto rāgaḥ śrīrāgasaṃjñikaḥ|| 34.143 ||
svaraḥ ṣaḍjo nṛttamuktaṃ pṛṣṭhakuṭṭimasaṃjñitam(28)|
narārūḍhaṃ pāṇḍarābhaṃ dhanadaṃ (29)diśāṃbaram|
(28.gra. kam)
(29.gra. gauravastriṇam)
baddhāñjalipuṭaṃ saumyaṃ saṃpaddevīsamanvitam|| 34.144 ||
śaṅkhapadmanidherīśaṃ caturbāhuṃ (30)diśāṃbaram|
baddhāñjalipuṭaṃ saumyaṃ saṃpaddevīsamanvitam|| 34.145 ||
(30.gra. harapriyam)
evaṃ somadiśi dhyātvā pāyasānnaṃ baliṃ kṣipet|
naravāhana yakṣeśa saṃpaddevīsamanvita|| 34.146 ||
śaṅkhādinidhipa svāminnalakāpuranāyaka|
lakṣmīśotsavasevārthamāyāhi dhanadeśvara|| 34.147 ||
anantatālo rāgastu mohanaṃ vṛṣabhaḥ svaraḥ|
nṛttaṃ maṇḍalanṛttaṃ syāt kuberaṃ taiśca toṣayet|| 34.148 ||
vṛṣārūḍhaṃ pāṇḍurābhaṃ trinetraṃ gajacarmiṇam|
mṛtyuṃjayaṃ caturbāhuṃ baddhāñjalipuṭaṃ haram|| 34.149 ||
kapālaśūlahastaṃ ca śailarājasutādhipam|
dhyātvaivamīśakoṇe tu marīcyannaṃ baliṃ kṣipet|| 34.150 ||
kailāsādhipa deveśa jaṭācandravibhūṣita|
śrīkaṇṭhamṛtyujiddeva pinākin bhūtanāyaka|| 34.151 ||
lakṣmīśotsavasevārthamāgaccha tvaṃ smarāntaka|
iti devān samāhūya nṛttādyaistoṣayed guruḥ|| 34.152 ||
devatāhvānavelāyāṃ bherīṃ śṛṇvanti ye janāḥ|
yāvaddharerutsavāntaṃ grāmaṃ nagarameva || 34.153 ||
na gaccheyurbhadrakāmastiṣṭheyustāvadeva hi|
anādṛtyotsavaṃ mohād dūraṃ yāyājjano yadi|| 34.154 ||
sa yāti nirayaṃ sthānaṃ pretya duḥkhamihāpi ca|
tasmādavabhṛthaṃ yāvadvasettatraiva no vrajet|| 34.155 ||
tato garbhagṛhaṃ gatvā mūlaberaṃ samarcayet|
mahāhavirnivedyātha nīrājanamataścaret|| 34.156 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ mahotsave (31)balipradānaṃ nāma catustriṃśo'dhyāyaḥ ||
(31.pañcatriṃśo'dhyāya iti gra. pustake|)

Like what you read? Consider supporting this website: