Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

atha nalasya guṇaṃ guṇamātmabhūḥ surabhi tasya yaśaḥkusumaṃ dhanuḥ |
śrutipathoparataṃ sumanastayā tamiṣumāśu vidhāya jigāya tān || 1 ||
[Analyze grammar]

yadatanujvarabhāktanute sma sā priyakathāsarasīrasamañjanam |
sapadi tasya cirāntaratāpinī pariṇatirviṣamā samapadyata || 2 ||
[Analyze grammar]

dhruvamadhītavatīyamadhīratāṃ dayitadūtapatadgatavegataḥ |
sthitivirodhakarīṃ dvyaṇukodarī taduditaḥ sa hi yo yadanantaraḥ || 3 ||
[Analyze grammar]

atitamāṃ samapādi jaḍāśayaṃ smitalavasmaraṇe'pi tadānanam |
ajani paṅgurapāṅganijāṅgaṇabhramikaṇe'pi tadīkṣaṇakhañjanaḥ || 4 ||
[Analyze grammar]

kimu tadantarubhau bhiṣajau divaḥ smaranalau viśataḥ sma vigāhitum |
tadabhikena cikitsatumāśu tāṃ makhabhujāmadhipena niyojitau || 5 ||
[Analyze grammar]

kusumacāpajatāpasamākulaṃ kamalakomalamaikṣyata tanmukham |
aharaharvahadabhyadhikādhikā raviruciglapitasya vidhorvidhām || 6 ||
[Analyze grammar]

taruṇatātaraṇidyutinirmitadraḍhima tatkucakumbhayugaṃ tadā |
analasaṃgatitāpamupaitu no kusumacāpakulāalavilāsajam || 7 ||
[Analyze grammar]

adhṛta thadvirahoṣmaṇi majjitaṃ manasijena tadūruyugaṃ tadā |
spṛśati tatkadaṃ kadalītaruryadi marujvaladūṣaradūṣitaḥ || 8 ||
[Analyze grammar]

smaraśarāhatinirmitasaṃjvaraṃ karayugaṃ hasati sma damasvasuḥ |
anapidhānapatattapanātapaṃ tapanipītasaraḥ sarasīruham || 9 ||
[Analyze grammar]

madanatāpabhareṇa vidīrya no yadudapāti hṛdā damanasvasuḥ |
nibiḍapīnakucadvayayantraṇā tamaparādhamadhātpratibadhnatī || 10 ||
[Analyze grammar]

niviśate yadi śūkaśikhā pade sṛjati sā kiyatīmiva na vyathām |
mṛdutanorvitanotu kathaṃ na tāmavanibhṛttu niviśya hṛdi sthitaḥ || 11 ||
[Analyze grammar]

manasi santamiva priyamīkṣituṃ nayanayoḥ spṛhayāntarupetayoḥ |
grahaṇaśaktirabhūdidamīyayorapi na saṃmukhavāstuni vastuni || 12 ||
[Analyze grammar]

hṛdi damasvasuraśrujharaplute pratiphaladvirahāttamukhānateḥ |
hṛdayabhājamarājata cumbituṃ nalamupetya kilāgami tanmukham || 13 ||
[Analyze grammar]

suhṛdamagnimudañcayituṃ smaraṃ manasi gandhavahena mṛgīdṛśaḥ |
akali niḥśvasitena vinirgamānumitanihnutaveśanamāyitā || 14 ||
[Analyze grammar]

virahapāṇḍimarāgatamomaṣīśitimatannijapītimavarṇakaiḥ |
daśa diśaḥ khalu tadṛgakalpayallipikarī nalarūpakacitritāḥ || 15 ||
[Analyze grammar]

smarakṛtāṃ hṛdayasya muhurdaśāṃ bahu vayanniva niḥśvasitānilaḥ |
vyadhita vāsasi kampamadaḥ śrite trasati kaḥ sati nāśrayabādhane || 16 ||
[Analyze grammar]

karapadānanalocananāmabhiḥ śatadalaiḥ sutanorvirahajvare |
ravimaho bahupītacaraṃ cirādaniśatāpamiṣādudasṛjyata || 17 ||
[Analyze grammar]

udayati sma tadadbhutamālibhirdharaṇibhṛdbhuvi tatra vimṛśya yat |
anumito'pi ca bāṣpanirīkṣaṇādvyabhicacāra na tāpakaro nalaḥ || 18 ||
[Analyze grammar]

hṛdi vidarbhabhuvaḥ praharañśarai ratipatirniṣadhādhipateḥ kṛte |
kṛtatadantaragasvadṛḍhavyadhaḥ phaladanīritamūrcchadalaṃ khalu || 19 ||
[Analyze grammar]

vidhuramāni tayā yadi bhānumānkathamaho sa tu taddhṛdayaṃ tathā |
api viyogabharāsphuṭanasphuṭīkṛtadṛṣattvamajijvaladaṃśubhiḥ || 20 ||
[Analyze grammar]

hṛdayadattasaroruhayā tayā kva sadṛgastu viyoganimagnayā |
priyadhanuḥ parirabhya hṛdā ratiḥ kimanumartumaśeta citārciṣi || 21 ||
[Analyze grammar]

analabhāvamiyaṃ svanivāsino na virahasya rahasyamabudhyata |
praśamanāya vidhāya tṛṇānyamūñjvalati tatra yadujjhitumaihata || 22 ||
[Analyze grammar]

prakṛtiretu guṇaḥ sa na yoṣitāṃ kathamimāṃ hṛdayaṃ mṛdu nāma yat |
tadiṣubhiḥ kusumairapi dunvatā suvivṛtaṃ vibudhena manobhuvā || 23 ||
[Analyze grammar]

riputarā bhavanādaviniryatīṃ vidhurucirgṛhajālabilairnutām |
itarathātmanivāraṇaśaṅkayā jvarayituṃ biśaveśadharāviśat || 24 ||
[Analyze grammar]

hṛdi vidarbhabhuvo'śrubhṛti sphuṭaṃ vinamadāsyatayā pratibimbitam |
mukhadṛgoṣṭhamaropi manobhuvā tadupamākusumānyakhilāḥ śarāḥ || 25 ||
[Analyze grammar]

virahapāṇḍukapolatale vidhurvyadhita bhīmabhuvaḥ pratibimbitaḥ |
anupalakṣyasitāṃśutayā mukhaṃ nijasakhaṃ sukhamaṅkamṛgārpaṇāt || 26 ||
[Analyze grammar]

virahatāpini candanapāṃśubhirvapuṣi sārpitapāṇḍimamaṇḍanā |
viṣadharābhabisābharaṇā dadhe ratipatiṃ prati śaṃbhuvibhīṣikām || 27 ||
[Analyze grammar]

vinihitaṃ paritāpini candanaṃ hṛdi tayā dhṛtabudbudamābabhau |
upanamansuhṛdaṃ hṛdayeśayaṃ vidhurivāṅkagatoḍuparigrahaḥ || 28 ||
[Analyze grammar]

smarahutāśanadīpitayā tayā bahu muhuḥ sarasaṃ sarasīruham |
śrayitumardhapathe kṛtamantarā śvasitanirmitamarmaramujjhitam || 29 ||
[Analyze grammar]

priyakaragrahamevamavāpsyati stanayugaṃ tava tāmyati kiṃ nviti |
jagadaturnihite hṛdi nīraje davathukuḍmalanena pṛthustanīm || 30 ||
[Analyze grammar]

tvaditaro'pi hṛdā na mayā dhṛtaḥ patiritīva nalaṃ hṛdayeśayam |
smarahavirbhuji bodhayati sma sā virahapāṇḍutayā nijaśuddhatām || 31 ||
[Analyze grammar]

virahataptatadaṅganiveśitā kamalinī nimiṣaddalamuṣṭibhiḥ |
kimapanetumaceṣṭata kiṃ parābhavitumaihata taddavathuṃ pṛthum || 32 ||
[Analyze grammar]

iyamanaṅgaśarāvalipannagakṣatavisāriviyogaviṣāvaśā |
śaśikaleva kharāṃśukarārditā karuṇanīranidhau nidadhau na kam || 33 ||
[Analyze grammar]

jvalati manmathavedanayā nije hṛdi tayārdramṛṇālalatārpitā |
svajayinostrapayā savidhasthayormalinatāmabhajadbhujayorbhṛśam || 34 ||
[Analyze grammar]

pikarutiśrutikampini śaivalaṃ hṛdi tayā nihitaṃ vicaladbabhau |
satatadgatahṛcchayaketunā hṛtamiva svatanūdhanagharṣiṇā || 35 ||
[Analyze grammar]

na khalu mohabaśena tadānanaṃ nalamanaḥ śaśikāntamabodhi tat |
itarathā śaśinobhyudaye tataḥ kathamasusruvadasrumayaṃ payaḥ || 36 ||
[Analyze grammar]

ratipatervijayāstramiṣuryathā jayati bhīmasutāpi tathaiva sā |
svaviśikhāniva pañcatayā tato niyatamaihata yojayituṃ sa tām || 37 ||
[Analyze grammar]

śaśimayaṃ dahanāsramuditvaraṃ manasijasya vimṛśya viyoginī |
jhaṭiti vāruṇamaśrumiṣādasau taducitaṃ pratiśastramupādade || 38 ||
[Analyze grammar]

atanunā navamambudamāmbudaṃ sutanurastramudastamavekṣya sā |
ucitamāyataniḥśvasitacchalācchvasanaśastramamuñcadamuṃ prati || 39 ||
[Analyze grammar]

ratipatiprahitānilahetitāṃ pratiyatī sudatī malayānile |
tadurutāpabhayāttamṛṇālikāmayamiyaṃ bhujagāstramivādita || 40 ||
[Analyze grammar]

nyadhita taddhṛdi śalyamiva dvayaṃ virahitāṃ ca tathāpi ca jīvitam |
kimatha tatra nihatya nikhātavānratipatiḥ stanabilvayugenaṃ tat || 41 ||
[Analyze grammar]

atiśaravyayatā madanena tāṃ nikhilapuṣpamayasvaśaravyayāt |
sphuṭamakāri phalānyapi muñcatā tadurasi stanatālayugārpaṇam || 42 ||
[Analyze grammar]

atha muhurbahuninditacandrayā stutavidhuṃ tudayā ca tayā muhuḥ |
patitayā smaratāpamaye gade nijagade'śruvimiśramukhī sakhī || 43 ||
[Analyze grammar]

narasurābjabhuvāmiva yāvatā bhavati yasya yugaṃ yadanehasā |
virahiṇāmapi tadratavadyuvakṣaṇamitaṃ na kathaṃ gaṇitāgame || 44 ||
[Analyze grammar]

januradhatta satī smaratāpitā himavato na tu tanmahimādṛtā |
jvalati bhālatale likhitaḥ satīviraha eva harasya na locanam || 45 ||
[Analyze grammar]

dahanajā na pṛthurdavathuvyathā virahajaiva pṛthuryadi nedṛśam |
dahanamāśu viśanti kathaṃ striyaḥ priyamapāsumupāsitumuddhurāḥ || 46 ||
[Analyze grammar]

hṛdi luṭhanti kalā nitarāmamūrvirahiṇīvadhapaṅkakalaṅkitā |
kumudasakhyakṛtastu bahiṣkṛtāḥ sakhi vilokaya durvinayaṃ vidhoḥ || 47 ||
[Analyze grammar]

ayi vidhuṃ paripṛccha guroḥ kutaḥ sphuṭamaśikṣyata dāhavadānyatā |
glapitaśaṃbhugalādgaralāttvayā kimudadhau jaḍa vā vaḍavānalāt || 48 ||
[Analyze grammar]

ayamayogivadhūvadhapātabairbhramimavāpya divaḥ khalu pātyate |
śitiniśādṛṣadi sphuṭadutpatatkaṇagaṇādhikatārakitāmbaraḥ || 49 ||
[Analyze grammar]

tvamabhidhehi vidhuṃ sakhi madgirā kimidamīdṛgadhikriyate tvayā |
na gaṇitaṃ yadi janma payonidhau haraśiraḥ sthitibhūrapi vismṛtā || 50 ||
[Analyze grammar]

nipatatāpi na mandarabhūbhṛtā tvamudadhau śaśalāñchana cūrṇitaḥ |
api munerjaṭharārciṣi jīrṇatāṃ bata gato'si na pītapayonidheḥ || 51 ||
[Analyze grammar]

kimasubhirglapitairjaḍa manyase mayi nimajjatu bhīmasutāmanaḥ |
mama kila śrutimāha tadarthikāṃ nalamukhenduparāṃ vibudhaḥ smaraḥ || 52 ||
[Analyze grammar]

mukharaya svayaśonavaḍiṇḍimaṃ jalanidheḥ kulamujjvalayādhunā |
api gṛhāṇa vadhūvadhapauruṣaṃ hariṇalāñchana muñca kadarthanām || 53 ||
[Analyze grammar]

niśi śaśinbhaja kaitavabhānutāmasati bhāsvati tāpaya pāpa mām |
mahamahanyavalokayitāsmi te punaraharpatinihnutadarpatām || 54 ||
[Analyze grammar]

śaśakalaṅka bhayaṃkara mādṛśāṃ jvalasi yanniśi bhūtapatiṃ śritaḥ |
tadamṛtasya tavedṛśabhūtatādbhutakarī paramūrdhavidhūnanī || 55 ||
[Analyze grammar]

śravaṇapūratamāladalāṅkuraṃ śaśikuraṅgamukhe sakhi nikṣipa |
kimapi tundilitaḥ sthagayatyamuṃ sapadi tena taducchvasimi kṣaṇam || 56 ||
[Analyze grammar]

asamaye matirunmiṣati dhruvaṃ karagataiva gatā yadiyaṃ kuhūḥ |
punarupaiti nirudhya nivāsyate sakhi mukhaṃ na vidhoḥ punarīkṣyate || 57 ||
[Analyze grammar]

ayi mamaiṣa cakoraśiśurmunervrajati sindhupibasya na śiṣyatām |
aśitumabdhimadhītavato'sya ca śaśikarāḥ pibataḥ kati śīkarāḥ || 58 ||
[Analyze grammar]

kuru kare gurumekamayoghanaṃ bahirato mukuraṃ ca kuruṣva me |
viśati tatra yadaiva vidhustadā sakhi sukhādahitaṃ jahi taṃ drutam || 59 ||
[Analyze grammar]

udara eva dhṛtaḥ kimudanvatā na viṣamo vaḍavānalavadvidhuḥ |
viṣavadujjhitamapyamunā na sa smaraharaḥ kimamuṃ bubhuje vibhuḥ || 60 ||
[Analyze grammar]

asitamekasurāśitamapyabhūnna punareṣa vidhurviśadaṃ viṣam |
api nipīya surairjanitakṣayaṃ svayamudeti punarnavamārṇavam || 61 ||
[Analyze grammar]

virahivargavadhavyasanākulaṃ kalaya pāpamaśeṣakalaṃ vidhum |
suranipītasudhākamapāpakaṃ grahavido viparītakathāḥ katham || 62 ||
[Analyze grammar]

virahibhirbahu mānamavāpi yaḥ sa bahulaḥ khalu pakṣa ihājani |
tadamitiḥ sakalairapi yatra tairvyaraci sā ca tithiḥ kimamīkṛtā || 63 ||
[Analyze grammar]

svariputīkṣṇasudarśanavibhramātkimu vidhuṃ grasate sa vidhuṃtudaḥ |
nipatitaṃ vadane kathamanyathā balikarambhanibhaṃ nijamujjhati || 64 ||
[Analyze grammar]

vadanagarbhagataṃ na nijecchayā śaśinamujjhati rāhurasaṃśayam |
aśita eva galatyayamatyayaṃ sakhi vinā galanālabilādhvanā || 65 ||
[Analyze grammar]

ṛjudṛśaḥ kathayanti purāvido madhubhidaṃ khalu rāhuśiraśchidam |
virahimūrdhabhidaṃ nigadanti na kva na śaśī yadi tajjaṭharānalaḥ || 66 ||
[Analyze grammar]

smarasakhau rucibhiḥ smaravairiṇā makhamṛgasya yathā dalitaṃ śiraḥ |
sapadi saṃdadhaturbhiṣajau divaḥ sakhi tathā tamaso'pi karotu kaḥ || 67 ||
[Analyze grammar]

nalavimastakitasya raṇe ripurmilati kiṃ na kabandhagalena vā |
mṛtibhiyā bhṛśamutpatatastamograhaśirastadasṛgdṛḍhabandhanam || 68 ||
[Analyze grammar]

sakhi jarāṃ paripṛccha tamaḥ śiraḥ samamasau dadhatāpi kabandhatām |
magadharājavapurdalayugmavatkimiti na vyatisīvyati ketunā || 69 ||
[Analyze grammar]

vada vidhuṃtudamāli madīritaistyajasi kiṃ dvijarājadhiyā ripum |
kimu divaṃ punareti yadīdṛśaḥ patita eṣa niṣevya hi vāruṇīm || 70 ||
[Analyze grammar]

dahati kaṇṭhamayaṃ khalu tena kiṃ garuḍavaddvijavāsanayojjhitaḥ |
prakṛtirasya vidhuṃtuda dāhikā mayi nirāgasi kā vada vipratā || 71 ||
[Analyze grammar]

sakalayā kalayā kila daṃṣṭrayā samavadhāya yamāya vinirmitaḥ |
virahiṇīgaṇacarvaṇasādhanaṃ vidhurato dvijarāja iti śrutiḥ || 72 ||
[Analyze grammar]

smaramukhaṃ haranetrahutāśanājjvaladidaṃ cakṛṣe vidhinā vidhuḥ |
bahuvidhena viyogivadhainasā śaśamiṣādatha kālikayāṅkitaḥ || 73 ||
[Analyze grammar]

dvijapatigrasanāhitapātakaprabhavakuṣṭhasitīkṛtavigrahaḥ |
virahiṇīvadanendujighatsayā sphurati rāhurayaṃ na niśākaraḥ || 74 ||
[Analyze grammar]

iti vidhorvividhoktivigarhaṇaṃ vyavahitasya vṛtheti vimṛśya sā |
atitarāṃ dadhatī virahajvaraṃ hṛdayabhājamupālabhata smaram || 75 ||
[Analyze grammar]

hṛdayamāśrayase yadi māmakaṃ jvalayasītthamanaṅga tadaiva kim |
svayamapi kṣaṇadagdhanijendhanaḥ kva bhavitāsi hatāśa hutāśavat || 76 ||
[Analyze grammar]

purabhidā gamitastvamadṛśyatāṃ trinayanatvapariplutiśaṅkayā |
smara niraiṣyata kasyacanāpi na tvayi kimakṣigate nayanaistribhiḥ || 77 ||
[Analyze grammar]

sahacaro'si rate riti viśrutistvayi vasatyapi me na ratiḥ kutaḥ |
atha na saṃprati saṃgatirasti vāmanumṛtā na bhavantamiyaṃ kila || 78 ||
[Analyze grammar]

rativiyuktamanātmaparajña kiṃ svamiva māmapi tāpitavānasi |
kathamatāpabhṛtastava saṃgamāditarathā hṛdayaṃ mama dahyate || 79 ||
[Analyze grammar]

anumamāra na māra kathaṃ nu sā ratiratiprathitāpi pativratā |
iyadanāthavadhūvadhapātakī dayitayāpi tayāsi kimujjhitaḥ || 80 ||
[Analyze grammar]

sugata eva vijitya jitendriyastvadurukīrtitanuṃ yadanāśayat |
tava tanūmavaśiṣṭavatīṃ tataḥ samiti bhūtamayīmaharaddharaḥ || 81 ||
[Analyze grammar]

phalamalabhyata yatkusumaistvayā viṣamanetramanaṅga vigṛhṇatā |
ahaha nītiravāptabhayā tato na kusumairapi vigrahamicchati || 82 ||
[Analyze grammar]

api dhayannitarāmaravatsudhāṃ trinayanātkathamāpitha tāṃ daśām |
bhaṇa rateradharasya rasādarādamṛtamāptaghṛṇaḥ khalu nāpibaḥ || 83 ||
[Analyze grammar]

bhuvanamohanajena kimenasā tava babhūva pareta piśācatā |
yadadhunā virahādhimalīmasāmabhibhavanbhramasi smara madvidhām || 84 ||
[Analyze grammar]

vata dadāsi na mṛtyumapi smara skhalati te kṛpayā na dhanuḥ karāt |
atha mṛto'si mṛtena ca mucyate na khalu muṣṭirurīkṛtabandhanaḥ || 85 ||
[Analyze grammar]

dṛgupahatyapamṛtyuvirūpatāḥ śamayate'paranirjarasevitā |
atiśayāndhyavapuḥ kṣatipāṇḍutāḥ smara bhavanti bhavantamupāsituḥ || 86 ||
[Analyze grammar]

smara nṛśaṃsatamastvamato vidhiḥ sumanasaḥ kṛtavānbhavadāyudham |
yadi dhanurdṛḍhamāśugamāyasaṃ tava sṛjettrijagatpralayaṃ vrajet || 87 ||
[Analyze grammar]

smarariporiva ropaśikhī purāṃ dahatu te jagatāmapi mā trayam |
iti vidhistvadiṣūnkusumāni kiṃ madhubhirantarasiñcadanirvṛtaḥ || 88 ||
[Analyze grammar]

nidhiranaṃśamabhedyamavekṣya te janamanaḥ khalu lakṣamakalpayat |
api sa vajramadāsyata cettadā tvadiṣubhirvyadaliṣyadasāvapi || 89 ||
[Analyze grammar]

api vidhiḥ kusumāni tavāśugān smara vidhāya na nirvṛtimāptavān |
adita pañca hi te sa niyamya tāṃstadapi tairbata jarjaritaṃ jagat || 90 ||
[Analyze grammar]

upaharanti na kasya suparvaṇaḥ sunamasaḥ kati pañca suradrumāḥ |
tava tu hīnatayā pṛthagekikāṃ dhigiyatāpi na te'ṅga vigarhaṇā || 91 ||
[Analyze grammar]

kusumamapyatidurṇayakāri te kimu vitīrya dhanurvidhiragrahīt |
kimakṛtaiṣa tavaikatadāspade dvayamabhūdadhunā hi nalabhuvau || 92 ||
[Analyze grammar]

ṣaḍṭatavaḥ kṛpayā svakamekakaṃ kusumamakramananditanandanāḥ |
dadati yadbhavate kurute bhavāndhanurivaikamiṣūniva pañca taiḥ || 93 ||
[Analyze grammar]

yadatanustvamidaṃ jagate hitaṃ kva sa munistava yaḥ sahate hatīḥ |
viśikhamāśravaṇaṃ paripūrya cedavicaladbhujamujjhitumīśiṣe || 94 ||
[Analyze grammar]

saha tayā smara bhasma jhaṭityabhūḥ paśupatiṃ prati yāmiṣumagrahīḥ |
dhruvamabhūdadhunā vitanoḥ śarastava pikasvara eva sa pañcamaḥ || 95 ||
[Analyze grammar]

smara sa madduritairaphalīkṛto bhagavato'pi bhavaddahanaśramaḥ |
surahitāya hutātmatanuḥ punarnanu janurdivi tatkṣaṇamāpitha || 96 ||
[Analyze grammar]

virahiṇo vimukhasya vidhūdaye śamanadikpavanaḥ sa na dakṣiṇaḥ |
sumanaso namayannaṭanau dhanustava tu bāhurasau yadi dakṣiṇaḥ || 97 ||
[Analyze grammar]

kimu bhavantamumāpatirekakaṃ madamudāndhamayogijanāntakam |
yadajayattata eva na gīyate sa bhagavānmadanāndhakamṛtyujit || 98 ||
[Analyze grammar]

tvamiva ko'pi parāpakṛtau kṛtī na dadṛśe na ca manmatha śuśruve |
svamadaho dahanājjvalatātmanā jvalayituṃ parirabhya jaganti yaḥ || 99 ||
[Analyze grammar]

tvamucitaṃ nayanārciṣi śaṃbhunā bhuvanaśāntikahomahaviḥ kṛtaḥ |
tava vayasyamapāsya madhuṃ madhuṃ hatavatā hariṇā bata kiṃ kṛtam || 10 ||
[Analyze grammar]

iti kiyadvacasaiva bhṛśaṃ priyādharapipāsu tadānanamāśu tat |
ajani pāṃśulamapriyavāgjvalanmadanaśoṣaṇabāṇahateriva || 101 ||
[Analyze grammar]

priyasakhīnivahena sahātha sā vyaracayadgiramardhasamasyayā |
hṛdayamarmaṇi manmathasāyakaiḥ kṣatatamā bahu bhāṣitumakṣamā || 102 ||
[Analyze grammar]

akaruṇādava sūnaśarādasūnsahajayāpadi dhīratayātmanaḥ |
asava eva mamādya virodhinaḥ kathamarīnsakhi rakṣitumāttha mām || 103 ||
[Analyze grammar]

hitagiraṃ na śṛṇoṣi kimāśrave prasabhamapyava jīvitamātmanaḥ |
sakhi hitā yadi me bhavasīdṛśī madarimicchasi yā mama jīvitam || 104 ||
[Analyze grammar]

amṛtadīdhitireṣa vidarbhaje bhajasi tāpamamuṣya kimaṃśubhiḥ |
yadi bhavanti mṛtāḥ sakhi candrikāḥ śaśabhṛtaḥ kva tadā || 105 ||
[Analyze grammar]

paritapyate vraja dhṛtiṃ tyaja bhītimahetukāmayamacaṇḍamarīcirudañcati |
jvalayati sphuṭamātapamurmurairanubhavaṃ vacasā sakhi lumpasi || 106 ||
[Analyze grammar]

ayi śape hṛdayāya avaiva tadyadi vidhorna rucerasi gocaraḥ |
ruciphalaṃ sakhi dṛśyata eva tajjvalayati tvacamullalayatyasūn || 107 ||
[Analyze grammar]

vidhuvirodhititherabhidhāyinīṃ nanu na kiṃ punaricchasi kokilām |
sakhi kimarthagaveṣaṇayā giraṃ kirati seyamanarthamayīṃ mayi || 108 ||
[Analyze grammar]

hṛdaya eva tavāsti sa vallabhastadapi kiṃ damayanti viṣīdasi |
hṛdi paraṃ na bahiḥ khalu vartate sakhi yatastata eva viṣadyate || 109 ||
[Analyze grammar]

sphuṭati hāramaṇau madanoṣmaṇā hṛdayamapyanalaṃkṛtamadya te |
sakhi hatāsmi tadā yadi hṛdyapi priyatamaḥ sa mama vyavadhāpitaḥ || 110 ||
[Analyze grammar]

idamudīrya tadaiva mumūrccha sā manasi mūrcchitamanmathapāvakā |
kva sahatāmavalambalavacchidāmanupapattimatīmatiduḥkhitā || 111 ||
[Analyze grammar]

adhita kāpi mukhe salilaṃ sakhī pyadhita kāpi sarojadalaiḥ stanau |
vyadhita kāpi hṛdi vyajanānilaṃ vyadhita kāpi himaṃ sutanostanau || 112 ||
[Analyze grammar]

upacacāra ciraṃ mṛduśītalairjalajanālamṛṇālajalādibhiḥ |
priyasakhīnivahaḥ sa tathā kramādiyamavāpa yathā laghu cetanam || 113 ||
[Analyze grammar]

atha kale kalaya śvasiti sphuṭaṃ calati pakṣma cale paribhāvaya |
adharakampanamunnaya menake kimayi jalpati kalpalate śṛṇu || 114 ||
[Analyze grammar]

racaya cārumate stanayorvṛtiṃ kalaya keśini kaiśyamasaṃyatam |
avagṛhāṇa taraṅgiṇi netrayorjalajharāviti śuśruvire giraḥ || 115 ||
[Analyze grammar]

kalakalaḥ sa tadālijanānanādudalasadvipulastvariteritaiḥ |
yamadhigamya sutālayamīyvāndhṛtadaraḥ sa vidarbhapuraṃdaraḥ || 116 ||
[Analyze grammar]

kanyāntaḥ purabādhanāya yadadhīkārānna doṣā nṛpaṃ dvau mantripravaraśca tulyamagadaṃkāraśca tāvūcatuḥ |
devākarṇaya suśrutena carakasyoktena jāne'khilaṃ syādasyā naladaṃ vinā na dalane tāpasya ko'pi kṣamaḥ || 117 ||
[Analyze grammar]

tābhyāmabhūdyugapadapyabhidhīyamānaṃ bhedavyapākṛti mithaḥ pratighātameva |
śrotre tu tasya pavaturnṛpaterna kiṃcidbhaimyāmaniṣṭaśataśaṅkitayākulasya || 118 ||
[Analyze grammar]

drutavigamitaviprayogacihnāmapi tanayāṃ nṛpatiḥ padapraṇamrām |
akalayadasamāśugādhimagnāṃ jhaṭiti parāśayavedino hi vijñāḥ || 119 ||
[Analyze grammar]

vyataradatha pitāśiṣaṃ sutāyai nataśirase sahasonnamayya maulim |
dayitamabhimataṃ svayaṃvare tvaṃ guṇamayamāpnuhi vāsaraiḥ kiyadbhiḥ || 120 ||
[Analyze grammar]

tadanu sa tanujāsakhīravādīttuhinaṛtau gata eva hīdṛśīnām |
kusumamapi śarāyate śarīre taducitamācaratopacāramasyāḥ || 121 ||
[Analyze grammar]

katipayadivasairvayasyayā vaḥ svayamabhilaṣya variṣyate varīyān |
ṛśimaśamanayānayā tadāptuṃ rucirucitātha bhavidvidhāvidhābhiḥ || 122 ||
[Analyze grammar]

evaṃ yadvadatā nṛpeṇa tanayā nāpṛcchi lajjāspadaṃ yanmohaḥ smarabhūrakalpi vapuṣaḥ pāṇḍutvatāpādibhiḥ |
yaccāśīḥ kapaṭādavādi sadṛśī syāttatra yā sāntvanā tanmatvālijano manobdhimatanodānandamandākṣayoḥ || 123 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣube jitendriyacayaṃ māmalladevī ca yam |
turyaḥ sthairyavicāraṇaprakaraṇabhrātaryayaṃ tanmahākāvye'tra vyagalannalasya carite sargo nisargojjvalaḥ || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 4

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: